[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 117] [\q 117/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 162] [\x 162/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

6. Jarāsuttaniddeso

Atha jarāsuttaniddeso1 vuccati:

6 - 1
Appaṃ       vata jīvitaṃ idaṃ
Oraṃ vassasatāpi mīyati, 2
Yo cepi aticca jīvati
Atha kho so jarasāpi mīyati.

Appaṃ vata jīvitaṃ idanti - ’jīvita’nti āyu ṭhiti3 yapanā yāpanā irīyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ; apica dvīhi kāraṇehi appakaṃ jīvitaṃ, thokakaṃ jīvitaṃ; ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.

1. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā,
Ekacittasamāyuttā lahuso vattate khaṇo.

2. Cullāsīti sahassāni kappā4 tiṭṭhanti ye marū,
Natveva tepi jīvanti dvīhi cittehi saṃyutu5.

3. Ye [PTS Page 118] [\q 118/]      niruddhā marantassa tiṭṭhamānassa vā idha,
Sabbepi6 sadisā khandhā gatā appaṭisandhikā. 7

4. Anantarā ca ye bhaggā ye ca bhaggā anāgatā,
Tadantare niruddhānaṃ vesamaṃ8 natthi lakkhaṇe.

5. Anibbattena na jāto paccuppannena jīvati,
Cittabhaṅgā mato loko paññattiparamatthiyā. 9

6. Yathā ninnā pavattanti chandena pariṇāmitā,
Acchinnadhārā vattanti saḷāyatanapaccayā.

7. Anidhānagatā bhaggā puñjo natthi anāgate,
Nibbattāyeva tiṭṭhanti āragge sāsapūpamā.

1. Jarāsuttaṃ - sīmu11 2. Mīyyati - sū, sa. 3. Āyuṭṭhiti - sīmu11. 4. Kappaṃ - vi. 5. Samohitā - sīmu 11. Samāhitā - vi. 6. Sabbeva - sīmu11 7. Appaṭisandhiyā - vi. 8. Vesammaṃ - sa 9. Paramaṭṭhiyā - vi. Paramaṭṭhiti - sa.

[BJT Page 164] [\x 164/]

8. Nibbattānañca dhammānaṃ bhaṅgo nesaṃ purakkhato,
Palokadhammā tiṭṭhanti purāṇehi amissitā.

9. Adassanāto āyanti bhaṅgā gacchanti adassanaṃ1,
Vijjuppādova ākāse uppajjanti vayanti cāti.

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtupanibaddhaṃ jīvitaṃ, kabalīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetu’pi imesaṃ dubbalā, yepi paccayā te’pi dubbalā, yāpi pabhavikā sāpi2 dubbalā, sahabhupi3 imesaṃ dubbalā, sampayogā’pi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yā’pi payojikā sā’pi dubbalā, aññamaññaṃ niccadubbalā ime, aññamaññaṃ [PTS Page 119] [\q 119/]      anavaṭṭhitā ime, aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yo’pi nibbattako so na vijjati.

10. " Na ca kenaci koci hāyati bhaṅgabyā4 ime hi sabbaso,
Purimehi pabhāvitā ime yepi pabhavakā5 te pure matā
Purimā’pi ca pacchimā’pi ca aññamaññaṃ na kadācimāddasu" nti.

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica tāvatiṃsānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica yāmānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica tusitānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica nimmāṇaratīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica paranimmitavasavattīnaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ.

Apica brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhaniyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ. Vuttampi cetaṃ bhagavatā:

"Appamidaṃ bhikkhave manussānaṃ āyu, gamanīyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ, yo bhikkhave ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo vā. "[A]

1. Gacchantyadassanaṃ - vi 2. Yepi pabhāvikā tepi - sīmu11 3. Sahabhūmi pi - sīmu11. 4. Gandhabbā - sīmu11 5. Pabhāvitā - sīmu. 11 [A] mārasaṃyutta - paṭhamavagga.

[BJT Page 166] [\x 166/]

11. Appamāyu manussānaṃ hīḷeyya naṃ suporiso,
Careyyādittasīsova natthi maccussa nāgamo.

12. Accayanti ahorattā jīvitaṃ uparujjhati,
Āyu khīyati maccānaṃ kunnadīnaṃva odakaṃ. [A]"

Appaṃ [PTS Page 120] [\q 120/]      vata jīvitaṃ idaṃ oraṃ vassasatāpi mīyatīti1 - kalalakālepi cavati marati antaradhāyati vippalujjati, abbudakālepi cavati marati antaradhāyati vippalujjati, pesikālepi cavati marati antaradhāyati vippalujjati, ghanakālepi cavati marati antaradhāyati vippalujjati, pasākhakālepi2 cavati marati antaradhāyati vippalujjati, jātamattopi cavati marati antaradhāyati vippalujjati, sūtigharepi cavati marati antaradhāyati vippalujjati, addhamāsikopi cavati marati antaradhāyati vippalujjati, māsikopi cavati marati antaradhāyati vippalujjati, dvemāsikopi temāsikopi catumāsikopi - pañcamāsikopi cavati marati antaradhāyati vippalujjati, chamāsikopi sattamāsikopi aṭṭhamāsikopi navamāsikopi dasamāsikopi - saṃvaccharikopi cavati marati antaradhāyati vippalujjati, dvevassikopi - tivassikopi catuvassikopi pañcavassikopi chavassikopi sattavassikopi aṭṭhavassikopi navavassikopi dasavassikopi vīsativassikopi tiṃsavassikopi cattārīsavassikopi paññāsavassikopi saṭṭhivassikopi sattativassikopi asītivassikopi navutivassikopi cavati marati antaradhāyati vippalujjatīti ’oraṃ vassasatāpi mīyati. 3’

Yo cepi aticca jīvatīti - yo vassasataṃ atikkamitvā jīvati, so ekaṃ vā vassaṃ4 jīvati, dve vā vassāni jīvati, tīṇi vā vassāni jīvati, cattāri vā vassāni jīvati, pañca vā vassāni jīvati dasa vā vassāni jīvati, vīsatiṃ vā vassāni jīvati, tiṃsaṃ vā vassāni jīvati, cattārīsaṃ vā vassāni jīvatīti ’yo cepi aticca jīvati. ’

Atha kho so jarasāpi mīyatīti - yadā jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto, khaṇḍadanto [PTS Page 121] [\q 121/]      palitakeso, 5 vilūnaṃ khalitaṃsiro valitaṃ tilakāhatagatto vaṅko bhoggo daṇḍaparāyaṇo, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.

13. "Phalānamiva pakkānaṃ pāto papanato bhayaṃ,
Evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ.

14. Yathāpi kumbhakārassa kataṃ mattikabhājanaṃ, 6
Sabbaṃ bhedanapariyantaṃ7 evaṃ maccāna jīvitaṃ.

15. Daharā ca mahantā ca ye bālā ye ca paṇḍitā.
Sabbe maccuvasaṃ yanti sabbe maccuparāyaṇā, "

1. Mīyatīti - sīmu11. 2. Pañcasākhakālepi - syā. 3 Miyyati - sīmu11. 4. Vassasataṃ - sīmu11. 5. Phalitakeso - sa. 6. Katā mattikabhājanā - machasaṃ. Syā. 7 Sabbe bhedanapariyantā - machasaṃ. Syā [a]mārasaṃyutta - paṭhamavagga.

[BJT Page 168] [\x 168/]

16. "Tesaṃ maccuparetānaṃ gacchataṃ paralokato,
Na pitā tāyate puttaṃ ñātī vā pana ñātake.

17. Pekkhataññeva ñātīnaṃ passa lālapataṃ1 puthu,
Ekamekova maccānaṃ govajjho viya nīyati,
Evamabbhāhato loko maccunā ca jarāya cā"ti [a.]

Atha kho so jarasāva mīyati

Tenāha bhagavā:
" Appaṃ vata jīvitaṃ idaṃ
Oraṃ vassasatāpi mīyati,
Yo cepi aticca jīvati
Atha kho so jarasāva mīyatī"ti.

6 - 2

Sovanti janā mamāyite
Na hi santi niccā pariggahā,
Vinābhāvaṃ santamevidaṃ
Iti disvā nāgāramāvase2.

Socanti janā mamāyiteti - ’ janā’ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā [PTS Page 122] [\q 122/]      ca; mamattāti dve mamattā:

Katamo taṇhāmamatto? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ

Katamo diṭṭhimamatto? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkinopi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkinopi socanti. Vipariṇamantepi socanti. Vipariṇatepi socanti, kilamanti, paridevanti, urattāḷīṃ kandanti, sammohaṃ āpajjantīti ’socanti janā mamāyite. ’

Na hi santi niccā pariggahāni - ’ pariggahā’ti - dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca

Katamo taṇhāpariggaho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho.

Katamo diṭṭhipariggaho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipariggaho.

Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Diṭṭhipariggaho ca anicco saṅkhato3 paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo.
Vuttaṃ hetaṃ bhagavatā:

" Passatha no tumhe bhikkhave, taṃ pariggahaṃ, yvāssa4 pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti? No hetaṃ bhante. Sādhu bhikkhave. Ahampi kho etaṃ bhikkhave pariggahaṃ na samanupassāmi, yavāssa4 pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī"ti. [B] pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti nupalabbhantīti ’na hi santi niccā pariggahā’.

1. Lālapanaṃ - sīma11. Lālappataṃ - machasaṃ
[A] suttanipāta sallasutta.
2. Na gharamāvase - manupa. 3. Asaṅkhato - sīmu1 4. Yvāyaṃ - sīmu11. Yāyaṃ - [PTS]
[B] majjhimanikāya - alagaddūpamasutta.

[BJT Page 170] [\x 170/]

Vinābhāvaṃ santamevidanti - nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne1 upalabbhiyamāne; vuttaṃ hetaṃ bhagavatā; "alaṃ ānanda, mā soci. Mā paridevi. Nanu etaṃ mayā ānanda, paṭigacceva akkhātaṃ [PTS Page 123] [\q 123/]      sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha ānanda, labbhā, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatī"ti [a.] Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantīti ’vinābhāvaṃ santamevidaṃ. ’

Iti disvā nāgāramāvaseti - ’itī’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ itīti. Iti disvā - passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti ’iti disvā’; nāgāramāvaseti2sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcana3 bhāvaṃ upagantvā eko careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti ’iti disvā nāgāramāvase’.

Tenāha bhagavā:

" Socanti janā mamāyite
Na hi santi niccā pariggahā,
Vinābhāvaṃ santamevidaṃ
Iti disvā nāgāramāvase"ti. 2

6 - 3
Maraṇenapi taṃ pahīyati
Yaṃ puriso mamidanti maññati,
Etaṃ disvāna4 paṇḍito
Na mamattāya nametha māmako.

Maraṇepi taṃ pahīyatīti - ’maraṇa’nti yā5 tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo [PTS Page 124] [\q 124/]      antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassūpacchedo;[B] tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; pahīyatīti - pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ:

1. "Pubbeva maccaṃ vijahanti bhogā
Macco ca te pubbataraṃ jahāti,
Asassatā bhogino kāmakāmī
Tasmā na socāmahaṃ sokakāle. [C]

1. Saṃvijjamāne atthi - sīmu1 2. Na gharamāvaseti - manupa. 3. Ākiñcana - syā. 4. Etampi viditvā - syā, manupa. 5. Yaṃ - sīmu1.
[A.] Dīghanikāya - mahāparinibbānasutta [b.] Paṭiccasamuppādavibhaṅga. [C] maṇikuṇḍalajātaka.

[BJT Page 172] [\x 172/]

2. Udeti āpūrati veti cando
Atthaṅgametvāna paleti sūriyo,
Viditā mayā sattuka! Lokadhammā
Tasmā na socāmahaṃ sokakāle"ti[a]

Maraṇenapi taṃ pahīyati.

Yaṃ puriso mamidanti maññatīti - ’ya’nti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; purisoti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; mamidanti maññatīti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatīti ’yaṃ puriso mamidanti maññati. ’

Etaṃ disvāna1 paṇḍitoti - etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti - etaṃ2 disvāna; paṇḍitoti - dhīro paññavā buddhimā ñāṇī vibhāvī medhāvīti - ’etaṃ disvāna paṇḍito. ’

Na mamattāya nametha māmakoti - ’mamattā’ti dve mamattā: [PTS Page 125] [\q 125/]      taṇhāmamattaṃ ca diṭṭhimamattaṃ ca

Katamo taṇhāmamatto? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamatto.

Katamo diṭṭhimamatto? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamatto.

Māmakoti - māmako buddhamāmako dhammamāmako saṅghamāmako; so taṃ bhagavantaṃ mamāyati. Bhagavā taṃ puggalaṃ parigaṇhāti. Vuttaṃ hetaṃ bhagavatā: " ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave, bhikkhu māmakā. Apagatā ca te bhikkhave, bhikkhū imasmā dhammavinayā. Na ca pana te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho te bhikkhave, bhikkhu nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave, bhikkhu māmakā. Anapagatā ca te bhikkhave, bhikkhū imasmā dhammavinayā; te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. [B]

3. "Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,
Na te dhamme virūhanti sammāsambuddhadesite.

4. Nikkuhā nillapā dhīrā atthaddhā susamāhitā,
Te ve dhamme virūhanti sammāsambuddhadesite" ti[b]

1. Etampi viditvā - syā. Manupa 2. Etampi - sīmu. 11
[A] jātaka pañcakanipāta maṇikuṇḍalajātaka, [b] catukkaṅguttara uruvelavagga.

[BJT Page 174] [\x 174/]
Na mamattāya nametha māmakoti - māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā mamattāya na nameyya, na onameyya, na tanninno assa, na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti - na mamattāya nametha māmako.
Tenāha bhagavā:

" Maraṇenapi taṃ pahīyati
Yaṃ puriso mamidanti maññati,
Etaṃ disvāna paṇḍito
Na mamattāya nametha māmako"ti.

6 - 4
Supinena1 [PTS Page 126] [\q 126/]      yathāpi saṅgataṃ2
Paṭibuddho puriso na passati,
Evaṃ3 piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passati.

Supinena yathāpi saṅgatanti - saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti ’supinena yathāpi saṅgataṃ. ’

Paṭibuddho puriso na passatīti - yathā puriso supinagato candaṃ passati, suriyaṃ passati, mahāsamuddaṃ passati, sineruṃ pabbatarājānaṃ passati, hatthiṃ passati, assaṃ passati, rathaṃ passati, pattiṃ passati, senābyūhaṃ passati, ārāmarāmaṇeyyakaṃ passati, vanarāmaṇeyyakaṃ passati, bhūmirāmaṇeyyakaṃ passati, pokkharaṇīrāmaṇeyyakaṃ passati; paṭibuddho na kiñci passatīti ’paṭibuddho puriso na passati. ’

Evaṃ piyāyitaṃ jananti - ’eva’nti opammasampaṭipādanaṃ; piyāyitaṃ jananti piyāyitaṃ mamāyitaṃ janaṃ, mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātisālohitaṃ vāti4 ’evaṃ piyāyitaṃ janaṃ. ’5 Petaṃ kālakataṃ na passatīti - peto vuccati mato kālakato, taṃ petaṃ na passati, na dakkhati, nādhigacchati, na vindati, na paṭilabhatīti - petaṃ kālakataṃ na passati.

Tenāha bhagavā:

Supinena6 yathāpi saṅgataṃ
Paṭibuddho puriso na passati,
Evaṃ7 piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passatī"ti.

6 - 5

Diṭṭhāpi [PTS Page 127] [\q 127/]      sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāmamevāvasissati
Akkheyyaṃ petassa jantuno.

Diṭṭhāpi sutāpi te janāti - ’diṭṭhā’ti ye cakkhuviññāṇāhi sambhūtā; sutāti ye sotaviññāṇābhisambhūtā; te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti ’diṭṭhāpi sutāpi te janā’

1. Supinepi - manupa 2. Saṃkhataṃ - sa 3. Evampi - manupa. 4. Vā - sīmu11. 5. Jananti - sīmu11. Manupa 6. Supinepi - manupa. 7. Evampi - manupa.

[BJT Page 176] [\x 176/]
Yesaṃ nāmamidaṃ pavuccatīti - ’yesa’nti khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; nāmanti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; pavuccatīti vuccati pavuccati kathiyati bhaṇīyati dīpīyati voharīyatīti ’yesaṃ nāmamidaṃ pavuccati. ’

Nāmamevāvasissati akkheyyanti - rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati antaradhāyati vippalujjatīti nāmamevāvasissati; akkheyyanti akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti ’nāmamevāvasissati akkheyyaṃ. ’

Petassa jantuno - ’petassā’ti petassa kālakatassa; jantunoti sattassa narassa māṇavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa hindagussa manujassāti akkheyyaṃ petassa jantuno.

Tenāha bhagavā:
"Diṭṭhāpi sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāmamevāvasissati
Akkheyyaṃ petassa jantuno"ti.

6 - 6
Sokaparidevamaccharaṃ2
[PTS Page 128] [\q 128/]      na javanti giddhā mamāyite
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino.

Sokaparidevamaccharaṃ2 na jahanti giddhā mamāyiteti ’soko’ti ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyasanena vā phuṭṭhassa sīlavyasanena vā phuṭṭhassa diṭṭhivyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho3 antoparidāho cetaso parijhāyanā domanassaṃ sokasallaṃ[a]; paridevoti - ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa rogavyasanena vā phuṭṭhassa sīlavyasanena vā phuṭṭhassa diṭṭhi vyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā4 lālappitattaṃ5[a]; macchariyanti - pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho; idaṃ vuccati6 macchariyaṃ.

1. Jatussa - sīmu. 11. Machasaṃ syā. 2. Maccheraṃ - manupa. 3. Ḍāho - sa. 4. Lālappāyanā - sīmu11. Manupa. 5. Lālappāyitattaṃ - sīmu. 11. Manupa. 6. Gāho vuccati - 11. Manupa.
[A.] Paṭiccasamuppādavibhaṅga [b] khuddakavatthuvibhaṅga.

[BJT Page 178] [\x 178/]
Gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, akusalamūlaṃ akusalanidānaṃ akusalappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ.

Mamattāti dve mamattā: taṇhāmamattaṃ ca diṭṭhimamattaṃ ca.

Katamo taṇhāmamattaṃ? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamo diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; idaṃ diṭṭhimamattaṃ;
[PTS Page 129] [\q 129/]
Mamāyitaṃ vatthuṃ acchedasaṅkino’pi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ acchedasaṅkino’pi socanti. Acchijjantepi socanti. Acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino’pi socanti. Vipariṇamante’pi1 socanti. Mamāyitaṃ vatthuṃ acchedasaṅkino’pi paridevanti. Acchijjante’pi paridevanti. Acchinne’pi paridevanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino’pi paridevanti. Vipariṇamante’pi paridevanti. Vipariṇate’pi paridevanti. Mamāyitaṃ vatthuṃ rakkhanti gopenti parigaṇhanti. Mamāyanti maccharāyanti. 2 Mamāyitasmiṃ vatthusmiṃ sokaṃ na jahanti. Paridevaṃ na jahanti. Macchariyaṃ na jahanti. Gedhaṃ na jahanti. Nappajahanti na vinodenti na byantiṃ karonti na anabhāvaṃ gamentīti - sokaparidevamaccharaṃ na jahanti giddhā mamāyite.

Tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti ’tasmā’ ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamānā3 mamattesūti tasmā; munayoti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā - pe -
Amoho dhammavicayo sammādiṭṭhi; tena ñāṇena samannāgatā munayo monappattā. Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ - pe - saṅgajālamaticca so muni; pariggahoti - dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca

Katamo taṇhāpariggaho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho.

Katamo diṭṭhipariggaho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhipariggaho;

Munayo taṇhāpariggahaṃ pariccajitvā diṭṭhipariggahaṃ paṭinissajitvā cajitvā pariccajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā acariṃsu vicariṃsu4 irīyiṃsu vattayiṃsu pālayiṃsu yapayiṃsu yāpayiṃsu; khemadassinoti - [PTS Page 130] [\q 130/]      khemaṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ; khemadassinoti khemadassino tāṇadassino lenadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti ’tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. ’

Tenāha bhagavā:

"Sokaparidevamaccharaṃ
Na jahanti giddhā mamāyite,
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino"ti.

6 - 7
Patilīnacarassa bhikkhuno
Bhajamānassa vivittamāsanaṃ, 5
Sāmaggiyamāhu tassetaṃ6
Yo attānaṃ7 bhavane na dassaye.

1. Vipariṇāmantepi - machasaṃ, syā. 2. Mamāyitanti maccharāyitanti - syā. 3. Sampassamāno - sīmu1. 4. Vihariṃsu - machasaṃ 5. Vivittamānasaṃ - manupa. 6. Tassa taṃ - manupa. Syā. 7. Attaṃ - manupa.

[BJT Page 180] [\x 180/]
Patilīnacarassa bhikkhunoti - patilīnacarā vuccanti satta sekhā; arahā patilīno. Kiṃ kāraṇā patilīnacarā vuccanti satta sekhā? Te tato tato cittaṃ patilīnentā patikuṭentā1 pativaṭṭentā sannirumbhentā2 sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Sotadvāre cittaṃ - ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ - manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā [PTS Page 131] [\q 131/]      caranti viharanti irīyanti vattenti pālenti yāpenti yāpenti. Yathā kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evamevaṃ te tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Cakkhudvāre cittaṃ - sotadvāre cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ - kāyadvāre cittaṃ - manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sannirumbhentā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Taṃ kāraṇā patilīnacarā vuccanti satta sekhā. Bhikkhunotiputhujjanakalyāṇakassa3 vā bhikkhuno sekhassa vā bhikkhunoti ’ patilīnacarassa bhikkhuno. ’

Bhajamānassa vivittamāsananti - āsanaṃ vuccati yattha nisīdanti, mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasantharo palālasanthāro; taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddasavaṇena asappāyagandhaghāyanena asappāyarasasāyanena - asappāyaphoṭṭhabbaphusanena - asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ, taṃ vivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti ’bhajamānassa vivittamāsanaṃ. ’.

Sāmaggiyamāhu tassetaṃ yo attānaṃ bhavane na dassayeti’sāmaggī’ti4 tisso sāmaggiyo: gaṇasāmaggi dhammasāmaggi anabhinibbattisāmaggi. Katamā gaṇasāmaggi? Bahū cepi bhikkhū samaggā sammodamānā [PTS Page 132] [\q 132/]      avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ gaṇasāmaggi. Katamā dhammasāmaggi? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti. Na tesaṃ dhammānaṃ vivādo pavivādo atthi. Ayaṃ dhammasāmaggi.

1. Patikujjantā - syā. 2. Sanniruddhattā - machasaṃ. Syā. 3. Kalyāṇaputhujjanassa - syā. 4. Sāmaggiyoti - sīmu. 11 Sāmaggiyāti - syā.

[BJT Page 182. [\x 182/]     ]
Katamā anabhinibbattisāmaggi? Bahū cepi bhikkhu anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena1 nibbānadhātuyā ūnattaṃ vā puṇṇattaṃ vā paññāyati. Ayaṃ anabhinibbattisāmaggi.

Bhavaneti - nerayikānaṃ nirayo bhavanaṃ tiracchānayonikānaṃ tiracchānayoni bhavanaṃ; pettivisayikānaṃ pettivisayo bhavanaṃ; manussānaṃ manussaloko bhavanaṃ; devānaṃ devaloko bhavananti ’sāmaggiyamāhu tassetaṃ. ’

Yo attānaṃ bhavane na dassayeti - tassesā sāmaggi etaṃ channaṃ etaṃ patirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ, yo evaṃ paṭicchanne niraye attānaṃ na dasseyya, tiracchānayoniyā attānaṃ na dasseyya, pettivisaye attānaṃ na dasseyya, manussaloke attānaṃ na dasseyya, devaloke attānaṃ na dasseyyāti. Evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ’sāmaggiyamāhu tassetaṃ yo attānaṃ bhavane na dassaye. ’

Tenāha bhagavā:

"Patilīnacarassa bhikkhuno
Bhajamānassa vicittamāsanaṃ,
Sāmaggiyamāhu tassetaṃ
Yo attānaṃ bhavane na dassaye"ti.

6 - 8
Sabbattha [PTS Page 133] [\q 133/]      munī anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paridevamaccharaṃ
Paṇṇe vāri yathā na lippati.

Sabbattha munī anissitoti - ’sabbaṃ’ vuccati dvādasāyatanāni: cakkhuñceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca, dhammā ca; munīti monaṃ vuccati ñāṇaṃ - pe -

Saṅgajālamaticca so muni; anissitoti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca

Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhinissayo.

Muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atīta1 anāgataṃ paccuppannaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ sabbe dhamme anissito anallīno anupagato anajjhosito2 anadhimutto nikkhanto nissaṭo3 vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’sabbattha munī

1. Tesaṃ - sīmu. 1 2. Anajjhesito - sīmu. 3. Nissato - sa.

[BJT Page 184] [\x 184/]
Na piyaṃ kubbati nopi appiyanti - piyāti dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā [PTS Page 134] [\q 134/]      vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā.

Appiyāti - dve appiyā: sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā, ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā, ime saṅkhārā appiyā.

Na piyaṃ kubbati nopi appiyanti ’ ayaṃ me satto piyo, ’ ime ca me saṅkhārā manāpā’ti rāgavasena piyaṃ na karoti. ’Ayaṃ me satto appiyo, ime saṅkhārā amanāpā’ti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti ’na piyaṃ kubbati nopi appiyaṃ’.

Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippatīti - ’tasmi’nti tasmiṃ puggale arahante khīṇāsave, paridevoti - ñātivyasanena vā phuṭṭhassa bhogavyasanena vā phuṭṭhassa aññataraññatarena vā vyasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā1 lālappitattaṃ [a2] macchariyanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā3 aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi [PTS Page 135] [\q 135/]      macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ.

Paṇṇe vāri yathā na lippatīti - paṇṇaṃ vuccati padumapattaṃ; vāri vuccati udakaṃ; yathā vāri padumapatte na lippati na saṃlippati na upalippati, alittaṃ asaṃlittaṃ anupalittaṃ, evamevaṃ tasmiṃ puggale arahante khīṇāsave paridevo ca macchariyañca na lippati na saṃlippati na upalippati alitto asaṃlitto anupalitto; so ca puggalo tehi kilesehi na lippati na saṃlippati na upalippati alitto asaṃlitto anupalitto nikkhanto nissaṭo4 vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na lippati. ’

1. Lālappāyanā - sīmū11. 2. Lālappāyitattaṃ sīmū11. Manupa. 3. Kaṭukañcatā - manupa. 4. Nissato - sa. [A] vibhaṅgapāḷi - paṭiccasamuppādavibhaṅga. [B] khuddakavatthuvibhaṅga.

[BJT Page 186] [\x 186/]
Tenāha bhagavā:
"Sabbattha munī anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paridevamaccharaṃ
Paṇṇe vāri yathā na lippatī"ti.

6 - 9

Udabindu yathāpi pokkhare
Padume vāri yathā na lippati, 1
Evaṃ muni nopalippati
Yadidaṃ diṭṭhasutaṃ2 mutesu vā.

Udabindu yathāpi pokkhareti - udabindu vuccati udakathevo;3 pokkharaṃ vuccati padumapattaṃ; yathā udabindu padumapatte na lippati na palippati na upalippati alittaṃ apalittaṃ4 anupalittanti ’udabindu yathāpi pokkhare. ’

Padume vāri yathā na lippatīti - padumaṃ vuccati padumapupphaṃ;5 vāri vuccati udakaṃ, yathā vāri padumapupphe na lippati na palippati na upalippati alittaṃ apalittaṃ anupalittanti ’padume vāri yathā na lippati’

Evaṃ [PTS Page 136] [\q 136/]      muni nopalippati yadidaṃ diṭṭhasutaṃ mutesu vāti - ’ eva’nti opammasampaṭipādanaṃ, munīti monaṃ vuccati ñāṇaṃ - pe -

Saṅgamaticca so muni; ’lepā’ti dve lepā: taṇhālepo ca diṭṭhilepo
Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.

Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhilepo; muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā diṭṭhe na lippati, sute na lippati, mute na lippati, viññāte na lippati na palippati na upalippati. Alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’evaṃ muni nopalippati yadidaṃ diṭṭhasutaṃ mutesu vā. ’

Tenāha bhagavā:
" Udabindu yathāpi pokkhare
Padume vāri yathā na lippati,
Evaṃ muni nopalippati
Yadidaṃ diṭṭhasutaṃ6 mutesu vā"ti.

6 - 10
Dhono na hi tena maññati
Yadidaṃ diṭṭhasutaṃ6 mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjati.

1. Limpati - mu. 11. Syā 2. Diṭṭhasute - sīmu. 11 3. Udakatthavako - pu 4. Asaṃlittaṃ - sīmu11 5. Padumapattaṃ - sīmu1 6. Diṭṭhasute - sīmu11.

[BJT Page 188] [\x 188/]
Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ1 mutesu vāti ’dhono’ti dhonā vuccati paññā, yā paññā pajānanā - pe -
Amoho dhammavicayo sammādiṭṭhi. [A] kiṃ kāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ - manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso moho kodho upanāho - makkho - paḷāso - issā - macchariyaṃ māyā sāṭheyyaṃ - thambho - sārambho - māno - atimāno - mado pamādo sabbe kilesā - sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe [PTS Page 137] [\q 137/]      santāpā - sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca; taṃkāraṇā dhonā vuccati paññā. Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāvācāya micchāvācā dhutā ca dhotā ca sammākammantena micchākammanto dhuto ca dhoto ca sammāājīvena micchāājīvo dhuto ca dhoto ca sammāvāyāmena micchāvāyāmo dhuto ca dhoto ca - sammāsatiyā micchāsati dhutā ca dhotā ca - sammāsamādhinā micchāsamādhi dhuto ca dhoto ca - sammāñāṇena micchāñāṇaṃ dhutañca dhotañca sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhonehi dhammehi upeto samupeto upāgato samūpāgato upapanno samupapanno samannāgato. Tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono.

Dhono na hī tena maññati yadidaṃ diṭṭhasutaṃ1 mutesu vāti dhono diṭṭhaṃ na maññati. Diṭṭhasmiṃ na maññati. Diṭṭhato na maññati. Diṭṭhaṃ meti na maññati. Sutaṃ na maññati. Sutasmiṃ na maññati. Sutato na maññati. Sutaṃ meti na maññati. Mutaṃ na maññati. Mutasmiṃ na maññati. Mutato na maññati. Mutaṃ meti na maññati. Viññātaṃ na maññati. Viññātasmiṃ na maññati. Viññātato na maññati. Viññātaṃ meti na maññati. Vuttampi hetaṃ bhagavatā:

1. Diṭṭhasute - sīmu11. 2. Asminti - sīmu. 11 [A] dhamamasaṅgaṇi - cittupādakaṇḍa.

[BJT Page 190] [\x 190/]
"Asmīti1 bhikkhave maññitametaṃ. Ayamahamasmīti1 maññitametaṃ. Bhavissanti maññitametaṃ. Na bhavissanti maññitametaṃ. Rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ. [PTS Page 138] [\q 138/]      saññī bhavissanti maññitametaṃ. Asaññī bhavissanti maññitametaṃ. Nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ hi bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ, maññitaṃ upaddavo, tasmātiha bhikkhave amaññamānena cetasā viharissāmāti evaṃ hi vo bhikkhave sikkhitabba"nti [a] dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā. ’

Nāññena visuddhimicchatīti - dhono aññena asuddhimaggena micchāpaṭipadāya aniyyāṇikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti ’nāññena visuddhimicchati. ’

Na hi so rajjati no virajjatīti - ’sabbe bālaputhujjanā rajjanti. Puthujjanakalyāṇakaṃ upādāya satta sekhā virajjanti. Arahā neva rajjati no virajjati. Viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā so vutthavāso ciṇṇacaraṇo - pe -
Jātijarāmaraṇasaṃsāro natthi tassa punabbhavoti ’ na hi so rajjati no virajjati. ’
Tenāha bhagavā:

" Dhono na hi tena maññati
Yadidaṃ diṭṭhasutaṃ mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjatī"ti.

Jarāsuttaniddeso chaṭṭho.