[CPD Classification 2.5.11]
[PTS Vol Nd1-2] [\z Nidd /] [\f Ib /]
[PTS Page 255] [\q 255/]  
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 344] [\x   344/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

11.Kalahavivādasuttaniddeso

Atha kalahavivādasuttaniddeso vuccati:

11 - 1
Kuto pahūtā kalahā vivādā
Paridevasokā sahamaccharā ca,
Mānātimānā saha pesunā ca
Kuto pahūtā2 te tadiṅgha brūhi.

Kuto pahutā4 kalahā vivādā’ti - ’ kalaho’ti ekena ākārena kalaho; vivādotipi taññeva; yo kalaho, so vivādo. Yo vivādo, so kalaho, athavā, aparena ākārena vivādo vuccati: kalahassa pubbabhāgo vivādo; rājānopi rājuhi vivadanti. Khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti. Gahapatipi5 gahapatīhi vivadanti. Mātāpi puttena vivadati. Puttopi mātarā vivadati. Pitāpi puttena vivadati. Puttopi pitarā vivadati. Bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati. Bhaginīpi bhātarā vivadati. Sahāyopi sahāyena vivadati. Ayaṃ vivādo.
1 Anupalabbhiyamāne - [PTS] 2. Aho vata me taṃ - sīmu11. [PTS] 3. Na ca labhāmīti - sa mu11 4. Bahūtā - manupa. 5. Gahapatikāpi - [PTS]

[BJT Page 346] [\x 346/]

Katamo kalaho? Āgāhikā1 daṇḍapasutā kāyena vācāya kalahaṃ karonti. Pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti. Ayaṃ kalaho.

Kuto [PTS Page 256] [\q 256/]      pahutā kalahā vivādā’ti - kaḍahā ca vivādā ca kuto pahutā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā? Kimpabhavā’ti kalahassa ca vivādassa ca mūlaṃ pucchati. Hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti - ’kuto pahūtā kalahā vivādā. ’

Paridevasokā sahamaccharā cā’ti - ’paridevo’ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappanā3 lālappitattaṃ;4[A] sokoti ñātibyasanena vā phuṭṭhassa bhoga - roga - sīla - diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, anto soko anto parisoko anto dāho5 anto paridāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ [a]; maccharanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ, vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa;[D] idaṃ vuccati macchariyaṃ. Apica khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi [PTS Page 257] [\q 257/]      macchariyaṃ; gāho vuccati macchariyanti - paridevasokā sahamaccharā ca.

Mānātimānā sahapesunā6 cā’ti - ’māno’ti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā.

1. Agarikā - sīmu11 2. Ajjhosati - saumu11. 3. Lālappāyanā - sa mu11 machasaṃ [PTS]
4. Lālappāyitattaṃ - sīmu11 machasaṃ [PTS] 5. Cāho - sa 6. Pesuṇā - sa mu11 7. Ajjhayanena - sa 8. Vijjāñāṇena vā - katthaci
[A.] Sacca-paṭiccasamuppādavibhaṅga. [B.] Khuddakavatthuvibhaṅga.

[BJT Page 348] [\x 348/]
Pesuññanti - idhekacco pisunavāco hoti: ito sutvā amutra; akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggarāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti. Idaṃ vuccati pesuññaṃ; apica, dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyo vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmīti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyo pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vohareyyunti. Evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti - ’mānātimānā sahapesunā ca.

Kuto pahutā te tadiṅgha brūhīti - ’ kalaho ca vivādo ca paridevo ca soko ca macchariyaṃ ca māno ca atimāno ca pesuññañcāti [PTS Page 258] [\q 258/]      ime aṭṭha kilesā kuto pahutā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā2 kimpabhavāti? Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati. Paccayaṃ pucchati. Samudayaṃ pucchati, papucchati yāvatā ajjhesati pasādetīti kuto pahutā te tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - kuto pahūtā te tadiṅgha brūhīti.

Tenāha so nimmito,

" Kuto pahutā kalahā vivādā
Paridevasokā sahamaccharā ca"
Mānātimānā sahapesunā ca
Kuto pahutā te tadiṅgha brūhī’ti .

11 - 2

Piyappahutā1 kalahā vivādā
Paridevasokā sahamaccharā ca,
Mānātimānā sahapesunā ca maccherayuttā kalahā vivādā
Vivādajātesu ca pesunāni.

1. Piyā pahūtā - su. Piyappabhūtā - manupa.

[BJT Page 350] [\x 350/]
Piyappahūtā kalahā vivādā paridevasokā sahamaccharā cāti - piyāni dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa1 te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā, mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā. Piyaṃ [PTS Page 259] [\q 259/]      vatthuṃ acchedasaṃkinopi kalahaṃ karonti. Acchijjantepi kalahaṃ karonti acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi kalahaṃ karonti. Vipariṇamantepi kalahaṃ karonti. Vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkinopi vivadanti. Acchijjantepi vivadanti. Acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi vivadanti. Vipariṇamantepi vivadanti. Vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkinopi paridevanti. Acchijjantepi paridevanti. Achinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi paridevanti. Vipariṇamantepi paridevanti. Vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkinopi socanti. Acchijjantepi socanti. Acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkinopi socanti. Vipariṇamantepi socanti. Vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.

Mānātimānā sahapesunā cāti - piyaṃ vatthuṃ nissāya mānaṃ janenti. Piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? " Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ. Ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbāna"nti evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? "Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ. Ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbāna"nti evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti.

Pesuññanti - idhekacco pisunavāco hoti: ito sutvā amutra akkhātā imesambhedāya - pe -
Evaṃ bhedādhippāyo pesuññaṃ upasaṃharatīti ’ mānātimānā sahapesunā ca. ’

Maccherayuttā [PTS Page 260] [\q 260/]      kalahā vivādā’ti - kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttāti - ’maccherayuttā kalahā vivādā’

1. Yāssa sīmu11
[BJT Page 352] [\x 352/]

Vivādajātesu ca pesunānīti - ’vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti: ito sutvā amutra akkhāyanti imesaṃ bhedāya. Amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro bhinnānaṃ vā anuppadātāro vaggārāmā vaggaratā vagganandi vaggakaraṇiṃ vācaṃ bhāsitāro honti idaṃ vuccati pesuññaṃ. Apica, dvīhi kāraṇehi pesuññaṃ upasaṃharanti: piyakamyatāya vā bhedādhippāyā vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti, evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyā pesuññaṃ upasaṃharanti? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti. Evaṃ bhedādhippāyā pesuññaṃ upasaṃharantīti - ’vivādajātesu ca pesunāti’

" Piyappahūtā kalahā vivādā
Paridevasokā sahamacchārā ca,
Mānātimānā sahapesunā ca
Maccherayuttā kalahā vivādā
Vivādajātesu ca pesunātī"ti.

11 - 3

Piyā [PTS Page 261] [\q 261/]      su lokasmiṃ kutonidānā
Ye cāpi1 lobhā vicaranti loke,
Āsā ca niṭṭhā ca kuto nidānā
Ye samparāyāya narassa honti.

Piyā su lokasmiṃ kutonidānāti - piyā kuto nidānā, kuto jātā, kuto sañjātā. Kuto nibbattā. Kuto abhinibbattā, kuto pātubhūtā, kinnidānā, kiṃsamudayā, kiñjātikā, kimpabhavāti piyānaṃ mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti samudayaṃ pucchati papucchati yāvatā ajjhesati2 pasādetīti - ’piyā su lokasmiṃ kutonidānā. ’

1. Cāpi - [PTS] 2. Ajjhosati - sīmu11.

[BJT Page 354] [\x 354/]

Ye cāpi lobhā vicaranti loketi - ’ ye cāpī’ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca; lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ[a]vicarantīti vicaranti viharanti irīyanti vattanti pālenti yapenti yāpenti; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’ye cāpi lobhā vicaranti loke. ’

Āsā ca niṭṭhā ca kutonidānāti - ’āsā ca niṭṭhā ca kutonidānā kuto jātā kuto sañjātā kuto nibbatti kuto abhinibbattā kuto pātubhūtā kinnidānā kiṃsamudayā kiñjātikā kimpabhavā, ti āsāya ca niṭṭhāya ca mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati2, pasādetīti - samudayaṃ pucchati papucchati yāvatā ajjhesati1 pasādetīti - ’āsā ca niṭṭhā ca kutonidānā. ’

Ye samparāyāya narassa hontīti - ye narassa parāyanā honti. Dīpā honti, tāṇā honti, lenā honti, saraṇā honti, naro niṭṭhā parāyano hotīti2, ’ye samparāyāya narassa honti. ’

Tenāha so nimmito:

"Piyā [PTS Page 262] [\q 262/]      su lokasmiṃ kutonidānā
Ye cāpi3 lobhā vicaranti loke,
Āsā ca niṭṭhā ca kutonidānā

11 - 4
Chandanidānāti piyāni loke
Ye cāpi 3 lobhā vicaranti loke,
Āsā ca niṭṭhā ca ito nidānā
Ye samparāyāya narassa honti.

Chandanidānāni piyāni loketi - ’ chando’ti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. Apica, pañca chandā: pariyesanacchando paṭilābhacchando paribhogacchando sannidhicchando vissajjanacchando. Katamo pariyesanachando " idhekacco ajjhosito yeva atthiko chandajāto rūpe pariyesati. Sadde - gandhe rase - phoṭṭhabbe pariyesati. Ayaṃ pariyesanacchando. Katamo paṭilābhacchando. ? Idhekacco ajjhosito yeva atthiko chandajāto rūpe paṭilabhati. Sadde - gandhe - rase - phoṭṭhabbe paṭilabhati. Ayaṃ paṭilābhacchando.

[A] dhammasaṅgaṇi - cittuppādakaṇḍa
1. Ajjhosati - sīmu. 11 2. Niṭṭhāparāyanā hontīti - machasaṃ, sīmu11. 3. Ye cā pi - syā, [PTS]

[BJT Page 356] [\x 356/]
Katamo paribhogacchando? Idhekacco ajjhosito yeva atthiko chandajāto rūpe paribhuñjati, sadde gandhe rase phoṭṭhabbe paribhuñjati. Ayaṃ paribhogacchando. Katamo sannidhicchando? Idhekacco ajjhosito yeva atthiko chandajāto dhanasannicayaṃ karoti āpadāsu bhavissatīti; ayaṃ sannidhicchando. Katamo visajjanacchando? Idhekacco ajjhosito yeva atthiko chandajāto dhanaṃ vissajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ ’ime maṃ rakkhissanti gopissanti samparivāressantī’ti. Ayaṃ vissajjanacchando. Piyānīti [PTS Page 263] [\q 263/]      dve piyā: sattā vā saṅkhārā vā. Katame sattā piyā: idha yā’ssa te honti atthakā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā: manāpikā rūpā manāpikā saddā gandhā rasā phoṭṭhabbā, ime saṅkhārā piyā; chandanidānāni piyāni loketi piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti - ’ chandanidānāti piyāti loke. ’

Ye cāpi lobhā vicaranti loketi - ’ ye cāpī’ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca; lobhāti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ[a]; vicarantīti vicaranti viharanti irīyanti vattanti pālenti yapenti yāpenti; loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’ye cāpi lobhā vicaranti loke. ’

Āsā ca niṭṭhā ca ito nidānāti - ’ āsā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ, [b] niṭṭhāti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti. Sadde - gandhe rase - phoṭṭhabbe, kulaṃ, gaṇaṃ, āvāsaṃ, lābhaṃ, yasaṃ, pasaṃsaṃ, sukhaṃ, cīvaraṃ piṇḍapātaṃ, senāsanaṃ, gilānapaccayabhesajjaparikkhāraṃ, suttantaṃ, vinayaṃ, abhidhammaṃ, āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, tatiyajjhānaṃ, catutthajjhānaṃ ākāsānañcāyatanasamāpattiṃ, viññāṇañcāyatanasamāpattiṃ, ākiñcaññāyatanasamāpattiṃ, nevasaññānāsaññāyatanasamāpattiṃ, pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati. Nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.

1 " Āsāya kasate1 khettaṃ bījaṃ āsāya vappati
Āsāya vāṇijā yanti samuddaṃ dhanahārakā ;
Yāya āsāya tiṭṭhāmi2 sā me āsā samijjhatū"ti3[c]

[A.] Dhammasaṅgaṇī - cittuppādakaṇḍa. [B] dhammasaṅgaṇi nikkhepakaṇḍa
1. Kassate - manupa 2. Niṭṭhādi - sīmu. 11. Patiṭṭhāmi - syā. 3. Samijjhatīti - sīmu11. [PTS]
C. Theragāthā 10. 1. 1.

[BJT Page 358] [\x 358/]
Āsāya samiddhi vuccate1 niṭṭhā; āsā [PTS Page 264] [\q 264/]      ca niṭṭhā ca ito nidānāti āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti āsā ca niṭṭhā ca itonidānā.

Ye samparāyāya narassa hontīti - ye narassa parāyanā honti, dīpā honti, tāṇā honti, lenā honti, saraṇā honti. Naro niṭṭhā parāyano hotīti2 - ye samparāyāya narassa honti.

Tenāha bhagavā:

" Chandanidānāni piyāni loke
Ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca itonidānā
Ye samparāyāya narassa hontī"ti.

11 - 5
Chando nu lokasmiṃ kutonidāno
Vinicchayā vāpi kuto pahūtā,
Kodho mosavajjañca kathaṅkathā ca
Ye cāpi3 dhammā samaṇena vuttā.

Chando nu lokasmiṃ - kutonidānoti - chando kutonidāno kuto jāto kuto sañjāto kuto nibbatto kuto abhinibbatto kuto pātubhūto kinnidāno kiṃsamudayo kiñjātiko kimpabhavoti chandassa mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati4, pasādetīti - chando nu lokasmiṃ kutonidāno.

Vinicchayā vāpi kuto pahūtāti - vinicchayā kuto pahūtā kuto jātā kuto sañjāto kuto nibbattā kuto abhinibbatto kuto pātubhūto kinnidānā kiṃsamudayā kiñjātikā kimpabhavāti vinicchayānaṃ mūlaṃ pucchati hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvatā, ajjhesati, pasādetīti - vinicchayā vāpi kuto pahūtā.

Kodho mosavajjañca kathaṅkathā cāti ’ kodho’ti - yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti [PTS Page 265] [\q 265/]      manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa[a]; mosavajjaṃ vuccati musāvādo, kathaṃkathā vuccati vicikicchā’ti - kodho mosavajjañca kathaṃkathā ca.

1. Vuccati - sa 2. Niṭṭhā parāyanā hontīti - machasaṃ. Niṭṭhā honti parāyaṇā honti - sa mu11. 3. Vāpi - syā. [PTS] Sa. 4. Ajjhosati sīmu. 11
[A.] Dhammasaṅgaṇi nikkhepakaṇḍa.

[BJT Page 360] [\x 360/]
Ye cāpi dhammā samaṇena vuttā’ti - ’ye cāpī’ti ye kodhena ca mosavajjena ca kathaṃkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇā, ime vuccanti ’ye cāpi dhammā’ athavā, ye te kilesā aññajātikā aññavihitakā, ime vuccanti ’ye cāpi dhammā’ samaṇena vuttāti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena1 bhikkhunā bhinnakilesamūlena sabbakusalamūlabandhanā2 pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti - ’ye cāpi dhammā samaṇena vuttā’.

Tenāha bhagavā:
" Chando nu lokasmiṃ kutonidāno
Vinicchayā cāpi kuto pahutā,
Kodho mosavajjañca kathaṃ kathā ca
Ye cāpi dhammā samaṇena vuttā"ti.

11 - 6
Sātaṃ asātanti yamāhu loke
Tamūpanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute3 jantu loke.

Sātaṃ asātanti yamāhu loketi - ’ sāta’nti sukhā ca vedanā iṭṭhañca vatthu, 4 asātanti dukkhā ca vedanā aniṭṭhañca vatthu; yamāhu loketi yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpayanti yaṃ voharantīti - ’ sātaṃ asātanti yamāhu loke. ’
[PTS Page 266] [\q 266/]

Rūpesu disvā vibhavaṃ bhavañcā’ti - ’ rūpesū’ti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo; ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ; ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcā’ti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - ’ rūpesu disvā vibhavaṃ bhavañca. ’

1. Bāhitapāpena - syā . 2. Sabbākusalabandhanā - sa. 3. Kubbati - machasaṃ. 4. Vatthuṃ - sīmu. 11.

[BJT Page 362] [\x 362/]

Vinicchayaṃ kurute jantu loketi - ’ vinicchayā’ti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā1na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti; tassa evaṃ hoti: ’kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti? Uppannā ca bhogā parikkhayaṃ gacchantī’ti. Tassa pana evaṃ hoti: ’ surāmerayamajjapamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti. Vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti. Samajjābhicaraṇaṃ anuyuttassa me - jūtappamādaṭṭhānānuyogaṃ anuyuttassa me - pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchanti, ālassānuyogaṃ2 [PTS Page 267] [\q 267/]      anuyuttassa me anuppannā ceva bhogā na uppajjanti; uppannā ca bhogā parikkhayaṃ gacchantī’ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati. Cha bhogānaṃ āyamukhāni sevati. Evampi taṇhāvinicchayaṃ karoti.

Athavā kasiyā vā vaṇijjāya vā gorakkhena vā issattena vā rājaporisena3 vā sippaññatarena vā paṭipajjati. Evampi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti" cakkhusmiṃ uppanne jānāti ’attā me uppanno’ti. Cakkhusmiṃ antarahite jānāsi ’attā me antarahito, vigato me attā’ti, evampi diṭṭhivinicchayaṃ karoti. Sotasmiṃ - ghānasmiṃ - jivhāya - kāyasmiṃ - rūpasmiṃ - saddasmiṃ - gandhasmiṃ rasasmiṃ - phoṭṭhabbasmiṃ uppanne jānāti ’attā me antarahito, vigato me attā’ti. Evampi diṭṭhivinicchayaṃ karoti, janeti sañjaneti nibbatteti abhinibbatteti. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo; loke’ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi’ ’vinicchayaṃ kurute jantu loke. ’
Tenāha bhagavā:

Sātaṃ asātanti yamāhu loko
Tamūpanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute3 jantu loke.

11 - 7
Kodho mosavajjañca kathaṅkathā ca
Etepi dhammā dvayameva sante,
Kathaṃkathī ñāṇapathāya sikkhe
¥atvā pavuttā samaṇena dhammā.

1. Lobhā. - Sīmu. 11 2. Ālasānuyogaṃ - machasaṃ. 3. Rājaporissena - sīmu. 114. Kubbati - machasaṃ.

[BJT Page 364] [\x 364/]
Kodho mosavajjañca kathaṅkathā cāti - ’kodho’ti yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa[a]; mosavajjaṃ vuccati musāvādo, [PTS Page 268] [\q 268/]      kathaṃkathā vuccati vicikicchā; iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati; aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, iṭṭhaṃ vatthuṃ nissāyapi kathaṅkathā uppajjati, aniṭṭhaṃ vatthuṃ. Nissāyapi kathaṅkathā uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati: anatthaṃ me acarīti kodho jāyati. Anatthaṃ me caratīti kodho jāyati. Anatthaṃ me carissatīti kodho jāyati. Piyassa me manāpassa anatthaṃ acari - anatthaṃ carati - anatthaṃ carissatīti kodho jāyati. Appiyassa me amanāpassa atthaṃ acari - atthaṃ carati - atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkinopi1kodho jāyati, acchiddantepi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkinopi kodho jāyati. Vipariṇamantepi kodho jāyati. Vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco andubandhanena2 vā baddho3 tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. Rajjubandhanena vā baddho, 3 saṅkhalikabandhanena vā baddho, vettabandhanena vā baddho, latābandhanena vā baddho, pakkhepabandhanena vā baddho, parikkhepabandhanena vā baddho, gāmanigamanagarajanapadaraṭṭhabandhanena vā baddho, janapadabandhanena vā baddho, tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. [PTS Page 269] [\q 269/]      evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idhekacco manāpikānaṃ4 rūpānaṃ hetu sampajānamusā bhāsati, manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānaṃ hetu - cīvarahetu - piṇḍapātahetu - senāsanahetu - gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati, evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati. Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? ’Muccissāmi5 nu ko cakkhurogato, na nu kho muccissāmi cakkhurogato, kāyarogato, sīsarogato, kaṇṇarogato, mukharogato, muccissāmi 5 nu kho dantarogato, na nu kho muccissāmi dantarogato’ti evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati. Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? ’Labhissāmi nu kho manāpiye6 rūpe, na nu kho labhissāmi manāpiye rūpe, labhissāmi nu kho manāpiye6jadde, gandhe, rase, phoṭṭhabbe, kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāra’nti evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjatī’ti - kodho mosavajjañca kathaṅkathā ca.
1. Vatthucchedasaṅkinopi - syā. 2. Addubandhanena - syā. [PTS]. 3. Bandho - syā [PTS] 4. Manāpānaṃ - sīmu. 11 5. Muñcissāmisīmu11. 6. Manāpike - machasaṃ.

[BJT Page 366] [\x 366/]
Vatepi dhammā dvayameva santeti - sātāsāte sante sukhadukkhe1 sante somanassadomanasse sante iṭṭhāniṭṭhe sante anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti - etepi dhammā dvayameva sante.

Kathaṅkathī ñāṇapathāya sikkheti - ñāṇampi ñāṇapatho ñāṇassa ārammaṇampi ñāṇapatho; ñāṇasahabhunopi dhammā ñāṇapatho; yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evameva ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhunopi dhammā ñāṇapatho; sikkheti [PTS Page 270] [\q 270/]      tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu; khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā, ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi -
- Pe -
Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā: so idaṃ dukkhanti yathābhūtaṃ pajānāti - pe -
Ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ime āsavā’ti yathābhūtaṃ pajānāti - pe -
Ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, ayaṃ adhipaññāsikkhā.

Kathaṅkathī ñāṇapathāya sikkheti - kathaṅkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho ñāṇādhigamāya ñāṇapusanāya2 ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccāvekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya. Cittaṃ samādahanto sikkheyya. Paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya [PTS Page 271] [\q 271/]      ācareyya samācareyya, samādāya vatteyyā’ti - kathaṅkathī ñāṇapathāya sikkhe.

1. Sukhāsukhe - syā. 2. ¥āṇadassanāya - sa

[BJT Page 368] [\x 368/]
¥atvā pavuttā samaṇena dhammāti - ’ ñatvā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā’ sabbe saṅkhārā aniccā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. Sabbe saṅkhārā dukkhāti - sabbe dhammā anattāti - avijjāpaccayā saṅkhārāti - pe -
Saṅkhāranirodhoti - pe -
Idaṃ dukkhanti - pe - ayaṃ dukkhanirodhagāminī paṭipadā ti.
Ime āsavāti - pe - ayaṃ āsavanirodhagāminī paṭipadāti, ime dhammā abhiññeyyāti, ime dhammā pariññeyyāti, ime dhammā pahātabbāti, ime dhammā sacchikātabbā’ti, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca, pañcannaṃ upādānakkhandhānaṃ - catunnaṃ mahābhūtānaṃ ’yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vuttā pavuttā ācikkhitā desitā paññāpitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. Vuttaṃ hetaṃ bhagavatā’ " abhiññāyāhaṃ bhikkhavo dhammaṃ desemi; no anabhiññāya. Sanidānāhaṃ bhikkhave dhammaṃ desemi; no anidānaṃ. Sappāṭihāriyāhaṃ bhikkhave dhammaṃ desemi; no appāṭihāriyaṃ. Tassa mayhaṃ bhikkhave abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ [PTS Page 272] [\q 272/]      no appāṭihāriyaṃ, karaṇīyo ovādo; karaṇīyā anusāsanī. Alañca pana vo bhikkhave1 tuṭṭhiyā alaṃ pāmojjāya2 alaṃ somanassāya ’sammāsambuddho bhagavā. Svākkhāto3 dhammo, supaṭipanno saṅgho’ti imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī 4 lokadhātu akampitthā"ti [a] - ñatvā pavuttā samaṇena dhammā.

Tenāha bhagavā:
"Kodho mosavajjañca kathaṅkathā ca
Etepi dhammā dvayameva sante,
Kathaṃkathī ñāṇapathāya sikkhe
¥atvā pavuttā samaṇena dhammā"ti.

11 - 8
Sātaṃ asātañca kutonidānā?
Kismiṃ asante na bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ

1, Bhikkhave vo. - Sīmu11 2. Attamanatā - ani. 3. Bhagavatā dhammo - ati 4. Sahassī - ani.
[A] aṅguttara - tikanipāta - gharaṇḍuvagga.

[BJT Page 370] [\x 370/]

Sātaṃ asātañca kutonidānāti - sātā asātā kutonidānā? Kuto jātā? Kuto sañjātā? Kuto nibbattā? Kuto abhinibbattā? Kuto pātubhūtā? Kinnidānā? Kiṃsamudayā? Kiñjātikā kimpabhavāti sātāsātānaṃ mūlaṃ pucchati - pe -
Samudayaṃ pucchati papucchati yāvatā ajjhesati pasādetīti - ’sātaṃ asātañca kutonidānā. ’

Kismiṃ asante na bhavanti heteti - ’kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātā (asātā) na bhavanti, na jāyanti, na sañjāyanti, na nibbattanti, na abhinibbattantīti - ’kismiṃ asante na bhavanti hete. ’

Vibhavaṃ bhavañcāpi yametamatthanti - katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo, ayaṃ sātāsātānaṃ bhavo. Katamo [PTS Page 273] [\q 273/]      sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ. Ayaṃ sātāsātānaṃ vibhavo;. Yametamatthanti yaṃ paramatthanti - ’vibhavaṃ bhavañcāpi yametamatthaṃ. ’

Etaṃ me pabrūhi. Yatonidānanti - ’eta’nti2 yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi, 1 yaṃ pasādemi; pabrūhīti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehī’ti etaṃ me pabrūhi; yatonidānanti yannidānaṃ yaṃ samudayaṃ yañjātikaṃ yampabhavanti - ’etaṃ me pabrūhi yatonidānaṃ. ’

Tenāha so nimmito:

Sātaṃ asātañca kutonidānā?
Kismiṃ asante na bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ
11 - 9

Phassanidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti hete,
Vibhavaṃ bhavaṃ cāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.
1. Ajjhosāmi - sīmu11. Machasaṃ. 2. Etaṃ meti - sīmu1

[BJT Page 372] [\x 372/]
Phassanidānaṃ sātaṃ asātanti - sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tasseva sukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhavedanā, sā nirujjhati, sā vūpasammati, dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tasseva dukkhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ [PTS Page 274] [\q 274/]      phassaṃ paṭicca uppannā dukkhā vedanā, sā nirujjhati; sā vūpasammati1. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tasseva adukkhamasukhavedanīyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā, sā nirujjhati; vūpasammati. Phassanidānaṃ sātaṃ asātanti sātāsātā phassanidānā phassasamudayā phassajātikā phassapabhavā’ti - ’ phassanidānaṃ sātaṃ asātaṃ. ’

Phasse asante na bhavanti heteti - phasse asante asaṃvijjamāne natthi anupalabbhamāne sātā asātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantī’ti - ’phasse asante na bhavanti hete. ’

Vibhavaṃ bhavañcāpi yametamatthanti - bhavadiṭṭhipi phassanidānā vibhavadiṭṭhipi phassanidānā; yametamatthanti yaṃ paramatthanti - ’vibhavaṃ bhavaṃ cāpi yametamatthaṃ. ’

Etaṃ te pabrūmi itonidānanti - ’ eva’nti yaṃ pucchasi, yaṃ yācasi, yaṃ ajjhesasi, yaṃ pasādesi; pabrūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’etaṃ te pabrūmi. ’ Itonidānanti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassapabhavanti - ’etaṃ te pabrūmi itonidānaṃ. ’

Tenāha bhagavā:
Phassanidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti hete,
Vibhavaṃ bhavi cāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.

11 - 10

Phasso [PTS Page 275] [\q 275/]      nu lokasmiṃ kutonidāno
Pariggahā cāpi kuto pahūtā.
Kismiṃ asante na mamattamatthi
Kismiṃ vibhūte na phusanti phassā.

[BJT Page 374] [\x 374/]
Phasso nu lokasmiṃ kutonidānoti - phasso kuto nidāno? Kuto jāto? Kuto sañjāto? Kuto nibbatto? Kuto abhinibbatto? Kuto pātubhūto? Kinnidāno? Kiṃ samudayo? Kiñjātiko? Kimpabhavoti phassassa mūlaṃ pucchati, hetuṃ pucchati nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati, yāvati, ajjhesati2, pasādetīti - ’phasso nu lokasmiṃ kutonidāno’.

Pariggahā cāpi kuto pahūtāti - pe - samudayaṃ pucchati papucchati yāvati ajjhesati pasādetīti - ’pariggahā cāpi kuto pahūtā.’

Kismiṃ asante na mamattamatthīti - kismiṃ asante asaṃvijjamāne1 anupalabbhamāne mamattā natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - kismiṃ asante na mamattamatthi.

Kismiṃ vibhūte na phusanti phassāti - kismiṃ vibhūte vibhāvite atikkante samatikkante vītivatte phassā na phusatī’ti - kismiṃ vibhūte na phusanti phassā.

Tenāha so nimmito:

Phasso nu lokasmiṃ kutonidāno
Pariggahā cāpi kuto pahūtā.
Kismiṃ asante na mamattamatthi
Kismiṃ vibhūte na phusanti phassā.

11 - 11

Nāmañca rūpañca paṭicca phasso
Icchānidānāni pariggahāni.
Icchāya’santyā na mamattamatthi
Rūpe vibhūte na phusanti phassā.

[PTS Page 276] [\q 276/]
Nāmañca rūpañca paṭicca phassoti - cakkhuṃ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso; cakkhu ca2 rūpā ca rūpasmiṃ, cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso;

1. Asaṃvijjamāne natthi - machasaṃ sīmu. 11 2. Cakkhuṃ ca sīmu11

[BJT Page 376] [\x 376/]

Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; sotañca saddā ca rūpasmiṃ. Sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Ghānaṃ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; ghānañca gandhā ca rūpasmiṃ, ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso; jivhañca paṭicca rase ca uppajjati jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso; kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso; vatthurūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ, manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ, evampi nāmañca rūpañca paṭicca phasso.

Icchānidānāni pariggahānīti - ’icchā ’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ, pariggahāti dve pariggahā: taṇhāpariggaho ca diṭṭhipariggaho ca katamaṃ taṇhāpariggaho? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpariggaho

Ayaṃ diṭṭhipariggaho. Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānīti pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti - icchānidānāni pariggahāni.

Icchāya’santyā na mamattamatthī’ti - ’icchā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ;

’Mamattā’ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.
[PTS Page 276] [\q 276/]
Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Icchāya’santyā na mamattamatthīti icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattaṃ natthi na santi na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - icchāya’santyā na mamattamatthi. Rūpe vibhūte na phusanti phassāti - ’rūpe’ti ca cattāro ca mahābhūtā cataṇṇañca mahābhūtānaṃ upādāya rūpaṃ; rūpe vibhūteti catuhākārehi rūpaṃ vibhūtaṃ hoti. ¥ātavibhūtena1 tīraṇavibhūtena pahānavibhūtena samatikkamavibhūtena. Kathaṃ ñātavibhūtena2 rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti yaṃ kiñci rūpaṃ, sabbaṃ rūpaṃ cattāri ca mahābhūtāni catuṇṇañca mahābhūtānaṃ upādāya rūpanti jānāti passati.

1. ¥āṇavibhūtena - sīmu. 11. ¥ātavītivattena - sa 2. ¥āṇavibhūtena - sīmu. 11

[BJT Page 378] [\x 378/]

Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti. Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti; aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅgurato1 addhuvato atāṇato alenato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato2 aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkhadomanassūpāyāsadhammato saṅkilesikadhammato samudayato atthaṅgamato assādato3 ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti. [PTS Page 278] [\q 278/]      kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati, vinodeti, byantīkaroti, anabhāvaṃ gameti. Vuttaṃ hetaṃ bhagavatā: "ye bhikkhave rūpe chandarāgo, taṃ pajahatha; evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ4 anabhāvakataṃ āyatiṃ anuppādadhamma"nti. [A] evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti. Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti? Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catuhi kāraṇehi rūpaṃ vibhūtaṃ hoti. Rūpe vibhūte na phusanti phassāti rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso - rūpe vibhūte na phusanti phassā.

Tenāha bhagavā:
"Nāmañca rūpañca paṭicca phasso
Icchānidānāni pariggahāni,
Icchāya’santyā na mamattamatthi
Rūpe vibhūte na phusanti phassā"ti.

11 - 12

Kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ5 vāpi kathaṃ vibhoti,
Etaṃ me pabrūhi yathā vibhoti
Taṃ jānissāma iti6 me mano ahū.

1. Pabhaṅgato - [PTS] Pabhaṅguto - sa 2. Asaraṇato - syā 3. Asārato - sīmu 11 4. Tālavatthukataṃ - sa 5. Dukkhaṃ - syā manupa [PTS] Dukhañcāpi - machasaṃ. 6. Jānissamāti - sīmu 11 machasaṃ [a.] Khandhasaṃyutta - bhāravagga.

[BJT Page 380] [\x 380/]

Kathaṃ sametassa vibhoti rūpanti - ’kathaṃ sametassā’ti kathaṃ sametassa, kathaṃ paṭipannassa, kathaṃ irīyantassa, kathaṃ vattantassa, kataṃ pālentassa, kathaṃ yapentassa, [PTS Page 279] [\q 279/]      kathaṃ yāpentassa rūpaṃ vibhoti, vibhāvīyati1 atikkamīyati2 samatikkamīyati, vītivattīyatīti - kathaṃ sametassa vibhoti rūpaṃ.

Sukhaṃ dukhaṃ vāpi kathaṃ vibhotīti - sukhaṃ ca dukkhaṃ ca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - sukhaṃ dukhaṃ vāpi kathaṃ vibhoti.

Etaṃ me pabrūhi yathā vibhotīti - ’eta’nti yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi3 yaṃ pasādemīti etaṃ; me pabrūhīti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etaṃ me pabrūhi; yathā vibhotīti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - etaṃ me pabrūhi yathā vibhoti.

Taṃ jānissāma iti me mano ahūti - ’tañjānissāmā’ti taṃ jāneyyāma ājāneyyāma4 vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmā’ti; taṃ jānissāma; iti me mano ahūti iti me mano ahū, iti me cittaṃ ahu, iti me saṅkappo ahu, iti me viññāṇaṃ ahūti - taṃ jānissāma iti me mano ahu.

Tenāha so nimmito: kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ5 vāpi kathaṃ vibhoti,
Etaṃ me pabrūhi yathā vibhoti
Taṃ jānissāma iti6 me mano ahū.

11 - 13

Na saññasaññī na visaññasaññī
Nopi asaññī na vibhūtasaññī.
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.

Na saññasaññī na visaññasaññīti - saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito; visaññāsaññino vuccanti ummattakā, ye ca khittacittā; [PTS Page 280] [\q 280/]      napi so ummattako, nopi khittacittoti - na saññasaññī na visaññasaññī.

1. Vibhāviyyati sīmu11. [PTS] 2. Atikkamīyyati - sīmu 11 [PTS] 3. Ajjhosāmi - sīmu11. 4. Pajāneyyāma - sa.

[BJT Page 382] [\x 382/]
Nopi asaññī na vibhūtasaññīti - asaññino vuccanti nirodhasamāpannā ye ca asaññasattā; napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catuṇṇaṃ āruppasamāpattīnaṃ lābhino; napi so catuṇṇaṃ arūpasamāpattīnaṃ lābhīti nopi asaññī na vibhūtasaññī.

Evaṃ sametassa vibhoti rūpanti - " idha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhasatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti", āruppamaggasamaṅgīti. Evaṃ sametassāti evaṃ paṭipannassa evaṃ irīyantassa evaṃ vattantassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatīti - evaṃ sametassa vibhoti rūpaṃ.

Saññānidānā hi papañcasaṅkhāti - papañcā yeva papañcasaṅkhā; taṇhā papañcasaṅkhā, diṭṭhi papañcasaṅkhā, mānaṃ papañcasaṅkhā; saññānidānā saññāsamudayā saññājātikā saññāpabhavāti - saññānidānā hi papañcasaṅkhā.

Tenāha bhagavā:
Na saññasaññī na visaññasaññī
Nopi asaññī na vibhūtasaññī.
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.
11 - 14
Yantaṃ [PTS Page 281] [\q 281/]      apucchimha akittayī no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ nu1 vadanti heke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto.

Yantaṃ apucchimha akittayī noti - yantaṃ apucchimha ayācimha ajjhesimha pasādayimha; akittayi noti kittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti - yantaṃ apucchimha akittayī no.

1. No - sa [PTS]

[BJT Page 384] [\x 384/]
Aññaṃ taṃ pucchāma tadiṅgha brūhīti - aññaṃ taṃ pucchāma, aññaṃ taṃ papucchāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma; tadiṅgha brūhīti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - aññaṃ taṃ pucchāma tadiṅgha brūhi.

Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitā seti eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. . Yakkhassā’ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa2 manujassa; suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ; idha paṇḍitā se’ti idha paṇḍitavādā thiravādā3 ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyā’ti - ’ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitā se. ’

Udāhu aññampi vadanti etto’ti - udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā, [PTS Page 282] [\q 282/]      etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti - udāhu aññampi vadanti etto.
Tenāha so nimmito:

"Yantaṃ apucchimha akittayī no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ nu vadanti he’ke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto"ti.

11 - 15
Ettāvataggampi vadanti he’ke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalāvadānā.

Ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitā seti santeke samaṇabrāhmaṇā sassatavādā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti; yakkhassā’ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa1 jantussa indagussa2 manujassa; suddhinti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ; idha paṇḍitā se’ti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyā’ti - ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitā se

1. Jatussa - sīmu 11 jagussa - [PTS] 2. Hindagussa - pu dhīravādā - syā. - [PTS]

[BJT Page 386] [\x 386/]

Tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānāti tesaṃ yeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭippassaddhinti vadanti. Yato kiṃ bho ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ettāvatā anupādiseso hoti. Kusalāvadānāti kusalavādā [PTS Page 283] [\q 283/]      paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - tesaṃ paneke - samayaṃ vadanti anupādisese kusalāvadānā.

Tenāha bhagavā:

Ettāvataggampi vadanti he’ke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalāvadānā.

11 - 16
Ete ca ñatvā upanissitāti
¥atvā muni nissaye so vimaṃsī,
¥atvā vimutto na vivādameti1
Bhavābhavāya na sameti dhīro.

Ete ca ñatvā upanissitāti - ’ete’ti diṭṭhigatike; upanissitāti sassatadiṭṭhinissitā’ti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā, jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā’ti - ete ca ñatvā upanissitā"ti.

¥atvā muni nissaye so vimaṃsī’ti - ’munī’ti monaṃ vuccati ñāṇaṃ na ussesu2 vadate munino samesu na omesūti - ’ munī’ti monaṃ vuccati ñāṇaṃ " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]

Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.

Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati[a.]

9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so muni.
Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; so vimaṃsī’ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - ñatvā munī nissaye

1. Napi vādameti - katthaci.

[BJT Page 388] [\x 388/]
¥atvā vimutto na vivādametīti - ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, vimutto’ti mutto vimutto suvimutto parimutto accantaanupādāvimokkhena, " sabbe saṅkhārā aniccā"ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto suvimutto parimutto accantaanupādāvimokkhena, " sabbe saṅkhārā dukkhā"ti - pe -
"Yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma"nti [PTS Page 284] [\q 284/]      ñatvā: jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, mutto vimutto suvimutto parimutto accantaanupādāvimokkhenāti - ñatvā vimutto; na vivādametī’ti - na kalahaṃ karoti, na medhagaṃ karoti. Vuttaṃ hetaṃ bhagavatā: "evaṃ vimuttacitto kho aggivessana, bhikkhu na kenaci saṃvadati. Na kenaci vivadati, yañca loke vuttaṃ. Tena ca voharati aparāmasa"nti [a] ñatvā vimutto na vivādameti.

Bhavābhavāya na sameti dhīro’ti - " bhavābhavāyā "ti bhavābhavāya1 kammabhavāya punabbhavāya kāmabhavāya; kammabhavāya kāmabhavāya punabbhavāya; rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya; punappunabhavāya; punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīro’ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī’ti - bhavābhavāya na sameti dhīro.

Tenāha bhagavā:
Ete ca ñatvā upanissitāti
¥atvā muni nissaye so vimaṃsī,
¥atvā vimutto na vivādameti1
Bhavābhavāya na sameti dhīro.

Kalahavivādasuttaniddeso samatto
Ekādasamo.