[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 305] [\q 305/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 416] [\x   416/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

13. Mahāviyūhasuttaniddeso.

Atha mahāviyuhasuttaniddeso vuccati.

13 - 1

Ye keci’me diṭṭhiparibbasānā
Idameva saccanti ca vādayanti, 5
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tattha.

1. Uddhaṃ so - sīmu. 11 Machasaṃ. 2. Sabbā vinicchayadiṭṭhayo - manupa. Sabbā vinicchitadiṭṭhiyo. - [PTS]. 3. Jatu - sīmu 11. Jagu - [PTS]. 4. Hindagu - sīmu. 11. 5. Pavādiyanti - [PTS].
A. Majjhimanikāya - dīghanakhasutta.

[BJT Page 418] [\x 418/]
Ye keci’me diṭṭhiparibbasānāti - ’ye kecī’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’ye kecī’ti. Diṭṭhiparibbasānāti santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattisu vasanti, sakilesā vā kilesesu vasanti, evamevaṃ santeke samaṇabrāhmaṇā diṭṭhigatikā. Te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattisu vasanti, ’ye keci’ me diṭṭhi paribbasānā. ’

Idameva saccanti ca vādayantīti - ’sassato loko’ idameva saccaṃ, moghamañña’nti vadanti kathenti bhaṇanti dīpayanti voharanti ’ asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ [PTS Page 306] [\q 306/]      moghamaññanti - vadanti kathenti bhaṇanti dīpayanti voharantīti - idameva saccanti ca vādayanti.

Sabbeva te nindamanvānayantīti - sabbeva te samaṇabrāhmaṇā nindameva anventi’ garahameva anventi, akittimeva anventi, sabbe ninditā yeva honti, garahitā yeva honti akittitā yeva hontīti - sabbeva te nindamanvānayanti.

Atho pasaṃsampi labhanti tatthāti - tattha sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahārikaṃ1 labhanti paṭilabhanti upagacchanti vindantīti - atho pasaṃsampi labhanti tattha.

Tenāha so nimmito:

"Ye keci ’me diṭṭhiparibbasānā
Idameva saccanti ca vādayanti,
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tatthā"ti.

13 - 2

Appañhi etaṃ na alaṃ2 samāya
Duve vivādassa phalāni brūmi,
Etampi disvā na vivādayetha
Khemābhipassaṃ avivādabhūmiṃ. 3

Appañhi etaṃ na alaṃ samāyāti - ’appañhi eta’nti appakaṃ etaṃ, omakaṃ etaṃ, thokaṃ etaṃ, lāmakaṃ etaṃ, chattakaṃ etaṃ, parittakaṃ etanti - appañhi etaṃ; na alaṃ samāyāti nālaṃ rāgassa samāya dosassa samāya mohassa samāya kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbapariḷāhānaṃ [PTS Page 307] [\q 307/]      sabbasantāpānaṃ sabbākusaḍalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbānāya4 paṭinissaggāya paṭippassaddhiyāti - appañhi etaṃ na alaṃ samāya.

1. Vaṇṇahāriyaṃ - sa, 2. Appañhetaṃ nālaṃ - manupa. 3. Avivādabhummaṃ - [PTS] 4. Nibbāpanāya - sa.

[BJT Page 420] [\x 420/]
Diṭṭhikalahassa diṭṭhibhaṇḍanassa diṭṭhiviggahassa diṭṭhivivādassa diṭṭhimedhagassa dve phalāni honti jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātinigghāti hoti, anurodhavirodho hoti; atha vā taṃ kammaṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikanti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti - duve vivādassa phalāni brūmi.

Etampi disvā na vivādayethāti - ’etampi disvā’ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi disvā; na vivādayethāti na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, kalahā bhaṇḍanā viggahā vivādā medhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā vihareyyāti - etampi disvā na vivādayetha.

Khemābhipassaṃ [PTS Page 308] [\q 308/]      avivādabhūminti - avivādabhūmiṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ; etaṃ avivādabhūmiṃ khemato tāṇato lenato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti - khemābhipassaṃ avivādabhūmiṃ.

Tenāha bhagavā:

Appañhi etaṃ na alaṃ2 samāya
Duve vivādassa phalāni brūmi,
Etampi disvā na vivādayetha
Khemābhipassaṃ avivādabhūmiṃ.

13 - 3
Yā kācimā sammutiyo puthujjā
Sabbāva etā na upeti vidvā,
Anupayo so upayaṃ kimeyya1
Diṭṭhe sute khantimakubbamāno. 2

Yā kācimā sammutiyo puthujjāti - ’ yā kācī’ti sabbena sabbaṃ sabbathā 3 sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ4 yā kācī’ti; sammutiyoti sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo;5 puthujjāti puthujjanehi janitā sammutiyoti puthujjā; puthu nānā janehi janitā vā sammutiyoti puthujjāti - yā kāci’mā sammutiyo puthujjā.

1. Kameyya - manupa 2. Khantimakuppamāṇo - manupa. 3. Sabbato - syā. 4. Pariyādānavacāmetaṃ - manupa. 5. Tā sammutiyo - sa.
[BJT Page 422] [\x 422/]

Sabbāva etā na upeti vidvāti - vidvā vijjāgato ñāṇī vibhāvī medhāvī; sabbāva etā diṭṭhisammutiyo neti, na upeti, na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - sabbāva etā na upeti vidvā.

Anupayo so upayaṃ kimeyyāti - ’upayoti’ dve upayā’ taṇhūpayo ca diṭṭhūpayo ca.

Ayaṃ taṇhūpayo yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhūpayo.

Ayaṃ diṭṭhupayo vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhūpayo paṭinissaṭṭho; taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anupayo puggalo kiṃ rūpaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyya [PTS Page 309] [\q 309/]      ’attā me’ ti’, kiṃ vedanaṃ - kiṃ saññaṃ - kiṃ saṅkhāre - kiṃ viññāṇaṃ - kiṃ gatiṃ - kiṃ uppattiṃ - kiṃ paṭisandhiṃ - kiṃ bhavaṃ - kiṃ saṃsāraṃ kiṃ vaṭṭaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyyāti - anupayo so upayaṃ kimeyya.

Diṭṭhe sute khantimakubbamānoti - diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā khantiṃ akubbamāno chandaṃ akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti - diṭṭhe sute khantimakubbamāno.

Tenāha bhagavā9

"Yā kāci’mā sammutiyo puthujjā
Sabbāva etā na upeti vidvā,
Anupayo so upayaṃ kimeyya
Diṭṭhe sute khantimakubbamāno"ti.

13 - 4

Sīluttamā saññamenāhu suddhiṃ
Vataṃ1 samādāya upaṭṭhitā se,
Idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalāvadānā.

Sīluttamā saññamenāhu suddhinti - santeke samaṇabrāhmaṇā sīluttamavādā. Te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharanti; samaṇamaṇḍikāputto evamāha: - " catuhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ [PTS Page 310] [\q 310/]      samaṇaṃ ayojjhaṃ. Katamehi catuhi:

1. Vattaṃ - [PTS.]
[BJT Page 424] [\x 424/]

Idha thapati na kāyena pāpakaṃ1 kammaṃ karoti; na pāpakaṃ vācaṃ bhāsati; na pāpakaṃ saṅkappaṃ saṅkappeti; na pāpakaṃ ājīvaṃ ājīvati2. Imehi kho ahaṃ thapati catuhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjha"nti[a] evamevaṃ santeke samaṇabrāhmaṇā sīluttamavādā, te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhi parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharantīti - sīluttamā saññamenāhu suddhiṃ.

Vataṃ samādāya upaṭṭhitā seti - ’vata’nti hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā gandhabbavataṃ vā mahārājavataṃ vā candavataṃ vā suriyavataṃ vā indavataṃ vā brahmavataṃ vā devavataṃ vā disāvataṃ vā ādāya samādāya diyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā upaṭṭhitā paccupaṭṭhitā allīnā upagatā ajjhositā adhimuttāti3 - vataṃ samādāya upaṭṭhitā se.

Idheva sikkhema athassa suddhinti - ’idhā’ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; sikkhemāti sikkhema āvarema samācarema samādāya vattemāti idheva sikkhema; athassa suddhinti athassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttinti - idheva sikkhema athassa suddhiṃ.

Bhavūpanītā kusalāvadānāti - ’bhavūpanītā’ti bhavūpanītā bhavūpagatā bhavajjhositā bhavādhimuttāti - bhavūpanītā; [PTS Page 311] [\q 311/]      kusalāvadānāti kusalavādāpaṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti - bhavūpanītā kusalāvadānā.

Tenāha bhagavā:

" Sīluttamā saññamenāhu suddhiṃ
Vataṃ samādāya upaṭṭhitā se.
Idheva sikkhema athassa suddhiṃ
Bhavūpanītā kusalāvadānā"ti.

13 - 5
Sace cuto sīlabbatato 4 hoti
Sa vedhati kammaṃ virādhayitvā,
Sa jappatī5 patthayaticca suddhiṃ
Satthā va hīno pavasaṃ gharamhā.

1. Pāpakammaṃ - sīmu11. [PTS] 2. Jīvati - syā. 3. Avimuttāti - sīmu11.
[A.] Majjhimanikāya - samaṇamaṇḍikāsutta.
4. Sīlavatato - sīmu11. Machasaṃ. [PTS] 5. Pajappatī - machasaṃ. Manupa.

[BJT Page 426] [\x 426/]

Sace cuto silabbatato1 hotīti - dvīhi kāraṇehi sīlabbatato1 cavati: paracchindenāya2 vā cavati, anabhisambhuṇanto vā cati. Kathaṃ paravicchindanāya2 cavati? Paro vicchindati ’so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na supaṭippanno, diṭṭhi na bhaddikā, paṭipadā na suppaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā, visujjhanti vā, muccanti vā, vimuccanti vā, parimuccanti vā, hīnā nihīnā omakā lāmakā chattakā parittāti, evaṃ paro vicchindati. 3 Evaṃ vicchindiyamāno satthārā cavati. Dhammakkhānā cavati. Gaṇā cavati. Diṭṭhiyā cavati. Paṭipadāya cavati. Maggato cavati. Evaṃ paravicchindanāya cavati. Kathaṃ [PTS Page 312] [\q 312/]      anabhisambhuṇanto cavati? Sīlaṃ anabhisambhūṇanto sīlato cavati. Vataṃ anabhisambhūṇanto vatato cavati. Sīlabbataṃ anabhisambhuṇanto sīlabbatato cavati. Evaṃ anabhisambhūṇanto cavatīti sace cuto sīlabbatato1 hoti.

Sa vedhati kammaṃ virādhayitvāti - ’ sa vedhatī’ti sīlaṃ vā vataṃ vā sīlabbataṃ vā viraddhaṃ mayā aparaddhaṃ mayā khalitaṃ mayā galitaṃ mayā aññāya aparaddho ahanti vedhati pavedhati sampavedhatīti - sa vedhati; kammaṃ virādhayitvāti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā viraddhaṃ mayā aparaddhaṃ mayā khalitaṃ mayā galitaṃ mayā aññāya aparaddho ahanti vedhati pavedhati sampavedhatīti - sa vedhati kammaṃ virādhayitvā,

Sa jappati patthayaticca suddhinti - ’ sa jappatī’ti sīlaṃ vā jappati, vataṃ vā jappati, sīlabbataṃ vā jappati pajappati abhijappatīti - sa jappati; patthayaticca suddhinti sīlasuddhiṃ vā pattheti, vatasuddhiṃ vā pattheti, sīlabbatasuddhiṃ vā pattheti, piheti abhijappatīti - sa jappati patthayaticca suddhiṃ.

Satthā va hīno pavasaṃ gharamhāti - yathā puriso gharato nikkhanto satthena saha1 vasanto satthā ohīno taṃ vā satthaṃ anubandhati, sakaṃ vā gharaṃ paccāgacchati, evameva so diṭṭhigatiko taṃ vā satthāraṃ gaṇhāti, aññaṃ vā satthāraṃ gaṇhāti, taṃ vā dhammakkhānaṃ gaṇhāti, aññaṃ vā dhammakkhānaṃ gaṇhāti, taṃ vā gaṇaṃ gaṇhāti, aññaṃ vā gaṇaṃ gaṇhāti, taṃ vā diṭṭhiṃ gaṇhāti, aññaṃ vā diṭṭhiṃ gaṇhāti, taṃ vā paṭipadaṃ gaṇhāti, aññaṃ vā paṭipadaṃ gaṇhāti, taṃ vā maggaṃ gaṇhāti, aññaṃ vā maggaṃ gaṇhāti parāmasati abhinivisatīti [PTS Page 313  [\q 313/]     - ] satthā va hīno pavasaṃ gharamhā.

1. Pavasaṃ - manupa. Machasaṃ 2. Paravicchandanāya - sa 3. Vicchandeti - manupa.

[BJT Page 428] [\x 428/]

Tenāha bhagavā:

Sace cuto sīlabbatato 4 hoti
Sa vedhati kammaṃ virādhayitvā,
Sa jappatī5 patthayaticca suddhiṃ
Satthā va hīno pavasaṃ gharamhā.

13 - 6
Sīlabbataṃ cāpi pahāya sabbaṃ
Kammañca sāvajja’navajjametaṃ, 1
Suddhiṃ asuddhinti apatthayāno
Virato care santimanuggahāya.

Sīlabbataṃ vāpi pahāya sabbanti - sabbā sīlasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, sabbā vatasuddhiyo pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, sabbā sīlabbatasuddhiyo pahāya pajahitvā vinodetvā vyantīkaritvā anabhāvaṃ gametvāti - sīlabbataṃ vāpi pahāya sabbaṃ.

Kammañca sāvajjametanti - sāvajjakammaṃ vuccati kaṇhaṃ kaṇhavipākaṃ; anavajjakammaṃ vuccati sukkaṃ sukkavipākaṃ; sāvajjañca kammaṃ anavajjañca kammaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti kammañca sāvajja’navajjametaṃ.
Suddhiṃ asuddhinti apatthayānoti - ’asuddhi’nti asuddhiṃ patthenti akusale dhamme patthenti; ’suddhi’nti suddhiṃ patthenti, pañca kāmaguṇe patthenti; asuddhiṃ patthenti akusale dhamme patthenti, pañcakāmaguṇe patthenti, suddhiṃ patthenti - dvāsaṭṭhi diṭṭhigatāni patthenti, asuddhiṃ patthenti - akusale dhamme patthenti - pañcakāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; suddhiṃ patthenti - tedhātuke kusale dhamme patthenti; asuddhiṃ patthenti - akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; tedhātuke kusale dhamme patthenti, suddhiṃ patthenti puthujjanakalyāṇakā3 niyāmāvakkantiṃ patthenti, sekhā aggadhammaṃ [PTS Page 314] [\q 314/]      arahattaṃ patthenti; arahatte patte arahaṃ neva akusale dhamme pattheti. Napi pañca kāmaguṇe pattheti. Napi dvāsaṭṭhi diṭṭhigatāni pattheti. Napi tedhātuke kusale dhamme pattheti, napi niyāmāvakkantiṃ pattheti, napi aggadhammaṃ arahattaṃ pattheti. Patthanāsamatikkanto arahā vuddhiparihāniṃ4 vītivatto so vutthavāso ciṇṇacaraṇo uttiṇṇajātijarāmaraṇasaṃsāro natthi tassa punabbhavoti - suddhiṃ asuddhinti apatthayāno.

1. Sāvajjānavajjametaṃ - sa 2. Kalyāṇaputhujjanā - syā [PTS]. 3. Pārihāniṃ - sīmu11.

[BJT Page 430] [\x 430/]
Virato care sattimanuggahāyāti - ’virato’ti suddhiasuddhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti virato; careti careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti ’virato care santimanuggahāyāti’ santiyo vuccanti dvāsaṭṭhi diṭṭhigatāni; diṭṭhi santiyo agaṇhanto aparāmasanto anabhinivisantoti virato care santimanuggahāya.

Tenāha bhagavā:
" Sīlabbataṃ vāpi pahāya sabbaṃ
Kammañca sāvajjanavajjametaṃ,
Suddhiṃ asuddhinti apatthayāno
Virato care santimanuggahāyā"ti.

13 - 7
Tamupanissāya jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā.
Uddhaṃsarā suddhimanutthunanti
Avītataṇhā se bhavābhavesu.

Samupanissāya [PTS Page 315] [\q 315/]      jigucchitaṃ vāti - santeke samaṇabrāhmaṇā tapojigucchāvādā 1 tapojigucchāsārā tapojigucchānissitā ānissitā allīnā upagatā ajjhositā adhimuttāti samupanissāya jigucchitaṃ vā.

Athavāpi diṭṭhaṃ va2 sutaṃ mutaṃ vāti - diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā.

Uddhaṃsarā suddhimanutthunantīti - santeke samaṇabrāhmaṇā uddhaṃsaravādā3. Katame te samaṇabrāhmaṇā uddhaṃsaravādā" ye te samaṇabrāhmaṇā accantasuddhikā saṃsārasuddhikā akiriyadiṭṭhikā sassatavādā, ime te samaṇa brāhmaṇā uddhaṃsaravādā, te saṃsārena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti - uddhaṃsarā suddhimanutthunanti.

Avītataṇhā se bhavābhavesūti - ’taṇhā’ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

1. Jigucchavādā - sa. [PTS] 2. Diṭṭhañca - sīmu. 11. 3. Uddhaṃsarāvādā - sīmu.

[BJT Page 432] [\x 432/]
Bhavābhavesūti - bhavābhave kammabhave punabbhave, kāmabhave kammabhave, kāmabhave punabbhave, rūpabhave kammabhave, rūpabhave punabbhave, arūpabhave kammabhave, arūpabhave punabbhave, punappunabhave punappunagatiyā punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti - avītataṇhā se bhavābhavesu.

Tenāha bhagavā:
"Samupanissāya [PTS Page 316] [\q 316/]      jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā,
Uddhaṃsarā suddhimanutthunanti
Avītataṇhā se bhavābhavesū"ti.

13 - 8
Patthayamānassa hi jappitāni
Pavedhitaṃ1 vāpi pakappitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃ va jappe.

Patthayamānassa hi jappitānīti - patthanā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ; patthayamānassāti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappamānassāti patthayamānassa hi; jappitānīti jappanā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā
Patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlanti - patthayamānassa hi jappitāni.

Pavedhitaṃ vāpi pakappitesūti - pakappanāti dve pakappanā: taṇhā pakappanā ca diṭṭhipakappanā ca ayaṃ taṇhāpakappanā; yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhāpakappanā;.

Ayaṃ diṭṭhipakappanā? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhipakappanā; pavedhitaṃ vāpi pakappitesūti - pakappitaṃ vatthuṃ acchedasaṅkinopi vedhenti, acchindantepi2 vedhenti, acchinnepi vedhenti; pakappitaṃ vatthuṃ vipariṇāmasaṅkinopi vedhenti, vipariṇamantepi vedhenti, vipariṇatepi vedhenti, pavedhenti sampavedhentīti - pavedhitaṃ vāpi pakappitesu.

Cutūpapato idha yassa natthīti - ’yassā’ti arahato khīṇāsavassa; yassa gamanaṃ āgamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti jarāmaraṇañca natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā [PTS Page 317] [\q 317/]      ñāṇagginā daḍḍhāti - cutūpapāto idha yassa natthi.

1. Saṃvedhitaṃ - su [PTS]. 2. Acchijjattopi - [PTS.]

[BJT Page 434] [\x 434/]
Sa kena vedheyya kuhiṃ va jappeti - so kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diṭṭhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya, rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṃgatoti vā thāmagatoti vā, te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā kena vedheyya nerayikoti vā, tiracchānayonikoti vā, pettivisayikoti vā, manussoti vā, devoti vā, rūpīti vā, arūpīti vā, saññīti vā, asaññīti vā, nevasaññīnāsaññīti vā, so hetu natthi; paccayo natthi; kāraṇaṃ natthi; yena vedheyya pavedheyya sampavedheyyāti - sa kena vedheyya. Kuhiṃ va jappeti kuhiṃ vā jappeyya, kimhi jappeyya, kattha jappeyya, pajappeyya abhijappeyyāti sa kena vedheyya kuhiṃ va jappe.

Tenāha bhagavā:

"Patthayamānassa hi jappitāni
Pavedhitaṃ vāpi pakappitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃ va jappe"ti.

13 - 9
Yamāhu dhammaṃ paramanti eke
Tameva hīnanti panāhu aññe,
Sacco nu vādo katamo imesaṃ
Sabbeva hi’me kusalāvadānā.

Yamāhu dhammaṃ paramanti eketi - yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti [PTS Page 318] [\q 318/]      evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - yamāhu dhammaṃ paramanti eke.

Tameva hīnanti panāhu aññeti - tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā hīnaṃ etaṃ nihīnaṃ etaṃ omakaṃ etaṃ lāmakaṃ etaṃ chattakaṃ etaṃ parittakaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - tameva hīnanti panāhu aññe.

Sacco nu vādo katamo imesanti - imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tathā bhūto yāthāvo aviparītoti - sacco nu vādo katamo imesaṃ.

[BJT Page 436] [\x 436/]

Sabbeva hime kusalāvadānāti - sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva hime kusalāvadānā.

Tenāha so nimmito: 1
"Yamāhu dhammaṃ paramanti eke
Tameva hīnanti panāhu aññe,
Sacco nu vādo katamo imesaṃ
Sabbeva hime kusalāvadānā"ti.

13 - 10
Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hīnamāhu,
Evampi viggayha vivādayanti2
Sakaṃ sakaṃ sammuti3 māhu saccaṃ.

Sakaṃ hi dhammaṃ paripuṇṇamāhūti - sakaṃ hi dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ samattaṃ paripuṇṇaṃ anomanti evamāhaṃsu evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - sakaṃ hi dhammaṃ paripuṇṇamāhu.

Aññassa [PTS Page 319] [\q 319/]      dhammaṃ pana hīnamāhūti - aññassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā hīnaṃ etaṃ nihīnaṃ etaṃ omakaṃ etaṃ lāmakaṃ etaṃ chattakaṃ etaṃ parittakaṃ etanti evamāhaṃsu, evaṃ kathenti, evaṃ bhaṇanti, evaṃ dīpayanti, evaṃ voharantīti - aññassa dhammaṃ pana hīnamāhu.

Evampi viggayha vivādayantīti - evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti ’na tvaṃ imaṃ dhammavinayaṃ ājānāsi micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi vā sace pahosī’ti - ’evampi viggayha vivādayanti’.

Sakaṃ sakaṃ sammutimāhu saccanti - ’sassato loko idameva saccaṃ moghamañña’nti sakaṃ sakaṃ sammutimāhu saccaṃ; ’ asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - sakaṃ sakaṃ sammutimāhu saccaṃ.

Tenāha bhagavā:
"Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hīnamāhu,
Evampi viggayha vivādayanti
Sakaṃ sakaṃ sammutimāhu sacca"nti.

1. Bhagavā - syā. [PTS]. 2. Vivādiyanti - [PTS]. 3. Sammati - syā .

[BJT Page 438] [\x 438/]

13 - 11

Parassa ce vambhayitena hīno
Na koci dhammesu visesi assa.
Puthu hi aññassa vadanti dhammaṃ
Nihīnato samhi daḷhaṃ vadānā.

Parassa ce vambhayitena hīnoti - parassa ce vambhayitakāraṇā ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chattako parittoti - parassa ce vambhayitena hīno.

Na koci dhammesu visesi assāti - dhammesu na koci aggo seṭṭho visiṭṭho pāmokkho uttamo pavaro assāti - na koci dhammesu visesi assa.

Puthū [PTS Page 320] [\q 320/]      hi aññassa vadanti dhammaṃ nihīnatoti - bahukāpi bahūnaṃ dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chattakato parittato; bahukāpi ekassa dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chattakato parittato; ekopi bahunnaṃ dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chattakato parittato; ekopi ekassa dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chattakato parittatoti - puthū hi aññassa vadanti dhammaṃ nihīnato.

Samhi daḷhaṃ vadānāti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyanena daḷhavādā thiravādā balikavādā avaṭṭhitavādāti - samhi daḷhaṃ vadānā.

Tenāha bhagavā:

Parassa ce vambhayitena hīno
Na koci dhammesu visesi assa.
Puthu hi aññassa vadanti dhammaṃ
Nihīnato samhi daḷhaṃ vadānā.
13 - 12
Sadhammapūjā1 ca panā tatheva
Yathā pasaṃsanti sakāyanāni,
Sabbeva vādā2 tathiyā3 bhaveyyuṃ suddhī hi4 tesaṃ paccattameva.

1. Saddhammapūjā - sīmu11 dhammesu pūjā - sa. 2. Sabbe pavādā - syā. [PTS]. 3. Tathivā - sīmu. 11. Su. 4. Suddhīpi - sīmu. 11

[BJT Page 440] [\x 440/]
Sadhammapūjā ca panā tathevāti - katamā sadhammapūjā: sakaṃ satthāraṃ sakkaroti garukaroti māneti pūjeti ’ayaṃ satthā sabbaññū"ti ayaṃ sadhammapūjā. Sakaṃ dhammakkhānaṃ - sakaṃ gaṇaṃ - sakaṃ diṭṭhiṃ - sakaṃ paṭipadaṃ - sakaṃ maggaṃ sakkaroti garukaroti māneti pūjeti "ayaṃ maggo niyyāniko"ti ayaṃ sadhammapūjā. [PTS Page 321] [\q 321/]      sadhammapūjā ca panā tathevāti sadhammapūjā tathā tacchā bhūtā yāthāvā aviparītāti - sadhammapūjā ca panā tatheva.

Yathā pasaṃsanti sakāyanānīti - dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ; sakāyanāni pasaṃsanti thomenti kittenti vaṇṇentīti - yathā pasaṃsanti sakāyanāni.

Sabbeva vādā tathiyā1 bhaveyyunti - sabbeva vādā tathā tacchā bhūtā yāthāvā aviparītā bhaveyyunti - sabbeva vādā tathi1 bhaveyyuṃ.

Suddhi hi2 nesaṃ paccattamevāti - paccattameva tesaṃ samaṇabrāhmaṇānaṃ suddhi visuddhi parisuddhi mutti vimutti parimuttīti - suddhi hi2 nesaṃ paccattameva.

Tenāha bhagavā:
"Sadhammapūjā ca panā tatheva
Yathā pasaṃsanti sakāyanāni,
Sabbeva vādā tathiyā bhaveyyuṃ
Suddhī hi 2 nesaṃ paccattamevā"ti.

13 - 13
Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahītaṃ,
Tasmā vivādāni upātivatto
Na hi seṭṭhato passati dhammamaññaṃ.

Na brāhmaṇassa paraneyyamatthīti - ’ nā’ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".

Na brāhmaṇassa paraneyyamatthīti brāhmaṇassa paraneyyo natthi, brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo, na parapaṭibaddhagu; jānāti [PTS Page 322] [\q 322/]      passati asammūḷho sampajāno patissato. "Sabbe saṅkhārā aniccā"ti brāhmaṇassa paraneyyā natthi. Brāhmaṇo na paraneyyo. Na parappattiyo. Na parappaccayo’ na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissato. " Sabbe saṅkhārā dukkhā"ti brāhmaṇassa paraneyyatā natthi. Brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo ’ na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissatoti - yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhamma"nti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parappattiyo, na parappaccayo; na parapaṭibaddhagu jānāti passati asammūḷho sampajāno patissatoti - na brāhmaṇassa paraneyyamatthi.

1. Tathivā - sīmu. 11. 2. Suddhīpi - sīmu. 11.

[BJT Page 442] [\x 442/]

Dhammesu niccheyya samuggahītanti - ’dhammesū’ti dvāsaṭṭhi diṭṭhigatesu; niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā odhigāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, idaṃ saccaṃ tathaṃ tacchā bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nūpalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti - dhammesu niccheyya samuggahītaṃ.

Tasmā vivādāni upātivattoti - ’ tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni upātivatto atikkanto samatikkanto vītivattoti - tasmā vivādāni upātivatto.

Na hi seṭṭhato passati dhammamaññanti - aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ aññatra; satipaṭṭhānehi aññatra; sammappadhānehi aññatra; iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggo aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti [PTS Page 323  [\q 323/]     - ] na hi seṭṭhato passati dhammamaññaṃ.

Tenāha bhagavā:
"Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahītaṃ,
Tasmā vivādāni upātivatto
Na hi seṭṭhato passati dhammamañña"nti.

13 - 14
Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ,
Adakkhi1 ce kiṃ hi tumassa tena
Atisitvā aññena vadanti suddhiṃ.

Jānāmi passāmi tatheva etanti - " jānāmī"ti paracittavijānanañāṇena jānāmi; pubbenivāsānussatiñāṇena vā jānāmi; passāmīti maṃsacakkhunā vā passāmi; dibbena cakkhunā vā passāmi; tatheva etanti etaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti - jānāmi passāmi tatheva etaṃ.

1. Dakkhiti - su.

[BJT Page 444] [\x 444/]

Diṭṭhiyā eke paccenti suddhinti - diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti sassato loko idameva saccaṃ moghamaññanti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vi muttiṃ parimuttiṃ paccenti; asassato loko ’ asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - diṭṭhiyā eko samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccentīti - diṭṭhiyā eke paccenti suddhiṃ.

Adakkhi1 ce kiṃ hi tumassa tenāti - "adakkhī’ti paracittavijānanañāṇena vā adakkhi, pubbenivāsānussatiñāṇena vā adakkhi; maṃsacakkhunā va adakkhi; dibbena cakkhunā vā adakkhīti adakkhi ce; kiṃ hi tumassa tenāti - tassa tena dassanena kiṃ kataṃ? Na dukkhapariññā atthi; na samudayassa pahānaṃ atthi; na maggabhāvanā atthi; na [PTS Page 324] [\q 324/]      rāgassa samucchedappahānaṃ atthi; na dosassa samucchedappahānaṃ atthi; na mohassa samucchedappahānaṃ atthi; na kilesānaṃ samucchedappahānaṃ atthi; na saṃsāravaṭṭassa upacchedo atthīti - adakkhi1 ce kiṃ hi tumassa tena.

Atisitvā aññena denti suddhinti - te titthiyā suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti, evampi, atisitvā aññena vadanti suddhiṃ. Athavā buddhā ca buddhasāvakā ca paccekabuddhā ca tesaṃ titthiyānaṃ asuddhimaggaṃ avisuddhimaggaṃ aparisuddhimaggaṃ avodātamaggaṃ apariyodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā catuhi satipaṭṭhānehi catuhi sammappadhānehi catuhi iddhipādehi pañcahi indriyehi pañcahi balehi sattahi bojjhaṅgehi ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti evampi atisitvā aññena vadanti suddhiṃ.

Tenāha bhagavā:
"Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ,
Adakkhi ce kiṃ hi tumassa tena
Atisitvā aññena vadanti suddhi"nti.

13 - 15
Passaṃ naro dakkhati1 nāmarūpaṃ
Disvāna vā ñassati2 tānimeva,
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhiṃ kusalā vadanti.

1. Dakkhiti - su. 2. Vāññassati - [PTS.]

[BJT Page 446] [\x 446/]
Passaṃ [PTS Page 325] [\q 325/]      naro dakkhati nāmarūpanti - passaṃ naro, paracittavijānanañāṇena vā passanto pubbenivāsānussatiñāṇena vā passanto maṃsacakkhunā vā passanto dibbena cakkhunā vā passanto nāmarūpaṃ yeva dakkhati niccato sukhato attato; na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā dakkhatīti - passaṃ naro dakkhati nāmarūpaṃ.

Disvāna vā ñassati tānimevāti - ’disvā’ti paracittañāṇena vā disvā pubbenivāsānussatiñāṇena vā disvā maṃsacakkhunā vā disvā dibbena cakkhunā vā disvā nāmarūpaṃ yeva disvā ñassati niccato sukhato attano; na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā ñassatīti - disvāna vā ñassati tānimeva.

Kāmaṃ bahuṃ passatu appakaṃ vāti - kāmaṃ bahukaṃ vā passanto nāmarūpaṃ appakaṃ vā niccato sukhato attatoti - kāmaṃ bahuṃ passatu appakaṃ vā.

Na hi tena suddhiṃ kusalā vadantīti - ’ kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā paracittañāṇena vā pubbenivāsānussatiñāṇena vā maṃsacakkhunā vā dibbena cakkhunā vā nāmarūpadassanena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na vadanti, na kathenti, na bhaṇanti, na dīpayanti, na voharantīti na hi tena suddhiṃ kusalā vadanti.

Tenāha bhagavā:
"Passaṃ naro dakkhati nāmarūpaṃ
Disvāna vā ñassati tānimeva.
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhi kusalā vadantī"ti

13 - 16
"Nivissavādī [PTS Page 326] [\q 326/]      na hi subbināyo
Pakappitaṃ diṭṭhi purekkharāno,
Yaṃ nissito tattha subhaṃvadāno
Suddhiṃvado tattha tathaddasā so.

[BJT Page 448] [\x 448/]
Nivissavādī na hi subbināyoti - ’ sassato loko idameva saccaṃ moghamañña’nti nivissavādī, asassato loko ’sassato loko idameva saccaṃ moghamañña’nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; ’asassato loko asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - nivissavādī; na hi subbināyoti nivissavādī dubbinayo duppaññāpiyo1 dunnijjhāpiyo duppekkhāpiyo duppasādiyoti - nivissavādī na hi subbināyo.

Pakappitaṃ diṭṭhi purekkharānoti - kappitaṃ pakappitaṃ abhisaṅkhataṃ saṇṭhapitaṃ diṭṭhiṃ purakkhataṃ katvā. Carati, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo diṭṭhiyā parivārito caratīti - pakappitaṃ diṭṭhi purekkharāno.

Yaṃ nissito tattha subhaṃvadānoti - ’yaṃ nissito’ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhesito adhimuttoti yaṃ nissito; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā; subhaṃvadānoti subhavādo sobhanavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti - yaṃ nissito tattha subhaṃvadāno.

Suddhiṃvado tattha tathaddasā soti - suddhivādo [PTS Page 327] [\q 327/]      visuddhivādo parisuddhivādo pariyodātavādo, athavā suddhidassano visuddhidassano parisuddhidassano vodātadassano pariyodātadassanoti suddhiṃvado; tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti addasa adakkhi apassi paṭivijjhīti - suddhiṃvado tattha tathaddasā so.

"Nivissavādī na hi subbināyo
Pakappitaṃ diṭṭhipurekkharāno,
Yaṃ nissito tattha subhaṃvadāno
Suddhiṃvado tattha tathaddasā so"ti.

13 - 17
Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisārī napi ñāṇabandhu, ñatvā ca so sammutiyo puthujjā
Upekkhati uggaṇhanti maññe.

1. Duppaññāpayo - machasaṃ - syā.
[BJT Page 450] [\x 450/]

Na brāhmaṇo kappamupeti saṅkhanti - ’nā’ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo na brāhmaṇassa paraneyyamatthīti - ’ nā’ti paṭikkhepo; brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".
Kappāti dve kappā: taṇhākappo ca diṭṭhikappo ca.

Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.

Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo.

Saṅkhā vuccati ñāṇaṃ, yā paññā pajānanā - pe - amoho dhammavicayo sammādiṭṭhi; na brāhmaṇo kappamupeti saṅkhanti brāhmaṇo saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’ sabbe saṅkhārā aniccāti, sabbe saṅkhārā dukkhāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā taṇhākappaṃ [PTS Page 328] [\q 328/]      vā diṭṭhikappaṃ vā neti, na upeti, na upagacchati, na gaṇhāti, na parāmasati, nābhinivisatīti - na brāhmaṇo kappamupeti saṅkhaṃ.

Na diṭṭhisārī napi ñāṇabandhūti - tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so diṭṭhiyā na yāyati na niyyati na vuyhati na saṃhariyyati; napi taṃ diṭṭhigataṃ sārato pacceti, na paccāgacchatīti ’ na diṭṭhisārī;’ napi ñāṇabandhūti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhābandhaṃ vā diṭṭhibandhaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - na diṭṭhisārī napi ñāṇabandhu.

¥atvā ca so sammutiyo puthujjāti - ’ ñatvā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: ’sabbe saṅkhārā aniccāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: ’ sabbe saṅkhārā dukkhāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti - ñatvā ca so; sammutiyo vuccanti dvāsaṭṭhidiṭṭhigatāni diṭṭhisammutiyo; puthujjāti puthujjanehi janitā vā tā sammutiyoti puthujjā, puthu nānājanehi janitā vā tā sammutiyoti puthujjāti - ñatvā va so sammutiyo puthujjā.

Upekkhatī uggaṇhanti maññeti - aññe taṇhāvasena diṭṭhivasena gaṇhanti parāmasanti abhinivisanti, arahā upekkhati, na gaṇhāti na parāmasati, nābhinivisatīti - upekkhetī uggaṇhanti maññe.

Tenāha bhagavā:
" Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisārī napi ñāṇabandhu,
¥atvā ca so sammutiyo puthujjā
Upekkhatī uggaṇhanti maññe"ti.

[BJT Page 452] [\x 452/]

13 - 18
Visajja [PTS Page 329] [\q 329/]      ganthāni munīdha loke
Vivādajātesu na vaggasārī,
Santo asantesu upekkhako so
Anuggaho uggaṇhanti maññe.

Visajja ganthāni munīdha loketi - ’ ganthā’ti cattāro ganthā: abhijjhā kāyagantho byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho, attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho, visajjāti ganthe vossajitvā vā visajja; athavā ganthe gathite ganthite baddhe1 vibaddhe1 ābaddhe1 lagge laggite paḷibuddhe bandhane phoṭayitvā vā visajja; yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti, evamevaṃ ganthe vossajjitvā vā visajja; athavā ganthe gathite ganthite baddhe vibaddhe ābaddhe lagge laggite paḷibuddhe2 bandhane phoṭayitvā vā visajja; munīti monaṃ vuccati ñāṇaṃ
Evaṃ munī nāmakāyā vimuttoti ’eva’nti opammasampaṭipādanaṃ, munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo
Pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

9. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Idhāti - imissā diṭṭhiyā, imissā, khantiyā, imissā ruciyā, imasmiṃ ādāye2, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane, imasmiṃ attabhāve, imasmiṃ manussaloketi visajja munīdha loke.

Vivādajātesu na vaggasārīti - vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte3 chandagatiṃ gacchantesu dosāgatiṃ gacchantesu bhayāgatiṃ gacchantesu mohāgatiṃ gacchantesu [PTS Page 330] [\q 330/]      na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatīti - vivādajātesu na vaggasārī.

Santo asantesu upekkhako soti - ’ santo’ti rāgassa santattā santo; dosassa santattā santo, mohassa santattā santo kodhassa, upanāhassa, makkhassa, palāsassa, issāya, macchariyassa, māyāya, sāṭheyyassa, thambhassa, sārambhassa, mānassa, atimānassa, madassa, pamādassa, sabbakilesānaṃ, sabbaduccaritānaṃ, sabbasantāpānaṃ, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti - santo; asantesūti asantesu anupasantesu avupasantesu anibbutesu appaṭippassaddhesūti - santo asantesu; upekkhako soti arahā chaḷaṅgupekkhāya samannāgato: cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, sotena saddaṃ sutvā gandhena gandhaṃ sāyitvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, phoṭṭhabbaṃ pūsitvā neva sumano hoti, na dummano, upekkhako viharati sato sampajāno, kālaṃ kaṅkhati bhāvitatto4 sudantoti - santo asantesu upekkhako so.

1. Bandhe - machasaṃ. [PTS]. 2. Palibuddhe - sīmu. 11. 3. Vivādajātesu pātubhūtesu - syā. [PTS]. 4. Bhāvito - sīmu11. Manupa. [PTS.]

[BJT Page 454] [\x 454/]
Anuggaho uggaṇhanti maññeti - aññe taṇhāvasena diṭṭhivasena gaṇhanti1 parāmasanti abhinivisanti, arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti - anuggaho uggaṇhanti maññe.

Tenāha bhagavā:

"Visajja ganthāni munīdha loke
Vivādajātesu na vaggasārī,
Santo asantesu upekkhako so
Anuggaho uggaṇhanti maññe"ti

13 - 19
Pubbāsave hitvā nave akubbaṃ
Na chandagū nopi nivissavādī,
Sa vippamutto diṭṭhigatehi dhīro na lippati2 loke anattagarahī.

Pubbāsave [PTS Page 331] [\q 331/]      hitvā nave akubbanti - pubbāsavā vuccanti atītā rūpavedanāsaññāsaṅkhāraviññāṇā, atīte saṅkhāre ārabbha ye kilesā upajjeyyuṃ, te kilese hitvā cajitvā pariccajitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti - pubbāsave hitvā; nave akubbanti ’ navā" vuccanti paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā, paccuppanne saṅkhāre ārabbha chandaṃ akubbamāno anibbattayamāno nabhinibbattayamānoti pubbāsave hitvā nave akubbaṃ.

Na chandagū nopi nivissavādīti - na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati niyyati vuyhati na saṃhariyyatīti - na chandagū; nopi nivissavādīti ’ sassato loko idameva saccaṃ moghamañña’nti na nivissavādī idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti; ’asassato loko asassato loko idameva saccaṃ moghamañña’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi; athavā, na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti evampi - ’passañca diṭṭhīsu anuggahāya’. Athavā, ’asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato parammaraṇā, na hoti tathāgato parammaraṇā, hoti ca na ca hoti tathāgato parammaraṇā, neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ, moghamañña’nti diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇā, idameva saccaṃ moghamaññanti - na nivissavādīti - na chandagū nopi nivissavādī,

Sa vippamutto diṭṭhigatehi dhīroti - tassa dvāsaṭṭhidiṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so diṭṭhigatehi vippamutto visaññutto vimariyādīkatena cetasā viharati; dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti - sa vippamutto diṭṭhigatehi dhīro.

1. Gaṇhante - sīmu11 2. Limpati sīmu11. [PTS].

[BJT Page 456] [\x 456/]

Na lippati1 loke anattagarahīti - ’lepā’ti dve lepā: taṇhālepo ca diṭṭhilepo ca. Katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo.

Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhilepo.
[PTS Page 332] [\q 332/]
Tassa taṇhā lepo pahīno diṭṭhilepo paṭinissaṭṭho; taṇhālepassa pahīnattā diṭṭhilepassa paṭinissaṭṭhattā anupalitto apāyaloke na lippati; manussaloke na lippati; devaloke na lippati; khandhaloke na lippati; dhātuloke na lippati; āyatanaloke na lippati; na saṃlippati, na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - na lippati loke, anattagarahīti dvīhi kāraṇehi attānaṃ garahati’ katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritanti attānaṃ garahati. Kataṃ me vacīduccaritaṃ kataṃ me manoduccaritaṃ - kato me pāṇātipāto kato me pāṇātipātā veramaṇī’ti attānaṃ garahati. ’Kataṃ me adinnādānaṃ, akatā me adinnādānā veramaṇī’ti attānaṃ garahati. ’Kato me kāmesu micchācāro, akatā kāmesu micchācārā veramaṇī’ti attānaṃ garahati. ’Kato me musāvādo, akatā me musāvādā veramaṇī’ti attānaṃ garahati. ’ Katā me pisunā vācā, akatā me pisunāya vācāya veramaṇī’ti attānaṃ garahati. ’Katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī’ti attānaṃ garahati. ’Kato me samphappalāpo, akatā me samphappalāpā veramaṇī’ti attānaṃ garahati. ’Katā me abhijjhā, akatā me anabhijjhā’ti attānaṃ garahati. ’Kato me vyāpādo, akato me avyāpādo’ti attānaṃ garahati. ’Katā me micchādiṭṭhi, akatā me sammādiṭṭhī’ti6 attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Athavā sīlesu’mhi na paripūrakārīti attānaṃ garahati. Indriyesu’mhi aguttadvāroti - bhojanemhi amattaññūti jāgariyamhi ananuyuttoti - na satisampajaññenamhi samannāgatoti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattāro iddhipādāti - abhāvitāni me pañcindriyānīti - abhāvitāni me pañca balānīti - abhāvitā me satta bojjhaṅgāti - abhāvito me ariyo aṭṭhaṅgiko maggo ti - dukkhaṃ me apariññātanti - dukkhasamudayo me appahīnoti - maggo me abhāvitoti - nirodho me asacchikatoti attānaṃ garahati evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahī kataṃ2 kammaṃ akubbamāno ajanayamāno asañjanayamāno [PTS Page 333] [\q 333/]      anibbattayamāno anabhinibbattayamāno anattagarahīti - na lippati1 loke anattagarahī.

Tenāha bhagavā:

9"Pubbāsave hitvā nave akubbaṃ
Na chandagū nopi nivissavādī,
Sa vippamutto diṭṭhigatehi dhīro
Na lippati1 loke anattagarahī"ti.

13 - 20

Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vippamutto
Na kappiyo nūparato na patthiyo (iti bhagavā. )

1. Limpati - sīmu11. [PTS]. 2. Attagarahī tayidaṃ - sīmu. 11. [PTS]

[BJT Page 458] [\x 458/]

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vāti - senā vuccati mārasenā, kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā.

Vuttaṃ hetaṃ bhagavatā:

1. "Kāmā te paṭhamā senā dutiyāarati1 vuccati,
Tatiyā khuppipāsā te catutthī taṇhā pavuccati.

2. Pañcamī2 thinamiddhaṃ te chaṭṭhā bhirū pavuccati,
Sattamī vicikicchā te makkho thambho te aṭṭhamā. 3

3. Lābho [PTS Page 334] [\q 334/]      siloko sakkāro micchāladdho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.

4. Esā namuci te senā kaṇhassābhippahāriṇī,
Na naṃ asūro jināti jitvā4 ca labhate sukha"nti. [A]

Yato catuhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā5 parammukhā, so vuccati visenibhūto, so diṭṭhe visenībhūto sute mute viññāte visenībhūtoti - sa sabbadhammesu visenibhūto yaṃ kañci diṭṭhaṃ va sutaṃ mutaṃ vā.

Sa pantabhāro muni vippamuttoti - ’bhāro’ti tayo bhārā khandhabhāro kilesabhāro abhisaṅkhārabhāro; katamo khandhabhāro? Paṭisandhiyā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ khandhabhāro. Katamo kilesabhāro? Rāgo doso moho kodhassa apanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārā ayaṃ kilesabhāro. Katamo abhisaṅkhārabhāro? Puññabhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, ayaṃ abhisaṅkhārabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaṅkhārabhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā; so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭipassaddhabhāro.

1. Dutiyā rati - katthaci. Pañcamaṃ - sīmu. 11. Machasaṃ. [PTS]. 3. Aṭṭhamo - sīmu. 11. Machasaṃ. [PTS]. 4. Chetvā - [PTS]. 5. Vippaluttā - sīmu. 11. [PTS].
A. Suttanipāta - padhānasutta.

[BJT Page 460] [\x 460/]

Munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ [PTS Page 335] [\q 335/]      amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi [PTS Page 336] [\q 336/]      tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.

[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.

[BJT Page 462] [\x 462/]

Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

9. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Vippamuttoti - munino rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ - mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ kodho cittaṃ muttaṃ va muttaṃ suvimuttaṃ upanāho cittaṃ - makkho cittaṃ muttaṃ vimuttaṃ suvimuttaṃ paḷāso cittaṃ - muttaṃ va muttaṃ suvimuttaṃ issā cittaṃ - macchariyaṃ cittaṃ muttaṃ vimuttaṃ suvimuttaṃ mayā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; sāṭheyyaṃ cittaṃ thambho mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sārambho cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; māno cittaṃ muttaṃ vimuttaṃ suvimuttaṃ atimāno cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; mado cittaṃ - pamādo cittaṃ muttaṃ vimuttaṃ suvimuttaṃ sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalehi saṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti - sa pannabhāro muni vippamutto.

Na kappiyo nūparato na patthiyoti bhagavāti - ’kappā’ti dve kappā: taṇhākappo ca diṭṭhikappo ca katamo taṇhā kappo? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ: idaṃ mama etaṃ mama ettakaṃ mamaṃ ettāvatā mamaṃ, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo.

Katamo diṭṭhikappo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti3 gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni; ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno. Diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhatā taṇhākappaṃ [PTS Page 337] [\q 337/]      vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti - na kappiyo; nūparatoti sabbe bālaputhujjanā rajjanti, kalyāṇaputhujjanaṃ upadāya sabbe sekhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti; arahā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - na kappiyo nūparato;

1. Moneyyena - sa.
[A.] Dhammapada - dhammaṭṭhakavagga. [B.] Suttanipāta - sabhiyasutta.

[BJT Page 464] [\x 464/]

Na patthiyoti - patthanā vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Yassesā patthanā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati na patthiyo; bhagavāti gāravādhivacanaṃ; api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā, bhaggakilesoti bhagavā, bhaji pabhaji paṭivibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji1 vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānappaccayabhesajajaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ jhānānaṃ catuṇṇaṃ appamaññānaṃ catuṇṇaṃ arūpasamāpattīnanti bhagavā bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ [PTS Page 338] [\q 338/]      saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ satipaṭṭhānānaṃ catuṇṇaṃ sammappadhānānaṃ catuṇṇaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṃgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catuṇṇaṃ paṭisambhidānaṃ channaṃ abhiññāñāṇānaṃ2 channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - na kappiyo nūparato na patthiyoti bhagavāti.
Tenāha bhagavā:

" Sa sabbadhammesu visenibhūto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vippamutto
Na kappiyo nūparato na patthiyoti bhagavā"ti.

Mahāviyuhasuttaniddeso samatto

Terasamo.

1. Bhāgī - sīmu11.
2. Abhiññāṇānaṃ - sīmu1 abhiññānaṃ - machasaṃ