[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 210] [\q 210/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 284] [\x   284/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

10.Purābhedasuttaniddeso

Atha purābhedasuttaniddeso vuccati:

10 - 1
Kathaṃdassī  kathaṃsīlo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ naraṃ.

1. Nibbedhehi - [PTS]. 2. Ghaṭṭentāti padaṃ - sīmu. 11 Machasaṃ. Potthakesu na dissati. 3. Vadanti - sīmu 11 machasaṃ. 4. Ghaṭṭamānā - sīmu 11 machasaṃ.

[BJT Page 286] [\x 286/]
Kathaṃdassī kathaṃsīlo upasantoti vuccatīti - ’kathaṃdassī’ti kīdisena dassanena samannāgato kiṃsaṇṭhitena kimpakārena kiṃpaṭibhāgenāti kathaṃdassī; kathaṃsīloti kīdisena sīlena samannāgato kiṃsaṇṭhitena kimpakārena kimpaṭibhāgenāti kathaṃdassī kathaṃsīlo. ’

Upasantoti vuccatīti - santo upasanto vūpasanto nicchāto nibbuto paṭippassaddhoti vuccati pavuccati kathiyati bhaṇīyati dīpiyati voharīyati; ’kathaṃdassī’ti adhipaññaṃ vuccati; ’kathaṃ sīlo’ti adhisīlaṃ pucchati ’ upasanto’ti adhicittaṃ pucchatīti - ’kathaṃdassī kathaṃsīlo upasantoti vuccati. ’

Taṃ me gotama pabrūhīti - ’ tanti’ yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi; gotamāti so nimmito buddhaṃ bhagavantaṃ gottena ālapati; pabrūhīti [PTS Page 211] [\q 211/]      brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - ’ taṃ me gotama pabrūhi. ’

Pucchito uttamaṃ naranti - ’ pucchito’ti puṭṭho pucchito yācito ajjhesito pasādito; uttamaṃ naranti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ naranti - ’ pucchito uttamaṃ naraṃ. ’

Tenāha so nimmito:
"Kathaṃdassī kathaṃsīlo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ nara"nti.

10 - 2

Vītataṇho purā bhedā (iti1 bhagavā) pubbamantamanissito,
Vemajjhenūpasaṃkheyyo tassa natthi purekkhataṃ.

Vītataṇho purā bhedāti - purā kāyassa bhedā purā attabhāvassa bhedā purā kalebarassa nikkhepā purā jīvitindriyassa upacchedā, vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.

1. Purā bhedāti - syā. [PTS]

[BJT Page 288] [\x 288/]
Bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe [PTS Page 212] [\q 212/]      vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; ’bhagavā’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti - ’vītataṇho purā bhedā iti2 bhagavā,

Pubbamantamanissitoti - pubbanto vuccati atīto addhā; atītaṃ addhānaṃ ārabbha taṇhā pahīnā hoti, diṭṭhi paṭinissaṭṭhā; taṇhāya pahīnattā diṭṭhiyā paṭinissaṭṭhattā evampi pubbamantamanissito; athavā, ’ evaṃrūpo ahosiṃ atītamaddhānanti ’ tattha nandiṃ na samannāneti ’ evaṃvedano ahosiṃ, evaṃsañño ahosiṃ, evaṃsaṅkhāro [PTS Page 213] [\q 213/]      ahosiṃ, evaṃviññāṇo ahosiṃ atītamaddhānanti’ natthi nandiṃ na samannāneti ’evampi - ’ pubbamantamanissito’ athavā, ’iti me cakkhu ahosi atītamaddhānaṃ, iti rūpāti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto evampi - ’pubbamantamanissito’iti me sotaṃ ahosi atītamaddhānaṃ, iti saddā’ti iti, me ghānaṃ ahosi atītamaddhānaṃ, iti gandhā’ti, iti me jivhā ahosi atītamaddhānaṃ, iti dhammā’ti tattha na chandarāgapaṭibaddhaṃ hoti viññāṇaṃ. Na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto evampi - ’ pubbamantamanissito, ’ athavā, yāna’ssu tāni3 pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, na tadassādeti, na taṃ nikāmeti; na ca tena vittiṃ āpajjati, evampi ’pubbamantamanissito. ’

1. Taṇhoti - machasaṃ. 2. Bhedāti - sīmu 1 machasaṃ [PTS] 3. Yāni tāni - machasaṃ.
[BJT Page 290] [\x 290/]
Vemajjhenupasaṃkheyyoti - ’vemajjhaṃ: vuccati paccuppanno addhā, paccuppannaṃ addhānaṃ ārabbha taṇhā pahīnā hoti, diṭṭhi paṭinissaṭṭhā; taṇhāya pahīnattā diṭṭhiyā paṭinissaṭṭhattā ’ratto’ti nūpasaṃkheyyo, ’duṭṭho’ti nūpasaṃkheyyo, ’parāmaṭṭho’ti nūpasaṃkheyyo, ’ vikkhepagato’ti nūpasaṃkheyyo, ’ aniṭṭhaṃ gato: ti nūpasaṃkheyyo, ’thāmagato’ti nūpasaṃkheyyo: nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti [PTS Page 214] [\q 214/]      vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā; so hetu natthi paccayo, natthi, kāraṇaṃ natthi, yena saṅkhaṃ gaccheyyāti - ’vemajjhenupasaṅkheyyo. ’

Tassa natthi purekkhatanti - ’tassā’ti arahato khīṇāsavassa; purakkhāroti dve purakkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro ca, - pe -
Ayaṃ diṭṭhipurekkhāro, tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho; taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā diṭṭhiyā vā parivārito carati; evampi - ’tassa natthi purekkhataṃ. ’ Athavā, ’evaṃrūpo siyaṃ anāgatamaddhāna’nti tattha nandiṃ na samannāneti; 1 evampi - ’tassa natthi purekkhataṃ. ’Athavā, ’iti me cakkhu2 siyā anāgatamaddhānaṃ, iti rūpā: ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā3 na tadabhinandati, na tadabhinandanto evampi ’tassa natthi purekkhataṃ. ’ Iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddā’ti - ’iti me ghānaṃ siyā anāgatamaddhānaṃ, iti gandhā’ti - ’ iti me jivhā siyā anāgatamaddhānaṃ, iti rasā’ti - ’iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbā’ti - ’iti me mano siyā anāgatamaddhānaṃ, iti dhammā’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā na tadabhinandati; na tadabhinandanto; evampi - ’ tassa natthi purekkhataṃ. ’ Athavā ’ imināhaṃ [PTS Page 215] [\q 215/]      sīlena vā vatena4 vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi - ’tassa natthi purekkhataṃ. ’

Tenāha bhagavā:
" Vītataṇho purābhedā (iti bhagavā) pubbamantamanissito,
Vemajjhenupasaṃkheyyo tassa natthi purekkhata"nti.

1. Samanvāgameti - [PTS] syā. 2. Cakkhuṃ - sīmu11 3. Apaṇidhānapaccayā - sa 4. Vattena - [PTS.]
[BJT Page 292] [\x 292/]

10 - 3
Akkodhano asantāsī1 avikatthī akukkuco2
Mantabhāṇī anuddhato sa ve vācāyato muni.

Akkodhano asantāsīti - ’akkodhano’ti hi kho3 vuttaṃ, apica, kodho tāva vattabbo - dasahākārehi kodho jāyati ’anatthaṃ me acarī’ti kodho jāyati. ’Anatthamme caratī’ti kodho jāyati. ’Anatthamme carissatī’ti kodho jāyati. ’Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī’ti kodho jāyati, ’appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī’ti kodho jāyati. Aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa; ayaṃ vuccati kodho.

Apica, [PTS Page 216] [\q 216/]      kodhassa adhimattaparittatā veditabbā: atthi kañci kālaṃ5 kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti; atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti; atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācānicchāraṇo hoti; atthi kañci kālaṃ kodho pharusavācānicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañci kālaṃ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti; atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva kinnavichinnakaraṇo6 hoti, atthi kañci kālaṃ kodho chinnavichinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañci kālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva ṅgamaṅagāpakaḍḍhano hoti; atthi kañci kālaṃ kodho aṅgamaṅagāpakaḍḍhanamatto hoti, na ca tāva jīvitā voropaṇo7 hoti; atthi kañci kālaṃ kodho jīvitā voropaṇamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti, yato kodho parapuggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullappatto hoti.

1. Asantāpi - manupa. 2. Akukkucco - sīmu 11 3. Yaṃ hi kho - machasaṃ. 4. Assuropo - sīmu11 5. Kiñcākālaṃ - sa 6. Chiddavichiddakaraṇo - sa [PTS] chinnāvicchinnakaraṇo - manupa 7. Jīvitapanāsano - syā. [PTS]

[BJT Page 294] [\x 294/]
Yassa so kodho pahīno samucchinno vūpasanto paṭippassaddho [PTS Page 217] [\q 217/]      abhabbuppattiko ñāṇagginā daḍḍho, so vuccati ’akkodhano. ’ Kodhassa pahīnattā ’akkodhano. ’ Kodhavatthussa pariññātattā ’akkodhano. ’ Kodhahetussa upacchinnattā ’akkodhano’ti ’akkodhano, ’ asantāsīti - idhekacco tāsī hoti uttāsī parittāsī, so tasati uttasati parittasati bhāyati santāsaṃ āpajjati: kulaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi gilānūpaṭṭhākaṃ1 vā na labhāmi, a ppaññātombhīti2 tasati uttasati parittasati bhāyati santāsaṃ āpajjati. Idha bhikkhu asantāsī hoti anuttāsī aparittāsī, so na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjati: kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi. Pasaṃsaṃ vā na labhāmi. Sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānūpaṭṭhākaṃ vā na labhāmi, appaññātomhīti na tasati na uttasati na parittasati na bhāyati na santāsaṃ āpajjatīti ’ akkodhano asantāsī. ’

Avikatthī akukkucoti - ’idhekacco katthī hoti vikatthī, so katthati vikatthati: ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccākulā [PTS Page 218] [\q 218/]      pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhīmhi cīvarapiṇḍapātisenāsanagilānappaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā, āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā viññāṇañcāyatanasamāpattiyā ākiñcaññāyatanasamāpattiyā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati, na vikatthati; katthanā vikatthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’avikatthī. ’

1. Gilānupaṭṭhānaṃ - sīmu 11 2. Appapaññātomhīti - sīmu1

[BJT Page 296] [\x 296/]

Akukkucoti - ’kukkucca’nti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, " akappiye kappiyasaññitā, kappiye akappiyasaññitā, vikāle kālasaññitā, kāle vikālasaññitā, avajje vajjasaññitā. Vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ, cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ[a".] Apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ’ Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ’kataṃ me vacīduccaritaṃ, akataṃ me vacīsucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; kataṃ me manoduccaritaṃ, akatamme manosucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ’kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, ’kataṃ adinnādānaṃ [PTS Page 219] [\q 219/]      akatā me adinnādānā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho; ’kato me. Kāmesu micchācāro akatā me kāmesu micchācārā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kato me musāvādo. Akatā me musāvādā veramaṇī’ti - ’katā me pharusā vācā, akatā me samphappalāpā veramaṇī’ti - ’katā me abhijjhā, akatā me anabhijjhā’ti - ’kato me vyāpādo - akato me avyāpādo’ti - ’katā me micchādiṭṭhi. Akatā me sammādiṭṭhī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Atha vā sīlesumhi na paripūrakārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho indriyesumhi aguttadvāroti - bhojane amattaññūmhīti jāgariyaṃ ananuyuttomhīti na satisampajaññena samannāgatomhīti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattā iddhipādāti - abhāvitāni me pañcindriyānīti abhāvitāni me pañcabalānīti - abhāvitā me satta bojjhaṅgāti abhāvito1 me ariyo aṭṭhaṅgiko maggeti - dukkhaṃ me apariññātanti - samudayo me appahīnoti, maggo me abhāvitoti - nirodho me asacchikatoti uppajjati, kukkuccaṃ cetaso vippaṭisāro manovilekho. Yassetaṃ kukkuccaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati akukkuccoti - avikatthī akukkuco.

1. Abhāvitā - sīmu 11 2. Vibhaṅgappakaraṇa - jhānavibhaṅga.

[BJT Page 298] [\x 298/]

Mantabhāṇī anuddhatoti - ’mantā’ vuccati paññā, yā paññā pajānanā - amoho dhammavicayo sammādiṭṭhi[a]; mantāya pariggahetvā vācaṃ bhāsati, bahumpi kathento bahumpi bhaṇanto bahumpi dīpayanto bahumpi voharanto dukkathitaṃ dubhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitaṃ [PTS Page 220] [\q 220/]      vācaṃ na bhāsatīti mantabhāṇī. Anuddhato - tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avupasamo cetaso vikkhepo bhantattaṃ cittassa, idaṃ vuccati uddhaccaṃ. Yassetaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati anuddhatoti - ’mantabhāṇī anuddhato’.

Sa ce vācāyato munīti - ’idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti. Saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo1 samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vicayavādī nidhānavatiṃ vācaṃ bhāsitā hoti, kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catuhi vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati, dvattiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharati. Dasa kathavatthuni2 katheti, seyyathīdaṃ? Appicchakathaṃ katheti. Santuṭṭhikathaṃ katheti. Pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ [PTS Page 221] [\q 221/]      vimuttiñāṇadassanakathaṃ satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti; vācāya yato yatto pariyatto gutto gopito rakkhito vūpasanto; munīti monaṃ vuccati ñaṇaṃ. Yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi [a] - pe - saṅgajālamaticca so munīti - sa ce vācāyato muni.

Tenāha bhagavā:

" Akkodhano asantāsī avikatthī akukkuco,
Mantabhāṇī anuddhato sa ce vācāyato munī"ti.

[A.] Dhammasaṅgaṇī - cittuppādakaṇḍa.
1. Samaggarāmo - pu 2. Dasa vatthūni - [PTS]

[BJT Page 300] [\x 300/]

10 - 4
Nirāsatti anāgate atītaṃ nānusocati,
Vivekadassī phassesu diṭṭhīsu ca na nīyati.

Nirāsatti anāgateti ’āsatti’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ [a], yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti. Evampi - ’nirāsatti anāgate. ’ Athavā, evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samannāneti1, evaṃvedano siyaṃ - evaṃsañño siyaṃ - evaṃsaṅkhāro siyaṃ - evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samannāneti, evampi nirāsatti anāgate; athavā, ’iti me cakkhuṃ siyā anāgatamaddhānaṃ, iti rūpā’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi nirāsatti anāgate; ’iti me sotaṃ siyā anāgatamaddhānaṃ, iti saddā’ti - ’iti me ghānaṃ siyā anāgatamaddhānaṃ, iti gandhā’ti - ’ iti me jivhā siyā anāgatamaddhānaṃ, iti rasā’ti - ’iti me kāyo siyā anāgatamaddhānaṃ, iti phoṭṭhabbā’ti - ’iti me mano siyā anāgatamaddhānaṃ, iti dhammā’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; cetaso appanidhānappaccayā [PTS Page 222] [\q 222/]      na tadabhinandati; na tadabhinandanto; evampi - ’ tassa natthi purekkhataṃ. ’ Athavā ’ imināhaṃ sīlena vā vatena4 vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti appaṭiladdhassa paṭilābhāya cittaṃ na paṇidahati; appaṇidhānappaccayā na tadabhinandati, na tadabhinandanto evampi - ’ nirāsatti ’.

Atītaṃ nānusocatīti - vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati; cakkhuṃ me vipariṇatanti na socati, sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ me - gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me - sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me mātā me - pitā me - bhātā me - bhaginī me putto me - dhītā me - mittā me - amaccā2 me - ñātakā me - sālohitā me vipariṇatāti na socati. Na kilamati. Na paridevati. Na urattāḷiṃ kandati. Na sammohaṃ āpajjatīti - ’atītaṃ nānusocati. ’

[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
1. Samanvāgameti - [PTS] 2. Mittāmaccā - [PTS.]

[BJT Page 302] [\x 302/]
Vivekadassī phassesūti - ’phasso’ti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo phasso dukkhavedanīyo phasso adukkhamasukhavedanīyo phasso. Kusalo phasso akusalo phasso abyākato phasso kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso suññato phasso animitto phasso appaṇihito phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso paccuppanno phasso, yo evarūpo phasso phusanā samphusanā samphusitattaṃ. Ayaṃ vuccati phasso.

Vivekadassī phassesūti - cakkhusamphassaṃ vivittaṃ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā, sotasamphassaṃ vivittaṃ [PTS Page 223] [\q 223/]      passati - ghānasamphassaṃ vicittaṃ passati - jivhāsamphassaṃ vivittaṃ passati kāyasamphassaṃ vivittaṃ passati - manosamphassaṃ vivittaṃ passati - adhivacanasamphassaṃ vivittaṃ passati paṭighasamphassaṃ vivittaṃ passati - sukhavedanīyaṃ phassaṃ1 dukkhavedanīyaṃ phassaṃ1 - adukkhamasukhavedanīyaṃ phassaṃ1 - kusalaṃ phassaṃ akusalaṃ phassaṃ avyākataṃ phassaṃ - kāmāvacaraṃ phassaṃ - rūpāvacaraṃ phassaṃ arūpāvacaraṃ phassaṃ - lokiyaṃ phassaṃ* vivittaṃ passa ti attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena; athavā atītaṃ phassaṃ anāgatehi ca 2 paccuppannehi ca phassehi vivittaṃ passati, anāgataṃ phassaṃ atītehi ca anāgatehi3 na phassehi vivittaṃ passati; athavā, ye te phassā ariyā anāsavā lokuttarā suññatāpaṭisaññuttā, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbasantāpehi sabbakusalābhisaṅkhārehi vivitte passatīti - ’vivekadassī phassesu’.

Diṭṭhīsu ca na nīyatīti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāti samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti - ’ diṭṭhīsu ca na nīyati. ’

Tenāha bhagavā:
"Nirāsatti [PTS Page 224] [\q 224/]      anāgate atītaṃ nānusocati,
Vivekadassī phassesu diṭṭhīsu ca na nīyatī"ti.

10 - 5
Patilīno akuhako apihālu amaccharī,
Appagabbho ajeguccho pesuneyye ca no yuto.

1. Samphassaṃ - [PTS] Syā. 2. Anāgatehi ca phassehi - [PTS] Syā. 3. Paccuppannehi - sīmu11
* ’Lokuttaraṃ phassa’nti pāṭho syāma - [PTS] Potthakesu dissate.

[BJT Page 304] [\x 304/]
Patilīno akuhanoti - ’patilīno’ti rāgassa pahīnattā patilīno dosassa - mohassa pahīnattā patilīno; kodhassa - upanāhassa - makkhassa - paḷāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa thambhassa - sārambhassa mānassa - atimānassa - madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ - sabbapariḷāhānaṃ - sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ pahīnattā patilīno1 vuttaṃ hetaṃ bhagavatā: ’kathañca bhikkhave bhikkhu patilīno 1 hoti? Imassa bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. Evaṃ kho bhikkhave bhikkhū patilīno hotī"ti [a ’] patilīno.

’ Akuhakoti2 - tīṇi kuhanavatthūni: paccayapaṭisedhanasaṅkhātaṃ3 kuhanavatthu, 4 iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisedhanasaṅkhātaṃ3 kuhanavatthu" idha gahapatikā bhikkhuṃ nimantenti chivarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti piṇḍapātaṃ paccakkhāti. Senāsanaṃ paccakkhāti. Gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: kiṃ samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ - yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena? [PTS Page 225] [\q 225/]      etaṃ sāruppaṃ - yaṃ samaṇo uñchācariyāya piṇḍayālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ - yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ - yaṃ samaṇo pūtimuttena vā harītakīkhaṇḍena vā osadhaṃ kareyyāti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti. Lūkhaṃ piṇḍapātaṃ paribhuñjati. Lūkhaṃ senāsanaṃ paṭisevati. Lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti, ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo’ti bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha: "tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākaṃ cevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati. Ahañca paṭiggāhako. Sacehaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha5. Na mayhaṃ iminā attho. Apica, tumhākaṃ yeva anukampāya paṭigaṇhāmī"ti. Tadupādāya bahumpi cīvaraṃ paṭigaṇhāti. Bahumpi piṇḍapātaṃ paṭigaṇhāti. Bahumpi senāsanaṃ paṭigaṇhāti. Bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu.

1. Paṭilino - machasaṃ. 2 Akuhaṇo - manupa 3. Paccayapaṭisevanasaṅkhātaṃ - sīmu 11 manupa
4. Kuhanavatthuṃ sīmu 11
[A.] Catukkaṅguttara - cakkavagga. 5. Bhavissanti - sīmu11

[BJT Page 306] [\x 306/]

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ’evaṃ maṃ jano sambhāvessatī’ti gamanaṃ saṇṭhapeti. Ṭhānaṃ [PTS Page 226] [\q 226/]      saṇṭhapeti. Nisajjaṃ saṇṭhapeti. Sayanaṃ saṇṭhapeti. Paṇidhāya gacchati. Paṇidhāya tiṭṭhati. Paṇidhāya nisīdati. Paṇidhāya seyyaṃ kappeti. Samāhito viya gacchati. Samāhito viya tiṭṭhati. Samāhito viya nisīdati. Samāhito viya seyyaṃ kappeti. Āpāthakajjhāyī ca hoti. 1 Yā evarūpā iriyāpathassa aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhavanādhippāyo ’evaṃ ma; jano sambhāvessatī’ti3 ariyadhammasannissitaṃ vācaṃ bhāsati’ ’yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahasakkho’ti bhaṇati. ’Yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ4 dhāreti parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so samaṇo mahesakkho’ti bhaṇati. ’Yassa evarūpo upajjhāyo so samaṇo mahesakkho’ti bhaṇati. ’Yassa evarūpo ācariyo, evarūpā samānupajjhāyakā, samānācariyakā, evarūpā mittā sandiṭṭhā sambhattā sahāyā, so samaṇo mahesakkho’ti bhaṇati. ’Yo evarūpe vihāre vasati, so samaṇo mahesakkho’ti bhaṇati. Yo evarūpe aḍḍhayoge vasati, pāsāde vasati, hammiye vasati, guhāyaṃ vasati, leṇe vasati, kuṭiyā vasati, kūṭāgāre vasati, aṭṭe vasati, māle vasati, uddaṇḍe vasati, upaṭṭhānasālāyaṃ vasati, maṇḍape vasati, rukkhamūle vasati, so samaṇo mahesakkho’ti bhaṇati. Athavā, korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako, mukhasambhāvito ’ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī’ti5 tādisaṃ gambhīraṃ gūḷhaṃ6 nipuṇaṃ paṭicchannaṃ lokuttaraṃ [PTS Page 227] [\q 227/]      lokuttaraṃ suññatāpaṭisaṃyuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ. Idaṃ vuccati sāmantajappanasaṅkhātaṃ kuhanavatthu.

Yassimāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akuhakoti - patilīno akuhako. ’

1. Āpāthakajjhāyī ca - machasaṃ syā [PTS] mu11 2. Āṭhapanā - [PTS] ṭhapanā, āṭhapanā machasaṃ 3. Sambhāvissatīti - [PTS] 4. Dhammakaraṇaṃ - machasaṃ. 5. Lābhī - [PTS] 6. Guyhaṃ - [PTS]
[BJT Page 308] [\x 308/]

Apihālu amaccharīti - ’pihā’ vuccati taṇhā, yo rāgo sārāgo - pe -
Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati apihālu; so rūpe na piheti. Sadde gandhe rase phoṭṭhabbe, kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ, cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ, kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ, atītaṃ anāgataṃ paccuppannaṃ, diṭṭhasutamutaviññātabbe dhamme na piheti na icchati na sādiyati na pattheti nābhijappatīti - apihālu; amaccharīti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ vaṇṇamacchariyaṃ lābhamacchariyaṃ dhammamacchariyaṃ, [a] yaṃ evarūpaṃ macchariyaṃ 1 maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā2 aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. Apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho, idaṃ vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharīti - apihālu amaccharī.

Appagabbho [PTS Page 228] [\q 228/]      ajegucchoti - ’pāgabbhiya’nti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ vācasikaṃ pāgabbhiyaṃ cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Bhojanasālāyampi kāyikaṃ pāgabbhiyaṃ dasseti. Jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti. Udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepako pi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati. Nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati. Chamāya3 caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.

[A.] Khuddakavatthuvibhaṅga.
1. Maccheraṃ - machasaṃ 2. Kaṭukañcakatā - [PTS] 3. Chamāyaṃ. [PTS] syā.

[BJT Page 310] [\x 310/]
Kathaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti. ? Idhekacco bhojanasālāyaṃ acittikārakato there bhikkhū anupakhajja nisīdati. Navepi bhikkhū āsanena paṭibāhati. Ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ [PTS Page 229] [\q 229/]      jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Anāpucchāpi kaṭṭhaṃ pakkhipati. Anāpucchā pi dvāraṃ1 pidahati. Bāhāvikkhepakopi bhaṇati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittīkārakato there bhikkhū ghaṭṭayantopi otarati. Puratopi otarati. Ghaṭṭayantopi nahāyati2. Puratopi nahāyati. Uparitopi nahāyati. Ghaṭṭayantopi uttarati. Puratopi uttarati. Uparitopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittikārakato there bhikkhū ghaṭṭayantopi gacchati. Puratopi gacchati. Vokkammāpi therānaṃ bhikkhūnaṃ purato purato3 gacchati. Evaṃ antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho ’na pavisatha4 bhante’ti vuccamāno pavisati. ’Na tiṭṭhatha bhante’ti vuccamāno tiṭṭhati. ’Na nisīdatha bhante’ti vuccamāno nisīdati. Anokāsampi pavisati. Anokāsepi tiṭṭhati. Anokāsepi nisīdati. Yāni tānipi honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca, yattha kulitthiyo kuladhītaro5 kulasuṇhāyo kulakumārikāyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi siraṃ parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti.

Katamaṃ [PTS Page 230] [\q 230/]      vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā dhammaṃ bhaṇati. Pañhaṃ vissajjeti pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.

1. Ākulitoyaṃ pāṭho - machasaṃ. [PTS] Potthakesu, 2. Nahāyati - machasaṃ. 3. Purato - [PTS] 4. Pavisa - machasaṃ. Syā. [PTS] 5. Kuladhītāyo - sīmu 11.

[BJT Page 312] [\x 312/]

Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhūṇīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: ’itthaṃnāme, itthaṃgotte, kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? Kiṃ khādissāma, ? Kiṃ vā atthi, ? Kiṃ vā me dassathā’ti vippalapati. *Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti. Idaṃ vācasikaṃ pāgabbhiyaṃ.

Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, [PTS Page 231] [\q 231/]      na uḷārabhogakulā pabbajito samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo samāno - na dhammakathiko samāno - na āraññiko samāno - na piṇḍapātiko samāno - na paṃsukūliko samāno - na tecīvariko samāno - na sapadānacāriko samāno - na khalupacchābhattiko samāno - na nesajjiko samāno - na yathāsanthatiko samāno - na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Na uḷārabhogakulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena na mahākulā pabbajitena samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno na dhammakathiko samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na āraññiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na piṇḍapātiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na paṃsukūliko pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno - na uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na sapadānacāriko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na khalupacchābhattiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nesajjiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na yathāsanthatiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.

Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vupasantāni. Paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti - ’ appagabbho. ’

* Yā evarūpā - pe - lālappitattaṃ itipi machasaṃ [PTS] potthakesu dissati. Taṃ pana paridevaniddese desitaṃ idha na yujjatīti maññe.

[BJT Page 314] [\x 314/]
Ajegucchoti - atthi puggalo jeguccho. Atthi ajeguccho. Katamo ca puggalo jeguccho? Idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārī paṭiñño antopūti avassuto kasambujāto. Ayaṃ vuccati puggalo jeguccho. Athavā, kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati vyāpajjati patitthīyati, kopañca dosañca appaccayañca pātukaroti. Ayaṃ vuccati puggalo jeguccho. Athavā, kodhano hoti upanāhī, * makkhī hoti paḷāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī; ayaṃ vuccati puggalo jeguccho.

Katamo ca puggalo ajeguccho? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno [PTS Page 232] [\q 232/]      aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati puggalo ajeguccho. Athavā, akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca dosañca appaccayañca pātukaroti. Ayaṃ vuccati puggalo ajeguccho. Athavā, akkodhano hoti anupanāhī, * amakkhī hoti apaḷāsī, anussukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, na pāpiccho hoti, na micchādiṭṭhi, asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. Ayaṃ vuccati puggalo ajeguccho. Sabbe bālaputhujjanā jegucchā. Puthujjanakalyāṇakaṃ upādāya aṭṭha ariyapuggalā 1 ajegucchāti - appagabbho ajeguccho.

Pesuneyye ca no yutoti - ’pesuñña’nti idhekacco pisunavāco2 hoti: ito sutvā amutra akkhātā imesaṃ bhedāya; amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya; iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato, vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Idaṃ vuccati pesuññaṃ.

*Syāma. [PTS] Potthakesu ’hoti’ saddo sabbapadehi yojito.
1. Sabbo kalyāṇaputhujjanaṃ upādāya ariyapuggalo, [PTS] 2. Pisuṇavāco - machasaṃ, sīmu. 11

[BJT Page 316] [\x 316/]
Apica. Dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyo vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? ’Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī’ti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyo pesuññaṃ upasaṃharati? ’Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ aphāsuṃ vihareyyu’nti evaṃ [PTS Page 233] [\q 233/]      bhedādhippāyo pesuññaṃ upasaṃharati. . Yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so pesuññe no1 yuto na yutto nappayutto na samāyuttoti - ’pesuneyye ca yo yuto. 8

Tenāha bhagavā:
"Patilīno akuhako apihālu amaccharī,
Appagabbho ajeguccho pesuneyye ca no yuto’ti.

10 - 6
Sātiyesu anassāvī atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddho na virajjati.

Sātiyesu anassāvīti - ’ sātiyā’ vuccanti pañca kāmaguṇā. Kiṃ kāraṇā sātiyā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti. Taṅkāraṇā sātiyā vuccanti pañca kāmaguṇā. Yesaṃ esā sātiyā taṇhā appahīnā, tesaṃ cakkhuto rūpataṇhā savati āsavati2 sandati pavattati. Sotato saddataṇhā savati āsavati sandati pavattati. Ghānato gandhataṇhā savati āsavati sandati pavattati. Jivhāto rasataṇhā savati āsavati sandati pavattati. Kāyato phoṭṭhabbataṇhā, savati āsavati sandati pavattati. Manato dhammataṇhā savati āsavati2 sandati pavattati. Yesaṃ esā sātiyā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; tesaṃ cakkhuto rūpataṇhā na savati nāsavati3 na sandati nappavattati. Sotato saddataṇhā na savati nāsavati na sandati na pavattatīti. Ghānato gandhataṇhā na savati nāsavati na sandati na pavattatīti. ’Sātiyesu anassāvī. ’

1. Pesuññena - sīmu. 11. 2. Assavati - sa. Manupa - pasavati [PTS]. 3. Nāssavati - manupa. Napasavati [PTS.]

[BJT Page 318] [\x 318/]

Atimāne ca no yutoti - katamo atimāno? Idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, [PTS Page 234] [\q 234/]      ayaṃ vuccati atimāno. Yasseso atimāno pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so atimāne ca no yuto na yutto nappayutto na samāyuttoti ’ atimāne ca no yuto. ’

Saṇho ca paṭibhānavāti - ’saṇho ’ti saṇhena kāyakammena samannāgatoti saṇho; saṇhena vacīkammena samannāgatoti saṇho; saṇhena manokammena samannāgatoti saṇho; saṇhehi satipaṭṭhānehi samannāgatoti saṇho; saṇhehi sammappadhānehi saṇhehi iddhipādehi - saṇhehi indriyehi - saṇhehi balehi saṇhehi bojjhaṅgehi samannāgatoti saṇho; saṇhena ariyena aṭṭhaṅgikena maggena samannāgatoti saṇho; paṭibhānavāti - tayo paṭibhānavanto: pariyattipaṭibhānavā paripucchāpaṭibhānavā adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa pakatiyāpi pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ; tassa pariyattiṃ nissāya paṭibhāti1. Ayaṃ pariyattipaṭibhānavā. Katamo paripucchāpaṭibhānavā? Idhekacco paripucchitā2 hoti attatthe ca ñāyatthe ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca, tassa taṃ paripucchaṃ nissāya paṭibhāti. Ayaṃ paripucchāpaṭibhānavā. Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo; tassa attho ñāto. Dhammo ñāto. Nirutti ñātā. Atthe ñāte attho paṭibhāti. 1 [PTS Page 235] [\q 235/]      dhamme ñāte dhammo paṭibhāti1 niruttiyā ñātāya nirutti paṭibhāti1 imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. So vuccati paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti - ’ saṇho ca paṭibhānavā. . .

1. Paṭibhāyati - sīmu 11 machasaṃ [PTS]. 2. Paripucchitaṃ sīmu 11. Paripucchikatā - manupa.

[BJT Page 320] [\x 320/]

Na saddho na virajjatīti - ’ na saddho’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’ Sabbe saṅkhārā aniccā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Sabbe saṅkhārā aniccā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’ Sabbe dhammā anattā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Avijjāpaccayā saṅkhārā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Jātipaccayā jarāmaraṇa’nti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Avijjānirodhā saṅkhāranirodho’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Jātinirodhā jarāmaraṇanirodho’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Idaṃ dukkha’nti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Ayaṃ dukkhanirodhagāminī paṭipadā’ti ’ime āsavā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Ayaṃ āsavanirodhagāminīpaṭipadā’ti ’ime dhammā abhiññeyyā’ti sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. ’Ime dhammā sacchikātabbā’ti sāmaṃ sayaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Channaṃ phassāyatanānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca. Pañcannaṃ upādānakkhandhānaṃ samudayañca sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Catunnaṃ mahābhūtānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca sāmaṃ sayamabhiññātaṃ sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti sāmaṃ sayaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammaṃ na kassaci saddahati. Aññassa samaṇassa [PTS Page 236] [\q 236/]      vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā. Vuttaṃ hetaṃ bhagavatā:

" Saddahasi tvaṃ sāriputta saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ? Viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosāna’nti. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmi. Saddhindriyaṃ - viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti yesaṃ nu etaṃ bhante aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya; te tattha paresaṃ saddhāya gaccheyyuṃ: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ, viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Yesañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya nikkhaṅkhā te tattha nibbicikicchā: saddhindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ - paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Mayhañca kho etaṃ bhante ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya. Nikkaṅkhohaṃ tattha nibbicikiccho: saddhindriyaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. Sādhu sādhu sāriputta, yesaṃ hetaṃ sāriputta, aññātaṃ assa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, te tattha paresaṃ saddhāya gaccheyyuṃ. . Saddhindriyaṃ viriyindriyaṃ - satindriyaṃ - samādhindriyaṃ paññindriyaṃ [PTS Page 237] [\q 237/]      bhāvitaṃ bahulīkataṃ amatogadhaṃ hoti amataparāyanaṃ amatapariyosānanti. [A]
1. Saddhahati [PTS a.] Saṃyuttanikāya - indriyasaṃyutta.
[BJT Page 322] [\x 322/]

1. Assaddho akataññū ca sandhicchedo ca yo naro,
Hatāvakāso vantāso sa ce uttamaporiso "ti. [A]

Na virajjatīti - sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ1 upādāya satta sekhā virajjanti; arahā neva rajjati no virajjati. Viratto2 so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā; so vutthavāso ciṇṇacaraṇo - pe -
Jātimaraṇasaṃsāro natthi tassa punabbhavoti ’na saddho na virajjati. ’

Tenāha bhagavā:
"Sātiyesu anassāvī atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddho na virajjatī"ti.
10 - 7
Lābhakamyā na sikkhati alābhe ca na kuppati,
Aviruddho ca taṇhāya rase ca nānugijjhati.

Lābhakamyā na sikkhati alābhe ca na kuppatīti - kathaṃ lābhakamyā sikkhati? " Idha bhikkhu bhikkhuṃ passati lābhiṃ cirepiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ; tassa evaṃ hoti ’kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti. Tassa evaṃ hoti: ’ ayaṃ kho āyasmā suttantiko. Tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento suttantaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, [PTS Page 238] [\q 238/]      bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: ’kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti. Tassa evaṃ hoti: ’ayaṃ kho āyasmā vinayadharo tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento vinayadharo pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: ’kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti. Tassa evaṃ hoti: ’ayaṃ kho āyasmā dhammakathiko3, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhejjaparikkhārāna’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento abhidhammaṃ pariyāpuṇāti. Evampi lābhakamyā sikkhati. Athavā, bhikkhu bhikkhuṃ passati lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccabhesajjaparikkhārānaṃ. Tassa evaṃ hoti: ’kena nu kho ayamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti. Tassa evaṃ hoti: ’ayaṃ kho āyasmā āraññiko - piṇḍapātiko - paṃsukūliko - yathāsanthatiko. Tenāyamāyasmā lābhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’nti. So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṃ paripācento āraññiko hoti. Piṇḍapātiko hoti. Paṃsukūliko hoti. Tecīvariko hoti. Sapadānacāriko hoti. Khalupacchābhattiko hoti. Nesajjiko hoti. Yathāsanthatiko hoti. Evampi lābhakamyā sikkhati.

[A.] Dhammapada - arahantavagga.
1. Kalyāṇaputhujjanaṃ - syā [PTS]. 2. Virato - [PTS]. 3. Ābhidhammiko - syā [PTS]
[BJT Page 324] [\x 324/]

Kathaṃ na lābhakamyā sikkhati? Idha bhikkhu na lābhahetu na lābhapaccayā na lābhakāraṇā na lābhābhinibbattiyā na lābhaṃ paripācento yāvadeva attadamathāya attasamathāya attaparinibbāpanatthāya suttantaṃ pariyāpuṇāti. Vinayaṃ pariyāpuṇāti abhidhammaṃ pariyāpuṇāti. Evampi na lābhakamyā sikkhati. Athavā, bhikkhu na lābhahetu na lābhapaccayā na lābhakāraṇā na lābhābhinibbattiyā na lābhaṃ paripācento yāvadeva appicchaṃ yeva nissāya santuṭṭhiññeva2 nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva2 nissāya āraññiko hoti piṇḍapātiko hoti. Paṃsukūliko hoti. Tecīvariko hoti. Sapadānacāriko hoti. Khalupacchābhattiko hoti. Nesajjiko hoti. Yathāsanthatiko hoti. Evampi na lābhakamyā sikkhatīti - lābhakamyā na sikkhati.

Alābhe [PTS Page 239] [\q 239/]      ca na kuppatīti - kathaṃ alābhe kuppati? Idhekacco kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti kuppati vyāpajjati patitthīyati3 kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe kuppati. Kathaṃ alābhe na kuppati? Idha bhikkhu kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānupaṭṭhākaṃ vā na labhāmi, appaññātomhīti na kuppati na vyāpajjati na patitthīyati3 na kopañca dosañca appaccayañca pātukaroti. Evaṃ alābhe ca na kuppatīti - lābhakamyā na sikkhati alābhe ca na kuppati.
Mi,

Aviruddho ca taṇhāya rase ca nānugijjhatīti - ’ viruddho’ti yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa [a.] Ayaṃ vuccati virodho. Yasseso virodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. So vuccati aviruddho. Taṇhāti [PTS Page 240] [\q 240/]      rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Rasoti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ5 kaṭukaṃ loṇikaṃ khārikaṃ lapilaṃ6kasāvo sāduṃ asāduṃ7 sītaṃ uṇhaṃ; santeke samaṇabrāhmaṇā rasagiddhā, te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti. Anambilaṃ labhitvā ambilaṃ. Pariyesanti. Madhuraṃ labhitvā amadhuraṃ pariyesanti. Amadhuraṃ labhitvā madhuraṃ pariyesanti tittakaṃ labhitvā atittakaṃ pariyesanti. Atittakaṃ labhitvā tittakaṃ pariyesanti. Kaṭukaṃ labhitvā akaṭukaṃ pariyesanti. Akaṭukaṃ labhitvā kaṭukaṃ pariyesanti. Loṇikaṃ labhitvā aloṇikaṃ pariyesanti. Aloṇikaṃ labhitvā loṇikaṃ pariyesanti.

1. Santuṭṭhameva - sa 2. Idamatthikataññeva - sīmu11. 3. Patiṭṭhiyati - syā. [PTS - ] patiṭṭhiyati - machasaṃ 4. Assuropo - sīmu 11. 5. Tittikaṃ - [PTS]. 6. Labila - machasaṃ. Lambilaṃ - [PTS]. 7. Sādu asādu - machasaṃ.
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.

[BJT Page 326] [\x 326/]
Khārikaṃ labhitvā akhārikaṃ pariyesanti. Akhārikaṃ labhitvā khārikaṃ pariyesanti. Lapilaṃ1 labhitvā kasāvaṃ pariyesanti. Kasāvaṃ labhitvā lapilaṃ pariyesanti. Sāduṃ labhitvā asāduṃ pariyesanti. Asāduṃ labhitvā sāduṃ pariyesanti. Sītaṃ labhitvā uṇhaṃ pariyesanti. Uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena 2 na santussanti. Aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā paḷibuddhā. Yassesā3 rasataṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So paṭisaṅkhā yoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi4 navañca vedanaṃ na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Yathā [PTS Page 241] [\q 241/]      vaṇaṃ5 ālimpeyya yāvadeva ropaṇatthāya; yathā vā pana akkhaṃ abbhañjeyya6 yāvadeva bhārassa nittharaṇatthāya; yathā vā pana puttamaṃsaṃ āhāraṃ āhareyya yāvadeva kantārassa nittharaṇatthāya; evameva bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti, ’ neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā na me bhavissati anavajjatā ca phāsuvihāro cā’ti. Rasataṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena7 cetasā viharatīti - ’ aviruddho ca taṇhāya rase ca nānugijjhati. ’

Tenāha bhagavā:

Lābhakamyā na sikkhati alābhe ca na kuppati,
Aviruddho ca taṇhāya rase ca nānugijjhatī"ti.

10 - 8
Upekkhako sadā sato na loke maññate samaṃ,
Na visesī na nīceyyo tassa yo santi ussadā.

Upekkhako sadā satoti - ’upekkhako’ ti chaḷaṅgupekkhāya samannāgato: cakkhunā rūpaṃ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; sotena saddaṃ sutvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; jivhāya rasaṃ sāyitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno; manasā dhammaṃ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Cakkhunā rūpaṃ disvā manāpaṃ nābhigijjhati nābhihaṃsati8 na rāgaṃ janeti. Tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.

1. Labilaṃ - machasaṃ, [PTS]. 2. Tena - [PTS]. 3. Yassa - [PTS]. 4. Paṭikaṃkhāmi - [PTS]. 5. Vanaṃ - machasaṃ. 6. Abañjessa - [PTS]. 7. Vimariyādikatena - machasaṃ. 8. Nābhihasati - sīmu. 11. [PTS]

[BJT Page 328] [\x 328/]
Cakkhunā [PTS Page 243] [\q 243/]      kho paneva rūpaṃ disvā amanāpaṃ na maṅku hoti appatiṭṭhitacitto alīnamanaso1 abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ; sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jihvāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya - manāpaṃ nābhigijjhati nābhihaṃsati na rāgaṃ janeti. Tassa ṭhitova kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasā kho paneva dhammaṃ viññāya amanāpaṃ na maṅku hoti appatiṭṭhitacitto alīnamanaso1 abyāpannacetaso tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā rūpaṃ disvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Sotena saddaṃ sutvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Ghānena gandhaṃ ghāyitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Jihvāya rasaṃ sāyitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Kāyena phoṭṭhabbaṃ phusitvā manāpāmanāpesu rūpesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Manasā dhammaṃ viññāya manāpāmanāpesu dhammesu tassa ṭhito ca kāyo hoti. Ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ. Cakkhunā rūpaṃ disvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Sotena saddaṃ sutvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Ghānena gandhaṃ ghāyitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Jihvāya rasaṃ sāyitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Kāyena phoṭṭhabbaṃ phusitvā rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Manasā dhammaṃ viññāya rajanīye na rajjati. Dosanīye na dussati. Mohanīye na muyhati. Kopanīye na kuppati. Kilesanīye na kilissati. Madanīye na majjati. Diṭṭhe diṭṭhamatto. Sute sutamatto. Mute mutamatto. Viññāte viññātamatto. Diṭṭhe na lippati. 2 Sute na lippati. 2 Mute na lippati. Viññāte na lippati. Diṭṭhe anupayo anapāyo3 anissito appaṭibaddho vippamutto visaññutto vimariyādīkatena cetasā viharati. Sute mute viññāte anupayo anapāyo3 anissito appaṭibaddho vippamutto visaññutto vimariyādīkatena cetasā viharati.

Saṃvijjati arahato cakkhu. 4 Passati arahā cakkhunā rūpaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato sotaṃ. Suṇāti arahā sotena saddaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato ghānaṃ. Ghāyati arahā ghānena gandhaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato jivhā. Sāyati arahā jivhāya rasaṃ. Chandarāgo arahato natthi. Saṃvijjati arahato kāyo. Phusati arahā kāyena phoṭṭhabbaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Saṃvijjati arahato mano. Vijānāti arahā manasā dhammaṃ. Chandarāgo arahato natthi. Suvimuttacitto arahā. Cakkhuṃ rūpārāmaṃ rūparataṃ rūpasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Sotaṃ saddārāmaṃ saddarataṃ saddasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Ghānaṃ gandhārāmaṃ jivhā rasārāmā rasaratā rasasammudito. Sā arahato dantā guttā rakkhitā saṃvutā. Tassa ca saṃvarāya dhammaṃ deseti. Kāyo phoṭṭhabbārāmo phoṭṭhabbarataṃ phoṭṭhabbasammuditaṃ. Taṃ arahato dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ. Tassa ca saṃvarāya dhammaṃ deseti. Mano dhammārāmo dhammarato dhammasammudito. So arahato danto gutto rakkhito saṃvuto. Tassa ca saṃvarāya dhammaṃ deseti.

Appatitthitacitto ādinamaso - [PTS.] 2. Limpati - sīmu 11 . Machasaṃ [PTS]. 3. Anūpayo - syā. [PTS]. 4. Cakkhuṃ - sīmu 11.

[BJT Page 330] [\x 330/]

1. " Dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati,
Danto seṭṭho manussesu yo’ti vākyaṃ titikkhati. [A]

2. Varamassatarā dantā ājānīyā ca sindhavā,
Kuñjarā ca 1 mahānāgā attadanto tato varaṃ[a]

3. Na hi etehi yānehi gaccheyya agataṃ disaṃ,
Yathattanā2 sudantena danto dantena gacchati. [A]

4. Vidhāsu na vikampanti3 vippamuttā punabbhavā,
Dantabhūmimanuppattā te loke vijitāvino. [B]

5. Yassindriyāni [PTS Page 244] [\q 244/]      bhāvitāni4 ajjhattabahiddhā ca sabbaloke,
Nibbijjha imaṃ parañca lokaṃ kālaṃ kaṅkhati bhāvito sadanto 5"ti [c]

Upekkhako sadāti - sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbhokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ avīcisantatisahitaṃ phussitaṃ purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; 6 satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehipi catuhī kāraṇehi sato: asati parivajjanāya sato, satikaraṇīyānañca dhammānaṃ katattā sato, satipaṭipakkhānaṃ1 dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhatatā2 sato. *3Aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccoropanatāya4 sato. * Aparehipi catuhī kāraṇehi sato: sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇānussatiyā sate, kāyagatāsatiyā sato, upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā5 asammussanatā6 sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati, imāya satiyā upeto hoti samupeto upagato7 samupagato upapanno samupapanno8 samannāgato. So vuccati sato. ’Upekkhako sadā sato. ’

Na loke maññate samanti - ’sadisohamasmī’ti mānaṃ na janeti jātiyā vā gottena vā - pe - aññataraññatarena vā vatthunā; ’ na loke maññate samaṃ. ’

Na visesi na nīceyyoti - ’ seyyohamasmī’ti atimānaṃ na janeti jātiyā vā gottena vā - pe -
Aññataraññatarena vā vatthunā; ’ hīnohamasmī’ti mānaṃ na janeti jātiyā vā gottena vā - pe - aññataraññatarena va vatthunā’ti - na visesī na nīceyyo, tassa no santi ussadāti - ’tassā’ti arahato khīṇāsavassa, ussadāti sattussadā rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado; tassime ussadā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ti - tassa no santi ussadā. ’

Tenāha bhagavā:
"Upekkhako sadā sato na loke maññate samaṃ.
Na visesī na nīceyyo tassa no santi ussadā"ti.

1. Kuñjarā va - [PTS]. 2. Yathāttanā - [PTS] 3. Vikappanti sīmu. 1. [PTS] 4. Vibhāvitāni - sīmu11. [PTS] 5. Sudanto - syā. [PTS] 6. Vayokhandho - sīmu. 11. Pacchimavayokhandhe - [PTS]
[A.] Dhammapada - nāgavagga. [B.] Khandhasaṃyutta - khajjaniya vagga. [C.] Suttanipāta - sabhiyasutta.

[BJT Page 332] [\x 332/]

10 - 9
Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā1 taṇhā yassa na vijjati.

Yassa [PTS Page 245] [\q 245/]      nissayatā natthīti - ’ yassā’ti arahato khīṇāsavassa; nissayatāti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo " yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: ’idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhānissayo.
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Tassa taṇhānissayo pahīno diṭṭhinissayo paṭinissaṭṭho. Taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā nissayatā yassa natthi na santi na saṃvijjati nūpalabbhati. Pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - ’yassa nissayatā natthi’.

¥atvā dhammaṃ anissitoti - ñatvā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; ’sabbe saṅkhārā aniccā’ti sabbe saṅkhārā dukkhā’ti ’sabbe dhammā anattā’ti - pe -
Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammaṃ’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; anissitoti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo " yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: ’idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhānissayo.
Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito. Rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ - pe - diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissamo2 visaññutto vimariyādīkatena cetasā viharatī’ti - ’ ñatvā dhammaṃ anissito. ’

Bhavāya vibhavāya vā 1 taṇhā yassa na vijjatīti - ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Yassāti - arahato khīṇāsavassa; bhavāyāti - bhavadiṭṭhiyā; vibhavāyāti vibhavadiṭṭhiyā; bhavāyāti - sassatadiṭṭhiyā vā; vibhavāyāti - ucchedadiṭṭhiyā; ’bhavāyā’ti punappunabhavāya3 punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā [PTS Page 246] [\q 246/]      punappunaattabhāvābhinibbattiyā, taṇhā yassa natthi na santi na saṃvijjati nūpalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ti - bhavāya vibhavāya ca taṇhā yassa na vijjati.

Tenāha bhagavā:

" Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā taṇhā yassa na vijjatī’ti.

1. Vibhavāya ca - [PTS] 2. Nisaṭṭho - [PTS]. 3. Punappunaṃ bhavāya - syā. [PTS.]

[BJT Page 334] [\x 334/]

10 - 10
Taṃ brūmi upasanto’ti kāmesu anapekkhinaṃ.
Ganthā1 tassa na vijjanti atarī2 so visattikaṃ.

Taṃ brūmi upasantoti - upasanto vūpasanto nibbuto paṭippassaddho’ti taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpayāmi taṃ voharāmī’ti - taṃ brūmi upasanto.

Kāmesu anapekkhinanti - ’ kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca kāmaṃ kāmayamānassāti - ’ kāmā’ti uddānato1 dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā. Vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṃ gametvā; kāmesu anapekkinanti vītakāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, kāmesu vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatī’ti - ’kāmesu anapekkhinaṃ. ’

Ganthā1 tassa na vijjantīti - ’ganthā’ti cattāro ganthā. Abhijjhā kāyagantho vyāpādo kāyagantho3 sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho; attano [PTS Page 247] [\q 247/]      diṭṭhiyā rāgo abhijjhā kāyagantho3; paravādesu āghāto appaccayo vyāpādo kāyagantho; attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho; attano diṭṭhi idaṃsaccābhiniveso kāyagantho3 tassāti arahato khīṇāsavassa; ganthā tassa natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ta - ’ganthā tassa na vijjanti. ’

Atarī so visattikanti - ’visattikā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā
Rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Visattakāti - kenaṭṭhena visattikā visatāti visattikā; visālāti visattikā, visaṭāti4 visattikā, visamāti visattikā, visakkatī’ti visattikā, visaṃharatī’ti visattikā, visaṃvādikā’ti visattikā, visamūlā’ti visattikā, visaphalā’ti visattikā, visaparibhogā’ti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse yase pasaṃsāyaṃ sukhe, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikā. "Atarī so visattika"nti so imaṃ visattikaṃ taṇhaṃ atari uttari patari samatikkami vītivattatī’ti ’atarī so visattikaṃ. ’

Tenāha bhagavā:
" Taṃ brūmi upasanto’ti kāmesu anapekkhinaṃ.
Ganthā tassa na vijjanti atari so visattika"nti.

1 Gandhā - manupa. 2. Atāri - [PTS] 3. Kāyagandho - manupa 4. Visaṭṭhāti - [PTS]

[BJT Page 336] [\x 336/]

10 - 11
Na tassa puttā pasavo 1 khettaṃ vatthuñca vijjati,
Attā cāpi nirattā2 vā na tasmiṃ upalabbhati.

Na tassa puttā pasavo khettaṃ vatthuñca vijjatīti - ’nā’ti paṭikkhepo; tassāti arahato khīṇāsavassa; puttāti cattāro puttā: atrajo putto, khettajo putto, dinnako putto, [PTS Page 248] [\q 248/]      antevāsiko putto; pasavoti ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā; khettanti sālikhettaṃ vīhikhettaṃ muggakhettaṃ māsakhettaṃ yavakhettaṃ godhumakhettaṃ tilakhettaṃ; vatthunti gharavatthu3 koṭṭhavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu. Na tassa puttā pasavo khettaṃ vatthuñca vijjatīti tassa puttapariggaho vā pasupariggaho vā khettapariggaho vā vatthupariggaho vā natthi na santi na saṃvijjanti4 nūpalabbhanti5 pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ti - ’ na tassa puttā pasavo khettaṃ vatthuñca vijjati. ’

Attā vāpi nirattā vā na tasmiṃ upalabbhatīti - ’attā’ti sassatadiṭṭhi natthi, nirattāti ucchedadiṭṭhi natthi. ’ Attā’ti gahitaṃ natthi; ’nirattā’ti muñcitabbaṃ natthi; yassa natthi gahitaṃ, tassa natthi muñcitabbaṃ. Yassa natthi gahitaṃ, tassa natthi muñcitabbaṃ. Yassa natthi muñcitabbaṃ. Tassa natthi gahitaṃ. Gāhamuñcanasamatikkanto arahā vuddhiparihānivītivatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso. Jātimaraṇasaṃsāro natthi tassa punabbhavo’ti - attā vā pi nirattā vā na tasmiṃ upalabbhati.

Tenāha bhagavā:

"Na tassa puttā pasavo khettaṃ vatthuñca vijjati.
Attā vā pi nirattā vā na tasmiṃ upalabbhatī"ti.

10: 12
Yena naṃ vajjuṃ6 puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhataṃ tasmā vādesu nejati.

1. Pasavo vā - manupa 2. Attaṃ vāpi nirattaṃ - [PTS]. 3. Gharavatthu. - Sīmu11 machasaṃ 4. Vijjanti - sa. 5. Nupalabbhanti [PTS] 6. Vajju - su
[BJT Page 338] [\x 338/]

Yena naṃ vajjuṃ 1 puthujjanā atho samaṇabrāhmaṇāti - ’puthujjanā’ti puthu kilese janentī’ [PTS Page 249] [\q 249/]      ti puthujjanā. Puthu avihatasakkāyadiṭṭhikāni puthujjanā. Puthu satthārānaṃ mukhullokakāti puthujjanā. Puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā. Puthu nānāoghehi vuyhantīti puthujjanā. Puthu nānāsantāpehi santappantīti1 puthujjanā. Puthu nānāpariḷāhehi pariḍayhantīti puthujjanā. Puthu pañcasu kāmaguṇesu rattā giddhā gathitā mucchitā ajjhopannā2 laggā laggitā paḷibuddhāti puthujjanā. Puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā. Samaṇāti - ye keci ito bahiddhā paribbājūpagatā paribbājasamāpannā. Brāhmaṇāti - ye keci bhovādikā yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇāti puthujjanā yena rāgena vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ. Yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ. Yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ, ratto’ti vā duṭṭho’ti vā mūḷho’ti vā vinibaddho’ti vā parāmaṭṭho’ti vā vikkhepagato’ti vā aniṭṭhaṃ gato’ti vā thāmagato’ti vā; te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā yena naṃ vadeyyuṃ nerayiko’ti vā tiracchānayoniko’ti vā pettivisayiko’ti vā manusso’ti vā devo’ti vā rūpī’ti vā arūpī’ti vā saññī’ti vā asaññī’ti vā nevasaññīnāsaññī’ti vā; so hetu natthi paccayo natthi kāraṇaṃ natthi yena naṃ vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpayeyyuṃ vohareyyunti - ’yena naṃ vajjuṃ puthujjanā atho samaṇabrāhmaṇā.

Taṃ tassa apurekkhatanti - ’tassā’ti arahato khīṇāsavassa. Purekkhārāti - dve purekkhārā: taṇhāpurekkhāro ca diṭṭhipurekkhāro [PTS Page 250] [\q 250/]      ca - pe -
Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho. Taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā carati na taṇhādhajo na taṇhāketu na taṇhādhipateyyo na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo. Na taṇhāya vā diṭṭhiyā vā parivārito caratī’ti - ’taṃ tassa apurekkhataṃ. ’

Tasmā vādesu nejatīti - ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā2 taṃ nidānā3 vādesu upavādesu nindāya garahāya akittiyā avaṇṇahārikāya nejati na iñjati na calati na vedhati nappavedhati na sampavedhatīti - ’tasmā vādesu nejati. ’

1. Vajju - su. Yena vajjuṃ - [PTS] 2. Kaṃ paccayā - katthaci 3. Taṃnidānaṃ - sīmu11

[BJT Page 340] [\x 340/]
Tenāha bhagavā: " yena naṃ vajjuṃ1 puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhataṃ tasmā vādesu nejatī"ti.

10 - 13
Vītagedho amaccharī na ussesu2 vadate muni,
Na samesu na omesu kappaṃ neti akappiyo.

Vītagedho amaccharīti - ’ gedho’ vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ[a,] yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍho. So vuccati vītagedho, so rūpe agiddho - pe - diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto - pe - brahmabhūtena attanā viharatī’ti vītagedho. Amaccharīti macchariyanti [PTS Page 251] [\q 251/]      pañca macchariyāni: āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ - pe -
Gāho vuccati macchariyaṃ. Yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati amaccharī’ti - ’vītagedho amaccharī. ’

Na ussesu2 vadate muni na samesu na omesūti - ’ munī’ti monaṃ vuccati ñāṇaṃ " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto. Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
Katamaṃ manomoneyyaṃ" tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]

Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.

Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati [a.]

9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so muni. [B]

Seyyohamasmī’ti vā sadisohamasmī’ti vā hīnohamasmī’ti vā na vadati na katheti na bhaṇati na dīpayati na voharatī’ti - na ussesu vadate muni na samesu na omesu.

Kappaṃ neti akappiyoti - ’kappā’ti dve kappā: taṇhākappo ca diṭṭhikappo ca. Katamo taṇhākappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.

Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.

Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā neti na upeti na upagacchati na gaṇhāti na parāmasati, nābhinivisatī’ti - ’kappaṃ neti. ’ Akappiyoti ’kappā’ti dve kappā: taṇhākappo ca diṭṭhikappo ca. Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.

Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.

Tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetī’ti - ’kappaṃ neti akappiyo. ’

1. Yena vajjuṃ - [PTS] 2. Ossesu - [PTS.]
[A] dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.
[BJT Page 342] [\x 342/]
Tenāha bhagavā:

" Vītagedho amaccharī na ussesu vadate muni.
Na samesu na omesu kappaṃ neti akappiyo"ti.

10 - 14
Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchati sa ce santo’ti vuccati.

Yassa [PTS Page 252] [\q 252/]      loke sakaṃ natthīti - ’yassā’ti arahato khīṇāsavassa; sakaṃ natthīti yassa ’mayhaṃ vā idaṃ, paresaṃ vā ida’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi - pe - ñāṇagginā daḍḍhanti - ’ yassa loke sakaṃ natthi. ’

Asatā ca na socatīti - ’vipariṇataṃ vā vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati; cakkhuṃ me vipariṇatanti na socati. Sotaṃ me - ghānaṃ me - jivhā me - kāyo me - mano me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbaṃ me - kulaṃ me - gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me - sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātakā me - sālohitā me vipariṇatā’ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī’ti - evampi asatā ca na socati. Athavā, asātāya1 dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Cakkhurogena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati. Sotarogena ghānarogena jivhārogena kāyarogena sīsarogena kaṇṇarogena mukharogena dantarogena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā nakhasāya2 vitacchikāya lohitena pittena madhumehena aṃsāya pīḷakāya bhagandalāya pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena [PTS Page 253] [\q 253/]      ābādhena sannipātikena ābādhena3 utupariṇāmajena ābādhena3 visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassehi phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī’ti - evampi ’ asatā ca na socati.

1. Asatāya - sīmu 11 [PTS] asattāya - manupa, machasaṃ. 2. Rakhasāya - sīmu1 3. Ābādhehi - [PTS]
[BJT Page 344] [\x 344/]
Athavā, asante asaṃvijjamāne anupalabbhamāne1 ahu vata me2, taṃ vata me natthi, siyā vata me, taṃ vatā’haṃ na ḷabhāmī’ti3 na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī’ti - ’evampi asatā ca na socati, ’

Dhammesu ca na gacchatīti - na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati; na mohāgatiṃ gacchati ; na mānavasena gacchati; na diṭṭhivasena gacchati; na uddhaccavasena gacchati; na vicikicchāvasena gacchati; na anusayavasena gacchati; na ca vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatī’ti - ’dhammesu ca na gacchati.
Tenāha [PTS Page 254] [\q 254/]      bhagavā:

"Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchati sa ce santo’ti vuccatī"ti.

Purābhedasuttaniddeso dasamo.