[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 181] [\q 181/] 
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 248] [\x   248/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

9. Māgandiyasuttaniddeso

Atha māgandiyasuttaniddeso vuccate:

9 - 1
Disvāna  taṇhaṃ aratiṃ ragañca1
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarīsapuṇṇaṃ?
Pādāpi naṃ samphusituṃ na icche.

Disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasminti taṇhañca aratiñca ragañca2 māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.

Kimevidaṃ muttakarīsapuṇṇaṃ pādāpi naṃ samphusituṃ na iccheti kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ rudhirapuṇṇaṃ aṭṭhisaṅghātaṃ3 nahārusambandhaṃ rudhiramaṃsāvalepanaṃ cammāvanaddhaṃ4 chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ5 kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyyaṃ, 6 kuto pana saṃvāso vā samāgamo vāti - kimevidaṃ muttakarīsapuṇṇaṃ [PTS Page 182] [\q 182/]      pādāpi naṃ samphusituṃ na icche.

Tenāha bhagavā:
" Disvāna taṇhaṃ aratiṃ ragañca
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarīsapuṇṇaṃ
Pādāpi naṃ samphusituṃ na icche"ti.

1. Aratiñca rāgaṃ - [PTS] 2. Rāgañca - [PTS] 3. Aṭṭhisaṃghāṭaṃ - sa. 4. Cammavinaddhaṃ - sa. 5. Uggharaṃ paggharaṃ - sa. 6. Iccheyya - sīmu. 11. Machasaṃ.

[BJT Page 250] [\x 250/]

9 - 2
Etādisaṃ ve ratanaṃ na icchasi
Nāriṃ narindehi bahūhi patthitaṃ,
Diṭṭhiggataṃ sīlavatānujīvitaṃ
Bhavūpapattiñca vadesi kīdisaṃ.

Anacchariyamevetaṃ manusso yaṃ dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya, yaṃ tvaṃ ubhopi na icchasi1 na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ? Katamāya tvaṃ diṭṭhiyā samannāgato’ti pucchati.

"Etādisaṃ ve ratanaṃ na icchasi
Nāriṃ narindehi bahuhi patthitaṃ,
Diṭṭhiggataṃ sīlavatānujīvitaṃ
Bhavūpapattiñca vadesi kīdisa"nti.

9 - 3
Idaṃ vadāmīti na tassa hoti (māgandiyā’ti bhagavā)
Dhammesu2 niccheyya samuggahītaṃ,
Passañca diṭṭhīsu anuggahāya
Ajjhattasantiṃ pacinaṃ adassaṃ.

Idaṃ vadāmīti na tassa hoti - ’idaṃ vadāmi ’ti idaṃ vadāmi. Etaṃ vadāmi. Ettakaṃ vadāmi. Ettāvatā vadāmi. Idaṃ diṭṭhigataṃ vadāmi. ’Sassato loko’ti vā - pe -

’Neva hoti na na hoti tathāgato parammaraṇā’ti cā; na tassa hotīti - na mayhaṃ hoti ettāvatā vadāmīti tassa hotīti ’idaṃ vadāmīti na tassa hoti. ’ Māgandiyā [PTS Page 183] [\q 183/]      ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti gāravādhivacanaṃ - pe -
Sacchikā paññatti yadidaṃ bhagavāti ’māgandiyāti bhagavā. ’

Dhammesu niccheyya samuggahītanti - ’dhammesū’ti dvāsaṭṭhidiṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ3 aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ’ dhammesu niccheyya samuggahītaṃ. ’

1. Icchati - mu. 11 2. Na ca dhammesu - mu 11. Machasaṃ. 3. Yathāvaṃ - sīmu 11.

[BJT Page 252] [\x 252/]

Passañca diṭṭhīsu anuggahāyāti - ’diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā ’na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya, athavā, ’sassato loko, idameva saccaṃ , moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato [PTS Page 184] [\q 184/]      loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya. ’ Athavā, imā diṭṭhiyo evaṃ gahitā evaṃ parāmaṭṭhā evaṃgatikā bhavissanti evaṃ abhisamparāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi ’passañca diṭṭhīsu anuggahāya. ’ Athavā, imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti diṭṭhīsu ādīnavaṃ passañca diṭṭhīsu anuggahāya. ’ Athavā, imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi; nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya. ’ Athavā, imā diṭṭhiyo niccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi, na parāmasāmi, nābhinivisāmi. Athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi ’passañca diṭṭhīsu anuggahāya. ’

[BJT Page 254] [\x 254/]
Ajjhattasantiṃ [PTS Page 185] [\q 185/]      pacinaṃ adassanti - ’ajjhattasanti’nti ajjhattaṃ rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa - upanāhassa makkhassa sārambhassa mānassa - atimānassa - madassa - pamādassa sabbakilesānaṃ - sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ; pacinanti - pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; ’sabbe saṅkhārā aniccā’ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; ’sabbe saṅkhārā dukkhā’ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; ’sabbe dhammā anattā’ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; ’yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma’nti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto; adassanti adassaṃ1 adakkhi apassiṃ paṭivijjhunti ’ajjhattasantiṃ pacinaṃ adassaṃ. ’

Tenāha bhagavā:
" Idaṃ vadāmīti na tassa hoti ( ’māgandiyā’ti bhagavā)
Dhammesu niccheyya samuggahītaṃ,
Passañca diṭṭhīsu anuggahāya
Ajjhattasantiṃ pacinaṃ adassa"nti.

9 - 4
Vinicchayā yāni pakappitāni(iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhattasantīti yametamatthaṃ
Kathannu dhīrehi paveditaṃ taṃ. 2

Vinicchayā [PTS Page 186] [\q 186/]      yāni pakappitānīti - ’vinicchayā’ vuccanti dvāsaṭṭhidiṭṭhigatāni; pakappitānīti - kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitāni; athavā, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitānīti vinicchayā yāni pakappitāni; iti māgandiyoti - ’itī’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ ’itī’ti; māgandiyoti - tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāroti ’iti māgandiyo. 3

Te ve muni brūsi anuggahāya ajjhattasantīti yametamatthanti ’te ve’ ti dvāsaṭṭhidiṭṭhigatāni; munīti - monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so munīti; anuggahāyāti - diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi ajjhattasantīti ca bhaṇasi; yametamatthanti - yaṃ paramatthanti - ’te ce muni brūsi anuggahāya ajjhattasantīti yametamatthaṃ. ’

1. Addasaṃ - sa. 2. Paveditanti - manupa. 3. Māgandiyoti - sīmu 11

[BJT Page 256] [\x 256/]

Kathannu dhīrehi paveditaṃ tanti - ’kathannū’ti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evannu kho na nu kho kinnukho kathannu khoti kathannu; dhīrehīti - dhīrehi paṇḍitehi paññāvantehi buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi; paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vibhattaṃ [PTS Page 187] [\q 187/]      uttānīkataṃ pakāsitanti ’kathannu dhīrehi paveditaṃ taṃ’.

Tenāha so brāhmaṇo:

"Vinicchayā yāni pakappitāni (iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhattasantīti yametamatthaṃ
Kathannu dhīrehi paveditaṃ ta"nti.

9 - 5
Na diṭṭhiyā na sutiyā na ñāṇena (’māgandiyā’ti bhagavā)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā1
Asīlatā abbatā nopi tena.
Ete ca nissajja anuggahāya
Santo anissāya bhavaṃ na jappe.

Na diṭṭhiyā na sutiyā na ñāṇenāti - diṭṭhiyāpi2 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi3 na bhaṇāmu4 na dīpayāmi; na voharāmi sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi5, na bhaṇāmi, 6 na dīpayāmi 7 na voharāmi diṭṭhiyā sutiyāpi8 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha. Na kathemi, na bhaṇāmi, dīpayāmi, na voharāmi; ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi na dīpayāmi, na voharāmīti - na diṭṭhiyā na sutiyā na ñāṇena. Māgandiyāti bhagavāti - ’ māgandiyā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti - gāravādhivacanaṃ - bhagavā sacchikā paññatti’ yadidaṃ ’ bhagavā’ti - ’māgandiyāti bhagavā. ’

Sīlabbatenāti [PTS Page 188] [\q 188/]      na suddhimāhāti - sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmi; vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmīti; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmīti ’sīlabbatenāpi na suddhimāha. ’

1. Asutiyā aññāṇā - sa. Manupa. 2. Duṭṭhena - sīmu11. Duṭṭhenāpi - machasaṃ. [PTS]
3. Kathesi - sabbattha. 4. Bhaṇasi - sabbattha. 5. Kathesi - sīmu11[PTS]. 6. Bhaṇasi - sīmu. 11 7. Dīpayasi. Sīmu11 8. Sutenapi - sabbattha.

[BJT Page 258] [\x 258/]
Adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tenāti - diṭṭhipi1 icchitabbā dasavatthukā sammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. Savaṇampi icchitabbaṃ paratoghoso: suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. ¥āṇampi icchitabbaṃ: kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ, abhiññāññāṇaṃ samāpattiyā ñāṇaṃ. Sīlampi icchitabbaṃ: pātimokkhasaṃvaro. Vatampi icchitabbaṃ aṭṭha dhutaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅganti adiṭṭhiyā assutiyā añāṇā asīlatā abbatā. Nopi tenāti nāpi sammādiṭṭhimattena [PTS Page 189] [\q 189/]      nāpi savaṇamattena nāpi ñāṇamattena nāpi sīlamattena nāpi vatamattena ajjhattasantiṃ patto hoti. Napi vinā etehi dhammehi ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phusituṃ2 sacchikātunti ’adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. ’

Ete ca nissajja anuggahāyāti - ’ete’ti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā3 icchitabbā, yato kaṇhapakkhiyā dhammā samugghātappahānena pahīnā honti ucchinnamūlā tālāvatthukatā4 anabhāvakatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti. Ettāvatāpi na gaṇhāti, na parāmasati, nābhinivisati. Athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi ’ete ca nissajja anuggahāya. ’ Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā4 anabhāvakatā āyatiṃanuppādadhammā5, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti evampi - ’ete ca nissajja anuggahāya. ’ Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti evampi - ’ ete ca nissajja anuggahāya. ’
1. Diṭṭhi - sīmu11. 2. Phassituṃ - machasaṃ. 3. Akammayatā - sīmu 11 4. Tālavatthukatā - sa 5. Anuppādadhammāti - sīmu 11 machasaṃ.

[BJT Page - 26 [\x   26/]     0]

Santo anissāya bhavaṃ na jappeti - ’ santo’ti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, [PTS Page 190] [\q 190/]      kodhassa - upanāhassa makkhassa - paḷāsassa - issāya macchariyassa māyāya - sāṭheyyassa thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbuto paṭippassaddhoti ’santo’.
Anissāyāti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca.

Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: ’idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissāya sotaṃ anissāya ghānaṃ anissāya jivhaṃ anissāya kāyaṃ anissāya manaṃ nissāya rūpe sadde gandhe rase phoṭṭhabbe dhamme tulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme anissāya agaṇhitvā aparāmasitvā anabhinivisitvāti - ’ santo anissāya. ’ Bhavaṃ na jappeti - kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya, nappajappeyya, na abhijappeyyāti ’santo anissāya bhavaṃ na jappe. ’
Tenāha bhagavā:

Na diṭṭhiyā na sutiyā na ñāṇena (’māgandiyā’ti bhagavā)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā1
Asīlatā abbatā nopi tena.
Ete ca nissajja anuggahāya
Santo anissāya bhavaṃ na jappe.

9 - 6
No [PTS Page 191] [\q 191/]      ce kira diṭṭhiyā na sutiyā na ñāṇena ( iti māgandiyo)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā
Asīlatā abbatā nopi tena.
Maññāmahaṃ momūhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhiṃ.

1. Vihatattā - mū 11. 2. Na ssutiyā - sīmu 1 sīmu 11.
[BJT Page 262] [\x 262/]
No ce kira diṭṭhiyā na sutiyā na ñāṇenāti - diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ ’nāha, na kathesi, na bhaṇasi, na dīpayasi. Na voharasi. Sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ - diṭṭhasutenapi suddhiṃ visuddhi parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ - ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ ’nāha na kathesi na bhaṇasi na dīpayasi na voharasīti ’no ce kira diṭṭhiyā na sutiyā na ñāṇena. ’ Iti māgandiyoti ’itī’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ ’itī’ti ; māgandiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāroti ’iti māgandiyo.

Sīlabbatenāpi na suddhimāhāti - sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimutti parimuttiṃ nāha, na kathemi na bhaṇāmi na dīpayāmi; na voharāmi sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathemi, na bhaṇāmi, na dīpayāmi na voharāmi diṭṭhiyā sutiyāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha. Na kathemi, na bhaṇāmi, na dīpayāmi, na voharāmi; ñāṇenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha, na kathesi, na bhaṇasi na dīpayasi, na voharasīti - ’sīlabbatenāpi na suddhimāha. ’

Adiṭṭhiyā [PTS Page 192] [\q 192/]      assutiyā añāṇā asīlatā abbatā nopi tenāti diṭṭhipi icchitabbāti evaṃ bhaṇasi; savaṇampi icchitabbanti evaṃ bhaṇasi; ñāṇampi icchitabbanti evaṃ bhaṇasi; sīlampi icchitabbanti evaṃ bhaṇasi; vatampi icchitabbanti evaṃ bhaṇasi. Na sakkosi ekaṃsena anujānituṃ na sakkosi ekaṃsena paṭikkhipitunti ’ adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena. ’

Maññāmahaṃ momūhameva dhammanti - momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññaṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti ’ maññāmahaṃ momūhameva dhammaṃ. ’ Diṭṭhiyā eke paccenti suddhinti - diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti: " sassato loko, idameva saccaṃ, moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. " Asassato loko, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’ passañca diṭṭhīsu anuggahāya. ’ Athavā, ’ asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccentīti ’ diṭṭhiyā eke paccenti suddhiṃ. ’
Tenāha so brāhmaṇo:
" No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
Sīlabbatenāpi na suddhimāha,
Adiṭṭhiyā assutiyā añāṇā
Asīlatā abbatā nopi tena.
Maññāmahaṃ momūhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhi"nti.

1. Vattenapi - [PTS]

[BJT Page 264] [\x 264/]

9 - 7
Diṭṭhiñca1 [PTS Page 193] [\q 193/]      nissāya anupucchamāno ( māgandiyā’ti bhagavā)
Samuggahītesu pamohamāgato2,
Ito ca nāddakkhi aṇumpi saññaṃ
Tasmā tuvaṃ momuhato dahāsi.

Diṭṭhiñca1 nissāya anupucchamānoti - māgandiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, paḷibodhaṃ nissāya paḷibodhaṃ pucchati; anupucchamānoti punappunaṃ pucchatīti - ’diṭṭhiñca nissāya anupucchamāno. ’ Māgandiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati; bhagavāti - gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakāloti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī va bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattinaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; ’bhagavā’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ na devatihi kataṃ, vimokkanti kametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhi sacchikā paññatti yadidaṃ ’ bhagavā’ti - ’ māgandiyāti bhagavā.

Samuggahītesu pamohamāgatoti - yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi3 jammūḷhosi4 mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhannosīti5 ’ samuggahītesu pamohamāgato’.

Ito ca nāddakkhi aṇumpi saññanti - ito ajjhattasantito vā paṭipadāto vā 6 dhammadesanāto vā yuttasaññaṃ vā pattasaññaṃ vā lakkhaṇasaññaṃ vā kāraṇasaññaṃ vā ṭhānasaññaṃ vā nappaṭilabhasi kuto ñāṇanti evampi - ’ito ca nāddakkhi aṇumpi saññaṃ. ’Athavā, aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā saññānimittaṃ vā nappaṭilabhasi, [PTS Page 194] [\q 194/]      kuto ñāṇanti evampi - ’ito ca nāddakkhi aṇumpi saññaṃ. ’

Tasmā tuvaṃ momūhato dahāsīti - ’ tasmāti’ tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti ’ tasmā tuvaṃ momūhato dahāsī’ti.

Tenāha bhagavā:
"Diṭṭhiñca7 nissāya anupucchamāno (’māgandiyā’ti bhagavā)
Samuggahītosi pamohamāgato8,
Ito ca nāddakkhi aṇumpi saññaṃ
Tasmā tuvaṃ momūhato dahāsī’ti.
1. Diṭṭhisu - sīmu11 [PTS] 2. Pamohamāga - sīmu11 [PTS] sammohamāgato - manupa. Pamohamāgā - machasaṃ. 3. Pamūḷho [PTS] 4. Sammūḷho - [PTS] 5. Paṭipattito - [PTS] 6. Pakkhandhosīti - sīmu 1. Manupa. Pakkhandosīti - machasaṃ. Pakkhantosīti - syā. [PTS] 7. Diṭhīsu - sīmu11 [PTS] 8. Pamohamāga - sīmu 1. Pamohamāgā - machasaṃ[PTS]

[BJT Page 266] [\x 266/]

9 - 8
Samo visesī udavā nihīno
Yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno
Samo visesīti na tassa hoti.

Samo visesi udavā nihīno yo maññati so vivadetha tenāti - ’ sadisohamasmī’ti vā ’ seyyohamasmī’ti vā ’hīnohamasmī’ti vā, yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya: "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī’ti - samo visesī udavā nihīno yo maññati so vivadetha tena.

Tīsu [PTS Page 195] [\q 195/]      vidhāsu avikampamāno samo visesīti na tassa hotīti yassetā tisso vidhā pahīnā samucchinnā rūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati; avikampamānassa puggalassa ’sadisohamasmī’ti vā ’seyyohamasmī’ti vā ’hīnohamasmī’ti vā; na tassa hotīti na mayhaṃ hotīti tīsu vidhāsu avikampamāno samo visesīti na tassa hoti.

Tenāha bhagavā:

Samo visesī udavā nihīno
Yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno
Samo visesīti na tassa hoti.
9 - 9
Saccanti so brāhmaṇo kiṃ vadeyya
Musāti vā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya2.

1. Adhiciṇṇante - mu 11 machasaṃ. 2. Paṭisaññujeyya - manupa.

[BJT Page 268] [\x 268/]

Saccanti so brāhmaṇo kiṃ vadeyyāti - ’brāhmaṇo’ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. "Bāhetvā sabbapāpakāni( sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā"

Saccanti so brāhmaṇo kiṃ vadeyyāti ’ sassato loko, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya?

’Asassato loko, sassato loko, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Antavā loko, sassato loko, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Anantavā loko, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ ṃ bhaṇeyya? Kiṃ vohareyya? Taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Hoti ca na ca hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ vohareyya? Neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti brāhmaṇo kiṃ vadeyya? Kiṃ katheyya? Kiṃ bhaṇeyya? Kiṃ dīpayeyya? Kiṃ vohareyya cāti ’ saccanti so brāhmaṇo kiṃ vadeyya. ’

Musāti vā so vivadetha kenāti - brāhmaṇo ’mayhaṃva saccaṃ, . Tuyhaṃ musā’ti kena mānena kāya diṭṭhiyā kena vā puggalena kalahaṃ kareyya? Bhaṇḍanaṃ kareyya? Viggahaṃ [PTS Page 196] [\q 196/]      kareyya? Vivādaṃ kareyya? Medhagaṃ kareyya: ’ na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imā dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī’ti - musāti vā so vivadetha kena.

Yasmiṃ samaṃ visamaṃ vāpi natthīti - ’ yasmi’nti yasmiṃ puggale arahante khīṇāsave’ sadisohamasmī’ti māno natthi, ’seyyohamasmī’ti atimāno natthi; ’hīnohamasmī’ti omāno natthi, na santi na saṃvijjati nūpalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti - yasmiṃ samaṃ visamaṃ vāpi natthi.

Sa kena vādaṃ paṭisaṃyujeyyāti - so kena mānena kāya diṭṭhiyā kena vā puggalena vādaṃ paṭisaṃyujeyya, paṭicareyya. Kalahaṃ kareyya, bhaṇḍanaṃ kareyya, viggahaṃ kareyya, vivādaṃ kareyya. Medhagaṃ kareyya: ’na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī’ti - sa kena vādaṃ paṭisaṃyujeyya.

Tenāha bhagavā:
Saccanti so brāhmaṇo kiṃ vadeyya
Musāti vā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya2.

9 - 10
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na3 viggayha janena kayirā4.

1. Assito atādi - syā. 2. Nibbedhehi - syā. Machasaṃ.
1. Kathannu - mu. 11 2. Kāriyā - machasaṃ.

[BJT Page 270] [\x 270/]
"Atha [PTS Page 197] [\q 197/]      kho haliddakānī gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho haliddakānī gahapati āyasmantaṃ mahākaccānaṃ etadavoca: ’ vuttamidaṃ bhante kaccāna, bhagavatā aṭṭhakavaggiye1 māgandiyapañhe:
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti. [A]

Imassa nu kho bhante kaccāna! Bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo?" Ti.

"Rūpadhātu ko gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca3 pana viññāṇaṃ ’okasārī’ti vuccati. Vedanādhātu kho gahapati saññādhātu kho gahapati - saṅkhāradhātu kho gahapati, viññāṇassa oko, saṅkhāradhātu rāgavinibaddhañca pana viññāṇaṃ ’okasārī’ti vuccati. Evaṃ kho gahapati okasārī hoti.
Kathañca kho gahapati anokasārī hoti? Rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā4 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā acchinnamūlā tālāvatthukatā5 anabhāvakatā āyatiṃ [PTS Page 198] [\q 198/]      anuppādadhammā, tasmā tathāgato ’anokasārī’ vuccati. Vedanādhātuyā kho gahapati - saññādhātuyā kho - gahapati - saṅkhāradhātuyā kho gahapati - viññāṇadhātuyā kho gahapati, yo chando yogo yā nandi yā taṇhā ye upayūpādānā3 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā tathāgato ’ anokasārī’ti vuccati. Evaṃ kho gahapati anokasārī hoti.

Kathañca gahapati. Niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho gahapati ’niketasārī’ti vuccati. Saddanimitta - gandhanimitta - rasanimitta - phoṭṭhabbanimitta - dhammanimittaniketavisāravinibandhā kho gahapati ’ niketasārī’ti vuccati. Evaṃ kho gahapati, niketasārī hoti.

1. Vaggike - syā. Machasaṃ 2. Katha - sīmu11 3. Vinibandhañca - syā. Machasaṃ. 4. Upāyupādānā - sabbattha. 5. Tālavatthukata - sa.
[A.] Suttanipāta - māgandiyasutta khandhasaṃyutta - nakulapituvagga.
[BJT Page 272] [\x 272/]

Kathañca gahapati. Niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā tathāgato ’aniketasārī’ti. Saddanimitta - gandhanimitta - rasanimitta - phoṭṭhabbanimitta - dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā1 anabhāvakatā āyatiṃ anuppādadhammā, tasmā tathāgato aniketasārī’ti vuccati. Evaṃ kho gahapati, aniketasārī hoti.

Kathañca gahapati, gāme santhavajāto hoti? Idha [PTS Page 199] [\q 199/]      gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati: sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho gahapati! Gāme santhavajāto hoti. Kathañca gahapati, gāme na santhavajāto hoti? Idha gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati: na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho gahapati! Gāme na santhavajāto hoti.

Kathañca gahapati, kāmehi aritto hoti? Idha gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigata2 chando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho gahapati, kāmehi aritto hoti.

Kathañca gahapati, kāmehi ritto hoti? Idha gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigata3 chando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho gahapati, kāmehi ritto hoti.

Kathañca gahapati, purekkharāno ti? Idha gahapati, ekaccassa bhikkhuno evaṃ hoti: ’evaṃrūpo siyaṃ anāgatamaddhāna’nti. Tattha nandiṃ samannāneti4 ’evaṃvedano siyaṃ - evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samannāneti. Evaṃ kho gahapati, purekkharāno hoti.

1. Tālavatthukatā - sa. 2. Avīta - syā. Machasaṃ[PTS]. 3. Vīta - syā machasaṃ [PTS]. 4. Samanvāgameti - sya . [PTS]
[BJT Page 274] [\x 274/]
Kathañca [PTS Page 200] [\q 200/]      gahapati, apurekkharāno hoti? Idha gahapati, ekaccassa bhikkhuno evaṃ hoti: ’evaṃrūpo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti. ’ Evaṃvedano siyaṃ - evaṃsañño sayaṃ - evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti. Evaṃ kho gahapati, apurekkharāno hoti.

Kathañca gahapati, kathaṃ viggayha janena kattā hoti? Idha gahapati, ekacco bhikkhu evarūpaṃ kathaṃ kattā hoti: ’ na tvaṃ imaṃ dhammavinayaṃ ājānāsi "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī’ ti. Evaṃ kho gahapati, kathaṃ viggayha janena kattā hoti.

Kathañca gahapati, kathaṃ na viggayha janena kattā hoti? Idha gahapati, ekacco bhikkhu na evarūpaṃ kathaṃ kattā hoti: ’na tvaṃ imaṃ dhammavinayaṃ ājānāsi "na tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi sace pahosī’ti. Evaṃ kho gahapati, kathaṃ na viggayha janena kattā hoti. Iti kho gahapati, yantaṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgandiyapañhe:
Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti.

Imassa [PTS Page 201] [\q 201/]      kho gahapati, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo"ti. [A]

Okaṃ pahāya aniketasārī
Gāme akubbaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na2 viggayha janena kayirā"ti.

9 - 11

Yehi vivitto vicareyya loke
Na tāni uggayha vadeyya1 nāgo,
Elambujaṃ kaṇṭakaṃ vārijaṃ2 yathā
Jalena paṅkena ca nūpalittaṃ.
Evaṃ munī santivādo agiddho
Kāme ca loke ca anūpalitto.

Yehi vivitto vicareyya loketi - ’ yehī’ti yehi diṭṭhigatehi; vivittoti kāyaduccaritena ritto vivitto pavivitto; vacīduccaritena - manoduccaritena - rāgena - pe -
Sabbākusaḍalābhiṅkhārehi ritto vivitto pavivitto; vicareyyāti vicareyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya; loketi manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’ yehi vivitto vicareyya loko. ’

[A.] Khandhasaṃyutta - nakulapituvagga. 1. Careyya - manupa. 2. Kaṇṭakavārijaṃ - machasaṃ.

[BJT Page: 276 [\x  276/]     ]
Na tāni uggayha vadeyya nāgoti - ’ nāgo’ti āguṃ na karotīti nāgo, na gacchatīti nāgo, nāgacchatīti nāgo, kathaṃ āguṃ na karotīti nāgo? Āgu vuccanti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā1 dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Āguṃ [PTS Page 202] [\q 202/]      na karoti kiñci loke ( sabhiyāti bhagavā)
Sabbasaññoge visajja bandhanāni,
Sabbattha na sajjati vimutto
Nāgo tādī pavuccate2, tathattā. "[A]

Evaṃ āguṃ na karotīti nāgo. Kathaṃ na gacchatīti nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati. Na vaggehi dhammehi. Yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti - nāgo. Kathaṃ nāgacchatī ti nāgo? Sotāpattimaggena ye kilesā pahīnā, te kilesā na puneti, na pacceti, na paccāgacchati. 3 Sakadāgāmimaggena - anāgāmimaggena - arahattamaggena ye kilesā pahīnā, te kilese na puneti, na paccheti, na paccāgacchati, evaṃ nāgacchatīti nāgo.

Na tāni uggayha vadeyya nāgoti - nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya, ’sassato loko, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti - ’na tāni uggayha vadeyya nāgo. ’

Elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṅkena ca nūpalittanti ’elaṃ’ vuccati udakaṃ. ’Ambujaṃ’ vuccati padumaṃ, ’ kaṇṭako’ vuccati kharadaṇḍo. [PTS Page 203  [\q 203/]     ’] vāri’ vuccati udakaṃ. ’Vārijaṃ’ vuccati padumaṃ vārisambhavaṃ. ’ Jalaṃ’ vuccati udakaṃ. ’ Paṅko’ vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na lippati, na saṃlippati4 nūpalippati, alittaṃ asaṃlittaṃ, anupalittanti - " elambujaṃ kaṇṭakaṃ vārijaṃ yathā jalena paṅkena ca nūpalittaṃ. "

1. Saddarā - sa. 2. Vuccate - syā, [PTS] 3. Kilesā punenti, na paccenti, na paccāgacchanti - mu 1 4. Upalimpati - mu 11 saṃlimpati - sa.
[A] suttanipāta - sabhiyasutta.

[BJT Page 278] [\x 278/]

Evaṃ munī santivādo agiddho kāme ca loke ca anūpalittoti ’eva’nti opammasampaṭipādanaṃ; munīti monaṃ vuccati ñāṇaṃ - pe -
Saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo lenavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti - evaṃ munī santivādo. Agiddhoti gedho vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ; yassa so gedho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati agiddho. So rūpe agiddho; sadde - gandhe - rase - phoṭṭhabbe - kule - gaṇe - āvāse - lābhe - yase1 pasaṃsāya - sukhe - cīvare - piṇḍapāte - senāsanagilānapaccayabhesajjaparikkhāre - kāmadhātuyā - rūpadhātuyā - arūpadhatuyā - kāmabhave - rūpabhave - arūpabhave - nevasaññānāsaññābhave - ekavokārabhave - catuvokārabhave pañcavokārabhave atīte - anāgate - paccuppanne - diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhopanno2 vītagedho vigatagedho cattagedho vantagedho muttagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo [PTS Page 204] [\q 204/]      paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti evaṃ munī santivādo agiddho.

Kāme ca loke ca anūpalittoti - ’ kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca - pe -
Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke; ’lepā’ti dve lepā: taṇhālepo ca diṭṭhilepo ca - pe -
Ayaṃ taṇhālepo - pe - ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajitvā kāme ca loke ca na lippati, na palippati, na upalippati. Alitto asaṃlitto anupalitto nikkhanto nissaṭo3 vippamutto visaññutto vimariyādīkatena cetasā viharatīti - evaṃ munī santivādo agiddho kāme ca loke ca anūpalitto. ’

Tenāha bhagavā:

Yehi vivitto vicareyya loke
Na tāni uggayha vadeyya1 nāgo,
Elambujaṃ kaṇṭakaṃ vārijaṃ2 yathā
Jalena paṅkena ca nūpalittaṃ.
Evaṃ munī santivādo agiddho
Kāme ca loke ca anūpalitto.

1. Yaso - mu11 2. Anajjhāpanno - mu 11 3. Nissato - sa
[BJT Page 280] [\x 280/]

9 - 12
Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo1 so,
Na kammunā2 nopi sutena neyyo
Anūpanīto sa3 nivesanesu.

Na vedagu diṭṭhiyā na mutiyā sa mānametīti - ’nā’ti paṭikkhepo. Vedagūti ’vedaṃ’ vuccati catusu maggesu ñaṇaṃ, paññā [PTS Page 205] [\q 205/]      paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammā diṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto vedānaṃ vā antaṃ gatoti vedagu. Vedehi vā antaṃ gatoti vedagu. Sattannaṃ dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditā’ssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā4dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Vedāni viceyya kevalāni ( sabhiyāti bhagavā)
Samaṇānaṃ yāni’dhatthi5 brāhmaṇānaṃ,
Sabba6 vedanāsu vītarāgo
Sabba7 vedamaticca vedagu so"ti[a]

Na diṭṭhiyāti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati, na nīyati, na vuyhati, na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti. Na paccāgacchatīti - na vedagu diṭṭhiyā.

Na mutiyā sa mānametīti - mutarūpena vā paratoghosena vā mahājanasammutiyā vā mānaṃ neti, na upeti, [PTS Page 206] [\q 206/]      na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - ’ na vedagu diṭṭhiyā na mutiyā ’ sa mānameti’.

Na hi tammayo soti - na taṇhāvasena na diṭṭhivasena tammayo hoti tapparamo tapparāyaṇo; yato taṇhā ca diṭṭhi ca māno ca assa pahīnā honti ucchinnamūlā tālāvatthukatā8 anabhāvakatā āyatiṃ anuppādadhammā, ettāvatā na tammayo hoti, na tapparamo, na tapparāyaṇoti - na hi tammayo so. ’

1. Kammayo - manupa. 2. Kammanā - sa 3. So - su. 4. Saddārā - sa. 5. Yānīpatthi - machasaṃ[PTS]. 6. Sabbāsu - su 7. Sabbaṃ - su. 8. Tālavatthukatā - sa.
[A.] Suttanipāta sabhiyasutta.

[BJT Page 282] [\x 282/]
Na kammunā no’pi sutena neyyoti - ’na kammunā’ti puññābhisaṅkhārena vā apuññābhiṅkhārena vā āneñjābhisaṅkhārena vā na yāyati, na nīyati, na vuyhati, na saṃharīyatīti - na kammunā; nopi sutena neyyoti sutasuddhiyā vā paratoghosena vā mahājanasammutiyā vā na yāyati, na nīyati, na vuyhati, na saṃharīyatīti - na kammunā nopi sutena neyyo.

Anūpanīto sa nivesanesūti - ’upayā’ti dve upayā: taṇhāupayo ca diṭṭhiupayo ca - pe -
Ayaṃ diṭṭhiupayo.
Tassa taṇhāupayo pahīno, diṭṭhiupayo paṭinissaṭṭho; taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito1 anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti anūpanīto sa nivesanesu.

Tenāha [PTS Page 207] [\q 207/]      bhagavā:

Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo so,
Na kammunā nopi sutena neyyo
Anūpanīto sa nivesanesu.

9 - 13
Saññāvirattassa na santi ganthā2
Paññāvimuttassa na santi mohā,
Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ
Te ghaṭṭayantā3 vicaranti4 loke.

Saññāvirattassa na santi ganthāti - yo samathapubbaṅgamaṃ ariyamaggaṃ5 bhāveti, tassa ādito upādāya ganthā vikkhambhītā honti, arahatte patte6 arahato ganthā ca mohā ca nīvaraṇā ca, kāmasaññā vyāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti - ’ saññāvirattassa na santi ganthā. ’
Paññāvimuttassa na santi mohā - yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassādito upādāya mohā vikkhambhitā honti, arahatte patte 6 arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā vyāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti - ’ paññāvimuttassa na santi mohā. ’

1. Anajjhesito - sīmu11 2. Gandhā - manupa. 3. Ghaṭṭamānāsīmu11. Machasaṃ. 4. Vivadanti - katthaci. 5. Ariyadhammaṃ - sīmu11 6. Arahattappatte - sīmu. 11 Syā. [PTS]
[BJT Page 284] [\x 284/]

Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ te ghaṭṭayantā vicaranti loketi ye saññaṃ gaṇhanti kāmasaññaṃ vyāpādasaññaṃ vihiṃsāsaññaṃ, te saññāvasena ghaṭṭenti saṃghaṭṭenti. Rājānopi rājūhi vivadanti. Khattiyāpi khattiyehi [PTS Page 208] [\q 208/]      vivadanti. Brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatikāpi gahapatīhi vivadanti, mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati. Bhaginīpi bhaginiyā vivadati. Bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Te tattha maraṇampi nigacchanti. Maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti ’ sassato loko’ti vā idameva saccaṃ, moghamañña"nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. " Asassato loko, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’ passañca diṭṭhīsu anuggahāya. ’ Athavā, ’ asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā’ti vā, te diṭṭhivasena ghaṭṭenti saṃghaṭṭenti. Satthārato satthāraṃ ghaṭṭenti. Dhammakkhānato dhammakkhānaṃ ghaṭṭenti. Gaṇato gaṇaṃ ghaṭṭenti. Diṭṭhiyā diṭṭhiṃ ghaṭṭenti. Paṭipadāya paṭipadaṃ ghaṭṭenti. Maggato maggaṃ ghaṭṭenti. Athavā. Te vivadanti. Kalahaṃ karonti. Bhaṇḍanaṃ karonti. Viggahaṃ karonti vivādaṃ karonti. Medhagaṃ karonti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhāya. Nibbeṭhehi vā sace pahosī’ ti. Tesaṃ abhisaṅkhārā appahīnā, tiracchānayoniyā ghaṭṭenti. Pettivisaye ghaṭṭenti. Manussaloke ghaṭṭenti. Devaloke ghaṭṭenti. Gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ ghaṭṭenti saṃghaṭṭenti. Ghaṭṭentā2, caranti3, vicaranti viharanti irīyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke manussaloke devaloke khandhaloke āyatanaloketi. - ’ Saññañca diṭṭhiñca [PTS Page 209] [\q 209/]      ye aggahesuṃ te ghaṭṭayantā vicaranti loke. ’

Tenāha bhagavā:

Saññāvirattassa na santi ganthā2
Paññāvimuttassa na santi mohā,
Saññaṃ ca diṭṭhiṃ ca ye aggahesuṃ
Te ghammayantā3 vicaranti4 loke.

Māgandiyasuttaniddeso navamo.