[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[PTS Page 084] [\q  84/]
[BJT Page 116] [\x 116/]

Suttapiṭake Khuddakanikāye
Namo tassa bhagavato arahato sammāsambuddhassa.
4. Suddhaṭṭhakasuttaniddeso

Atha suddhaṭṭhakasuttaniddeso vuccati*

4 - 1

Passāmi      suddhaṃ paramaṃ arogaṃ
Diṭṭhena saṃsuddhi narassa hoti,
Vābhijānaṃ1 paramanti ñatvā
Suddhānupassī pacceti ñāṇaṃ.

Passāmi suddhaṃ paramaṃ āroganti - ’passāmi suddha’nti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ; paramaṃ aroganti - paramaṃ ārogyappattaṃ2 khemappattaṃ tāṇappattaṃ lenappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ nibbānappattanti ’passāmi suddhaṃ paramaṃ arogaṃ. ’

Diṭṭhena saṃsuddhi narassa hotīti - cakkhuviññānena3 rūpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti; naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti ’diṭṭhena saṃsuddhi narassa hoti. ’

Evābhijānaṃ paramanti ñatvāti - evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto idaṃ paramaṃ aggaṃ4 seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti ñatvā jānitvā tulayitvā vibhāvayitvā vibhūtaṃ katvāti ’evābhijānaṃ paramanti ñatvā. ’

Suddhānupassī [PTS Page 085] [\q 85/]      pacceti ñāṇanti - yo suddhaṃ passati, so suddhānupassī; pacceti ñāṇanti - cakkhuviññāṇaṃ rūpadassane na ñāṇanti pacceti, maggoti pacceti, patho’ti pacceti, niyyānanti5 paccetīti ’suddhānupassī pacceti ñāṇa’nti.
Tenāha bhagavā:

"Passāmi suddhaṃ paramaṃ aroga1
Diṭṭhena saṃsuddhi narassa hoti,
Evābhijānaṃ paramanti ñatvā
Suddhānupassī pacceti ñāṇa"nti.

*Na dissate ’yaṃ pāṭho kesuci potthakesu. 1. Etābhijānaṃ - su 2. Arogappattaṃ - machasaṃ 3. Cakkhuviññāṇaṃ - sīmu1 4. Taṃ aggaṃ - sīmu11. 5. Nīyāṇanti - [PTS.]

[BJT Page 118] [\x 118/]

4 - 2
Diṭṭhena ce suddhi narassa hoti
Ñāṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhīko
Diṭṭhi hi naṃ pāva tathā vadānaṃ.

Diṭṭhena ce suddhi narassa hotīti - cakkhuviññāṇena1 rūpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti, naro sujjhati visujjhati parisujjhati, muccati vimuccati parimuccatīti ’diṭṭhena ce suddhi narassa hoti. ’

Ñāṇena vā so pajahāti dukkhanti - cakkhuviññāṇena1 rūpadassanena ce nare jātidukkhaṃ pajahāti, 2 jarādukkhaṃ pajahāti, vyādhidukkhaṃ pajahāti, maraṇadukkhaṃ pajahāti, sokaparidevadukkhadomanassūpāyāsadukkhaṃ pajahātīti ’ñāṇena va so pajahāti dukkhaṃ. ’

Aññena so sujjhati sopadhīkoti - aññena asuddhi maggena micchāpaṭipadāya aniyyāṇikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikamaggā3 naro sujjhati visujjhati parisujjhati [PTS Page 086] [\q  86/]     muccati (vimuccati) parimuccati; sopadhikoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti ’aññena so sujjhati sopadhīko’.

Diṭṭhi hi naṃ pāva tathā vadānanti - sā ca diṭṭhi naṃ puggalaṃ pāvadati: ’iti ca yaṃ puggalo micchādiṭṭhiko viparītadassano’ti; tathā vadānanti - tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ, ’sassato loko idameva saccaṃ moghamañña’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamañña’nti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti ’diṭṭhi hi naṃ pāva tathāvadānaṃ’.

Tenāha bhagavā:

"Diṭṭhena ce suddhi narassa hoti
Ñāṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhīko
Diṭṭhī hi naṃ pāva tathā vadāna"nti.

1. Cakkhuviññāṇaṃ - sīmu1 machasaṃ 2 pajahati - sīmu11 3. Aṭṭhaṅgikamaggena - syā

[BJT Page 120] [\x 120/]

4 - 3

Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute sīlavate1 mute vā,
Puññe ca pāpe ca anūpalitto
Attañjaho nayidha pakubbamāno.

Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti nā’ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, [PTS Page 087] [\q  87/]      rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā". [A]

Na brāhmaṇo aññato suddhimāhāti - brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyāṇakapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti ’na brāhmaṇo aññato suddhimāha. ’

Diṭṭhe sute sīlavate mute vāti - santeke samaṇabrāhmaṇā diṭṭhasuddhikā2 te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.

Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti: caṭaka3sakuṇaṃ passanti. Phussabeluvalaṭṭhiṃ4 passanti. Gabbhinitthiṃ passanti kumārakaṃ khandhe āropetvā gacchantaṃ passanti. Puṇṇaghaṭaṃ passanti. Rohitamacchaṃ passanti. Ājaññaṃ passanti. Ājaññarathaṃ passanti. Usabhaṃ [PTS Page 08] [\q   8/]     passanti. Gokapilaṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti.

Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti? Palālapuñjaṃ passanti takkaghaṭaṃ passanti rittaghaṭaṃ passanti. Naṭaṃ passanti. Naggasamaṇaṃ passanti. Kharaṃ passanti. Kharayānaṃ passanti. Ekayuttayānaṃ passanti. Kāṇaṃ passanti. Kuṇiṃ passanti. Khañjaṃ passanti. Pakkhahataṃ passanti. Jiṇṇakaṃ passanti. Byādhitaṃ5 passanti. Mataṃ passanti. Evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.

Ime te6 samaṇabrāhmaṇā diṭṭhasuddhikā. 2 Te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

1. Sīlabbate - samu1. 2. Diṭṭhisuddhikā - sīmu1. Sa. Machasaṃ 3. Vāta - syā. Cātaka sīmu1 4. Veluvalaṭṭhaṃ - syā. Machasaṃ. 5. Byādhikaṃ - sīmu1. Syā machasaṃ. 6. Iccete - syā. Machasaṃ
[A] suttanipāta - sahiyasutta.

[BJT Page 122] [\x 122/]
Santeke samaṇabrāhmaṇā sutasuddhikā. Te ekaccānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti. Ekaccānaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti.

Katamesānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti? Te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni1 suṇanti: vaḍḍhāti vā, vaḍḍhamānāti vā, puṇṇāti vā, phussāti vā, asokāti vā, sumanāti vā, sunakkhattāti vā, sumaṅgalāti vā, sirīti vā, sirivaḍḍhāti vā evarūpānaṃ saddānaṃ savaṇaṃ maṅgalaṃ paccenti.

Katamesaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti? Kāṇoti vā, kuṇīti vā, khañjāti vā, pakkhahatoti vā, jiṇṇakoti vā, byādhitoti vā, matoti vā chinnanti vā, bhinnanti vā, daḍḍhanti vā, naṭṭhanti vā, natthīti vā, evarūpānaṃ saddānaṃ savaṇaṃ amaṅgalaṃ paccenti.

Ime te samaṇabrāhmaṇā sutasuddhikā. Te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ [PTS Page 089] [\q  89/]     visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Samaṇo maṇḍikā2putto evamāha: "catuhi kho ahaṃ thapati3 dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjhaṃ. Katamehi catuhi? Idha thapati3 na kāyena pāpakaṃ kammaṃ karoti. Na pāpikaṃ vācaṃ bhāsati. Na pāpakaṃ saṃkappaṃ saṃkappeti. Na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ thapati catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattippattaṃ samaṇaṃ ayojjhaṃ"5[a.] Evameva santeke samaṇabrāhmaṇā sīlasuddhikā. Te sīlamattena saṃyamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Santeke samaṇabrāhmaṇā vatasuddhikā. Te hatthivatikā vā honti. Assavatikā vā honti. Govatikā vā honti. Kukkuravatikā vā honti. Kākavatikā vā honti. Vāsudevavatikā vā honti. Baladevavatikā vā honti. Puṇṇabhaddavatikā vā honti. Maṇibhaddavatikā vā honti. Aggivatikā vā honti. Nāgavatikā vā honti. Supaṇṇavatikā vā honti. Yakkhavatikā vā honti. Asuravatikā vā honti. Gandhabbavatikā vā honti. Mahārājavatikā vā honti. Candavatikā vā honti. Suriyavatikā vā honti. Indavatikā vā honti. Brahmavatikā vā honti. Devavatikā vā honti. Disāvatikā vā honti. Ime te samaṇabrāhmaṇā vatasuddhikā. Te vatena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
1. Saddānaṃ - sīmu1. Machasaṃ. 2. Muṇḍikā - syā. 3. Gahapati - sīmu. 1. Machasaṃ. 4. Gahapati - sīmu1. 5. Ayojjaṃ - machasaṃ
[A] majjhimanikāya - samaṇa maṇḍikāsutta.

[BJT Page 124] [\x 124/]
Santeke samaṇabrāhmaṇā mutasuddhikā. Te kālato vuṭṭhahitvā paṭhaviṃ āmasanti. Haritaṃ āmasanti. Gomayaṃ [PTS Page 090] [\q  90/]      āmasanti. Kacchapaṃ āmasanti. Phālaṃ1 akkamanti2. Tilavāhaṃ āmasanti. Phussa3tilaṃ khādanti. Phussa3telaṃ makkhenti. Phussadantakaṭṭhaṃ khādanti. Phussamattikāya nahāyanti. Phussasāṭakaṃ nivāsenti. Phussaveṭhaṃ veṭhenti. Ime te samaṇabrāhmaṇā mutasuddhikā. Te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

Na brāhmaṇo aññato suddhimāha diṭṭhe sute silavate mute vāti brāhmaṇo diṭṭhasuddiyāpi suddhiṃ nāha; sutasuddhiyāpi suddhiṃ nāha; sīlasuddhiyāpi suddhiṃ nāha; vatasuddhiyāpi suddhiṃ nāha; mutasuddhiyāpi suddhiṃ nāha, na katheti, na bhaṇati, na dīpayati, na voharatīti ’na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā. ’

Puññe ca pāpe ca anūpalittoti - puññaṃ vuccati yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ; apuññaṃ vuccati sabbaṃ akusalaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā, ettāvatā puññe ca pāpe ca na limpati na saṃlimpati, na upalimpati, alitto asaṃlitto4 anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’puññe ca pāpe ca anūpalitto. ’

Attañjaho nayidha pakubbamānoti - ’attañjaho’ti attadiṭṭhijaho, attaṃ jahoti gāhajaho, attaṃ jahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ [PTS Page 091] [\q  91/]     adhimuttaṃ, sabbaṃ5 taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ; nayidha pakubbamānotipuññābhisaṅkhāraṃ6 vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti ’attaṃ jaho nayidha pakubbamāno. ’

Tenāha bhagavā:

"Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute sīlavate mute vā,
Puññe ca pāpe ca anūpalitto
Attaṃjaho nayidha pakubbamāno"ti.

4 - 4

Purimaṃ pahāya aparaṃ sitā se
Ejānugā te na taranti saṅgaṃ,
Te uggahāyanti nirassajanti
Kapīva sākhaṃ pamukha7ṅgahāya.

1. Jālaṃ - syā. 2. Phalaṃ āmasanti. Machasaṃ 3. Pussa - syā. Sīmu1. 4. Apalitto - machasaṃ 5. Sabbassa - sīmu1. 6. Saṅkhāro - sīmu1 7. Pamuñca - sīmu. 1

[BJT Page 126] [\x 126/]
Purimaṃ pahāya aparaṃ sitā seti - purimaṃ satthāraṃ pahāya aparaṃ satthāraṃ nissitā, purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā, purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā, purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā, purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā, purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti ’purimaṃ pahāya aparaṃ sitā se. ’

Ejānugā te na taranti saṅganti - ejā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ;[A] ejānugāti ejānugā ejānugatā ejānusaṭā ejāyāpannā patitā abhibhūtā pariyādinnacittā; te na taranti saṅganti - rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti, na uttaranti, na samatikkamanti, na vītivattantīti ’ejānugā te na taranti saṅgaṃ’.

Te uggahāyanti nirassajantīti - satthāraṃ gaṇhanti, taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti, dhammakkhānaṃ gaṇhanti, [PTS Page 092] [\q  92/]     taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti; gaṇaṃ gaṇhanti, taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti; diṭṭhiṃ gaṇhanti, taṃ muñcitvā aññaṃ diṭṭhiṃ gaṇhanti; paṭipadaṃ gaṇhanti, taṃ muñcitvā aññaṃ paṭipada1 gaṇhanti; maggaṃ gaṇhanti, taṃ muñcitvā aññaṃ maggaṃ gaṇhanti; gaṇhanti ca muñcanti1 ca ādiyanti ca nirassajanti cāti ’te uggahāyanti nirassajanti’.

Kapī’va sākhaṃ pamukhaṅgahāyāti - yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti. Evameva puthusamaṇabrāhmaṇā puthudiṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti ’kapī va sākhaṃ pamukhaṅgahāya2’.

Tenāha bhagavā:

" Purimaṃ pahāya aparaṃ sitā se
Ejānugā te na taranti saṅgaṃ,
Te uggahāyanti nirassajanti
Kapīva sākhaṃ pamukhaṅgahāyā"ti.

4 - 5

Sayaṃ samādāya vatāni jantu
Uccāvacaṃ gacchati saññasatto,
Vidvā ca3 vedehi samecca dhammaṃ
Na uccāvacaṃ gacchati bhūripañño.

1. Pamuñcanti - sa. 2. Pamuñcaggahāya - sīmu1. 3. Viddhā - syā machasaṃ [a] dhammasaṅgaṇī - cittuppādakaṇḍa.

[BJT Page 128] [\x 128/]

Sayaṃ samādāya vatāni jantūti - ’sayaṃ samādāyāti sāmaṃ samādāya; vatānīti - hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā - pe -
Disāvataṃ vā, ādāya samādāya diyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā; jantūti - satto naro [PTS Page 093  [\q  93/]     - ] pe - manujoti ’ sayaṃ samādāya vatāni jantu. ’

Uccāvacaṃ gacchati saññasattoti - satthārato satthāraṃ gacchati, dhammakkhānato dhammakkhānaṃ gacchati, gaṇato gaṇaṃ gacchati, diṭṭhiyā diṭṭhiṃ gacchati, paṭipadāto paṭipadaṃ gacchati, maggato maggaṃ gacchati; saññasattoti - kāmasaññāya vyāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito paḷibuddho, yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ; evameva kāmasaññāya vyāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito paḷibuddhoti ’uccāvacaṃ gacchati saññasatto. ’

Vidvā1 ca vedehi samecca dhammanti - ’vidvā’ti vidvā vijjāgato ñāṇī vibhāvī medhāvī; vedehīti - vedā vuccanti catusu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi, tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato2 accutappatto3 amatagato amatappatto nibbānagato nibbānappatto; vedānaṃ vā antagatoti vedagū, vedehi vā antaṃ gatoti vedagu, sattannaṃ vā dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānipatti4 brāhmaṇānaṃ,
Sabbavedanāsu vītarāgo
Sabbaṃ vedamaticca vedagu so"ti.

1. Viddhā - syā. Machasaṃ. 2. Accutiṃgato - sa. 3. Accutippatto - sa 4. Dhanti - sīmu1. Machasaṃ.

[BJT Page 130] [\x 130/]
Vidvā [PTS Page 094] [\q  94/]     ca vedehi samecca dhammanti - samecca abhisamecca dhammaṃ; ’sabbe saṅkhārā aniccā’ti samecca abhisamecca dhammaṃ; ’sabbe saṅkhārā dukkhā’ti samecca abhisamecca dhammaṃ; ’avijjā paccayā saṅkharā’ti samecca abhisamecca dhammaṃ; ’saṅkhārapaccayā viññāṇa’nti samecca abhisamecca dhammaṃ; ’viññāṇapaccayā nāmarūpanti nāmarūpapaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti upādānapaccayā bhavoti bhavapaccayā jātīti jātipaccayā jarāmaraṇa’nti samecca abhisamecca dhammaṃ; ’avijjānirodhā saṅkhāranirodho’ti samecca abhisamecca dhammaṃ; ’saṅkhāranirodhā viññāṇanirodho’ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho’ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti - phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodho’ti samecca abhisamecca dhammaṃ; ’idaṃ dukkha’nti samecca abhisamecca dhammaṃ; ’ayaṃ dukkhasamudayo’ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; ’ime āsavā’ti samecca abhisamecca dhammaṃ; ’ayaṃ āsavasamudayo’ti - aya1 āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, ’ime dhammā abhiññeyyā’ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti - ime dhammā sacchikātabbā’ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca [PTS Page 095] [\q  95/]     dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; ’yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti samecca abhisamecca dhammanti ’vidvā ca vedehi samecca dhammaṃ’.

Na uccāvacaṃ gacchati bhūripaññoti - na satthārato satthāraṃ gacchati, na dhammakkhānato dhammakkhānaṃ gacchati, na diṭṭhiyā diṭṭhiṃ gacchati, na paṭipadāya paṭipadaṃ gacchati, na maggato maggaṃ gacchati. Bhūripaññoti bhūripañño mahāpañño puthupañño hāsupañño1 javanapañño tikkhapañño nibbedhikapañño; bhūri vuccati paṭhavī, tāya paṭhavīsamāya paññāya vipulāya vitthatāya samannāgatoti ’ na uccāvacaṃ gacchati bhūripañño. ’

1. Hāsapañño[PTS]

[BJT Page 132] [\x 132/]
Tenāha bhagavā:
"Sayaṃ samādāya vatāni jantu
Uccāvacaṃ gacchati saññasatto,
Vidvā ca vedehi samecca dhammaṃ
Uccāvacaṃ gacchati bhūripañño"ti.

4 - 6
Sa sabbadhammesu1 visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carantaṃ
Kenīdha lokasmiṃ vikappayeyya.

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti senā vuccati mārasenā; kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho - upanāho - pe - sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā:

1. " Kāmā [PTS Page 096] [\q 96/]      te paṭhamā senā dutiyā arati vuccati,
Tatiyā khuppipāsā te catutthī taṇhā paccati.

2. Pañcami2 thīnamiddhaṃ te chaṭṭhā bhīrū pavuccati,
Sattamī3 vicikicchā te makkho thambho te aṭṭhamo.

3. Lābho siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.

4. Esā namuci te senā kaṇhassābhippahāriṇī,
Na naṃ asūro jināti jetvā ca labhate sukha"nti [a]

Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, so vuccati visenibhūto; so diṭṭhe visenibhūto suto visenibhūto mute visenibhūto viññāte visenibhūtoti - sa sabbadhammesu4 visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.

1. Sabbesu dhammesu - sīmu1. 2. Pañcamaṃ - syā 3. Sattamaṃ - sīmu1 4. Sabbesu dhammesu - samu1 [a]suttanipāta - padhānasutta.

[BJT Page 134] [\x 134/]
Tameva dassiṃ vivaṭaṃ carantanti - tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodānadassiṃ pariyodānadassiṃ; atha vā suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodānadassanaṃ pariyodānadassanaṃ; vivaṭanti taṇhāchadanaṃ diṭṭhichadanaṃ kilesachadanaṃ duccaritachadanaṃ, tāni chadanāni vivaṭāni honti viddhaṃsitāni ugghāṭitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; carantanti carantaṃ vicarantaṃ irīyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ.

Kenīdha [PTS Page 097] [\q  97/]     lokasmiṃ vikappayeyyāti - kappāti dve kappā: taṇhākappo ca diṭṭhikappo ca - - pe -

Ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya? Kena dosena kappeyya? Kena mohena kappeyya? Kena mānena kappeyya? Kāya diṭṭhiyā kappeyya? Kena uddhaccena kappeyya? Kāya vicikicchāya kappeyya? Kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti vā thāmagatoti vā? Te1 abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā2 kena kappeyya nerayikoti vā, tiracchānayonikoti vā, pettivisayikoti vā, manussoti vā, devoti vā, rūpīti vā, arūpīti vā, asaññīti vā, nevasaññīnāsaññīti vā? So hetu natthi paccayo natthi kāraṇaṃ natthi, yena kappeyya vikappeyya vikappaṃ āpajjeyya; lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’kenīdha lokasmiṃ vikappayeyya. ’

Tenāha bhagavā:

" Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carantaṃ
Kenīdha lokasmiṃ vikappayeyyā"ti.

4 - 7

Na kappayanti na purekkharonti
Accantasuddhiṃti3 na te vadanti,
Ādānaganthaṃ gathitaṃ4 visajja
Āsaṃ na kubbanti kuhiñci loke.

1. Ete - manupa. 2. Gatiyo - sīmu11, 3. Accantasuddhi - sīmu11, machasaṃ 4. Gadhitaṃ - sīmu. 1.

[BJT Page 136] [\x 136/]
Na kappayanti na purekkharontīti - ’kappā’ti dve kappa: taṇhākappo ca diṭṭhikappo ca - pe -

Ayaṃ diṭṭhikappo. Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho. Taṇhā kappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā [PTS Page 098] [\q  98/]      na kappenti1 na janenti na sañjanenti na nibbattenti nābhinibbattentīti na kappayanti; na purekkharontīti ’purekkhārā’ti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca - pe
Ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhā purekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhā vā na diṭṭhiṃ vā purato katvā caranti; na taṇhādhajā na taṇhāketu na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketu na diṭṭhādhipateyyā, na taṇhāya vā na diṭṭhiyā vā parivāritā carantīti - na kappayanti na purekkharonti.

Accantasuddhinti2 na te vadantīti - accantasuddhiṃ saṃsārasuddhiṃ akiriyadiṭṭhiṃ3 sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti ’accantasuddhiṃ ti na te vadanti. ’

Ādānaganthaṃ gathitaṃ visajjāti - ’ganthāti cattāro ganthā: abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho. Paravādesu āghāto appaccayo byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasantīti sīlabbataparāmāso kāyagantho. Attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Kiṃ kāraṇā vuccati3 ādānagantho? Tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Vedanaṃ saññaṃ saṅkhāre viññāṇaṃ gatiṃ uppattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṃ kāraṇā vuccati4 ādānagantho. Visajjāti ganthe vossajitvā vā visajja; atha vā ganthe gathite [PTS Page 099] [\q  99/]     ganthite bandhe vibandhe bandhe lagge laggite paḷibuddho bandhane poṭhayitvā visajja; yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti, evamevaṃ ganthe vossajitvā vā visajja; athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite paḷibuddhe bandhane poṭhayitvā visajjāti ’ ādānaganthaṃ gathitaṃ visajja. ’

1. Na kappayanti - manupa. 2. Accantasuddhīti - sīmu11. Machasaṃ 3. Akiriyasuddhiṃ - syā 4. Vuccanti - samu1 machasaṃ.

[BJT Page 138] [\x 138/]
Āsaṃ na kubbanti kuhiñci loketi - āsā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ; āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti na abhinibbattenti; kuhiñcīti kuhiñci kimhici ajjhattaṃ vā bahiddhā vā; ajjhattabahiddhā vā; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’āsaṃ na kubbanti kuhiñci loke. ’

(Tenāha) bhagavā:
" Na kappayanti na purekkharonti
Accantasuddhinti na te vadanti,
Ādānaganthaṃ gathitaṃ visajja
Āsaṃ na kubbanti kuhiñci loke"ti.

4 - 8

Sīmātigo brāhmaṇo tassa natthi
Ñatvā ca disvā ca samuggahītaṃ,
Na rāgarāgī1 na virāgaratto
Tassīdha natthi paramuggahītaṃ.

Sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītanti’ - sīmāti catasso sīmāyo: sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso diṭṭhānusayo vicikicchānusayo tadekaṭṭhā ca kilesā, ayaṃ paṭhamā sīmā. Oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā, ayaṃ dutiyā sīmā. Anusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ anusahagato kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā, ayaṃ tatiyā sīmā. Rūparāgo [PTS Page 100] [\q 100/]      arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo tadekaṭṭhā ca kilesā, ayaṃ catutthā sīmā. 2 Yato ca catuhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto, so vuccati sīmātigo. Brāhmaṇoti - sattannaṃ dhammānaṃ bāhitattā brāhmaṇo; sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti sakkāyadiṭṭhi asitā hoti, vicikicchā asitā hoti, sīlabbataparāmāso asito hoti tādī pavuccate sa brahmā. Tassāti arahato khīṇāsavassa; ñatvāti paracittañāṇena vā ñatvā, pubbenivāsānussatiñāṇena vā ñatvā; disvāti - maṃsacakkhunā vā disvā, dibbacakkhunā vā disvā; ’sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahīta’nti - tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ4 pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ’sīmātigo brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ’.

1. Rāgarājī - suni a. 2. Catuttha sīmā [PTS] 3. Anissito - syā. Machasaṃ 4. Visiṭṭhaṃ - machasaṃ.

[BJT Page 140] [\x 140/]
Na rāgarāgī na virāgarattoti - rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; virāgarattā vuccanti ye rūpāvacaraarūpāvacarasamāpattīsu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; ’na rāgarāgī na virāgaratto’ti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, ettāvatā ’na rāgarāgī na virāgaratto. ’

Tassīdha natthi paramuggahītanti - ’tassā’ti arahato khīṇāsavassa; tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ [PTS Page 101] [\q 101/]      abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ’ tassīdha natthi paramuggahītaṃ. ’

Tenāha bhagavā:
"Sīmātigo brāhmaṇo tassa natthi
Ñatvā ca disvā ca samuggahītaṃ,
Na rāgarāgī na virāgaratto,
Tassīdha natthi paramuggahītaṃ" nti.

Suddhaṭṭhakasuttaniddeso catuttho.