[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 285] [\q 285/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 388] [\x   388/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

12.Cūlaviyūhasuttaniddeso

Atha cūlaviyūhasuttaniddeso vuccati:
12 - 1
Sakaṃ sakaṃ diṭṭhiparibbasānā
Viggayha nānā2 kusalā vadanti,
Evaṃ pajānāti3 sa vedaa4 dhammaṃ
Idaṃ paṭikkosamakevalī so.

1. Bhavāya - sīmu 11.
[A] majjhimanikāya - dīghanakhasutta.
2. Vādaṃ - katthaci. 3. Yo evaṃ jānāti - syā machasaṃ 4. Pavedī - katthaci.

[BJT Page 390] [\x 390/]
Sakaṃ sakaṃ diṭṭhiparibbasānā’ti - santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā1 gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti. Evamevaṃ santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti - sakaṃ sakaṃ diṭṭhiparibbasānā.

Viggayha nānā kusalā vadantī’ti - ’viggayhā’ti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, nānā vadanti vividhaṃ vadanti aññamaññaṃ2 vadanti puthu3 vadanti na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalā’ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā [PTS Page 286] [\q 286/]      kāraṇavādā ṭhānavādā sakāya laddhiyāti - viggayha nānā kusalā vadanti.

Evaṃ pajānāti sa vedi dhammanti - yo idaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti, so dhammaṃ vedi, aññāsi, apassi, paṭivijjhiti4 - evaṃ pajānāti sa vedi dhammaṃ.

Idaṃ paṭikkosamakevalī soti - yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so, hīno nihīno omako lāmako chattako5 parittoti.

Tenāha so nimmito:
Sakaṃ sakaṃ diṭṭhiparibbasānā
Viggayha nānā2 kusalā vadanti,
Evaṃ pajānāti3 sa vedaa4 dhammaṃ idaṃ paṭikkosamakevalī so.

12 - 2
Evampi viggayha vivādayanti
Bālo paro akkusalo’ti1 cāhu,
Sacco nu vādo katamo imesaṃ
Sabbeva hi’me kusalāvadānā.

Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti; ’ na tvaṃ imaṃ dhammavinayaṃ ājānāsi - pe -
Nibbeṭhehi vā sace pahosī [a] ’ti - evampi viggayha vivādayanti.

1. Asārikā - sīmu11 2, aññāññaṃ - sa. 3. Puthuṃ - sīmu11 4. Paṭivijjhatīti - sīmu 11. 5. Jatukko - sīmu11 chatukko - machasaṃ. [A] dīghanikāya - brahmajāla, sāmaññaphala, ambaṭṭha, saṅgīsutta.

[BJT Page 392] [\x 392/]
Bālo paro akakusaloti1 cāhūti - paro bālo hīno nihīno omako lāmako chattako paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti evamāhaṃsu, evaṃ kathenti, [PTS Page 287] [\q 287/]      evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - bālo paro akusalo’ti cāhu.

Sacco nu vādo katamo imesanti - imesaṃ samaṇabrāhmaṇānaṃ katamo sacco taccho tatho bhūto yāthāvo2 aviparītoti sacco nu vādo katamo imesaṃ.

Sabbeva hi’me kusalāvadānāti - sabbepi ime samaṇabrāhmaṇā kusalavādā paṇḍitavādī thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - sabbeva hi’me kusalāvadānā,

Tenāha bhagavā:

Evampi viggayha vivādayanti
Bālo paro akusalo’ti1 cāhu,
Sacco nu vādo katamo imesaṃ
Sabbeva hi’me kusalāvadānā.

12 - 3
Parassa ce dhammamanānujānaṃ 3
Bālo mago4 hoti nihīnapañño,
Sabbeva5 bālā sunihīnapaññā6
Sabbe vime diṭṭhiparibbasānā.

Parassa ce dhammamanānujānanti - parassa dhammaṃ paṭipadaṃ maggaṃ ananujānanto7 ananupassanto ananumananto ananumaññanto ananumodantoti - parassa ce dhammamanānujānaṃ.

Bālo mago hoti nihīnapañño’ti - paro bālo hoti, hīno nihīno omako lāmako chattako paritto hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapañño’ti - bālo mago hoti nihīnapañño.

Sabbeva bālā sunihīnapaññāti - sabbavime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chattakā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā [PTS Page 288] [\q 288/]      lāmakapaññā chattakapaññā8 parittapaññā’ti - sabbeva bālā sunihīnapaññā.

1. Akusaloti - syā. Su. Sa 2. Yathāvo - sa 3. Mananujānaṃ - manupa. 4. Bālo mako - manupa. Machasaṃ. [PTS] 5. Sabbepi me - sa 6. Nihīnapaññā - manupa, 7. Anānu - machasaṃ. Sabbapadesu. 8. Jatukkapaññā - sīmu11.

[BJT Page 394] [\x 394/]

Sabbevime diṭṭhiparibbasānā’ti - sabbevime samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti, evamevaṃ sabbevime samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataradiṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā, sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti. Diṭṭhiparibbasānā.

Tenāha bhagavā:
" Parassa ce dhammamanānujānaṃ
Bālo mago hoti nihīnapañño,
Sabbeva bālā sunihīnapaññā
Sabbevime diṭṭhiparibbasānā"ti.

12 - 4
Sandiṭṭhiyā ceva na vevaditā1
Saṃsuddhapaññā kusalā mutīmā,
Kesaṃ na koci parihīnapañño
Diṭṭhi hi tesampi tathā samattā.

Sandiṭṭhiyā ceva na vevadātā ’ti - sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā, na vevadātā avodātā apariyodātā saṅkilesikāti - sandiṭṭhiyā ceva na vevadātā

Saṃsuddhapaññā [PTS Page 289] [\q 289/]      kusalā mutīmāti - "saṃsuddhapaññā"ti suddhapaññā parisuddhapaññā odātapaññā pariyodātapaññā; athavā, suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanā’ti saṃsuddhapaññā; ’kusalā’ti kusalā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā; mutimā’ti mutimā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā mutīmā.

Tesaṃ na koci parihīnapaññoti - tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapaññā lāmakapañño chattakapañño2 parittapañño atthi, sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti - tesaṃ na koci parihīnapañño.

Diṭṭhi hi tesampi tathā samattāti - tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti - diṭṭhi hi tesampi tathā samattā.

Tenāha bhagavā:

Sandiṭṭhiyā ceva na vevaditā1
Saṃsuddhapaññā kusalā mutīmā,
Kesaṃ na koci parihīnapañño
Diṭṭhi hi tesampi tathā samattā.

1. Sandiṭṭhiyā ce pana vevadātā - su. Sandiṭṭhiyā ve na vevadātā - pu.
Sandiṭṭhi yā ce pana vavadātā - [PTS]. 2. Jatukkapañño - sīmu. 11

[BJT Page 396] [\x 396/]

12 - 5
Na cāhametaṃ1 tathiyanti 2 brūmi
Yamāhu bālā mithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.

Na [PTS Page 290] [\q 290/]      cāhametaṃ tathiyanti brūmīti - ’nā’ti paṭikkhepo; ’eta’nti dvāsaṭṭhi diṭṭhigatāni; nāhaṃ vataṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ3 aviparītanti brūmi, ācikkhāmi, desemi, paññapemi, paṭṭhapemi, vivarāmi, vibhajāmi, uttānīkaromi, pakāsemīti - na cāhametaṃ tathiyanti brūmī.

Yamāhu bālā mithu aññamaññanti - ’mithū’ti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ voharantīti yamāhu bālā mithu aññamaññaṃ.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti - sassato loke idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. Asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.
Tasmā hi bāloti paraṃ dahantīti - ’tasmā’ti tasmā taṅkāraṇā taṃhetu tappaccayā tannidānā; paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato; dahanti, passanti, dakkhanti, olokenti, nijjhāyanti, upaparikkhantī’ti - tasmā hi bālo’ti paraṃ dahanti.

Tenāha bhagavā:

Na cāhametaṃ1 tathiyanti 2 brūmi
Yamāhu bālā mithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.

12 - 6
Yamāhu [PTS Page 291] [\q 291/]      saccaṃ tathiyanti 4 eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādayanti5 kasmā na ekaṃ samaṇā vadanti.

1. Na vāhametaṃ - su. Sa. Machasaṃ [PTS] 2. Tathavanti - manupa, tathivanti - pu. Syā [PTS]. 3. Yathāvataṃ - sa. 4. Tathavanti - manupa. Machasaṃ 5. Vivādiyanti - su. [PTS]

[BJT Page 398] [\x 398/]
Yamāhu saccaṃ tathiyanti eketi - yaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ saccaṃ tathaṃ bhūtaṃ yāthāvaṃ1 aviparītanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti evaṃ dīpayanti, evaṃ voharantīti - yamāhu saccaṃ tathiyanti eke.

Tamāhu aññe tucchaṃ musātīti2 - tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā tucchaṃ etaṃ musā etaṃ abhūtaṃ etaṃ alīkaṃ etaṃ ayāthāvaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - tamāhu aññe tucchaṃ musāti.

Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti, ’na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi vā sace pahosī’ti - evampi viggayha vivādayanti. ’

Kasmā na ekaṃ samaṇā vadantīti - ’kasmā’ti kasmā kiṅkāraṇā kiṃhetu kimpaccayā kinnidānā kiṃsamudayā kiñjātiyā kimpabhavā na ekaṃ vadanti? Nānā vadanti vividhaṃ vadanti? Aññamaññaṃ vadanti? Kathenti bhaṇanti dīpayanti voharantīti - kasmā na ekaṃ samaṇā vadanti.

Tenāha so nimmito:

Yamāhu [PTS Page 292] [\q 292/]      saccaṃ tathiyanti 4 eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādayanti5
Kasmā na ekaṃ samaṇā vadanti.

12 - 7
Ekaṃ hi saccaṃ na dutiyamatthi
Yasmiṃ pajā no vivade pajānaṃ,
Nānā te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti.

Ekaṃ hi saccaṃ na dutiyamatthīti - ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Athavā ekaṃ saccaṃ vuccati maggasaccaṃ niyyāṇasaccaṃ dukkhanirodhagāminīpaṭipadā ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti - ekaṃ hi saccaṃ na dutiyamatthi.
1. Yathāvataṃ - sa 2. Musāti - sīmu 11

[BJT Page 400] [\x 400/]
Yasmiṃ pajā no vivade pajānanti - ’ yasmi’nti yasmiṃ sacce; ’pajā’ti sattādhivacanaṃ; ’pajānaṃ’ yaṃ saccaṃ pajānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantīkareyyuṃ, anabhāvaṃ gameyyunti - yasmiṃ pajā no vivade pajānaṃ.

Nānā te saccāni sayaṃ thunantīti - nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti, ’sassato loko idameva saccaṃ moghamaññanti, sayaṃ [PTS Page 293] [\q 293/]      thunanti, vadanti kathenti bhaṇanti dīpayanti voharantīti - nānā te saccāni sayaṃ thunanti.

Tasmā na ekaṃ samaṇā vadantīti - ’tasmā’ti tasmā taṅkāraṇā taṃhetu tappaccayā tannidānā na ekaṃ vadanti, nānā vadanti, vividhaṃ vadanti, aññamaññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti - tasmā na ekaṃ samaṇā vadanti

Tenāha bhagavā:

Ekaṃ hi saccaṃ na dutiyamatthi yasmiṃ pajā no vivade pajānaṃ,
Nānā te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti.

12 - 8
Kasmā nu saccāni vadanti nānā
Pavādiyā se kusalāvadānā,
Saccāni sutāni1 bahūni nānā
Udāhu te takkamanussaranti.

Kasmā nu saccāni vadanti nānāti - ’ kasmā’ti kasmā kiṃ kāraṇā kiṃhetu kimpaccayā kinnidānā saccāni nānā vadanti? Vividhāni vadanti? Aññamaññāni vadanti? Puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti - kasmā nu saccāni vadanti nānā.

Pavādiyā se kusalāvadānāti - : pavādiyā se’ti vippavadantīti pi pavādiyā se; athavā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti, - sassato loke idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. Asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānāti [PTS Page 294] [\q 294/]      kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā, sakāya laddhiyāti - pavādiyā se kusalāvadānā.
1. Suttāni - syā. [PTS]

[BJT Page 402] [\x 402/]

Saccāni sutāni bahūni nānāti - saccāni sutāni bahukāni nānāni vividhāni aññamaññāni puthūnīti - saccāni sutāni bahūni nānā.
Udāhu te takkamanussarantī’ti - udāhu takkena vitakkena saṅkappena yāyanti nīyanti vuyhanti saṃhariyyantīti evampi - udāhu te takkamanussaranti. Athavā takkapariyāhataṃ vīmaṃsānucaritaṃ sayampaṭibhānaṃ vadanti bhaṇanti dīpayanti voharantīti evampi - udāhu te takkamanussaranti.

Tenāha so nimmito:
"Kasmā nu saccāni vadanti nānā
Pavādiyā se kusaḍalavadānā,
Saccāni sutāni bahūni nānā
Udāhu te takkamanussarantī"ti.

12 - 9

Na heva saccāni bahūni nānā
Aññatra saññāya niccāni loko,
Takkañca diṭṭhīsu pakappayitvā
Saccaṃ musāti dvayadhammamāhu.

Na heva saccāni bahūni nānāti - na heva saccāni bahukāni nānāni vividhāni aññamaññāni puthūnīti - na heva saccāni bahūni nānā.

Aññatra saññāya niccāni loketi - aññatra saññāya niccagāhā ekaññeva saccaṃ loke kathiyati1 bhaṇīyati2 dīpiyati3 voharīyati4 dukkhanirodho nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Athavā, ekaṃ saccaṃ vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī paṭipadā ariyo aṭṭhaṅgiko maggo; seyyathīdaṃ? Sammādiṭṭhi [PTS Page 295] [\q 295/]      - pe -
Sammāsamādhīti - aññatra saññāya niccāni loke.

Takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhūti takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti; diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā ’mayhaṃ saccaṃ tuyhaṃ musā’ti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu.

1. Kathiyyati - sīmu11. Kathiyati - [PTS]. 2. Bhaṇiyyati - sīmu. 11. Bhaṇiyati - [PTS]. 3. Dīpiyyati - sīmu11 dīpayati - [PTS] 4. Vohariyyati - sīmu11. Vohariyati - [PTS.]

[BJT Page 404] [\x 404/]

Tenāha bhagavā:
Naheva saccāni bahūni nānā
Aññatra saññāya niccāni loko,
Takkañca diṭṭhīsu pakappayitvā
Saccaṃ musāti dvayadhammamāhu.

12 - 10

Diṭṭhe sute sīlavate mute vā
Ete ca1 nissāya vimānadassī,
Vinicchaye ṭhatvā pahassamāno2
Bālo paro akusalo’ti3 cāha.

Diṭṭhe sute sīlavate mute vā ete ca 1 nissāya vimānadassīti diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vataṃ vā vatasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti - diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī,

Vinicchaye ṭhatvā pahassamānoti - vinicchayā vuccanti [PTS Page 296] [\q 296/]      dvāsaṭṭhi diṭṭhigatāni; diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti - vinicchaye ṭhatvā; pahassamānoti - tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo; athavā, dantavidaṃsakaṃ pahassamāno2 ti - vinicchaye ṭhatvā pahassamāno.

Bālo paro akkusaloti cāhāti - paro bālo hīno nihīno omako lāmako chattako4 paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti evamāha, evaṃ katheti, evaṃ bhaṇati, evaṃ dīpayati, evaṃ voharatīti - bālo paro akkusaloti cāha.

Tenāha bhagavā:

Diṭṭhe sute sīlavate mute vā
Ete ca1 nissāya vimānadassī,
Vinicchaye ṭhatvā pahassamāno2
Bālo paro akusalo’ti3 cāha.

12 - 11
Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno
Aññaṃ vimāneti tadeva pāvā5

1. Etesu - sīmu 11 manupa 2. Pahaṃsamāno - sīmu11 3. Akusaloti - sa, su. Syā. [PTS] 4. Chatukko - machasaṃ. Jatukko - sīmu 11 [PTS] 5. Pāvada - sīmu 11 pāva - machasaṃ.

[BJT Page 406] [\x 406/]
Yeneva bāloti paraṃ dahātīti - yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato dahāti passati dakkhati oloketi nijjhāyati upaparikkhatīti - yeneva bāloti paraṃ dahāti.

Tenātumānaṃ kusaloti cāhāti - ’ātumā1’ vuccati attā; so pi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ ’ahamasmi kusalo paṇḍito [PTS Page 297] [\q 297/]      paññavā buddhimā ñāṇī vibhāvī medhāvī’ti - tenātumānaṃ kusaloti cāha.

Sayamattanā so kusalāvadānoti - sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya ḍaddhiyātisayamattanā so kusalāvadāno.

Aññaṃ vimāneti tadevapāvāti2 - na sammānetīti pi ’ aññaṃ vimāneti’ athavā, domanassaṃ janetīti pi ’aññaṃ vimāneti’ tadeva pāvāti tadeva taṃ diṭṭhigataṃ pāvadati: ’iti vāyaṃ puggalo micchādiṭṭhiko viparītadassano’ti - aññaṃ vimāneti tadeva pāvā.

" Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno
Aññaṃ vimāneti tadeva pāvā"ti2.

12 - 12
Atisāradiṭṭhiyā3 so samatto
Mānena matto paripuṇṇamānī,
Sayameva sāmaṃ manasābhisitto
Diṭṭhī hi sā tassa tathā samattā.

Atisāradiṭṭhiyā so samattoti - atisāradiṭṭhiyo vuccanti dvāsaṭṭhidiṭṭhigatāni, kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhidiṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni; sabbāpi [PTS Page 298] [\q 298/]      diṭṭhiyo atisāradiṭṭhiyo; kiṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo? Te aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti; taṅkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo. Atisāradiṭṭhiyā so samattoti atisāradiṭṭhiyā samatto paripuṇṇo anomoti atisāradiṭṭhiyā so samatto.

1. Ātumāno - sīmu 11 machasaṃ 2. Pāvadāti - sīmu11. 3. Atisaraṃdiṭṭhiyā - syā. [PTS.]

[BJT Page 408] [\x 408/]
Mānena matto paripuṇṇamānīti - sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimattoti - mānena matto; paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti - mānena matto paripuṇṇamānī.

Sayameva sāmaṃ manasābhisittoti - sayameva attānaṃ cittena abhisiñcati: ’ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī’ti ’ sayameva sāmaṃ manasābhisitto. ’

Diṭṭhī hi sā tassa tathā samattāti - tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti - diṭṭhi ha sā tassa tathā samattā.

Tenāha bhagavā:
Atisāradiṭṭhiyā so samatto
Mānena matto paripuṇṇamānī,
Sayameva sāmaṃ manasā’bhisitto
Diṭṭhi hi sā tassa tathā samattā"ti

12 - 13
Parassa ce hi vacasā nihīno
Tumo sahā hoti nihīnapañño,
Atha ce 1 sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthi.

Parassa [PTS Page 299] [\q 299/]      ce hi vacasā nihīnoti - parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chattako2 parittoti - parassa ce hi vacasā nihīno.

Tumo sahā hoti nihīnapaññoti - so pi teneva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chattakapañño parittapaññoti - tumo sahā hoti nihīnapañño.

Atha ce sayaṃ vedagu hoti dhīroti - atha ce sayaṃ vedagu hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - atha ce sayaṃ vedagu hoti dhīro.

Na koci bālo samaṇesu atthīti - samaṇesu na koci bālo hīno nihīno omako lāmako chattako paritto atthi, sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti na koci bālo samaṇesu atthi.

1. Athavā - sīmu 11 [PTS] 2. Jatukko - machasaṃ.

[BJT Page 410] [\x 410/]
Tenāha bhagavā:

"Parassa ce hi vacasā nihīno
Tumo sahā hoti nihīnapañño,
Atha ce sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthī"ti.

12 - 14
Aññaṃ ito yā’bhivadanti dhammaṃ
Aparaddhā suddhimakevalī te, 1
Evampi titthyā puthuso vadanti
Sandiṭṭhirāgena hi te’bhirattā2.

Aññaṃ ito yā’bhivadanti dhammaṃ aparaddhā suddhimakevalī teti - ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ [PTS Page 300] [\q 300/]      ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā3 akevalī teti asamattā te aparipuṇṇā te hīnā nihīnā omakā lāmakā chattakā parittāti - aññaṃ ito yā’bhivadanti dhammaṃ aparaddhā suddhimakevaḍī te 1.

Evampi titthyā puthuso vadantīti - ’titthaṃ ’ vuccati diṭṭhigataṃ, titthiyā vuccanti diṭṭhigatikā; puthu titthiyā4 puthu diṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti - evampi titthyā puthuso vadanti.

Sandiṭṭhirāgena hi tebhirattāti - sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattāti - sandiṭṭhirāgena hi tebhirattā.

Tenāha bhagavā:
" Aññaṃ ito yā’bhivadanti dhammaṃ
Aparaddhā suddhimakevalī te,
Evampi titthyā puthuso vadanti
Sandiṭṭhirāgena hi te’bhirattā’ti.

12 - 15
Idheva suddhiṃ iti5 vādayanti6
Nāññesu dhammesu va suddhimāhu,
Evampi titthyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā.

1. Suddhimakevalī no - syā. 2. Tvābhirattā - manupa. 3. ¥āyāparaddhā - pu. 4. Puthudiṭṭhiyā - sīmu11 machasaṃ [PTS]. 5. Suddhi iti - sīmu11 suddhimiti - su 6. Vādiyanti - [PTS]
[BJT Page 412] [\x 412/]

Idheva suddhiṃ iti vādayantīti - idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; ’sassato loko idameva saccaṃ moghamañña’nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; ’asassato loko asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti [PTS Page 301] [\q 301/]      dīpayanti voharantīti - idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti - attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti: so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāṇiko, na tattha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā; na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā; hīnā nihīnā omakā lāmakā chattakā1 parittāti, evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti ’nāññesu dhammesu visuddhimāhu. ’

Evampi titthyā puthuso niviṭṭhāti - titthaṃ vuccati diṭṭhigataṃ; titthiyā vuccanti diṭṭhigatikā puthu titthiyā puthu diṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti - evampi titthyā puthuso niviṭṭhā.

Sakāyane tattha daḷhaṃ vadānāti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādā ti - sakāyane tattha daḷhaṃ vadānā.

Tenāha bhagavā:
"Idheva suddhiṃ iti vādayanti
Nāññesu dhammesu visuddhimāhu,
Evampi titthyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā"ti.

12 - 16

Sakāyane vāpi daḷhaṃ vadāno
Kaṃ kattha2 bāloti paraṃ daheyya,
Sayaṃ ’va so medhagamāvaheyya3
Paraṃ vadaṃ bālamasuddhidhammaṃ.

1. Jatukko - sīmu. 11. 2. Kamettha - machasaṃ. [PTS]. 3. Medhakaṃ avabheyyā - pa.

[BJT Page 414] [\x 414/]
Sakāyane [PTS Page 302] [\q 302/]      vāpi daḷhaṃ vadānoti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti sakāyane vāpi daḷhaṃ vadāno.

Kaṃ tattha bāloti paraṃ daheyyāti - tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chattakato parittato kaṃ daheyya? Kaṃ passeyya? Kaṃ dakkheyya? Kaṃ olokeyya? Kaṃ nijjhāyeyya? Kaṃ upaparikkheyyāti - kaṃ tattha bāloti paraṃ daheyya.

Sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammanti - paro bālo hīno nihīno omako lāmako chattako paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti evaṃ vadanto evaṃ kathento evaṃ bhaṇanto eva dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya1 parāmaseyya abhiniviseyyāti - sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.

Tenāha bhagavā:

"Sakāyane vāpi daḷhaṃ vadāno
Kaṃ kattha2 bāloti paraṃ daheyya,
Sayaṃ’va so medhagamāvaheyya3
Paraṃ vadaṃ bālamasuddhidhammaṃ.

12 - 17
Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so2 lokasmiṃ vivādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ3 kurute4 jantu loke.

Vinicchaye [PTS Page 303] [\q 303/]      ṭhatvā sayaṃ pamāyāti - ’vinicchayā: vuccanti dvāsaṭṭhi diṭṭhigatāni; vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti vinicchaye ṭhatvā; sayaṃ pāmāyāti sayaṃ pamāya pamiṇitvā5 ayaṃ satthā sabbaññū’ti sayaṃ pamāya pamiṇitvā ayaṃ dhammo svakkhāto, ayaṃ gaṇo supaṭipanno, ayaṃ diṭṭhi bhaddikā, ayaṃ paṭipadā supaññattā, ayaṃ maggo nīyāniko’ti sayaṃ pamāya pamiṇitvāti - vinicchaye ṭhatvā sayaṃ pamāya.

1. Gaṇeyya - machasaṃ. 2. Uddhaṃ sa. - Sīmu. 11. Machasaṃ. 3. Medhakaṃ - pa. 4. Medhagaṃ kubbati - sīmu 11. Machasaṃ. 5. Saminitvā - pu.

[BJT Page 416] [\x 416/]

Uddhaṃ so lokasmiṃ vivādametīti - ’uddhaṃ’1 vuccati anāgataṃ attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti evampi - uddhaṃ so lokasmiṃ vivādameti. Athavā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti: ’na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi sace pahosī’ti - uddhaṃ so lokasmiṃ vivādameti.

Hitvāna sabbāni vinicchayānīti - vinicchayā vuccanti dvāsaṭṭhidiṭṭhigatāni; diṭṭhivinicchayā sabbe vinicchaye2 hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti - hitvāna sabbāni vinicchayāni.

Na medhagaṃ kurute jantu loketi - na kalahaṃ karoti’ na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti, vuttaṃ hetaṃ bhagavatā: "evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ, tena ca voharati aparāmasa"nti [a] jantūti satto naro mānavo poso [PTS Page 304] [\q 304/]      puggalo jīvo jāgu3 jantu indagu4 manujo; loketi apāyaloke manussaloke devaloke khandhaloke āyatanaloketi - na medhagaṃ kurute jantu loketi.

Tenāha bhagavā:
"Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so lokasmiṃ vivādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ kurute jantu loketi’’.

Cūlaviyūhasuttaniddeso samatto dvādasamo.