[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 161] [\q 161/] [BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 220] [\x   220/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

8.Pasūrasuttaniddeso

8 - 1

Atha pasūrasuttaniddeso vuccati:

" Idheva      suddhiṃ iti vādayanti4
Nāññesu dhammesu visuddhimāhu,
Yannissitā tattha subhaṃ vadānā
Paccekasaccesu puthū niviṭṭhā.

1. Gadhitā - manupa. Machasaṃ. [PTS] 2. Sabbasaṅkhārapathaṃ - sa 3. Pakkhandhā - sīmu 1 pakkhandā - machasaṃ. 4. Vādiyanti - su [PTS.]

[BJT Page 222] [\x 222/]

Idheva suddhiṃ iti vādayantīti - idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; ’sassato loko, asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ’idheva suddhiṃ iti vādayanti. ’

Nāññesu dhammesu visuddhimāhūti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, [PTS Page 162] [\q 162/]      maggo na niyyāṇiko, na tattha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hīnā nihīnā omakā lāmakā chattakā1 parittāti, evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ’nāññesu dhammesu visuddhimāhu. ’

Yannissitā tattha subhaṃ vadānāti - ’yannissitā’ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā assitā2 allīnā upāgatā ajjhositā adhimuttā; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; subhaṃ vadānāti subhavādā sobhanavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ’yannissitā tattha subhaṃ vadānā. ’

Paccekasaccesu puthu niviṭṭhāti - puthu samaṇabrāhmaṇā puthu paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā (ajjhositā) adhimuttā ’sassato loko, idameva saccaṃ moghamañña’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā; ’asassato loko antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña’nti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti ’paccekasaccesu puthū niviṭṭhā. ’

Tenāha bhagavā:

" Idheva suddhiṃ iti vādayanti
Nāññesu dhammesu visuddhimāhu,
Yannissitā tattha subhaṃ vadānā
Paccekasaccesu puthū niviṭṭhā"ti.

1. Jatukkā - sīmu11 chatukkā - machasaṃ catukkā - manupa 2. Ānissitā - sī. Machasaṃ. Sannissitā - [PTS] patiṭṭhitā - sīmu11.

[BJT Page 224] [\x 224/]

8 - 2

Te [PTS Page 163] [\q 163/]      vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalāvadānā.

Te vādakāmā parisaṃ vigayhāti - ’te vādakāmā’ti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā; parisaṃ - khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha; vigayhāti ajjhogahetvā pavisitvāti ’te vādakāmā parisaṃ vigayha. ’

Bālaṃ dahanti mithu aññamaññanti - ’mithū’ti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ hīnato nihīnato omakato lāmakato chattakato parittato dahanti passanti dakkhanti olokenti nijjhāyanti1 upaparikkhantīti ’bālaṃ dahanti mithu aññamaññaṃ. ’

Vadanti te aññasitā kathojjanti - te aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā assitā2 allīnā upagatā ajjhositā adhimuttā; kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ; athavā kathojjanti anojavantī3 sā kathā4 kathojjaṃ vadanti, kalahaṃ vadanti. Bhaṇḍanaṃ vadanti. Viggahaṃ vadanti. Vivādaṃ vadanti. Medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ’vadanti te aññasitā kathojjaṃ. ’

Pasaṃsakāmā kusalāvadānāti - ’pasaṃsakāmā’ti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsāpurekkhārā pasaṃsāpariyesanaṃ carantā; kusalāvadānāti kusalavādā [PTS Page 164] [\q 164/]      paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ’pasaṃsakāmā kusalāvadānā. ’

Tenāha bhagavā:

" Te vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalāvadānā"ti.

8 - 3

Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāsadasmiṃ5 pana maṅku hoti,
Nindāya so kuppati randhamesī.

1. Nigghāyanti - [PTS] 2. Patiṭṭhitā - sīmu. 11 Anissitā - manupa. Ānissitā - machasaṃ sannissitā - [PTS] 3. Anojavantīti - sīmu11. 4. Nisākathā - machasaṃ 5. Apāhatasmiṃ - sīmu11. Avāsadasmiṃ - machasaṃ.

[BJT Page 226] [\x 226/]
Yutto kathāyaṃ parisāya majjheti - khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti ’yutto kathāyaṃ parisāya majjhe’

Pasaṃsamicchaṃ vinighāti hotīti - ’pasaṃsamiccha’nti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto patthayanto pihayanto abhijappanto; vinighāti hotīti - pubbeva sallāpā kathaṃkathī vinighāti hoti: ’jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikkammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī’ti. Evaṃ pubbeva sallāpā kathaṅkathī vinighāti hotīti ’pasaṃsamicchaṃ vinighāti hoti.’

Apāsadasmiṃ2 pana maṅku hotīti - ’ye te pañhavīmaṃsakā parisā [PTS Page 165] [\q 165/]      pārisajjā pāsārikā3 te apasādenti: ’atthāpagataṃ bhaṇita’nti atthato apasādenti. ’Byañjanāpagataṃ bhaṇita’nti byañjanato apasādenti. 4 ’Atthabyañjanāpagataṃ bhaṇita’nti atthabyañjanato apasādenti. ’Attho te dunnīto. Byañjanaṃ te duropitaṃ. Atthabyañjanaṃ te dunnītaṃ duropitaṃ. Niggaho te akato. Paṭikammaṃ te dukkataṃ. Viseso te akato. Paṭiviseso te dukkato. Āveṭiyā te akatā, nibbeṭiyā te dukkatā. Chedo te akato. Maṇḍalaṃ te dukkataṃ. Visamaṃ kathitaṃ5 dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttā dubbhāsita’nti apasādenti. 6 Apāsadasmiṃ2 pana maṅku hotīti apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotīti apāsadasmiṃ pana maṅku hoti. ’

Nindāya so kuppati randhamesīti - ’nindāya garahāya akittiyā avaṇṇahārikāya kuppati randhamesīti - ’nindāya garahāya akittiyā avaṇṇahārikāya kuppati vyāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukarotī’ti nindāya so kuppati randhamesīti ’nindāya garahāya akittiyā avaṇṇahārikāya kuppati vyāpajjati patitthīyati. Kopañca dosañca appaccayañca pātukarotī’ti nindāya so kuppati. Randhamesīti randhamesī. ’
Tenāha bhagavā:

" Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāsadasmiṃ2 pana maṅku hoti
Nindāya so kuppati randhamesī"ti.

1. Chedanaṃ - sa 2 apāhatasmiṃ - sīmu11, [PTS] 3. Pāsanikā[PTS] Pāsādanīyā - sa 4. Apaharanti - sīmu11. [PTS] 5. Visamakathaṃ - sīmu11. 6. Apaharanti - sīmu. 11.

[BJT Page 228] [\x 228/]

8 - 4
Yamassa [PTS Page 166] [\q 166/]      vādaṃ parihīnamāhu
Apāsadaṃ1 pañhavīmaṃsakā se,
Paridevati socati hīnavādo
Upaccagā manti anutthunāti.

Yamassa vādaṃ parihīnamāhūti - yaṃ assa2 vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ evamāhaṃsu eṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ’yamassa vādaṃ parihīnamāhu. ’

Apāsadaṃ pañhavīmaṃsakā seti - ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā3 te apasādenti: ’atthāpagataṃ bhaṇita’nti atthato apasādenti. ’Byañjanāpagataṃ bhaṇitanti’ ’byañjanato apasādenti. ’Atthabyañjanāpagataṃ bhaṇita’nti atthabyañjanato apasādenti. ’Attho te dunnīto. Byañjanaṃ te duropitaṃ. Atthabyañjanaṃ dunnītaṃ duropitaṃ. Niggaho te akato. Paṭikammaṃ te dukkataṃ. Viseso te akato. Paṭiviseso te dukkato. Āveṭhiyā te akatā. Nibbeṭhiyā te dukkatā, chedo te akato, maṇḍalaṃ te dukkataṃ, visamaṃ katitaṃ4 dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharantīti - ’apāsadaṃ pañhavīmaṃsakā se. ’

Paridevati socati hīnavādoti - ’paridevatīti’ ’aññaṃ mayā āvajjitaṃ, aññaṃ cintitaṃ, aññaṃ upadhāritaṃ, aññaṃ upasikkhitaṃ, aññaṃ upalakkhitaṃ. So mahāpakkho mahāpariso mahāparivāro. Parisā’yaṃ vaggā na samaggā. Samaggāya parisāya hetu kathāsallāpo. Puna bhañajissāmī’ti5 yā evarūpā vācā palāpo vippalāpo lālappo lālappanā6 lālappitattanti7 paridevati. Socatīti ’tassa jayo’ti socati, ’mayhaṃ parājayo’ti socati. ’Tassa lābho’ti socati. ’Mayhaṃ alābho’ti socati. ’Tassa yaso’ti socati. ’Mayhaṃ ayaso’ti socati. ’Tassa pasaṃsā’ti socati. ’Mayhaṃ nindā’ti socati; ’tassa sukha’nti socati; ’mayhaṃ dukkha’nti socati. ’So sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānappaccayahesajjaparikkhārānaṃ. Ahamasmi asakkato agarukato amānito [PTS Page 167] [\q 167/]      apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkharāna’nti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti paridevati socati. ’ Hīnavādoti - hīṇavādo parihīnavādo parihāpitavādo na paripūravādoti ’paridevati socati hīnavādo. ’.
1. Apāhataṃ - sīmu11 machasaṃ, [PTS] 2. Tassa - manupa. 3. Pasādanīyā - sa. 4. Visamakathaṃ - sīmu11 5. Haññissāmīti - sīmu. 11 Sajissāmīti - manupa. Hindissāmīti - sī 6. Lālappāyanā - sīmu11 machasaṃ [PTS] 7. Lālappāyitattanti - sīmu11. Maja

[BJT Page 230] [\x 230/]
Upaccagā manti anutthunātīti - ’so maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivatto’ti evampi upaccagā manti; athavā ’maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati irīyati vattati pāleti yapeti yāpetī’ti evampi upaccagā manti; anutthunāti vuccati vācā palāpo vippalāpo lālappo lālappanā lālappitattanti ’upaccagā manti anutthunāti. ’

Tenāha bhagavā:

" Yamassa vādaṃ parihīnamāhu
Apāsadaṃ pañhavīmaṃsakā se,
Paridevati socati hīṇavādo
Upaccagā manti anutthunātī"ti.

8 - 5
Ete vivādā samaṇesu jātā
Etesu ugghāti nighāti hoti,
Etampi disvā virame kathojjaṃ
Na haññadattha’tthi pasaṃsalābhā.

Ete vivādā samaṇesu jātāti - ’samaṇā’ti ye keci ito bahiddhā paribbājupagatā1 paribbājasamāpannā2. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti ’ete vivādā samaṇesu jātā. ’

Etesu ugghāti nighāti hotīti - jayaparājayo hoti, lābhā lābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ [PTS Page 168] [\q 168/]      hoti, somanassadomanassaṃ hoti, iṭṭhā niṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanighātitaṃ3 hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti, parājayena cittaṃ nighātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti, alābhena cittaṃ nighātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti, alābhena cittaṃ nighātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti, nindāya cittaṃ nighātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti, dukkhena cittaṃ nighātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti, domanassena cittaṃ nighātitaṃ hoti, unnatiyā4 cittaṃ ugghātitaṃ hoti, onatiyā cittaṃ nighātitaṃ hotīti ’etesu ugghāti nighāti hoti. ’

Etampi disvā virame kathojjanti - ’etampī’ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhaghesūti etampi disvā; virame kathojjanti - ’kathojjaṃ’ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Athavā, kathojjanti anojavantī sā kathā. Kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya, vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto5 visaññutto vimariyādīkatena cetasā vihareyyāti ’etampi disvā virame kathojjaṃ. ’

1. Paribbajupagatā - machasaṃ 2. Paribbajasamāpannā - machasaṃ. Paribbājakasamāpannā - [PTS] 3. Ugghātinigghāti - [PTS] 4. Uṇṇatiyā - syā 5. Vippamutto - sī.

[BJT Page 232] [\x 232/]

Nahaññadattha’tthi pasaṃsalābhāti - pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho [PTS Page 169] [\q 169/]      gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā natthi na santi na saṃvajjanti nūpalabbhantī’ti ’na haññadattha’tthi pasaṃsalābhā. ’

Tenāha bhagavā:

"Ete vivādā samaṇesu jātā
Etesu ugghātinighāti hoti,
Etampi disvā virame kathojjaṃ
Nahaññadattha’tthi pasaṃsalābhā"ti.

8 - 6

Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāya majjhe,
So taṃ hasati1 unnamaticca2 tena
Pappuyya3 tamattha1 yathāmano ahu.

Pasaṃsito vā pana tattha hotīti - ’tatthā’ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti ’pasaṃsito vā pana tattha hoti’.

Akkhāya vādaṃ parisāya majjheti - khattiyaparisāya cā brāhmaṇa parisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā bruhayitvā dīpayitvā jotayitvā voharitvā parigaṇhitvāti ’akkhāya vādaṃ parisāya majjhe’.

So taṃ hasati unnamaticca tenāti - so tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṃkappo; athavā dantavidaṃsakaṃ hasamāno so hasati. Unnamaticca tenāti - so tena jayatthena unnato hoti. Unnamo [PTS Page 170] [\q 170/]      dhajo sampaggāho ketukamyatā cittassāti ’so taṃ hasati unnamaticca tena. ’

Pappuyya tamatthaṃ yathāmano ahūti - ’taṃ jayatthaṃ ’pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā; yathāmano ahūti yathāmano ahu yathācitto ahu yathāsaṃkappo ahu yathāviññāṇo ahūti - pappuyya tamatthaṃ yathāmano ahu. ’

Tenāha bhagavā:

"Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāya majjhe,
So taṃ hasati unnamaticca tena
Pappuyya3 tamattha1 yathāmano ahū"ti.

1. So hassati - machasaṃ, [PTS] 2. Unnatī ca - machasaṃ 3. Samapuyya - katthaci.

[BJT Page 234] [\x 234/]

8 - 7
Yā unnati sāssa vighātabhūmi
Mānātimānaṃ vadake1 paneso,
Etampi disvā na vivādiyetha
Na hī tena suddhiṃ kusalā vadanti,

Yā unnati sāssa vighātabhūmīti - "yā, ti yā unnamo dhajo sampaggāho ketukamyatā cittassāti yā unnati; sāssa vighātabhūmīti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upassaggabhūmīti - ’unnati sāssa vighātabhūmi. ’

Mānātimānaṃ vadate2 panesoti - so puggalo mānaṃ ca vadati, atimānaṃ ca vadatīti - ’mānātimānaṃ vadate paneso. ’

Etampi disvā na vivādiyethāti - etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti - etampi disvā; na vivādiyethāti - [PTS Page 171] [\q 171/]      na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ jaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya. Kalahabhaṇḍanaviggavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto3 visaññutto vimariyādīkatena cetasā vihareyyāti ’etampi disvā na vivādiyetha. ’

Na hi tena suddhiṃ kusalā vadantīti - ’kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ vimuttiṃ parimuttiṃ na vadanti, na kathenti, na bhaṇanti na dīpayanti, na voharantīti ’na hi tena suddhiṃ kusalā vadanti. ’

Tenāha bhagavā:

"Yā unnati sāssa vighātabhūmi
Mānātimānaṃ vadate paneso,
Etampi disvā na vivādiyetha
Na hi tena suddhiṃ kusalā vadantī"ti.

8 - 8
Sūro yathā rājakhādāya phuṭṭho
Abhigajjameti paṭisūramicchaṃ,
Yeneva so tena palehi sūra4
Pubbeva natthi yadidaṃ yudhāya.
1Carate - sīmu. 11 Manupa. 2. Carate - manupa. 3. Vippamutto - sīmu 11 [PTS] 4. Sūraṃ - manupa.

[BJT Page 236] [\x 236/]
Sūro yathā rājakhādāya phuṭṭhoti - ’sūro’ti sūro vīro vikkanto abhīru acchambhī anutrāsi apalāyī; rājakhādāya phuṭṭhoti rājakhādanīyena rājabhojanīyena phuṭṭho posito [PTS Page 172] [\q 172/]      āpādito1 vaḍḍhitoti ’sūro yathā rājakhādāya phuṭṭho. ’

Abhigajjameti paṭisūramicchanti - so gajjanto uggajjanto abhigajjanto eti upeti apagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayante pihayanto abhigajjantoti ’ abhigajjameti paṭisūramicchaṃ. ’

Yeneva so tena palehi sūrāti - yeneva so diṭṭhigatiko tena palehi, tena vaja2, tena gaccha, tena abhikkama. So tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti ’yeneva so tena palehi sūra. ’

Pubbeva natthi yadidaṃ yudhāyāti - ’pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇaṭanarā3 paṭipakkhakarā, te natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; yadidaṃ yudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāyu viggahatthāya vivādatthāya medhagatthāyāti ’ pubbeva natthi yadidaṃ yudhāya. ’

Tenāha bhagavā:

"Sūro yathā rājakhādāya phuṭṭho
Abhigajjameti paṭisūramicchaṃ,
Yeneva so tena palehi sūra
Pubbeva natthi yadidaṃ yudhāyā"ti.

8 - 9
Ye diṭṭhimuggayha vivādayanti4
Idameva saccanti ca vādayanti, 5
Te tvaṃ vadassu na hi te’dha atthi
Vādamhi jāte paṭisenikattā.

Ye [PTS Page 173] [\q 173/]      diṭṭhimuggayha vivādayantīti - ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti:
’Na tvaṃ imaṃ dhammavinayaṃ ājānāsi. Ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitaṃ me. Asahitaṃ te. Pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca. Āciṇṇaṃ6 te vipāravantaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi7 vā sace pahosī’ti ’ye diṭṭhimuggayha vivādayanti. ,
1. Apādito - machasaṃ. 2. Vada - sīmu 1. 3. Paṭibhaṇḍakarāsīmu11 paṭikaṇḍakarā - manupa
Paṭikaṇḍakakarā - machasaṃ. 4. Vivādiyanti - samī11. [PTS]. 5. Vādiyanti [PTS] 6. Adhiciṇṇaṃ - sīmu11. Machasaṃ [PTS.] Avacinnaṃ - manupa. 7. Nibbeṭṭhehi - sīmu11. Nibbedhehi - machasaṃ. [PTS]

[BJT Page 238] [\x 238/]

Idameva saccanti ca vādayantīti - ’sassato loko, idameva saccaṃ, moghamañña’nti vādayanti kathenti bhaṇanti dīpayanti voharanti; ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na va hoti tathāgato parammaraṇā, neva hoti, na na hoti tathāgato parammaraṇā idameva saccaṃ, moghañña’nti vādayanti kathenti bhaṇanti dīpayanti voharantīti ’ idameva saccanti ca vādayanti. ’

Te tvaṃ vadassu na hi te’dha atthi vādamhi jāte paṭisenikattāti - te tvaṃ diṭṭhigatike vadassu vā vādena vādaṃ viggahena viggahaṃ paṭikammena paṭikammaṃ visesena visesaṃ paṭivisesena paṭivisesaṃ āveṭhiyāya āveṭhiyaṃ nibbeṭhiyāya nibbeṭhiyaṃ chedena chedaṃ maṇḍalena maṇḍalaṃ. Te tuyhaṃ paṭisūra paṭipurisa paṭisattu paṭimallāti te tvaṃ vadassu; na hi te’dha atthi vādamhi jāte paṭisenikattāti - vāde jāte sañjāte nibbatte abhinibbatte pātubhūte yeva paṭisenikattā paṭilomakattā [PTS Page 174] [\q 174/]      paṭikaṇṭakattā paṭipakkhakattā kalahaṃ kareyya, bhaṇḍanaṃ kareyya, viggahaṃ kareyya, vivādaṃ kareyya, medhagaṃ kareyya.
Te natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’te tvaṃ vadassu na hi te’dha atthi vādamhi jāte paṭisenikattā.

Tenāha bhagavā:

" Ye diṭṭhimuggayha vivādayanti
Idameva saccanti ca vādayanti,
Te tvaṃ vadassu na hi te’dha atthi
Vādamhi jāte paṭisenikattā"ti.

8 - 10

Visenikatvā pana ye caranti
Diṭṭhīhi diṭṭhiṃ avirujjhamānā,
Tesu tvaṃ kiṃ labhetho1pasūra
Yesī’dha natthi paramuggahītaṃ.

Visenikatvā pana ye carantīti - ’senā vuccati mārasenā: kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho2 mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho mārasenā, makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā:

1. Kiñca labhetha - sīmu 1. Kiṃ labhetha - machasaṃ. 2. Rāgo[PTS]

[BJT Page 240] [\x 240/]

1. " Kāmā te paṭhamā senā dutiyā arati vuccati
Tatiyā khuppipāsā te catutthī taṇhā pavuccati,
Pañcamī thīnamiddhaṃ te chaṭṭhā bhīrū pavuccati,
Sattamī vicikicchā te makkho thambho te aṭṭhamī. 1

Lābho siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.

Esā namuci te senā kaṇhassābhippahāriṇī,
Na taṃ asūro jināti jetvā ca labhate sukhanti. "[A]

Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parijitā bhaggā vippaluggā1 parammukhā [PTS Page 175] [\q 175/]      tena vuccati " visenikatvā"ti. Yeti - arahanto khīṇāsavā; carantīti caranti viharanti irīyanti vattenti pālenti yapenti yāpentīti ’visenikatvā pana ye caranti. ’

Diṭṭhīhi diṭṭhiṃ avirujjhamānāti - yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā aghaṭṭiyamānā appaṭihaññamānā appaṭihanamānāti5 ’diṭṭhīhi diṭṭhiṃ avirujjhamānā. ’

Tesu tvaṃ kiṃ lahetho1 pasūrāti - tesu arahantesu khīṇāsavesu kiṃ labhetho paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti ’tesu tvaṃ kiṃ lahetho1 pasūra. ’

Yesī’dha natthi paramuggahitanti - yesaṃ arahantānaṃ khīṇāsavānaṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ2 pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjanti nūpalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti’yesī’dha natthi paramuggahītaṃ. ’

Tenāha bhagavā:
" Visenikatvā na ye caranti
Diṭṭhīhi diṭṭhiṃ avirujjhamānā,
Tesu tvaṃ kiṃ labhetho1 pasūra
Yesī’dha natthi paramuggahīta"nti.

8 - 11
Atha tvaṃ pavitakkamāgamo3
Manasā diṭṭhigatāni cintayanto,
Dhonena yugaṃ samāgamo4
Na hi tvaṃ sakkhasi sampayātave.

1. Vippalaggā - manupa. 2. Viseṭṭhaṃ - [PTS]. 3. Māgama - sīmu. 11 Māgamā - machasaṃ. [PTS]. 4. Samāgama - sīmu. 11 5. Sabbapotthakesu ’appaṭihatamānā’ti dissati.
[A.] Suttanipāta - padhānasutta.

[BJT Page 242] [\x 242/]
Atha [PTS Page 176] [\q 176/]      tvaṃ pavitakkamāgamoti - ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ ’athā’ti. Pavitakkamāgamoti takkento vitakkento saṃkappento ’jayo nu kho me bhavissati parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi? Kathaṃ paṭikammaṃ karissāmi? Kathaṃ visesaṃ karissāmi? Kathaṃ paṭivisesaṃ karissāmi? Kathaṃ āveṭhiyaṃ karissāmi? Kathaṃ nibbeṭhiyaṃ karissāmi? Kathaṃ chedaṃ karissāmi? Kathaṃ maṇḍalaṃ karissāmī’ti evaṃ takkento vitakkento saṃkappento āgatosi apāgatosi sampattosi mayā saddhiṃ samāgatosīti ’atha tvaṃ pavitakkamāgamo. ’

Manasā diṭṭhigatāni cintayantoti - ’mano’ti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu[a,] cittena diṭṭhiṃ cintento vicintento ’sassato loko’ti vā, ’asassato loko’ti vā, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na va hoti tathāgato parammaraṇā, neva hoti, na na hoti tathāgato parammaraṇā’ti vā’ti ’manasā diṭṭhigatāni cintayanto. ’

Dhonena yugaṃ samāgamo1 na hi tvaṃ sakkhasi sampayātaveti dhonā vuccati paññā, yā paññā pajānanā - pe
Amoho dhammavicayo sammādiṭṭhi[a,] kiṃ kāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca, vacīduccaritaṃ - pe -
Sabbākusalābhisaṃkhārā dhutā na dhotā ca sandhotā ca niddhotā ca. Athavā sammādiṭṭhiyā micchādiṭṭhi sammāsaṅkappena micchāsaṅkappo - pe -
Sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upāgato [PTS Page 177] [\q 177/]      samupāgato upapanno samupapanno samannāgato, tasmā bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti - dhono.
1. Samāgama - sīmu11 samāgamā - machasaṃ. [PTS].
A. Dhammasaṅgaṇācittuppādakaṇḍa.
[BJT Page 244] [\x 244/]

Dhonena yugaṃ samāgamo na hi tvaṃ sakkhasi sampayātaveti pasūro paribbājako nappaṭibalo dhonena buddhena bhagavatā saddhiṃ yugasamāgamaṃ1 samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ2 sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chattako3 paritto. So hi bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā vacchako taruṇako dhenūpako na paṭibalo usabhena calakkunā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ, evamevaṃ pasūro paribbājako na paṭibalo dhonena buddhena bhagavatā saddhiṃ yugasamāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ2 sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapaññā. So hi bhagavā mahāpañño puthupañño hāsupañño4 javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño [PTS Page 178] [\q 178/]      purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano5 dhanavā netā vinetā anunetā paññapetā nijjhāpetā pekkhetā pasādetā.

So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca panassa etarahi sāvakā viharanti pacchāsamannāgatā.

1. Yugaṃ samāgamaṃ - sīmu. 11 Machasaṃ. [PTS] 2. Sākacchituṃ - sa. 3. Chatukko - machasaṃ. [PTS] Jatukko - sīmu. 11 Chatukko - manupa. 4. Hāsapañño - machasaṃ. 5. Mahādhano - pu.
[BJT Page 246] [\x 246/]
So hi bhagavā jānaṃ jānāti. Passaṃ passati. Cakkhubhūto dhammabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato. Natthi tassa bhagavato anaññātaṃ1 adiṭṭhaṃ aviditaṃ asacchikataṃ athassitaṃ2 paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci ñeyyaṃ nāma atthi dhammaṃ jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ ñāṇānuparivatti3. Sabbaṃ manokammaṃ ñāṇānuparivatti.

Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ. Anāgate appaṭihataṃ ñāṇaṃ. Paccuppanne appaṭihataṃ4 ñāṇaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. ¥eyyapariyantikaṃ ñāṇaṃ. ¥āṇapariyantikaṃ ñeyyaṃ. ¥eyyaṃ atikkamitvā ñāṇaṃ nappavattati. ¥āṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino, evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ. ¥eyyapariyantikaṃ ñāṇaṃ. ¥āṇapariyantikaṃ ñeyyaṃ. ¥eyyaṃ atikkamitvā ñāṇaṃ nappavattati. [PTS Page 179] [\q 179/]      ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhanapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbesañca sattānaṃ bhagavā āsayaṃ jānāti. Anusayaṃ jānāti. Caritaṃ jānāti. Adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati.
1. Aññātaṃ - sa, [PTS] 2. Aphusitaṃ - [PTS] 3. ¥āṇānuparivattati - sīmu1 4. Appatihataṃ - sa.
[BJT Page 248] [\x 248/]
Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ yepi te sāriputtasamā paññāya, tepi buddhañāṇassa [PTS Page 180] [\q 180/]      padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati yeva. Yepi tekhattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā. Apakkhittakāva te bhagavato sampajjanti. Atha kho bhagavāva tattha atirocati yadidaṃ paññāyāti - dhonena yugaṃ samāgamo na hi tvaṃ sakkhasi sampayātave.

Tenāha bhagavā:
" Atha tvaṃ pavitakkamāgamo
Manasā diṭṭhigatāni cintayanto,
Dhonena yugaṃ samāgamo
Na hi tvaṃ sakkhasi sampayātave"ti.

Pasūrasuttaniddeso aṭṭhamo.