[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 102] [\q 102/] 
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 140 ] [\x   140/] 

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

5.Paramaṭṭhakasuttaniddeso

Atha paramaṭṭhakasuttaniddeso vuccati. 2

5 - 1

     paramanti diṭṭhīsu paribbasāno
Yaduttariṃ kurute3 jantu loke,
Hīnāti aññe tato sabbamāha
Tasmā vivādāni avītivatto.

Paramanti diṭṭhīsu paribbasānoti - santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā4 vasanti5 āvasanti parivasanti, yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti, evameva santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā abhinivisitvā sakāya sakāya diṭṭhiyā4 vasanti āvasanti parivasantīti ’paramanti diṭṭhīsu paribbasāno. ’

1. Anabhāvaṃ gatā - syā 2. Suttaṃ cakkhati - sīmu11 3. Yaduttarī kurute - manupa 4. Sakkāyadiṭhiyā - syā 5. Pavasanti - machasaṃ.

[BJT Page 142] [\x 142/]
Yaduttariṃ kurute jantu loketi - ’yadū’ti1 yaṃ; uttariṃ kuruteti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ [PTS Page 103] [\q 103/]      uttamaṃ pavaraṃ karoti - ayaṃ satthā sabbaññūti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. Ayaṃ dhammo svākkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggo niyyānikoti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti; abhinibbatteti; jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’yaduttariṃ kurute jantu loke. ’

Hīnāti aññe tato sabbamāhāti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde2 khipati ukkhipati parikkhipati: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, na tattha 3 suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā, vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā4parittāti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti ’hīnāti aññe tato sabbamāha. ’

Tasmā vivādāni avītivattoti - ’ tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā; vivādānīti diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni; avītivattoti anatikkanto asamatikkanto avītivattoti tasmā vivādāni avītivatto.

Tenāha bhagavā:

"Paramanti diṭṭhīsu paribbasāno
Yaduttariṃ kurute jantu loke,
Hīnāti aññe tato sabbamāha
Tasmā vivādāni avītivatto"ti.

5 - 2
Yadattanī [PTS Page 104] [\q 104/]      passati ānisaṃsaṃ
Diṭṭhe sute sīlavate mute vā,
Tadeva so tattha samuggahāya
Nihīnato passati sabbamaññaṃ

1. Yadanti - sīmu 11. 2. Parappavāde - sīmu11 3. Natthettha - sīmu11. 4. Jatukkā - 1 sīmu1.

[BJT Page 144] [\x 144/]
Yadattani passati ānisaṃsaṃ diṭṭhe sute silavate mute vāti ’yadattanī’ti yaṃ attani, attā vuccati diṭṭhigataṃ, attano diṭṭhiyā dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yandiṭṭhiko satthā hoti, tandiṭṭhikā sāvakā honti, tandiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti. Labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ. Ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā, ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā, imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti, imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati. Diṭṭhasuddhiyāpi dve ānisaṃse passati - sutasuddhiyāpi dve ānisaṃse passati sīlasuddhiyāpi dve ānisaṃse passati - vatasuddhiyāpi dve ānisaṃse passati mutasuddhiyāpi dve ānisaṃse passati: diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? Yandiṭṭhiko satthā hoti, tandiṭṭhikā sāvakā honti
- Pe -
Ayaṃ mutasuddhiyā [PTS Page 105] [\q 105/]      samparāyiko ānisaṃso. Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti ’yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā. ’

Tadeva so tattha samuggahāyāti - ’tadevā’ti taṃ diṭṭhigataṃ; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; samuggahāyāti - idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti tadeva so tattha samuggahāya. Nihīnato passati sabbamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chattakato1 parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti ’nihīnato passati sabbamaññaṃ. ’

Tenāha bhagavā:

" Yadattanī passati ānisaṃsaṃ
Diṭṭhe sute sīlavate mute vā,
Tadeva so tattha samuggahāya
Nihīnato passati sabbamañña"nti.

1. Jatukkato - sīmu11. Chatukkato - manupa.

[BJT Page 146] [\x 146/]

5 - 3

Taṃ1 cāpi ganthaṃ2 kusalā vadanti
Yannissito passati hīnamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ bhikkhu na nissayeyya.

Taṃ cāpi ganthaṃ kusalā vadantīti - ’kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā. Te kusalā evaṃ vadanti: gantho3 eso, lagganaṃ4 etaṃ, bandhanaṃ etaṃ, paḷibodho [PTS Page 106] [\q 106/]      esoti evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti - ’taṃ cāpi ganthaṃ kusalā vadanti. ’

Yaṃ nissito passati hīnamaññanti - ’ yaṃ nissito’ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito5 allīno upagato ajjhosito adhimutto; passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chattakato6 parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti - ’yaṃ nissito passati hīnamaññaṃ. ’

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃ nidānā - diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā na nisasayeyya na gaṇheyya na parāmaseyya na abhiniviseyyāti ’tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. ’

Tenāha bhagavā:

" Taṃcāpi ganthaṃ7 kusalā vadanti
Yaṃ nissito passati hīnamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ bhikkhu na nissayeyyā"ti.

5 - 4
Diṭṭhimpi lokasmiṃ na kappayeyya
¥āṇena vā sīlavatena vāpi,
Samoti attānamanūpaneyya
Hīno na maññetha visesi vāpi.

1. Taṃ vāpi - syā. , 2. Gandhaṃ - manupa 3. Gandho - manupa, 4. Lambanaṃ - syā. 5. Atinissito - machasaṃ 6. Chatukkato - sīmu11. Chatukkato - manupa. 7. Gandhaṃ - manupa
[BJT Page 148] [\x 148/]
Diṭṭhimpi lokasmiṃ na kappayeyya ñāṇena vā sīlavatena vāpīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā sīlena vā vatena vā sīlabbatena vā diṭṭhiṃ [PTS Page 107] [\q 107/]      na kappayeyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya; lokasminti apāyaloke manussaloke devaloke khandhaloke āyatanaloketi - diṭṭhimpi lokasmiṃ na kappayeyya.

¥āṇena vā sīlavatena vāpi samoti attānamanūpaneyyāti sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti ’samoti attānamanūpaneyya. ’

Hīno na maññetha visesi vāpīti - ’hīnohamasmī’ti attānaṃ na upaneyya1 jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena va - vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, ’seyyohamasmī’ti attānaṃ na upaneyya1 jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti ’ hīno na maññetha visesi vāpi. ’

Tenāha bhagavā:
"Diṭṭhimpi lokasmiṃ na kappayeyya
¥āṇena vā sīlavatena vāpi,
Samoti attānamanūpaneyya
Hīno na maññetha visesi vāpī"ti.

5 - 5
Attaṃ pahāya anupādiyāno
¥āṇepi2 so nissayaṃ no karoti,
Sa ve viyattesu na vaggasārī
Diṭṭhimpi so na pacceti kiñci.

Attaṃ pahāya anupādiyānoti - ’ attaṃ pahāyā’ti attadiṭṭhiṃ pahāya; ’attaṃ pahāyā’ti attagāhaṃ pahāya; ’attaṃ pahāyā’ti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodayitvā3 byantiṃ karitvā anabhāvaṃ gametvāti - attaṃ [PTS Page 108] [\q 108/]      pahāya; anupādiyānoti catuhi upādānehi anupādiyamāno agaṇhamāno aparāmasamāno anabhinivisamānoti ’attaṃ pahāya anupādiyāno.

1. Upavadeyya - sīmu11 2. Mu: ñāṇenapi - sīmu11 3. Vinodetvā - syā.

[BJT Page 150] [\x 150/]

¥āṇepi1 so nissayaṃ no karotīti aṭṭhasamāpattiñāṇe vā pañcābhiññāñāṇe vā micchāñāṇe1 vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - ’ñāṇepi1 so nissayaṃ no karoti. ’

Sa ve viyattesu na vaggasārīti sa ve viyattesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayaṃ nissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati; na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati saṃharīyatīti - ’sa ve viyattesu na vaggasārī’.

Tenāha bhagavā:

"Attaṃ pahāya anupādiyāno
¥āṇepi1 so nissayaṃ no karoti,
Sa ve viyattesu na vaggasārī
Diṭṭhimpi so na pacceti kiñcī"ti.

5 - 6
Yassūbhayante [PTS Page 109] [\q 109/]      paṇidhīdha natthi
Bhavābhavāya idha vā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahītaṃ.

1. ¥āṇena vā - sīmu. 11. Manupa.

[BJT Page 152] [\x 152/]
Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti ’yassāti’ arahato khīṇāsavassa, antoti phasso eko anto, phassasamudayo dutiyo anto; atīto eko anto, anāgato dutiyo anto; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto; nāmaṃ eko anto, rūpaṃ dutiyo anto; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto; sakkāyo eko anto, sakkāyasamudayo dutiyo anto; paṇidhi vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya, kāmabhavāya kammabhavāya, kāmabhavāya punabbhavāya, rūpabhavāya kammabhavāya, rūpabhavāya punabbhavāya, arūpabhavāya kammabhavāya, arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā; idhāti sakattabhāvo; huraṃti1 parattabhāvo; idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ; huraṃti pararūpavedanāsaññāsaṅkhāraviññāṇaṃ; idhāti cha ajjhattikāni āyatanāni; huraṃti cha bāhirāni āyatanāni; idhāti manussaloko; huraṃti devaloko; idhāti kāmadhātu; huraṃti rūpadhātu arūpadhātu; idhāti kāmadhātu rūpadhātu; huraṃti arūpadhātu.

Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti ’yassa’ ubho ante ca bhavābhavāya ca idha huraṃ ca paṇidhi taṇhā natthi na santi, na saṃvijjati2, nūpalabbhati3, pahīnā samucchinnā vūpasantā paṭippassaddhā [PTS Page 100] [\q 100/]      abhabbuppattikā ñāṇagginā daḍḍhātiyassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā.

Nivesanā tassa na santi kecīti - ’nivesanā’ti dve nivesanā taṇhānivesanā ca diṭṭhinivesanā ca.

Katamo taṇhānivesanā? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānivesanā.

Katamo diṭṭhinivesanā? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhinivesanā;

Tassāti arahato khīṇāsavassa, ’nivesanā tassa na santi
Kecī’ti nivesanā tassa keci natthi na santi na saṃvijjanti nūpalabbanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - nivesanā tassa na santi keci.

Dhammesu niccheyya samuggahītanti - ’dhammesū’ti dvāsaṭṭiyā4 diṭṭhigatesu; niccheyyāti nicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; samuggahītanti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasannaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhantidhammesu niccheyya samuggahītaṃ.

Tenāha bhagavā:

" Yassūbhayante paṇidhīdha natthi
Bhavābhavāya idha vā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahīta"nti.

1. Hurāti - sīmu11. Syā 2. Na saṃvijjanti - sīmu. 1 Machasaṃ 3. Nupalabbhanti - sīmu. 11 Machasaṃ 4. Dvāsaṭṭhi - sīmu1.

[BJT Page 154] [\x 154/]

5 - 7
Tassīdha diṭṭhe va sute mute vā
Pakappitā natthi aṇūpi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenīdha lokasmiṃ vikappayeyya

Tassīdha diṭṭhe va sute mute vā pakappitā natthi aṇūpi saññāti ’tassāti’ arahato khīṇāsavassa, tassa diṭṭhe [PTS Page 111] [\q 111/]      vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā, saññāpubbaṅgamatā saññāvikappayatā, saññāviggahena saññāya uṭṭhapitā samuṭṭhapitā kappitā pakappitā saṅkhatā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjati nūpalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - tassīdha. Diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā.

Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti - brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo, sakkāyadiṭṭhi bāhitā hoti, - peasito1
Tādī pavuccate sa brahmā; taṃ brāhmaṇaṃ diṭṭhimanādiyānanti - taṃ brāhmaṇaṃ diṭṭhimanādiyantaṃ agaṇhantaṃ aparāmasantaṃ anabhinivisantanti ’taṃ bārahmaṇaṃ diṭṭhimanādiyānaṃ’

Kenīdha lokasmiṃ vikappayeyyāti - ’kappā’ti dve kappā: taṇhākappo ca diṭṭhikappo ca - pe -

Ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā. Kena rāgena kappeyya? Kena dosena kappeyya? Kena mohena kappeyya? Kena mānena kappeyya? Kāya diṭṭhiyā kappeyya? Kena uddhaccena kappeyya? Kāya vicikicchāya kappeyya? Kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃ gatoti vā thāmagatoti vā? Te abhisaṅkhārā pahīnā, abhisaṅkhārānaṃ pahīnattā gatiyā2 kena kappeyya nerayikoti vā tiracchānayonikoti vā pettivisayikoti [PTS Page 112] [\q 112/]      vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā? So hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya. Kenīdha lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi - kenīdha lokasmiṃ vikappayeyya.

Tenāha bhagavā:

"Tassīdha diṭṭhe va sute mute vā
Pakappitā natthi aṇūpi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenīdha lokasmiṃ vikappayeyyā"ti.

1. Anissito - syā. 2. Gatiyo - syā.

[BJT Page 156] [\x 156/]
Na kappayanti na purekkharonti
Dhammāpi tesaṃ na paṭicchitāse,
Na brāhmaṇo sīlavatena neyyo
Pāraṃ gato na pacceti tādī.

Na kappayanti na purekkharontīti - ’kappāti ’dve kappā: taṇhākappo ca diṭṭhikappo ca.
. 5
Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.

Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā [PTS Page 113] [\q 113/]      micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.
. 5

Tesaṃ taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na saṃjanenti na nibbattenti nābhinibbattentīti - na kappayanti; na purekkharontīti purekkhārāti dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca

Katamo taṇhā purekkhāro? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpurekkhāro

Katamo diṭṭhipurekkhāro? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipurekkhāro. Tesaṃ taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho taṇhā purekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti. Na taṇhādhajā na taṇhāketu na taṇhādhipateyyā na diṭṭhidhajā na diṭṭhiketu na diṭṭhādhipateyyā na taṇhāya vā na diṭṭhiyā vā parivāretvā carantīti - na kappayanti na purekkharonti.

1. Mariyādikataṃ - machasaṃ, syā. 2. Pariyantikataṃ - syā 3. Yathāvakanti - sīmu. 11.

[BJT Page 158] [\x 158/]
Dhammāpi tesaṃ na paṭicchitā seti - dhammā vuccanti dvāsaṭṭhi diṭṭhigatāni, tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ; na paṭicchitā seti sassato loko idameva saccaṃ moghamaññanti na paṭicchitā se, asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti na paṭicchitā seti - dhammāpi tesaṃ na paṭicchitā se.

Na brāhmaṇo sīlavatena neyyoti - ’nā’ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo, sakkāyadiṭṭhi bāhitā hoti,
Vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

" Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito [PTS Page 114] [\q 114/]      tādī pavuccate sa brahmā". 1 Tādī2 pavuccate sa brahmā. Na brāhmaṇo sīlavatena neyyoti brāhmaṇo sīlena vā vatena3 vā sīlabbatena4 vā na yāyati na niyyati5 na vuyhati na saṃharīyatīti - na brāhmaṇo sīlavatena neyyo.

Pāraṃ gato na pacceti tādīti - pāraṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, so pāraṃ gato pāraṃ patto antagato antappatto koṭigato koṭippatto (vitthāro) jātimaraṇasaṃsāro natthi tassa punabbhavoti - pāraṃ gato; ne paccetīti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati, anāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti - pāraṃ gato na pacceti;

1. Anissito - syā. 2. Tādi - syā 3. Vattena - syā 4. Sīlavattena - syā. 5. Niyyāti - syā.

[BJT Page 160] [\x 160/]
Tādīti arahā pañcahākārehi tādī: iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvīti tādī, muttāvīti tādī, taṃniddesā tādī. Kathaṃ arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī dukkhepi tādī, ekaṃ ce bāhaṃ1 gandhena limpeyyuṃ2, ekaṃ ce bāhaṃ1 vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ. Anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhaṃ samatikkanto; evaṃ arahā iṭṭhāniṭṭhe tādī. Kathaṃ arahā cattāvīti tādī? Arahato rāgo catto vanto [PTS Page 115] [\q 115/]      mutto pahīno paṭinissaṭṭho, doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā mutā pahīnā paṭinissaṭṭhā, evaṃ arahā cattāvīti tādī. Kathaṃ arahā tiṇṇāvīti tādī? Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ3 tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo jātimaraṇasaṃsāro natthi tassa punabbhavoti. Evaṃ arahā tiṇṇāvīti tādī. Kathaṃ arahā muttāvīti tādī? Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, kodhā upanāhā makkhā paḷāsā issāya macchariyā māyāya sāṭheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, evaṃ arahā muttāvīti tādī. Kathaṃ arahā tanniddesā tādī? Arahā sīle sati sīlavāti taṃniddesā tādī; saddhāya sati saddhoti taṃniddesā tādī, viriye sati viriyavāti taṃniddesā tādī, satiyā sati satimāti taṃniddesā tādī, samādhismiṃ sati samāhitoti taṃniddesā tādī, paññāya sati paññavāti taṃ niddesā tādī, vijjāya sati tevijjoti taṃniddesā tādī, abhiññāya sati chaḷabhiññoti taṃniddesā tādī, evaṃ arahā taṃniddesā [PTS Page 116] [\q 116/]      tādīti - pāraṅgato na pacceti tādī.
Tenāha bhagavā:

" Na kappayanti na purekkharonti
Dhammāpi tesaṃ na paṭicchitā se,
Na brāhmaṇo sīlavatena neyyo
Pāraṅgato na pacceti tādīti.

Paramaṭṭhakasuttaniddeso pañcamo.

1. Aṅgaṃ - sīmu. 1
2. Vilimpeyyuṃ - sīmu11
3. Sabbasaṃsārapathaṃ - manupa. Sabbasaṅkhārapathaṃ - sīmu11.