[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 139] [\q 139/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 190] [\x 190/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

7. Tissametteyyasuttaniddeso

Atha tissametteyyasuttaniddeso vuccati: 2

7 - 1
Methunamanuyuttassa    ( iccāyasmā tisso metteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se.

1. Asminti - mu11 2. Suttaṃ cakkhati - sīmu11
[A] saḷāyatanasaṃyutta - āsīvisavagga.

[BJT Page 192] [\x 192/]
Methunamanuyuttassāti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti;[A] kiṃkāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyadinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo; methunamanuyuttassāti - methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti ’methunamanuyuttassa. ’

Iccāyasmā tisso metteyyoti - ’iccā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā [PTS Page 140] [\q 140/]      padānupubbatā nāmetaṃ iccāti; āyasmāti - piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ āyasmāti; tissoti - tassa therassa nāmaṃ saṃkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo; metteyyoti - tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti ’iccāyasmā tisso metteyyo. ’

Vighātaṃ brūhi mārisāti - ’vighāta’nti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭhanaṃ upaddavaṃ upassaggaṃ; brūhi - ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehi; mārisāti ’piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ mārisāti ’vighātaṃ brūhi mārisa’.

Sutānaṃ tava sāsananti - ’tuyhaṃ vacanaṃ vyappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ1 sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti ’sutvāna tava sāsanaṃ’

1. Anusatthiṃ - sa.
[A]vinayamahāvibhaṅga - paṭhamapārājikaṃ. (Tattha " duṭṭhullaṃ odakantikaṃ rahassa"nti napuṃsakaliṅgavasena dissati)

[BJT Page 194] [\x 194/]

Viveke sikkhissāma seti - ’viveko’ti tayo vivekā: kāyaviveko cittaviveko upadhiviveko.

Katamo kāyaviveko? Idha bhikkhū vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena vivitto viharati. So eko gacchati. Eko tiṭṭhati. Eko nisīdati eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ [PTS Page 141] [\q 141/]      samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.
Kāyaviveko ca vavakaṭṭhakāyānaṃ1 nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.

Viveke sikkhissāma seti - so thero pakatiyā sikkhitasikkho. Apica, dhammadesanaṃ upādāya dhammadesanaṃ yācanto2 evamāha: ’viveke sikkhissāma se’ti. Tenāha tisso metteyyo:

"Methunamanuyuttassa( iccāyasmā tisso metteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se"ti.

1. Vivekaṭṭhakāyānaṃ - sīmu11. Vūpakaṭṭhakāyānaṃ - [PTS] 2. Yācento - machasaṃ.
[BJT Page 196] [\x 196/]

7 - 2
[PTS Page 142] [\q 142/]
Methunamanuyuttassa ( metteyyāti bhagavā)
Mussatevāpi1 sāsanaṃ,
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriyaṃ

Methunamanuyuttassāti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa2 tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadadhipateyyassāti ’methunamanuyuttassa’.

Metteyyāti - bhagavā taṃ theraṃ gottena ālapati; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā [PTS Page 143] [\q 143/]      cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

1. Mussate cāpi - su a. Mussate vāti - sa. 2. Taṃcaritassa - sa
[A] vinayamahāvibhaṅga - paṭhamapārājika.

[BJT Page 198] [\x 198/]
Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattinaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’metteyyāti bhagavā. ’

Mussate vāpi1 sāsananti - dvīhi kāraṇehi sāsanaṃ mussati: pariyattisāsanampi mussati. Paṭipattisāsanampi mussati. Katamaṃ taṃ pariyattisāsanaṃ? Yantassa pariyāputaṃ2 suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ, idaṃ pariyattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti ’evampi mussate vāpi sāsanaṃ’ katamaṃ paṭipattisāsanaṃ? Sammāpaṭipadā anulomapaṭipadā [PTS Page 144] [\q 144/]      apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, idaṃ paṭipattisāsanaṃ. Tampi mussati sammussati pamussati sampamussati paribāhiro hotīti evampi ’mussate vāpi sāsanaṃ. ’

Micchā ca paṭipajjatīti - ’pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇatīti ’micchā ca paṭipajjati. ’

Etaṃ tasmiṃ anāriyanti - etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammo yadidaṃ micchāpaṭipadāti ’ etaṃ tasmiṃ anāriyaṃ. ’
Tenāha bhagavā:

" Methunamanuyuttassa ( metteyyāti bhagavā)
Mussate vāpi sāsanaṃ
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriya"nti.

1. Mussate vāti - sa. 2. Pariyāpuṇanaṃ - sīmu11. Pariyāpuṭaṃ - manupa pariyāputtaṃ - pu.
[BJT Page 200] [\x 200/]

7 - 3
Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yānaṃ bhantaṃva taṃ loke
Hīnamāhu puthujjanaṃ.

Eko pubbe caritvānāti - dvīhi kāraṇehi eko pubbe caritvāna: pabbajjāsaṅkhātena vā gaṇā vavassaggaṭṭhena1 vā. Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodha1 chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati [PTS Page 145] [\q 145/]      viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna; katha1 gaṇā vavassaggaṭṭhena1 eko pubbe caritvāna? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gacchati. Eko tiṭṭhati. Eko nisīdati. Eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ gaṇāvavassaggaṭṭhena1 ’eko pubbe caritvāna’.

Methunaṃ yo nisevatīti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo; methunaṃ yo nisevatīti yo aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunaṃ dhammaṃ sevati nisevati saṃsevati paṭisevatīti ’methunaṃ yo nisevati. ’

Yānaṃ bhantaṃva taṃ loketi - ’yāna’nti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍayānaṃ oṭṭhayānaṃ kharayānaṃ, bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti, visamaṃ khāṇumpi pāsāṇampi abhirūhati, yānampi ārohakampi2 bhañjati3 papātepi papatati, yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti evamevaṃ so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti micchādiṭṭhiṃ gaṇhāti - pe -
Micchāsamādhiṃ gaṇhāti yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhirūhati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhirūhati. Visamaṃ vacīkammaṃ - visamaṃ manokammaṃ abhirūhati, visamaṃ pāṇātipātaṃ abhirūhati. Visamaṃ adinnādānaṃ abhirūhati. Visamaṃ kāmesu micchācāraṃ abhirūhati. Visamaṃ musāvādaṃ abhirūhati, visamaṃ pisunavācaṃ abhirūhati. Visamaṃ pharusavācaṃ abhirūhati. Visamaṃ samphappalāpaṃ abhirūhati. [PTS Page 146] [\q 146/]      visamaṃ abhijjhaṃ abhirūhati visamaṃ vyāpādaṃ abhirūhati. Visamaṃ micchādiṭṭhiṃ abhirūhati. Visame saṅkhāre abhirūhati. Visame pañca kāmaguṇe abhirūhati. Visame pañca nīvaraṇe abhirūhati.

1. Gaṇavavassaggatthena - sa. 2. Ārohakaṃ - sīmu. 1. 3. Vibhañjati - sīmu. 11.

[BJT Page 202] [\x 202/]
Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ yānampi ārohakampi bhañjati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati. Tiracchānayoniya1 attānaṃ bhañjati. Pettivisaye attānaṃ bhañjati. Manussaloke attānaṃ bhañjati. Devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papāte papatati, evamevaṃ so vibbhantako bhantayānapaṭibhāgo jātipapātampi papatati. Jarāpapātampi papatati. Vyādhipapātampi papatati. Maraṇapapātampi papatati. Sokaparidevadukkhadomanassūpāyāsapapātampi papatati. Loketi apāyaloke - pe - manussaloketi ’yānaṃ bhantaṃva taṃ loke. ’

Hīnamāhu puthujjananti - ’puthujjanā’ti kenaṭṭhena puthujjanā? Puthu kilese janentīti puthujjanā. Puthu avihatasakkāyadiṭṭhikāni puthujjanā. Puthu satthārānaṃ mukhullokakāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti1 puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā2 laggā laggitā paḷibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Hīnamāhu puthujjananti puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ [PTS Page 147] [\q 147/]      chattakaṃ3 parittanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti ’hīnamāhu puthujjanaṃ. ’

Tenāha bhagavā:

" Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yānaṃ bhantaṃva taṃ loke
Hīnamāhu puthujjana"nti.

7 - 4

Yaso kitti ca yā pubbe
Hāyate vāpi tassa sā,
Etampi4 disvā sikkhetha
Methunaṃ vippahātave.

Yaso kitti ca yā pubbe hāyate vāpi tassa sāti - katamo yaso? Idhekacco pubbe samaṇabhāve sakkato hoti garukato mānito pūjito apacito lābhī civarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Ayaṃ yaso.

1. Santapantīti - sīmu11 2. Ajjhosantā - machasaṃ 3. Jatukkaṃ - sīmu. 11 4. Evampi - sīmu11. Etaṃ - manupa.

[BJT Page 204] [\x 204/]
Katamā kitti. ? Idhekacco pubbe samaṇabhāve kittivaṇṇabhato1 hoti: paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā ayaṃ kittīti ’yaso kitti ca yā pubbe. ’

Hāyate vāpi tassa sāti - tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati [PTS Page 148] [\q 148/]      paridhaṃsati paripatati2 antaradhāyati vippalujjatīti ’yaso kitti ca yā pubbe hāyate vāpi tassa sā. ’

Etampi disvā sikkhetha methunaṃ vippahātaveti - ’eta’nti pubbe samaṇabhāve yaso kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca, etaṃ sampattivipattiṃ;3 disvāti passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - etampi disā. Sikkhethāti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pamokkhaṃ 4 kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato hoti ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā, so ’idaṃ dukkha’nti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti. ’Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. ’Ime āsavā’ti ’ime āsavā’ti yathābhūtaṃ pajānāti. ’Ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti. ’Ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti. ’ Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.

1. Kittivaṇṇagato - sīmu. 11. 2. Paripaṭati - sa 3. Sampattiṃ vippattiṃ - sīmu11 4. Mukhaṃ pamukhaṃ - sīmu11. Manupa.

[BJT Page 206] [\x 206/]

Methunadhammo [PTS Page 149] [\q 149/]      nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Etampi disvā sikkhetha methunaṃ vippahātaveti methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya. Adhicittampi sikkheyya. Adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya. Jānanto sikkheyya. Passanto sikkheyya. Paccavekkhanto sikkheyya. Cittaṃ adhiṭṭhahanto sikkheyya. Saddhāya adhimuccanto sikkheyya. Viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya. Paññāya pajānanto sikkheyya. Abhiññeyyaṃ abhijānanto sikkheyya. Pariññeyyaṃ parijānanto sikkheyya. Pahātabbaṃ pajahanto sikkheyya. Bhāvetabbaṃ bhāvento sikkheyya. Pahātabbaṃ pajahanto sikkheyya. Bhāvetabbaṃ bhāvento sikkheyya. Sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti ’etampi disvā sikkhetha methunaṃ vippahātave. ’

Tenāha bhagavā:

"Yaso kitti ca yā pubbe
Hāyate vāpi tassa sā,
Etampi disvā sikkhetha
Methunaṃ vippahātave"ti.

7 - 5
Saṅkappehi pareto so1
Kapaṇo viya jhāyati,
Sutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho.

Saṅkappehi pareto so kapaṇo viya jhāyatīti - kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito; kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyati; yathā ulūko rukkhasākhāyaṃ mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā [PTS Page 150] [\q 150/]      biḷāro2 sandhisamalasaṃkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, yathā gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevaṃ so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato pihito kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati apajjhāyatīti ’saṅkappehi pareto so kapaṇo viya jhāyati’.

[A]vinayamahāvibhaṅga - paṭhamapārājika. 1. Yo - su. 2. Vilāro - sa.

[BJT Page 208] [\x 208/]
Sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti - ’paresa’nti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti: " tassa te āvuso alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyadhanaṃ labhitvāpi tassa methunadhammassa kāraṇā buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi. Saddhāpi nāma te nāhosi kusalesu dhammesu. Hirīpi nāma te nāhosi kusalesu dhammesu. Ottappampi nāma te nāhosi kusalesu dhammesu. Viriyampi nāma te nāhosi kusalesu dhammesu. Satipi nāma te nāhosi kusalesu dhammesu. Paññāpi nāma te nāhosi kusalesu dhammesū"ti. Tesaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ, sutvā - suṇitvā uggahetvā upadhāretvā upalakkhayitvā; maṅku hoti - pīḷite ghaṭṭito1 byādhito domanassito hoti. Tathāvidhoti tathāvidho [PTS Page 151] [\q 151/]      tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so vibbhantakoti - ’sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho’.

Tenāha bhagavā:

" Saṅkappehi pareto so
Kapaṇo viya jhāyati,
Hutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho"ti.

7 - 6
Atha satthāni kurute
Paravādehi codito,
Esa khavassa mahāgedho
Mosavajjaṃ pagāhati.

Atha satthāni kurute paravādehi coditoti - ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ athāti; satthānīti - tīṇi satthāni: kāyasatthaṃ vacīsatthaṃ manosatthaṃ. Tividhaṃ manoduccaritaṃ manosatthaṃ.
Paravādehi coditoti - upajjhāyehi vā ācariyehi vā samānupajjhāyakehi2 vā samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati: " abhirato3 ahaṃ bhante ahosiṃ pabbajjāya. Mātā me posetabbā. Tenamhi vibbhanto"ti bhaṇati. "Pitā me posetabbo. Tenamhi vibbhanto"ti bhaṇati. " Bhātā me posetabbo"ti bhaṇati. ’Bhaginī me posetabbā"ti bhaṇati. " Putto me posetabbā, ñātakā me posetabbā, sālohitā me posetabbā. Tenamhi vibbhanto"ti bhaṇati. Vacīsatthaṃ karoti saṅkaroti janeti sañjaneti nibbatteti abhinibbattetīti ’atha satthāni kurute paravādehi codito’.

1. Ghaṭito - manupa. 2. Samānupajjhāyehi - sīmu11. 3. Anabhirato - sa.

[BJT Page 210] [\x 210/]
Esakhvassa mahāgedhoti - eso kho tassa mahāgedho mahāvanaṃ [PTS Page 152] [\q 152/]      mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpaḷibodho mahābandhanaṃ yadidaṃ sampajānamusāvādoti ’esakhvassa mahāgedho. ’

Mosavajjaṃ pagāhatīti - mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho " ehambho purisa, yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha: ’jānāmī’ti. Jānaṃ vā āha: ’na jānāmī’ti. Apassaṃ vā āha: ’passāmī’ti. Passaṃ vā āha: ’na passāmī’ti. Iti attahetu vā parahetu vā dhanahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. [A] idaṃ vuccati mosavajjaṃ. Api ca tihākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā bhaṇita’nti. Imehi tihākārehi musāvādo hoti. Api ca, catuhākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā bhaṇita’nti. Vinidhāya diṭṭhiṃ. Imehi catuhākārehi musāvādo hoti. Apica, pañcahākārehi - chahākārehi - sattahākārehi aṭṭhahākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā bhaṇita’nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti. Mosavajjaṃ pagāhatīti mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti ’mosavajjaṃ pagāhati. ’

Tenāha bhagavā:

" Atha satthāni kurute paravādehi codito,
Esakhvassa mahāgedho mosavajjaṃ pagāhatī"ti.

7 - 7

Paṇḍitoti samaññāto ekacariyamadhiṭṭhito,
Savāpi1 methune yutto mandova parikissati.

Paṇḍitoti samaññātoti - idhekacco pubbe samaṇabhāvekittivaṇṇabhato2 hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno suttantikoti vā vinayadharoti vā dhammakathikoti vā - pe -

Nevasaññānāsaññāyatanasamāpattiyā lābhīti vā, evaṃ ñāto hoti saññāto3 samaññāto hotīti - paṇḍitoti samaññāto.

1. Athāpi - [PTS] 2. Kittivaṇṇagato - sīmu11 3. Paññāto - sīmu11. Machasaṃ
[A] majjhimanikāya - sāleyyakasutta, tikaṅguttara - puggalavagga.

[BJT Page 212] [\x 212/]

Ekacariyaṃ adhiṭṭhitoti - dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena vā gaṇā vavassaggaṭṭhena vā. Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā ekacariyaṃ adhiṭṭhitoti - dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito. Kathaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ adhiṭṭhito? So evaṃ pabbajito samāno eko araññe vanapatthāni - pe - evaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito.

Sacāpi methune yuttoti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. "Sacāpi methune yutto"ti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto saṃyutto payutto āyutto samāyuttoti ’sacāpi methune yutto. ’.

Mandova parikissatīti - kapaṇo viya mando viya momūho viya kissati [PTS Page 154] [\q 154/]      parikissati parikilissati, pāṇampi hanti, adinnampi ādiyati. Sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati, evampi kissati parikissati parikilissati. Tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cirakavāsikampi karonti, eṇeyyakampi karonti, balisamaṃsikampi karonti, kahāpaṇakampi1 karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapiṭṭhikampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti evampi kissati parikissati parikilissati. Athavā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati: sītassa purakkato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno2 khuppipāsāhi miyamāno3 tigumbaṃ4 gacchati, takkolaṃ gacchati, takkasilaṃ gacchati, kālamukhaṃ gacchati, parammukhaṃ5 gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ6 gacchati, vaṅgaṃ7 gacchati, eḷavaddhanaṃ8 gacchati, suvaṇṇakūṭaṃ [PTS Page 155] [\q 155/]      gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppārakaṃ98 gacchati, bharukacchaṃ10 gacchati, suraṭṭhaṃ11 gacchati, aṅgalokaṃ12 gacchati, gaṅgaṇaṃ13 gacchati, paramagaṅgaṇaṃ14 gacchati, yonaṃ gacchati, paramayonaṃ gacchati, allasandaṃ gacchati, navakaṃ15 gacchati, mūlapadaṃ16 gacchati,

1. Kahāpaṇikampi - sīmu11 2 pīḷiyamāno - sīmu 11. Machasaṃ 3. Piḷiyamāno - [PTS]. 4. Gumbhaṃ - sīmu1, gubbaṃ - sa 5. Maraṇapāraṃ - sī purapuraṃ - machasaṃ.
6. Kamaliṃ tamasiṃ - sī. Tamamuniṃ - manupa. Tabbaliṅgaṃ - sī 7. Vaṅkaṃ - sī. 8. Eḷabandhanaṃ - sī. Machasaṃ. Jalavanaṃ - sīmu. 11 9. Suppādakaṃ - machasaṃ. Suppāraṃ - sī. 10. Bhārukacchaṃ - sīmu. 11. Bharukaṃ - bhārukacchiṃ - sī. 11. Suraddhaṃ - suraraṭṭhaṃ - sī 12. Saṅgalokaṃ - sīmu11. Bhaṅgalokaṃ - machasaṃ. Aṅganekaṃ - [PTS]. 13. Taṅgaṇaṃ - sīmu1 saṅgaṇaṃ - sīmu11. Bhaṅgaṇaṃ - machasaṃ 14. Padapataṅgaṃ - sīmu. 1 Padamataṅgaṇaṃ - sī. Saramataṅgaṇaṃ - machasaṃ 15. Vinakaṃ - machasaṃ, vinaṃ - sī. 16. Mūlapaddaṃ - manupa.

[BJT Page 214] [\x 214/]

Marukantāraṃ gacchati, chaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati; sakuṇapathaṃ1 gacchati, mūsikapathaṃ gacchati, darīpathaṃ gacchati, vettādhāraṃ2 gacchati, evampi kissati, parikissati, parikilissati. Gavesanto na vindati. Alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissati. Gavesanto vindati3 laddhā ca ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti: " kinti me bhoge neva rājāno hareyyuṃ’ na corā hareyyuṃ’ na aggi daheyya’ na udakaṃ vaheyya’ na appiyā dāyādā hareyyu"nti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. So vippayogamūlakamipi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kissati parikissati parikilissatīti - sacāpi [PTS Page 156] [\q 156/]      methune yutto mandova parikissati.

Tenāha bhagavā:

" Paṇḍatoti samaññāto ekacariyamadhiṭṭhito
Sacāpi methune yutto mandova parikissatī"ti.

7 - 8

Etamādīnavaṃ ñatvā muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā na nisevetha methunaṃ.

Etamādīnavaṃ ñatvā muni pubbāpare idhāti - ’eta’nti pubbe samaṇabhāve yaso ca kitti ca, aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca, etaṃ sampattivipattiṃ4 ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; munīti monaṃ vuccati ñāṇaṃ, yā paññā pajānanā - pe -

Saṅgajālamaticca so muni; idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ satthusāsane imasmiṃ brahmacariye imasmiṃ attabhāve imasmiṃ manussaloketi ’etamādīnavaṃ ñatvā muni pubbāpare idha. ’

1. Aṃsapathaṃ - sī - 2. Vettācāraṃ - sīmu11. Machasaṃ. Cettādhāraṃ - manupa 3. Na vindati - sīmu. 11. 4. Sampattiṃ vipattiṃ - sīmu11, sampattivipattiñca - manupa.

[BJT Page 216] [\x 216/]
Ekacariyaṃ daḷhaṃ kayirāti - dvīhi kāraṇehi ekacariyaṃ daḷhaṃ kareyya: pabbajjāsaṅkhātena vā gaṇā (vavassaggaṭṭhena) vā. Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya? Sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya vatteyya pāleyya [PTS Page 157] [\q 157/]      yapeyya yāpeyya. Evaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya. Katha1 gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. ? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gaccheyya. Eko tiṭṭheyya. Eko nisīdeyya eko seyyaṃ kappeyya. Eko gāmaṃ piṇḍāya paviseyya. Eko paṭikkameyya. Eko raho nisīdeyya. Eko caṅkamaṃ adhiṭṭheyya. Eko careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya. Evaṃ gaṇā vavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya ekacariyaṃ thiraṃ1 kareyya, viriyaṃ kareyya daḷhasamādāno assa, avaṭṭhitasamādāno assa kusalesu dhammesūti ’ekacariyaṃ daḷhaṃ kayirā. ’

Na nisevetha methunanti - methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti, [a] kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo, yathā ubho kalahakārakā ’methunakā’ti vuccanti, ubho bhaṇḍanakārakā ’methunakā’ ti vuccanti, ubho bhassakārakā ’methunakā’ti vuccanti, ubho vivādakārakā ’methunakā’ti vuccanti, ubho adhikaraṇakārakā ’methunakā’ ti vuccanti, ubho vādino ’methunakā’ti vuccanti, ubho sallāpakā ’methunakā’ti vuccanti, evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti, taṃ kāraṇā vuccati methunadhammo. Methunadhammaṃ na seveyya, na niseveyya, na saṃseveyya na paṭiseveyya, na careyya, na samācareyya, na samādāya vatteyyāti ’na nisevetha methunaṃ’.

Tenāha bhagavā:
"Etamādīnavaṃ ñatvā muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā na nisevetha methuna"nti.

7 - 9
Vivekaññeva 2 sikkhetha etadariyānamuttamaṃ3,
Tena seṭṭho na maññetha sa ve nibbānasantike.

Vivekaññeva sikkhethāti - ’vivekā’ti tayo vivekā: kāyaviveko cittaviveko upadhiviveko. Katamo kāyaviveko? [PTS Page 158] [\q 158/]      idha bhikkhū vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena vivitto viharati. So eko gacchati. Eko tiṭṭhati. Eko nisīdati eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti. Ayaṃ kāyaviveko.

Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Anāgāmissa anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti. Ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.
Kāyaviveko ca vavakaṭṭhakāyānaṃ1 nekkhammābhiratānaṃ. Cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ. Upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.

"Sikkhā"ti. Tisso sikkhā: adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā. Vivekaññeva sikkhethāti - vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti ’vivekaññeva sikkhetha. ’

1. Daḷhaṃ - sīmu11. 2. Vivekaṃ yeva - su. 3. Etamariyānamuttamaṃ - sa 4. Vivekaṭṭhakāyānaṃ - sīmu. 11. Machasaṃ.

[BJT Page 218] [\x 218/]
Etadariyānamuttamanti - ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca. Ariyānaṃ etaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti ’etadariyānamuttamaṃ. ’

Tena seṭṭho na maññethāti - tāya vivekacariyāya unnatiṃ na kareyya, unnamaṃ na kareyya, mānaṃ na kareyya, thāmaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti ’tena seṭṭho na maññetha. ’

Sa ve nibbānasantiketi - so nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti - sa ve nibbānasantike.

Tenāha bhagavā:

"Vivekaññeva1 sikkhetha etadariyānamuttamaṃ2,
Tena seṭṭho na maññetha sa ve nibbānasantike"ti.

7 - 10
Rittassa munino carato kāmesu anapekkhino,
Oghatiṇṇassa pihayanti kāmesu gathitā3 pajā.

Rittassa munino caratoti - ’rittassā’ti rittassa vivittassa pavivittassa [PTS Page 159] [\q 159/]      kāyaduccaritena rittassa vivittassa pavivittassa, vacīduccaritena rittassa vivittassa pavivittassa, manoduccaritena rittassa vivittassa pavivittassa, rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi4 rittassa vivittassa pavivittassa, muninoti monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so muni, caratoti carato viharato irīyato vattato pālayato yapato yāpayatoti ’rittassa munino carato. ’

Kāmesu anapekkhinoti - ’kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo, saṅkappo kāmo rāgā kāmo saṅkapparāgo kāmo, yo kāmesu kāmachando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ -

1. " Addasaṃ kāma te mūlaṃ saṃkappā kāma jāyasi,
Na taṃ saṃkappayissāmi evaṃ kāma na hehisī" [a] ti.

Ime vuccanti kilesakāmā.

Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā kāmesu anapekkhamāno cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti ’kāmesu anapekkhino. ’

1. Vivekaṃ yeva - su 2 etamariyānamuttamaṃ - sa 3. Gadhitā - manupa. Machasaṃ [PTS] 4. Sabbakusalābhisaṅkhārehi - sīmu11.

[BJT Page 220] [\x 220/]

Oghatiṇṇassa pihayanti kāmesu gathitā1 pajāti - " pajā"ti sattādhivacanaṃ, pajā kāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā; te kāmoghatiṇṇassa bhavoghatiṇṇassa diṭṭhoghatiṇṇassa avijjoghatiṇṇassa sabbasaṃsārapathaṃ2 tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ [PTS Page 160] [\q 160/]      gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa lenaṃ gatassa lenaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. Yathā nāma iṇāyikā ānaṇayaṃ patthenti pihayanti, yathā ābādhikā ārogyaṃ
Patthenti pihayanti, yathā bandhanabaddhā bandhanamokkhaṃ patthenti pihayanti, yathā dāsā bhujissaṃ patthenti pihayanti, yathā kantāraddhānapakkhannā3 khemantabhūmiṃ patthenti pihayanti, evamevaṃ pajā kāmesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā. Te kāmoghatiṇṇassa bhavoghatiṇṇassa te kāmoghatiṇṇassa bhavoghatiṇṇassa diṭṭhoghatiṇṇassa avijjoghatiṇṇassa sabbasaṃsārapathaṃ2 tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāraṃ gatassa pāraṃ pattassa antaṃ gatassa antaṃ pattassa koṭiṃ gatassa koṭiṃ gatassa koṭiṃ pattassa pariyantaṃ gatassa pariyantaṃ pattassa vosānaṃ gatassa vosānaṃ pattassa tāṇaṃ gatassa tāṇaṃ pattassa lenaṃ gatassa lenaṃ pattassa saraṇaṃ gatassa saraṇaṃ pattassa abhayaṃ gatassa abhayaṃ pattassa accutaṃ gatassa accutaṃ pattassa amataṃ gatassa amataṃ pattassa nibbānaṃ gatassa nibbānaṃ pattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti. ’Oghatiṇṇassa pihayanti kāmesu gathitā1 pajā. ’

Tenāha bhagavā:

"Rittassa munino carato kāmesu anapekkhino,
Oghatiṇṇassa pihayanti kāmesu gathitā pajā"ti.

Tissametteyyasuttaniddeso sattamo.