[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 339] [\q 339/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 466] [\x 466/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammā sambuddhassa.
14.Tuvaṭakasuttaniddeso

Atha tuvaṭakasuttaniddeso vuccati:

14 - 1
Pucchāmi taṃ ādiccabandhuṃ1
Vivekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāti bhikkhu
Anupādiyāno lokasmiṃ kiñci.

Pucchāmi taṃ ādiccabandhunti2 - ’pucchā’ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā.

Katamā adiṭṭhajotanā pucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanā pucchā.

Katamā diṭṭhasaṃsandanā pucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanā pucchā.

Katamā vimaticchedanā pucchā? Pakatiyā saṃsayapakkhanno3 hoti vimatipakkhanno dveḷhakajāto ’evaṃ nu kho, na nu kho, kiṃ nu kho, kathaṃ nu kho’ti so vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.

Aparāpi tisso pucchā: manussapucchā, amanussapucchā. Nimmitapucchā.

Katamā [PTS Page 340] [\q 340/]      manussapucchā? Manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti - bhikkhu pucchanti, bhikkhuniyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti. Ayaṃ manussapucchā .
Katamā amanussapucchā? Amanussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti - nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti, gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāṇo pucchanti, devatāyo pucchanti, ayaṃ amanussapucchā.

1. Ādiccabandhu - sīmu11 machasaṃ. 2. Ādiccabandhūti - sīmu11. Machasaṃ 3. Pakkhanto - [PTS]

[BJT Page 468] [\x 468/]
Katamā nimmitapucchā? Yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti. Ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi tisso pucchā: attatthapucchā, paratthapucchā, ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā, samparāyikatthapucchā, paramatthapucchā. Aparāpi tisso pucchā: anavajjatthapucchā, nikkhepatthapucchā, vodānatthapucchā. Aparāpi tisso pucchā: atītapucchā, anāgatapucchā, paccuppannapucchā. Aparāpi tisso pucchā: ajjhattapucchā, bahiddhāpucchā, ajjhattabahiddhāpucchā. Aparāpi tisso pucchā, kusalapucchā, akusalapucchā, abyākatapucchā. Aparāpi tisso pucchā: khandhapucchā, dhātupucchā, āyatanapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā. Sammappadhānapucchā, iddhipādapucchā. Aparāpi [PTS Page 341] [\q 341/]      tisso pucchā: indriyapucchā, balapucchā, bojjhaṅgapuccā. Aparāpi tisso pucchā: maggapucchā, phalapucchā, nibbānapucchā.

Pucchāmi tanti - pucchāmi taṃ, yācāmi taṃ; ajjhesāmi taṃ, pasādemi taṃ; kathayassu meti - pucchāmi taṃ; ādiccabandhunti ādicco vuccati suriyo; suriyo gotamo gottena; bhagavā pi gotamo gottena. Bhagavā suriyassa gottañātako gottabandhu, tasmā buddho ādiccabandhūti - pucchāmi taṃ ādiccabandhuṃ 1.

Vivekaṃ santipadañca mahesinti - ’ viveko’ti tayo vivekā’ kāyaviveko, cittaviveko, upadhiviveko.

Katamo kāyaviveko? Idha bhikkhu vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. Kāyena ca vicitto viharati, so eko gacchati. Eko tiṭṭhati. Eko nisīdati. Eko seyyaṃ kappeti. Eko gāmaṃ piṇḍāya pavisati. Eko paṭikkamati. Eko raho nisīdati. Eko caṅkamaṃ adhiṭṭhāti. Eko carati viharati irīyati vattati pāleti yapeti yāpeti’ ayaṃ kāyaviveko.
1. Ādiccabandhu - sīmu11. Machasaṃ.

[BJT Page 470] [\x 470/]
Katamo cittaviveko? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vicittaṃ hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vicittaṃ hoti. Tatiyaṃ jhānaṃ samāpannassa pītiyā vicittaṃ cittaṃ hoti. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vicittaṃ hoti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vicittaṃ hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vicittaṃ hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vicittaṃ hoti. Neva- [PTS Page 342] [\q 342/]      saññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vicittaṃ hoti. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Sakadāgāmissa1 oḷārikā kāmarāgasaññojanā, paṭighasaññojanā, oḷārikā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā, aṇusahagatā kāmarāgānusayā paṭighānusayā, tadekaṭṭhehi ca kilesehi cittaṃ vicittaṃ hoti. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā, tadekaṭṭhehi ca kilesehi, bahiddhā ca sabbanimittehi cittaṃ vicittaṃ hoti. Ayaṃ cittaviveko.

Katamo upadhiviveko? Upadhi vuccati kilesā ca khandhā ca abhisaṅkhārā ca; upadhiviveko vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ upadhiviveko.

Kāyaviveko ca vūpakaṭṭhakāyānaṃ2 nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.

Santīti ekena ākārena santipi santipadampi taṃ yeva amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Vuttaṃ hetaṃ bhagavatā: " santametaṃ padaṃ paṇītametaṃ padaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna"nti. [A]athavā aparena ākārena ye dhammā santādhigamāya [PTS Page 343] [\q 343/]      santiphusanāya santisacchikiriyāya saṃvattanti seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Ime vuccanti santipadaṃ tāṇapadaṃ lenapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ.

1. Sakadāgāmikassa - sīmu11. 2. Vavakaṭṭhakāyānaṃ - sa. [A.] Majjhimanikāya - alagaddasutta.

[BJT Page 472] [\x 472/]

Mahesīti, mahesī bhagavā; mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesi. Mahantaṃ samādhikkhandhaṃ - mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti mahesī. Mahato tamokāyassa padālanaṃ, mahato vipallāsassa bhedaṃ, mahato taṇhāsallassa abbūhanaṃ. Mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ, mahato mānadhajassa papātanaṃ1 mahato abhisaṅkhārassa vūpasamanaṃ, mahato, oghassa nittharaṇaṃ. 2Mahato bhārassa nikkhepanaṃ, mahato saṃsāravaṭṭassa upacchedaṃ, mahato santāpassa nibbāpanaṃ, mahato pariḷāhassa paṭippassaddhiṃ, mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti mahesī mahante satipaṭṭhāne - mahante sammappadhāne - mahante iddhipāde - mahante satipaṭṭhāne - mahante sammappadhāne - mahante iddhipāde - mahantāni indriyāni - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti mahesī. Mahesakkhehi vā sattehi esito gavesito pariyesito ’kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo’ kahaṃ narāsabho’ti mahesīti - vivekaṃ santipadañca mahesiṃ.

Kathaṃ disvā nibbāti bhikkhūti - kathaṃ disvā passitvā tulayitvā [PTS Page 344] [\q 344/]      tīrayitvā vibhāvayitvā vibhūtaṃ katvā attano rāgaṃ nibbāpeti? Dosaṃ nibbāpeti! Mohaṃ nibbāpeti? Kodhaṃ, upanāhaṃ makkhaṃ, paḷāsaṃ, issaṃ, macchariyaṃ, māyaṃ, sāṭheyyaṃ, thambhaṃ, sārambhaṃ, mānaṃ, atimānaṃ, madaṃ, pamādaṃ, sabbe kilese, sabbe duccarite, sabbe darathe, sabbe pariḷāhe, sabbe santāpe, sabbākusalābhisaṅkhāre nibbāpeti sameti upasameti vūpasameti paṭippassambheti? Bhikkhūti puthujjanakalyāṇako vā bhikkhu sekho vā bhikkhūti - kathaṃ disvā nibbāti bhikkhu.

Anupādiyāno lokasmiṃ kiñcīti - catuhi upādānehi anupādiyamāno agaṇhamāno aparāmasamāno anabhinivisamāno; lokasminti apāyaloke devaloke khandhaloke dhātuloke āyatanaloke; kiñcīti - anupādiyāno lokasmiṃ kiñci.

Tenāha bhagavā:

Pucchāmi taṃ ādiccabandhuṃ1
Vivekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāti bhikkhu
Anupādiyāno lokasmiṃ kiñci.

14 - 2
Mūlaṃ papañcasaṅkhāyāti bhagavā
Mantā asmīti sabbamuparundhe,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sikkhe.

1Pavāhanaṃ - syā. 2. Nitthāraṇaṃ - sīmu11. [PTS.]

[BJT Page 474] [\x 474/]

Mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti sabbamuparundheti papañcā yeva papañcasaṅkhā; taṇhā papañcasaṅkhā, diṭṭhi papañcasaṅkhā, katamaṃ taṇhāpapañcassa mūlaṃ? Avijjā mūlaṃ, ayoniso manasikāro mūlaṃ. Asmimāno mūlaṃ, ahirikaṃ mūlaṃ, [PTS Page 345] [\q 345/]      anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ, idaṃ taṇhāpapañcassa mūlaṃ, katamaṃ diṭṭhipapañcassa mūlaṃ? Avijjā mūlaṃ ayoniso manasikāro mūlaṃ. Asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ, idaṃ diṭṭhipapañcassa mūlaṃ.

Bhagavāti gāravādhivacanaṃ; api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji paṭivibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā, bhaji1 vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānappaccayabhesajajaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ jhānānaṃ catuṇṇaṃ appamaññānaṃ catuṇṇaṃ arūpasamāpattīnanti bhagavā bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catuṇṇaṃ satipaṭṭhānānaṃ catuṇṇaṃ sammappadhānānaṃ catuṇṇaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṃgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catuṇṇaṃ paṭisambhidānaṃ channaṃ abhiññāñāṇānaṃ2 channaṃ buddhadhammānanti [PTS Page 346] [\q 346/]      bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na
Pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - mūlaṃ papañcasaṅkhāyāti bhagavā.
Manti asmīti sabbamuparundheti - ’mantā’ vuccati paññā, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi; asmīti rūpe asmīti māno, asmīti chando, asmīti anusayo; vedanāya - saññāya - saṅkhāresu viññāṇe asmīti māno, asmīti chando, asmīti anusayoti - mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti.

1. Bhagī sīmu. 11.

[BJT Page 476] [\x 476/]

Sabbamuparundheti - papañcasaṅkhāya mūlañca asmimānañca mantāya sabbaṃ rundheyya uparundheyya nirodheyya vūpasameyya atthaṅgameyya paṭippassambheyyāti - mūlaṃ papañcasaṅkhāyāti bhagavā mantā asmīti sabbamuparundhe.

Yā kāci taṇhā ajjhattanti - ’yā kācī’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ1 yā kācīti. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā; ajjhattanti ajjhattasamuṭṭhānā vā sā taṇhāti ajjhattaṃ; athavā ajjhattaṃ vuccati cittaṃ, yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu; [A] cittena sā taṇhā sahagatā sahajātā saṃsaṭṭhā sampayuttā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti pi ajjhattanti - yā kāci taṇhā ajjhattaṃ.

Tāsaṃ vinayā sadā sato sikkheti - ’ sadā’ti sadā sabbadā sabbakālaṃ [PTS Page 347] [\q 347/]      niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ2 avīcisantatisahitaṃ phussitaṃ3 purebhattaṃ pacchābhattaṃ, purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ, kāle juṇhe, vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato; citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato; dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; aparehipi catuhi kāraṇehi sato; asatiparivajjanāya sato; satikaraṇīyānaṃ dhammānaṃ katattā sato; satipaṭipakkhānaṃ dhammānaṃ hatattā sato; satinimittānaṃ dhammānaṃ asammuṭṭhattā sato; aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato; satiyā vasitattā sato; satiyā pāguññatāya sato; satiyā apaccorohaṇatāya sato. Aparehi catuhi kāraṇehi sato: sattattā4 sato, samitattā sato, santattā sato, santidhammasamannāgatattā sato, buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, [a] ayaṃ vuccati sati. Imāya satiyā upeto samupeto apagato5 samupagato6 upapanno samupapanno samannāgato. So vuccati sato.

1Pariyādāyavacanametaṃ - sīmu11 [PTS]. 2. Udakumikajātaṃ - sīmu. 11 [PTS]. 3. Phusitaṃ - sīmu 11 4. Satattā - sīmu. 11. [PTS]. 5. Upāgato - machasaṃ 6. Samupāgato - machasaṃ.
[A.] Dhammasaṅgaṇi - niddesavāra.

[BJT Page 478] [\x 478/]

Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto [PTS Page 348] [\q 348/]      sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.

Tāsaṃ vinayā sadā sato sikkhe’ti - tāsaṃ taṇhānaṃ vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo1 āvajjanto sikkheyya, jānanto sikkheyya, passanto [PTS Page 349] [\q 349/]      sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyyāti tāsaṃ vinayā sadā sato sikkhe.

Tenāha bhagavā:
"Mūlaṃ papañcasaṅkhāyāti bhagavā
Mantā asmīti sabbamuparundhe,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sikkhe"ti.

1. Tisso sikkhā - [PTS.]
[BJT Page 480] [\x 480/]

14 - 3

Yaṃ kiñci dhammamabhijaññā
Ajjhattaṃ athavāpi bahiddhā,
Na tena thāmaṃ 1 kubbetha
Na hi sā nibbuti sataṃ vuttā.

Yaṃ kiñci dhammamabhijaññā ajjhattanti - yaṃ kiñci attano guṇaṃ jāneyya kusale vā dhamme abyākate vā dhamme. Katame attano guṇā? Uccākulā pabbajito vā assaṃ2 mahābhogakulā pabbajito vā assaṃ; uḷārabhogakulā pabbajito vā assaṃ, ñāto yasassī sagahaṭṭhapabbajitānanti vā assaṃ; lābhīmhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā assaṃ, suttantiko vā assaṃ, vinayadharo vā assaṃ, dhammakathiko vā assaṃ, āraññako vā assaṃ, piṇḍapātiko vā assaṃ, paṃsukūliko vā assaṃ, tecīvariko vā assaṃ, sapadānacāriko vi assaṃ, khalupacchābhattiko vā assaṃ, nesajjiko vā assaṃ, yathāsanthatiko vā assaṃ, paṭhamassa jhānassa lābhīti vā assaṃ; catutthassa [PTS Page 350] [\q 350/]      jhānassa lābhīti vā assaṃ; ākāsānañcāyatanasamāpattiyā lābhīti vā assaṃ; viññāṇañcāyatanasamāpattiyā - ākiñcaññāyatanasamāpattiyā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā assaṃ; ime vuccanti attano guṇā. Yaṃ kiñci attano guṇaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti yaṃ kiñci dhammamabhijaññā ajjhattaṃ.

Athavāpi bahiddhāti - upajjhāyassa vā ācariyassa vā te guṇā assūti ajjhattaṃ athavāpi bahiddhā.

Na tena thāmaṃ kubbethāti - attano vā guṇena paresaṃ vā guṇena thāmaṃ na kareyya, thambhaṃ na kareyya, mānaṃ na kareyya, unnatiṃ na kareyya, unnāmaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - na tena thāmaṃ kubbetha.

Na hi sā nibbuti sataṃ vuttāti - satānaṃ santānaṃ sappurisānaṃ buddhānaṃ buddhasāvakānaṃ paccekabuddhānaṃ sā nibbutīti na vuttā; na pavuttā, na ācikkhitā, na desitā, na paññāpitā na paṭṭhapitā, na vivaṭā, na vibhattā, na uttānīkatā, nappakāsitāti - na hi sā nibbuti sataṃ vuttā

Tenāha bhagavā:

Yaṃ kiñci dhammamabhijaññā
Ajjhattaṃ athavāpi bahiddhā,
Na tena thāmaṃ 1 kubbetha
Na hi sā nibbuti sataṃ vuttā.

1. Mānaṃ - susa. 2. Assa - syā.

[BJT Page 482] [\x 482/]

14 - 4

Seyyo na tena maññeyya
Nīceyyo athavāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe.

Seyyo na tena maññeyyāti - seyyo’hamasmīti atimānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya [PTS Page 351] [\q 351/]      vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunāti - seyyo na tena maññeyya.

Nīceyyo1 athavāpi sarikkhoti - hīno’hasmīti omānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Sadisohamasmīti mānaṃ na janeyya jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Nīceyyo athavāpi sarikkho.

Phuṭṭho anekarūpehīti - anekavidhehi ākārehi phuṭṭho pareto samohito samannāgatoti - phuṭṭho anekarūpehi.

Nātumānaṃ vikappayaṃ tiṭṭheti - ’ātumā’ vuccati attā. Attānaṃ kappento vikappento vikappaṃ āpajjanto na tiṭṭheyyāti nātumānaṃ vikappayaṃ tiṭṭhe.

Tenāha bhagavā:

Seyyo na tena maññeyya
Nīceyyo athavāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe.

14 - 5
"Ajjhattameva upasame2
Nāññato3 bhikkhu santimeseyya,
Ajjhattaṃ upasantassa
Natthi attā kuto nirattā vā. "

Ajjhattameva upasameti - ajjhattaṃ rāgaṃ sameyya, dosaṃ sameyya, mohaṃ sameyya, kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ [PTS Page 352] [\q 352/]      atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe darathe sabbe pariḷāhe sabbe santāpe sabbā kusalābhisaṅkhāre sameyya upasameyya vūpasameyya nibbāpeyya paṭippassambheyyāti - ajjhattameva upasame.

1. Nīceyyaṃ - manupa. 2. Ajjhattamevupasame - sīmu11. Machasaṃ. 3. Na aññato - sīmu. 11. Machasaṃ.

[BJT Page 484] [\x 484/]

Nāññato bhikkhu santimeseyyāti - aññato asuddhimaggena micchāpaṭipadāya aniyyānapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra; indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ na eseyya na gaveseyya na pariyeseyyāti - nāññato bhikkhu santimeseyya.

Ajjhattaṃ upasantassāti - ajjhattaṃ rāgaṃ santassa1 dosaṃ santassa mohaṃ santassa kodhaṃ santassa upanāhaṃ santassa makkhaṃ santassa paḷāsaṃ santassa issaṃ santassa macchariyaṃ santassa māyā santassa sāṭheyyaṃ santassa thambhaṃ santassa sārambhaṃ santassa mānaṃ santassa atimānaṃ santassa madaṃ santassa pamādaṃ sabbe kilesā sabbe duccarite sabbe darathe sabbe pariḷāhā sabbe santāpe sabbākusalābhisaṅkhārā santassa upasantassa vūpasantassa nibbutassa paṭippassaddhassāti - ajjhattaṃ upasantassa.

Natthi attā kuto nirattā vāti - ’natthī’ti paṭikkhepo. Attāti attadiṭṭhi natthi, nirattāti uccheddiṭṭhi natthi, attāti gahitaṃ natthi, nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ tassatthi muñcitabbaṃ, yassa natthi muñcitabbaṃ tassa natthi gahitaṃ, gāhamuñcanasamatikkanto arahā vuddhiparihāniṃ vītivatto. So vutthavāso ciṇṇacaraṇo - pe -
Jātimaraṇasaṃsāro natthi tassa punabbhavoti - natthi attā kuto nirattā vā.

Tenāha bhagavā:
"Ajjhattameva upasame nāññato bhikkhu santimeseyya,
Ajjhattaṃ upasantassa natthi attā kuto nirattā vā"ti.

14 - 6
Majjhe [PTS Page 353] [\q 353/]      yathā samuddassa ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñci.

Majjhe yathā samuddassa ūmi no jāyati ṭhito hotīti - samuddo caturāsītiyojanasahassāni ubbedhena gambhīro. Heṭṭhā cattārīsayojanasahassāni udakaṃ macchakacchapehi kampati. Upari catārīsasaṃyojanasahassāni udakaṃ vātehi kampati. Majjhe cattāri2 yojanasahassāni udakaṃ na kampati na vikampati na calati na vedhati nappavedhati na sampavedhati anerito aghaṭṭito acalito alulito abhanto vūpasanto. Tatra ūmi no jāyati ṭhito hoti samuddoti. Evampi yathā samuddassa ūmi no jāyati ṭhito hoti. Athavā sattannaṃ pabbatānaṃ antarikāsu satta sīdantarā mahāsamuddā, 3 tatra udakaṃ na kampati, na vikampati na calati na vedhati nappavedhati na sampavedhati. Anerito aghaṭṭito acalito alulito abhanto vūpasanto. Tatra ūmi no jāyati ṭhito hoti samuddoti. Evampi - majjhe yathā samuddassa ūmi no jāyati ṭhito hoti.

1. Upasantassa - [PTS]. 2. Cattārīsa - syā, machasaṃ, cattālisa - [PTS]. 3. Sīdantarasamuddo - [PTS.]

[BJT Page 486] [\x 486/]

Evaṃ ṭhito anejassāti - ’eva’nti opammasampaṭipādanaṃ; ṭhitoti lābhepi na kampati, alābhepi na kampati, yasepi na kampati, ayasepi na kampati, pasaṃsāyapi na kampati, nindāyapi na kampati, sukhepi na kampati, dukkhepi na kampati, na vikampati, na calati, na veti, nappavedhati, na sampavedhatīti evaṃ ṭhito, anejassāti ’ejā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā, ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi [PTS Page 354] [\q 354/]      na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti - evaṃ ṭhito anejassa.

Ussadaṃ bhikkhu na kareyya kuhiñcīti - ’ussadā’ti sattussadā: rāgussadaṃ1 dosussadaṃ mohussadaṃ mānussadaṃ diṭṭhussadaṃ kilesussadaṃ kammussadaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya; kuhiñcīti kuñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti - ussadaṃ bhikkhu na kareyya kuhiñci.

Tenāha bhagavā:
"Majjhe yathā samuddassa ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa ussadaṃ bhikkhu na kareyya kuhiñcī"ti.

14 - 7
Akittayī vivaṭacakkhu sakkhidhammaṃ parissayavinayaṃ,
Paṭipadaṃ vadehi bhaddante pātimokkhamathavāpi2 samādhiṃ.

Akittayī vivaṭacakkhūti - ’akittayī’ti kittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti akittayī. Vivaṭacakkhūti bhagavā pañcahi cakkhūhi vivaṭacakkhu; maṃsacakkhunāpi vivaṭacakkhu, dibbacakkhunāpi vivaṭacakkhu, paññācakkhunāpi vivaṭacakkhu, buddhacakkhunāpi vivaṭacakkhu, samantacakkhunāpi vivaṭacakkhu.

1. Rāgassado - [PTS]. 2. Pātimokkhaṃ athavāpi - [PTS.]

[BJT Page 488] [\x 488/]

Kathaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu? Maṃsacakkhumhi bhagavato pañcavaṇṇā saṃvijjanti: nīlo ca vaṇṇo, pītako ca vaṇṇo, lohitako ca vaṇṇo, kaṇho ca vaṇṇo, odāto [PTS Page 355] [\q 355/]      ca vaṇṇo. Akkhilomāni ca bhagavato - yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ, ummāpupphasamānaṃ1. Tassa parato pītaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhayato ca akkhikūṭāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ. Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhītārakāsamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca. Yadā hi caturaṅgasamannāgato hoti: suriyo ca atthaṅgato hoti, kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti evarūpepi caturaṅgasamannāgate andhakāre samantā yojanaṃ passati, yattha so kuḍḍo2 vā kavāṭaṃ vā pākāro vā pabbato vā gacchaṃ vā latā vā āvaraṇaṃ rūpānaṃ dassanāya. Ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu evaṃ bhagavā maṃsacakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā dibbena cakkhunāpi vivaṭacakkhu? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti: ’ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, [PTS Page 356] [\q 356/]      te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya. Dve pi lokadhātuyo passeyya. Tisso pi lokadhātuyo passeyya. Catasso pi lokadhātuyo passeyya. Pañcapi lokadhātuyo passeyya. Dasa pi lokadhātuyo passeyya. Vīsampi lokadhātuyo passeyya. Tiṃsampi lokadhātuyo passeyya. Cattāḷīsampi lokadhātuyo passeyya. Paññāsampi lokadhātuyo passeyya. Cattāḷīsampi lokadhātuyo passeyya. Paññāsampi lokadhātuyo passeyya. Satampi lokadhātuyo passeyya. Sahassimpi cūlanikaṃ lokadhātuṃ passeyya. Dvisahassimpi 3 majjhimikaṃ lokadhātuṃ passeyya. Tisahassiṃ mahāsahassimpi lokadhātuṃ 4 passeyya. Yāvatā vā pana ākaṅkheyya tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbaṃ cakkhu. Evaṃ bhagavā5 dibbena cakkhunāpi vivaṭacakkhū.

1. Ummārapupphasamānaṃ - syā. 2. Kūṭo - syā. 3. Dvisahassampi - sīmu. 11 4. Tisahassimpi lokadhātuṃ - syā. 5. Bhagavatā - sīmu. 11.

[BJT Page 490] [\x 490/]

Kathaṃ bhagavā paññācakkhunāpi vivaṭacakkhu? Bhagavā mahāpañño puthupañño hāsupañño1 javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho2 anantañāṇo anantatejo anantayaso, aḍḍho mahaddhano dhanavā, netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā. Maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchāsamannāgatā. So hi bhagavā jānaṃ jānāti, [PTS Page 357] [\q 357/]      passaṃ passati. Cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā, dhammassāmi tathāgato. Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ 3 paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti, yaṃ kiñci ñeyyaṃ4 nāma atthi dhammaṃ jānitabbaṃ, attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā atthe uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyā vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno5 vā attho paramattho vi attho, sabbaṃ taṃ antobuddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti. Sabbaṃ vacīkammaṃ - sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate - paccuppanne appaṭihataṃ ñāṇaṃ. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ, yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ. Tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñaṇaṃ atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phassitānaṃ heṭṭhimaṃ 6 samuggapaṭalaṃ uparimaṃ 7 nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino te, evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, [PTS Page 358] [\q 358/]      yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ, ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā ñeyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā.

1. Bhāsapañño - syā. 2. Dhoreyho - syā. 3. Aphusitaṃ - syā, 4. Neyaṃ - sīmu. 11. [PTS]. 5. Vodāto - syā. 6. Heṭṭhimaṃ ca - syā. 7. Uparimaṃ va - syā

[BJT Page 492] [\x 492/]

Sabbadhammesu buddhassa bhagavato ñāṇaṃ parivattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa bhagavato ñāṇaṃ parivattati. Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti, evamevaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evamevaṃ yepi te sāriputtasamā paññāya, tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Ye ca te khattiyapaṇḍitā brāhmaṇapaṇḍitā pahapatipaṇḍitā samaṇapaṇḍitā nipuṇā1 kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṃ abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitā ca te pañhā bhagavatā2 honti niddiṭṭhakāraṇā. Upakkhittakāva3 te bhagavato sampajjanti. [PTS Page 359] [\q 359/]      atha kho bhagavā va tattha atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu? Bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvino viharante, appekacce ca na paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā anuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye, appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

1. Nipuññā - syā. 2. Bhagavato - sīmu. 11 3. Upakkhittakā ca - sīmu11.

[BJT Page 494] [\x 494/]

Jānāti bhagavā ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito, ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacaritoti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati. Mohacaritaṃ bhagavā puggalaṃ uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya garusaṃvāse niveseti. Vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati saddhācaritassa bhagavā puggalassa pasādaniyaṃ nimittaṃ ācikkhati buddhasubodhiṃ [PTS Page 360] [\q 360/]      dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. ¥āṇacaritassa bhagavā puggalassa ācikkhati vipassanānimittaṃ aniccākāraṃ dukkhākāraṃ anattākāraṃ.

1. " Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato.
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūta"nti. [A]
Evaṃ bhagavā buddhacakkhunāpi vivaṭacakkhu.

Kathaṃ bhagavā samantacakkhunāpi vivaṭacakkhu? Samantacakkhu vuccati sabbaññutañāṇaṃ; bhagavā sabbaññutañāṇena upeto samupeto upagato1 samupagato2 upapanno sampanno samannāgato.

2. " Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhaññāsi yadatthi ñeyyaṃ3
Tathāgato tena samantacakkhū" ti [b.]

Evaṃ bhagavā samantacakkhunāpi vivaṭacakkhūti - akittayī vivaṭacakkhu.

Sakkhidhammaṃ parissayavinayanti - ’ sakkhidhamma’nti na itihitihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhaṃ dhammanti sakkhidhammaṃ.

1. Upāgato - pu. Sīmu11. 2. Samupāgato - pu sīmu11. 3. Neyyaṃ - sīmu11.
[A.] Dīghanikāya - mahāpadānasutta, majjhimanikāya - ariyapariyesanasutta, bodhirājakumārasutta brahmasaṃyutta - paṭhamavagga, itivuttaka dutiyavagga. [B] paṭisambhidāmagga - ñāṇakathā, indriyakathā.

[BJT Page 496] [\x 496/]

Parissayavinayanti ’parissayā’ti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca.

Katame pākaṭaparissayā? Sīhā vyagghā dīpī acchā taracchā kokā [PTS Page 361] [\q 361/]      mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu hakhasā1 vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā, semhasamuṭṭhānā ābādhā, vātasamuṭṭhānā ābādhā, sannipātikā ābādhā, utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā, kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo, ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā, ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbāni duccaritāni sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.

Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya analomapaṭipadāya appaccanikapaṭipadāya anvatthapaṭipadāya [PTS Page 362] [\q 362/]      dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojanesu mattaññutāya jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ - catunnaṃ iddhipādānaṃ - pañcannaṃ indriyānaṃ - pañcannaṃ balānaṃ - sattannaṃ bojjhaṅgānaṃ - ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evampi parihānāya saṃvattantīti parissayā.

1. Nakhasā - katthaci.

[BJT Page 498] [\x 498/]

Kathaṃ tatrāsayāti parissayā: tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, date dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evamevaṃ tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissayā.

Vuttañhetaṃ bhagavatā:
"Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojanīyā, tyāssa1 anto vasanti anvāssavasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā [PTS Page 363] [\q 363/]      dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojanīyā. Tyāssa anto vasanti, anvāssa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te kaṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī"ti. [A] evampi tatrāsayāti parissayā.

Vuttañhetaṃ bhagavatā;

"Tayo’me bhikkhave antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo? Lobho bhikkhave, antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso bhikkhave - moho bhikkhave antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave, tayo antarā malā antarā mittā antarā sapattā antarā vadhakā antarā paccatthikoti [b.]

3. Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ no nāvabujjhati. [B.]

1. Tyassa - sīmu11. Machasaṃ. 2. Anvāssavanti - sīmu11. Antassa vasanti - saṃ atthāssa vasanti - sa [a.] Saḷāyatanasaṃyutta - navapurāṇavagga [b.] Itivuttaka - catutthavagga - malasutta

[BJT Page 500] [\x 500/]

4. Luddho atthaṃ na jānāti luddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.

5. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

6. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.

7. Anatthajanano [PTS Page 364] [\q 364/]      moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

8. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ moho sahate nara"nti[a.]

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā’

" Tayo kho’me mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho ko mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya, doso kho mahārāja - moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. [B]

9. "Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ ’va samphala"nti[b]

Evampi tatrāsayāti parissayā.

Vuttañhetaṃ bhagavatā:
10. "Rāgo ca doso ca itonidānā
Aratī ratī lomahaṃsā itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajantī"ti [c.]

Evampi tatrāsayāti parissayā.

Parissaya- [PTS Page 365] [\q 365/]      vinayanti - parissayavinayaṃ parissayapahānaṃ parissayavūpasamaṃ parissayapaṭinissaggaṃ parissayapaṭippassaddhiṃ amataṃ nibbānanti - sakkhidhammaṃ parissayavinayaṃ.

[A.] Itivuttaka - catutthavagga - malasutta [b.] Kosalasaṃyutta - paṭhamavagga. [C.] Suttanipāta - sūcilomasutta.

[BJT Page 502] [\x 502/]

Paṭipadaṃ vadehi bhaddanteti - paṭipadaṃ vadehi sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ; vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti - paṭipadaṃ vadehi; bhaddanteti so nimmito buddhaṃ bhagavantaṃ ālapati. Athavā, yaṃ tvaṃ dhammaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi, sabbaṃ taṃ sundaraṃ bhaddakaṃ kalyāṇaṃ anavajjaṃ sevitabbanti - paṭipadaṃ vadehi bhaddante.

Pātimokkhamathavā pi samādhinti - pātimokkhanti: sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. [A] athavāpi samādhinti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti [b - ] pātimokkhamathavā pi samādhiṃ.

Tenāha so nimmito:

" Akittayī vivaṭacakkhu - sakkhidhammaṃ parissayavinayaṃ,
Paṭipadaṃ vadehi bhaddante - pātimokkhamathavā pi samādhi"nti.

14 - 8

Cakkhūhi neva lolassa
Gāmakathāya āvaraye sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmiṃ.

Cakkhūhi [PTS Page 366] [\q 366/]      neva lolassāti - kathaṃ ’cakkhulolo’ hoti? Idhekacco bhikkhū cakkhulolo cakkhuloliyena samannāgato hoti: adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ, uyyānena uyyānaṃ, gāmena gāmaṃ, nigamena nigamaṃ, nagarena nagaraṃ. Raṭṭhena raṭṭhaṃ, janapadena janapadaṃ, dīghacārikaṃ anavattitacārikaṃ1 anuyutto hoti rūpadassanāya. Evampi cakkhulolo hoti.

[A] jhānavibhaṅga. [B.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
1. Anavaṭṭhitacārikaṃ - machasaṃ.

[BJT Page 504] [\x 504/]

Athavā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati hatthiṃ olokento. Assaṃ olokento, rathaṃ olokento, pattiṃ olokento, itthiyo olokento , purise olokento, kumārake olokento, kumārikāyo olokento, antarāpaṇaṃ olokento, gharamukhāni olokento, uddhaṃ olokento, adho olokento, disāvidisaṃ vipekkhamāno1 gacchati. Evampi cakkhulolo hoti -

Athavā, bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi cakkhulolo hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ3 uyyodhikaṃ balaggaṃ [PTS Page 367] [\q 367/]      senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi cakkhulolo hoti -

Kathaṃ na ’cakkhulolo’ hoti? Idhekacco bhikkhū na cakkhulolo na cakkhuloliyena samannāgato hoti: adiṭṭhaṃ dakkhitabbaṃ, diṭṭhaṃ samatikkamitabbanti na ārāmena ārāmaṃ na, uyyānena uyyānaṃ, na gāmena gāmaṃ, na nigamena nigamaṃ, na nagarena nagaraṃ. Na raṭṭhena raṭṭhaṃ, na janapadena janapadaṃ, dīghacārikaṃ anavattitacārikaṃ1 anuyutto hoti rūpadassanāya. Evampi na cakkhulolo hoti. Athavā, bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: na hatthiṃ olokento. Na assaṃ olokento, na rathaṃ olokento, na pattiṃ olokento, na itthiyo olokento na, purise olokento, na kumārake olokento, na kumārikāyo olokento, na antarāpaṇaṃ olokento, na gharamukhāni olokento, na uddhaṃ olokento, na adho olokento, na disāvidisaṃ pekkhamāno1 gacchati. Evampi na cakkhulolo hoti -
Athavā, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Evampi na cakkhulolo hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ3 uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evarūpā visūkadassanā paṭivirato hoti. Evampi cakkhulolo hoti -

1. Pekkhamāno - sīmu 1. 2. Sobhanakaṃ - machasaṃ 3. Nibuddhaṃ - machasaṃ
[BJT Page 506] [\x 506/]

Cakkhūhi neva lolassāti - cakkhuloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Cakkhuloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - cakkhūhi neva lolassa.

Gāmakathāya āvaraye sotanti - gāmakathā vuccati battiṃsa tiracchānakathā. Seyyathīdaṃ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā yānakathā sayanakathā mālākathā gandhakathā ñātikathā gāmakathā nigamakathā nagarakathā [PTS Page 368] [\q 368/]      janapadakathā itthikathā purisakathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā1 lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā.

Gāmakathāya āvaraye sotanti - gāmakathāya sotaṃ āvareyya nivāreyya sannivāreyya rakkheyya gopeyya pidaheyya pacchindeyyāti - gāmakathāya āvaraye sotaṃ.

Rase ca nānugijjheyyāti - ’ raso’ti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇakaṃ khārikaṃ lapilaṃ2 kasāvo sāduṃ asāduṃ sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti - pe -
Sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhitvā tena tena na tussanti, aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhopannā laggā laggitā palibuddhā. Yassesā rasataṇhā pahīnā samucchinnā - pe ñāṇagginā daḍḍhā. So paṭisaṅkhā yoniso āhāraṃ [PTS Page 369] [\q 369/]      āhāreti: neva davāya - pe -
Anavajjatā ca phāsuvihāro cāti. Rasataṇhaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimarīyādīkatena cetasā vihareyyāti - rase ca nānugijjheyya.

1. Nānatthakathā - sīmu 11.
[BJT Page 508] [\x 508/]

Na ca mamāyetha kiñci lokasminti - ’mamattā’ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca ’mamattā’ti dve mamattā: taṇhāmamattañca diṭṭhimamattañca. Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā cakkhuṃ na mamāyeyya, na gaṇheyya, na parāmaseyya, nābhiniviseyya, sotaṃ, ghānaṃ, jivhaṃ. Kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, kulaṃ, gaṇaṃ, āvāsaṃ, lābhaṃ, yasaṃ, pasaṃsaṃ, sukhaṃ, cīvaraṃ, piṇḍapātaṃ, senāsanaṃ, gilānapaccayabhesajjaparikkhāraṃ, kāmadhātuṃ, rūpadhātuṃ, arūpadhātuṃ, kāmabhavaṃ, rūpabhavaṃ, arūpabhavaṃ, saññābhavaṃ, asaññābhavaṃ, nevasaññānāsaññābhavaṃ, ekavokārabhavaṃ, catuvokārabhavaṃ, pañcavokārabhavaṃ, atītaṃ, anāgataṃ, paccuppannaṃ, diṭṭhasutamutaviññātabbe dhamme na mamāyeyya, na gaṇheyya, na parāmaseyya, nābhiniviseyya. Kiñcīti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ; lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi - na ca mamāyetha kiñci lokasmiṃ.

Tenāha bhagavā:

"Cakkhūhi neva lolassa
Gāmakathāya āvaraye sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmi"nti.

14 - 9
Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñci.
Bhavañca nābhijappeyya
Bheravesu ca na sampavedheyya.

Phassena [PTS Page 370] [\q 370/]      yadā phuṭṭhassāti - ’phasso’ti rogaphasso; rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena puṭṭho pareto samohito samannāgato assa; sotarogena, ghānarogena jivhārogena, kāyarogena, sīsarogena, kaṇṇarogena, mukharogena, dantarogena, kāsena, pināso, ḍahena, jarena, kucchirogena, mucchāya, pakkhandikāya, sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena, apamārena, dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya. Lohitena pittena madhumehena, aṃsāya piḷakāya bhagandalena, pittasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena, sītena uṇhena jighacchāya pipāsāya uccārena passāvena, ḍaṃsamakasavātātapasiriṃsapasamphassehi phuṭṭho pareto samohito samannāgato assāti - phassena yadā phuṭṭhassa.

1. Dārunena - sa. 2. Alabbhamāno - [PTS.]

[BJT Page 510] [\x 510/]
Paridevaṃ bhikkhu na kareyya kuhiñcīti - ādevaṃ paridevaṃ ādevanaṃ paridevanaṃ ādevitattaṃ paridevitattaṃ vācāpalapaṃ vippalāpaṃ lālappaṃ lālappāyanaṃ lālappāyitattaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti - paridevaṃ bhikkhu na kareyya kuhiñci.

Bhavañca nābhijappeyyāti - kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya na pajappeyya nābhijappeyyāti - bhavañca nābhijappeyya.

Bheravesu ca na sampavedheyyāti - ’bheravāti’ ekenākārena bhayampi bheravampi taññeva. Vuttaṃ hetaṃ bhagavatā: [PTS Page 371] [\q 371/]      "etaṃ nūna taṃ bhayabheravaṃ1 āgacchatī"ti[a] bahiddhārammaṇaṃ vuttaṃ: sīhā byagghā dīpī acchā taracchā kokā mahisā2 assā hatthī ahivicchikā satapadī corā vā assu māṇavā katakammā vā akatakammā vā; athāparena ākārena bhayaṃ vuccati ajjhattikaṃ cittasamuṭṭhānaṃ bhayaṃ bhayānakattaṃ 3 chambhitattaṃ lomahaṃso cetaso ubbego utrāso, jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ ājīvikabhayaṃ4 asilokabhayaṃ parisāya sārajjabhayaṃ madanabhayaṃ duggatibhayaṃ bhayānakattaṃ3 chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Bheravesu ca na sampavedheyyāti - bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya; abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - bheravesu ca na sampavedheyya.

Tenāha bhagavā:

"Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñci,
Bhavañca nābhijappeyya
Bheravesu ca na sampavedheyyā’ti.

1. Bhayaṃ bheravaṃ - sīmu 11. Machasaṃ[PTS]. 2. Mahiṃsā - machasaṃ, gomahisā - [PTS]. 3. Bhayānakaṃ - [PTS]. 4. Ājivakabhayaṃ - sīmu11. [PTS].
A. Majjhimanikāya - bhayabheravasutta.

[BJT Page 512] [\x 512/]

14 - 10

Annānamatho pānānaṃ
Khādanīyānamathopi vatthānaṃ,
Laddhā na sannidhiṃ kayirā
Na ca parittase tāni alabhamāno1.

Annānamatho [PTS Page 372] [\q 372/]      pānānaṃ khādanīyānamathopi vatthānanti - ’annāna’nti odano kummāso sattu maccho maṃsaṃ; pānānanti aṭṭha pānāni: ambapānaṃ jambupānaṃ vocapānaṃ mocapānaṃ madhupānaṃ muddikāpānaṃ sālukapānaṃ phārusakapānaṃ. Aparāni pi aṭṭha pānāni: kosambapānaṃ kolapānaṃ badarapānaṃ ghatapānaṃ telapānaṃ payopānaṃ yāgupānaṃ rasapānaṃ; khādanīyānanti piṭṭhakhajjakaṃ pūvakhajjakaṃ mūlakhajjakaṃ tacakhajjakaṃ pattakhajjakaṃ pupphakhajjakaṃ phalakhajjakaṃ; vatthānanti cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ haṅganti - annānamatho pānānaṃ khādanīyānamathopi vatthānaṃ.

Laddhā na sannidhiṃ kayirāti - ’laddhā’ti laddhā labhitvā adhigantvā vinditvā paṭilabhitvā na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na kaṭṭhadānena1 na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na pāribhaṭṭatāya na piṭṭhimaṃsikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahīṇagamanena na jaṅghapesaniyena na vejjakammena na navakammena na piṇḍapatipiṇḍakena na dānānuppadānena dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvāti - laddhā; na sannidhiṃ kayirāti annasannidhiṃ pānasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti - laddhā na sannidhiṃ kayirā.

1. Alabbhamāno - [PTS.]
[BJT Page 514] [\x 514/]

Na ca parittase tāni alahamāno1ti - annaṃ vā na labhāmi, pānaṃ [PTS Page 373] [\q 373/]      vā na labhāmi, vatthaṃ vā na labhāmi, kulaṃ vā na labhāmi, gaṇaṃ vā na labhāmi, āvāsaṃ vā na labhāmi, lābhaṃ vā na labhāmi, yasaṃ vā na labhāmi, pasaṃsaṃ vā na labhāmi, sukhaṃ vā na labhāmi, cīvaraṃ vā na labhāmi, piṇḍapātaṃ vā na labhāmi, senāsanaṃ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṃ vā na labhāmi, gilānūpaṭṭhākaṃ vā na labhāmi, appaññātomhīti na taseyya, na uttaseyya, na parittaseyya, na bhāyeyya, na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - na ca parittase tāni alabhamāno.

Tenāha bhagavā:
Annānamatho pānānaṃ
Khādanīyānamathopi vatthānaṃ,
Laddhā na sannidhiṃ kayirā
Na ca parittase tāni alahamāno1.

14 - 11
Jhāyī na padalolassa
Virame kukkuccā nappamajjeyya,
Athāsanesu sayanesu
Appasaddesu bhikkhu vihareyya.

Jhāyī na pādalolassāti - "jhāyī"ti paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenāpi jhānena jhāyī, avitakkavicāramattenāpi jhānena jhāyī, avitakkaavicārenāpi jhānena jhāyī, sappītikenāpi jhānena jhāyī, nippītikenāpi jhānena jhāyī, pītisahagatenāpi jhānena jhāyī, sātasahagatenāpi jhānena jhāyī, sukhasahagatenāpi jhānena jhāyī, upekkhāsahagatenāpi jhānena jhāyī, suññatenāpi jhānena jhāyī, animittenāpi jhānena jhāyī, appaṇihitenāpi jhānena jhāyī, lokiyenāpi jhānena jhāyī, lokuttarenāpi jhānena jhāyī, jhānarato ekattamanuyutto sadatthagarukoti - jhāyī.

Na [PTS Page 374] [\q 374/]      pādalolassāti - kathaṃ ’pādalolo’ hoti? Idhekacco bhikkhū pādalolo pādaloliyena samannāgato hoti:

1. Alabbhamāno - [PTS.]

[BJT Page 516] [\x 516/]

Ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena1 nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati, evampi pādalolo hoti. Athavā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti, na atthahetu na kāraṇahetu uddhato avupasantacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhāya guhaṃ gacchati, lenato lenaṃ gacchati, kuṭito kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, mālato mālaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati, uddosinato uddosinaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍalamālato maṇḍalamālaṃ gacchati, rukkhamūlato rukkhamūlaṃ gacchati. Yattha vā pana bhikkhū nisīdanti tahiṃ gacchati, tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā evampi pādalolo hoti.

Na pādalolassāti pādaloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pādaloliyā ārato assa virato paṭivirato nikkhanto [PTS Page 375] [\q 375/]      nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya careyya vicareyya irīyeyya vatteyya pāleyya yapeyya yāpeyya paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto sadattha2 - garukoti - jhāyī na pādalolassa.

Virame kukkuccā nappamajjeyyāti - ’ kukkucca’nti hatthakukkuccampi kukkuccaṃ, pādakukkuccampi kukkuccaṃ; hatthapādakukkuccampi kukkuccaṃ; akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho, idaṃ vuccati kukkuccaṃ. Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho:

1. Anavaṭṭhita - machasaṃ. 2. Paramattha - machasaṃ.

[BJT Page 518] [\x 518/]

Katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kataṃ me vacīduccaritaṃ akataṃ me vacīsucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Taṃ me manoduccaritaṃ akataṃ me manosucaritaṃ kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kataṃ me vacīduccaritaṃ akataṃ me vacīsucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me pāṇātipāto akatā me pāṇātipātā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kataṃ me adinnādānaṃ akatā me adinnādānā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho, kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me musāvādo akatā me musāvādā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me pisuṇā vācā akatā me pisuṇā vācā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me pharusā vācā akatā me pharusā vācā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me samphappalāpo akatā me samphappalāpā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Katā me abhijjhā akatā me anabhijjhā’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kato me byāpādo akato me abyāpādo. Katā me micchādiṭṭhi akatā me sammādiṭṭhī’ti uppajjati kukkuccā cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Athavā, sīlesumhi [PTS Page 376] [\q 376/]      na paripūrakārīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Indriyesumhi aguttadvāroti - bhojane amattaññūmhīti - jāgariyaṃ ananuyuttomhīti - na satisampajaññena samannāgatomhīti - abhāvitā me cattāro satipaṭṭhānāti - abhāvitā me cattāro sammappadhānāti - abhāvitā me cattāro iddhipādāti abhāvitāni me pañcindriyānīti - abhāvitāni me pañcabalānīti abhāvitā me satta bojjhaṅgāti - abhāvito me ariyo aṭṭhaṅgiko maggoti dukkhaṃ me apariññātanti samudayo me appahīṇoti maggo me abhāvitoti nirodho me asacchikato’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Virame kukkuccāti - kukkuccā ārameyya virameyya paṭivirameyya, kukkuccaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, kukkuccā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - virame kukkuccā.

[BJT Page 520] [\x 520/]
Tappamajjeyyāti sakkaccakārī assa sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro appamatto kusalesu dhammesu; ’kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggaṇheyya’nti; yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivāṇī ca sati ca sampajaññañca, ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu; ’kadāhaṃ aparipūraṃ vā samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ, kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ nirodhaṃ sacchikareyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivāṇī ca sati ca sampajaññañca ātappaṃ padhānaṃ [PTS Page 377] [\q 377/]      adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti - virame kukkuccā nappamajjeyya.

Athāsanesu sayanesu appasaddesu bhikkhu vihareyyāti - ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā nāmetaṃ ’athā’ti āsanaṃ vuccati yattha na sīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro; sayanaṃ vuccati senāsanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti athāsanesu sayanesu.

Appasaddesu bhikkhu vihareyyāti appasaddesu appanigghosesu vijanavātesu manussarāhaseyyakesu paṭisallānasāruppesu senāsanesu careyya vicareyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti - athāsanesu sayanesu appasaddesu bhikkhu vihareyya.

Tenāha bhagavā:

" Jhāyī na pādalolassa
Virame kukkuccā nappamajjeyya,
Athāsanesu sayanesu
Appasaddesu bhikkhu vihareyyā"ti.

14 - 12
Niddaṃ na bahulīkareyya
Jāgariyaṃ bhajeyya ātāpī,
Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ
Methunaṃ vippajahe savibhūsaṃ.

Niddaṃ na bahulīkareyyāti rattindivaṃ cha koṭṭhāse karitvā pañca koṭṭhāse paṭijaggeyya 1 ekaṃ koṭṭhāsaṃ nipajjeyyāti - niddaṃ na bahulīkareyya.

1. Jaheyya - sa.
[BJT Page 522] [\x 522/]
Jāgariyaṃ bhajeyya ātāpīti - idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya, rattiyā majjhimaṃ yāmaṃ [PTS Page 387] [\q 387/]      dakkhiṇena passena sīhaseyyaṃ kappeyya pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheyya. Jāgariyaṃ bhajeyyāti jāgariyaṃ bhajeyya sambhajeyya seveyya niseveyya saṃseveyya paṭiseveyyāti ’jāgariyaṃ bhajeyya. Ātāpīti ātappaṃ vuccati viriyaṃ. Yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo. [A] iminā ātāpena upeto samupeto upagato1 samupagato upapanno 2 sampanno3 samannāgato so vuccati ātāpīti - jāgariyaṃ bhajeyya ātāpī.

Tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsanti ’tandi’nti ’yā tandi tandiyanā tandimanakatā4 ālasyaṃ ālasyayanā ālasyāyitattaṃ, ayaṃ vuccati tandi. Māyāti māyā vuccati vañcanikā cariyā. ’Idhekacco kāyena duccaritaṃ caritvā vācāya - manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ panidahati, mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati, yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikiraṇā guhanā pariguhanā chādanā paṭicchādanā anuttānīkammaṃ anāvīkammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā. [B ’]hassanti idhekacco ativelaṃ dantavidaṃsakaṃ hasati. Vuttaṃ hetaṃ bhagavatā: "komārakamidaṃ bhikkhave ariyassa [PTS Page 379] [\q 379/]      vinaye yadidaṃ ativelaṃ dantavidaṃsakaṃ hasita"nti. [C] khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi5 kīḷanti, dasapadepi5 kiḷanti, ākāsepi6 kīḷanti, parihārapathepi kīḷanti, santikāyapi7 kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti.

1. Upāgato - pu. 2. Uppanno - sa 3. Samupapanno - sa. 4. Tandiyitattaṃ manattaṃ - sīmu. 11 5. Padehi - sīmu11. [PTS]. 6. Akāsehipi - sīmu11. [PTS]. 7. Santikāyapi - sa.
[A.] Dhammasaṅgaṇicittuppādakaṇḍa. [B.] Khuddakavatthuvibhaṅga. [C.] Tikaṅguttara - sambodhivagga.

[BJT Page 524] [\x 524/]
Salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgavīrenapi1 kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikakhiḍḍā. Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhadeṇḍimakaṃ mukhavalimakaṃmukhabherulakaṃ2 mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā.

Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayaṃdvayasamāpatti. Kiṃ kāraṇā vuccati methunadhammo? Ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃ kāraṇā vuccati methunadhammo; yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā - ubho bhassakārakā - ubho adhikaraṇakārakā - ubho vivādakārā - ubho vādino - ubho sallāpakā methunakāti vuccanti, [PTS Page 380] [\q 380/]      evamevaṃ ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃ kāraṇā vuccati methunadhammo.

Vibhūsāti dve vibhūsā: atthi agāriyassa vibhūsā; atthi pabbajitassa vibhūsā. Katamā agāriyassa vibhūsā? Kesā ca massu ca mālā ca gandhā ca vilepanā ca ābharaṇā ca piḷandhanā ca vatthañca sārasāṭanañca3 veṭhanañca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāvilepanaṃ mukhacuṇṇakaṃ mukhalepaṃ hatthabandhanaṃ sikhābandhanaṃ daṇḍanāliyaṃ khaggaṃ chattaṃ citrā upāhanā uṇhīsaṃ maṇiṃ vāḷavījanī odātāni vatthāni dīghadasāni iti vā, ayaṃ agāriyassa vibhūsā katamā pabbajitassa vibhūsā? Civaramaṇḍanā pattamaṇḍanā senāsāmaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā gedhitatā4 gedhitattaṃ capalatā cāpalyaṃ. Ayaṃ pabbajitassa vibhūsā.

Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsanti - tandiṃ ca māyaṃ ca hassaṃḍa caḍaṃ ca methunadhammaṃ ca savibhūsaṃ saparivāraṃ saparibhaṇḍaṃ saparikkhāraṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - tandiṃ māyaṃ hassaṃ khiḍḍaṃ methunaṃ vippajahe savibhūsaṃ.

Tenāha bhagavā:

"Niddaṃ na bahulīkareyya
Jāgariyaṃ bhajeyya ātāpī,
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ
Methunaṃ vippajahe savibhūsa"nti.

1. Paṅkacīrenapi - sīmu. 11[PTS]. 2. Mukhabherilaṃ - syā. Sa 3. Pasādanañca - [PTS] Sayanāsanañca - sīmu. 11. Machasaṃ. Harāpanañca - manupa. Rasanañca - pu 4. Gadhitatā - sa.

[BJT Page 526] [\x 526/]

14 - 13
Āthabbaṇaṃ1 [PTS Page 381] [\q 381/]      supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ.
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya.

Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattanti āthabbaṇikā āthabbaṇaṃ payojenti nagare vā ruddhe saṅgāme vā paccupaṭṭhite parasenāya paccatthikesu paccāmittesu ītiṃ uppādenti, upaddavaṃ uppādenti, rogaṃ uppādenti, pajjarakaṃ karonti, sūlaṃ karonti, visūcikaṃ karonti, pakkhandikaṃ karonti. Evaṃ āthabbaṇikā āthabbaṇaṃ payojenti.

Supinapāṭhakā supinaṃ ādisanti: ’ yo pubbanhasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo majjhantikasamayaṃ supinaṃ passati, evaṃ vipāko hoti. Yo sāyanhasamayaṃ supinaṃ passati. Evaṃ vipāko hoti. Yo purime yāme - yo majjhime yāme - yo pacchime yāme yo dakkhiṇena passena nipanno - yo vāmena passena nipanno yo uttānaṃ nipanno - yo avakujjanipanno - yo candaṃ passati. Suriyaṃ passati, yo mahāsamuddaṃ passati, yo sineruṃ pabbatarājānaṃ passati, yo hatthiṃ passati, yo assaṃ passati, yo rathaṃ passati, yo pattiṃ passati, yo senābyūhaṃ passati, yo ārāmarāmaṇeyyakaṃ passati, yo vanarāmaṇeyyakaṃ passati, yo bhūmirāmaṇeyyakaṃ passati, yo pokkharaṇīrāmaṇeyyakaṃ passati, evaṃ vipāko hotī’ti evaṃ supinapāṭhakā supinaṃ ādisanti.

Lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti’ ’ maṇilakkhaṇaṃ daṇḍalakkhaṇaṃ vatthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumārikālakkhaṇaṃ kumāralakkhaṇaṃ dāsīlakkhaṇaṃ dāsalakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahisalakkhaṇaṃ usabhalakkhaṇaṃ goṇalakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ [PTS Page 382] [\q 382/]      kukkuṭalakkhaṇaṃ vaṭṭalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacachapalakkhaṇaṃ migalakkhaṇaṃ iti vā’ti evaṃ lakkhaṇapāṭhakā lakkhaṇaṃ ādisanti.

Nakkhattapāṭhakā nakkhattaṃ ādisanti: ’aṭṭhavīsati nakkhattāni; iminā nakkhattena gharappaveso kattabbo. Iminā nakkhattena makuṭaṃ bandhitabbaṃ. Iminā nakkhattena vāreyyaṃ kāretabbaṃ. Iminā nakkhattena bijanīhāro kattabbo. Iminā nakkhattena saṃvāso gantabbo’ti evaṃ nakkhattapāṭhakā nakkhattaṃ ādisanti.

Āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattanti āthabbaṇañca supinañca lakkhaṇañca nakkhattañca no vidaheyya, na careyya na samācareyya na samādāya vatteyya; athavā na gaṇheyya na dhāreyya, na upadhāreyya nappayojeyya - āthabbaṇaṃ supinaṃ lakkhaṇaṃ no vidahe athopi nakkhattaṃ.

1. Ātappanaṃ - manupa.

[BJT Page 528] [\x 528/]

Virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyyāti virutaṃ vuccati migavākyaṃ. 1 Migavākyapāṭhakā 2 migavākyaṃ ādisanti: sakuntānaṃ vā catuppadānaṃ vā rutaṃ vassitaṃ jānanti; evaṃ migavākyapāṭhakā migavākyaṃ ādisanti. Gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Dvīhi kāraṇehi gabbho na saṇṭhāti: pāṇakehi vā vātakuppehi vā. Pāṇakānaṃ vātakuppānaṃ vā paṭighātāya osadhaṃ dentīti evaṃ gabbhakaraṇīyā gabbhaṃ saṇṭhāpenti. Tikicchāti pañca tikicchā: sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ3. Māmakoti buddhamāmako dhammamāmako saṅghamāmako; so vā bhagavantaṃ māmayati, bhagavā vā taṃ puggalaṃ parigaṇhāti. Vuttaṃ [PTS Page 383] [\q 383/]      hetaṃ bhagavatā: "ye te bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te bhikkhave bhikkhū māmakā apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Na ca te bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me bhikkhave bhikkhū māmakā. Anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā. Te ca bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti [a.]

1. " Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā.
Na te dhamme virūhanti sammāsambuddhadesite.

2. Nikkuhā nillapā dhīrā atthaddhā susamāhitā.
Te ve dhamme virūhanti sammāsambuddhadesite"ti. [A.]

Virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyyāti virutañca gabbhakaraṇañca tikicchañca māmako na seveyya, na niseveyya na saṃseveyya nappaṭiseveyya na careyya na samācareyya na samādāya vatteyya, athavā na gaṇheyya na uggaṇheyya na upadhāreyya na upalakkheyya na payojeyyāti - virutañca gabbhakaraṇaṃ tikicchaṃ māmako na seveyya.

Tenāha bhagavā:

"Āthabbaṇaṃ supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ,
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyyā"ti.

1. Migavākkaṃ - machasaṃ. Migacakkaṃ - syā. [PTS] Migapakkha - sa. 2. Migavākkapāṭhakā - machasaṃ. Migacakkapāṭhikā - [PTS]. 3. Komārakavejjaṃ - syā.
[A.] Catukkaṅguttara - urulavelavagga.

[BJT Page 530] [\x 530/]

14 - 14
Nindāya [PTS Page 384] [\q 384/]      nappavedheyya
Na unnameyya pasaṃsito bhikkhu,
Lobhaṃ saha macchariyena
Kodhaṃ pesuniyañca 1 panudeyya.

Nindāya nappavedheyyāti - idhekacce bhikkhuṃ nindanti: jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā. Nindanti garahanti upavadanti, nindito garahito upavadito nindāya garahāya upavādena akittiyā avaṇṇahārikāya na vedheyya nappavedheyya na sampavedheyya na taseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya. Abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti nindāya nappavedheyya.

Na unnameyya pasaṃsito bhikkhūti - idhekacce bhikkhuṃ pasaṃsanti: jātiyā vā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā aññataraññatarena vā vatthunā pasaṃsanti thomenti kittenti vaṇṇenti. Pasaṃsito thomito kittito vaṇṇito pasaṃsāya thomanena kittiyā vaṇṇahārikāya unnatiṃ na kareyya, unnāmaṃ na kareyya, mānaṃ na kareyya, thambhaṃ na kareyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - na unnameyya pasaṃsito bhikkhu.

Lobhaṃ saha macchariyena kodhaṃ pesuniyañca 1 panudeyyāti lobhoti " yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ;"[A] macchariyanti pañca macchariyāni: āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ, yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ. [B] api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho; idaṃ vuccati6 macchariyaṃ; kodhoti "yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo, doso padoso sampadoso cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho [PTS Page 385] [\q 385/]      chaṇḍikkaṃ asuropo anattamanatā cittassa. "[B]

1.) Pesuneyyaṃ ca - sa, 2. Assuropo - sīmu 11.
[A.] Dhammasaṅgaṇi cittuppādakaṇḍa. [A.] Dhammasaṅgaṇi nikkhepakaṇḍa.

[BJT Page 532] [\x 532/]

Pesuniyanti idhekacco pisunavāco hoti: ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amusaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggarāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Iti vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati: piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? ’Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī’ti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? ’Kathaṃ ime nānā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyu’nti evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Lobhaṃ saha macchariyena kodhaṃ pesuniyañca panudeyyāti lobhañca macchariyañca kodhañca pesuññañca nudeyya panudeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - lobhaṃ saha macchariyena kodhaṃ pesuniyañca panudeyya.

Tenāha bhagavā:

"Nindāya nappavedheyya
Na unnameyya pasaṃsito bhikkhu,
Lobhaṃ saha macchariyena
Kodhaṃ pesuniyañca panudeyyā"ti.

14 - 15
Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Gāme ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyya.

Kayavikkaye [PTS Page 386] [\q 386/]      na tiṭṭheyyāti - ye kayavikkayā vinaye paṭikkhittā, na te imasmiṃ atthe adhippetā. Kathaṃ kayavikkaye tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kañci parikkhāraṃ vañcaniyaṃ vā karonto udayaṃ vā patthayanto parivatteti, evaṃ kayavikkaye tiṭṭhati, kathaṃ kayavikkaye na tiṭṭhati? Pañcannaṃ saddhiṃ pattaṃ vā cīvaraṃ vā aññaṃ vā kañci parikkhāraṃ na vañcaniyaṃ vā karonto na udayaṃ vā patthayanto parivatteti. Evaṃ kayavikkaye na tiṭṭhati. Kayavikkaye na tiṭṭheyyāti kayavikkaye na tiṭṭheyya, na santiṭṭheyya, kayavikkayaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, kayavikkayā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - kayavikkaye na tiṭṭheyya.

[BJT Page 534] [\x 534/]

Upavādaṃ bhikkhu na kareyya kuhiñcīti - katame upavādakarā kilesā? Santeke samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti. Devatāpi kho santi iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti. Te oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi upavadeyyuṃ. Katame oḷārikā kilesā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Ime vuccanti oḷārikā kilesā. Katame majjhimā kilesā? Kāmavitakko vyāpādavitakko vihiṃsāvitakko. Ime vuccanti majjhimā kilesā. Katame sukhumā kilesā? ¥ātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaññutto vitakko lābhasakkārasilokapaṭisaññutto vitakko anavaññattipaṭisaññutto vitakko. Ime vuccanti sukhumā kilesā. Tehi oḷārikehi vā kilesehi majjhimehi vā kilesehi sukhumehi vā kilesehi na upavadeyya, upavādaṃ na kareyya, upavādakare kilese na kareyya, na janeyya, na sañjaneyya, na nibbatteyya nābhinibbatteyya. Upavādakare kilese pajaheyya vinodeyya [PTS Page 387] [\q 387/]      byantīkareyya anabhāvaṃ gameyya. Upavādakarehi kilesehi ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti ’upavādaṃ bhikkhu na kareyya kuhiñci’

Game ca nābhisajjeyyāti - kathaṃ game sajjati? Idha bhikkhu gāme gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evampi gāme sajjati. Athavā bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṃvutehi indriyehi. So tatra tatra sajjati. Tatra tatra gaṇhāti. Tatra tatra bajjhati. Tatra tatra anayabyasanaṃ āpajjati. Evampi gāme sajjati.

[BJT Page 536] [\x 536/]

Kathaṃ gāme na sajjati? Idha bhikkhu gāme gihīhi asaṃsaṭṭho viharati: na sahanandī na sahasokī na sukhitesu sukhito, na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evampi gāme na sajjati. Athavā bhikkhu pubbanhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. So tatra tatra na sajjati. Tatra tatra na gaṇhāti. Tatra tatra na bajjhati. Tatra tatra na anayabyasanaṃ āpajjati evampi gāme na sajjati, gāme ca nābhisajjeyyāti gāme na sajjeyya na gaṇheyya na bajjheyya na palibajjheyya. Agiddho assa agathito1 amucchito anajjhopanno vītagedho vigatagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā vihareyyāti - gāme ca nābhisajjeyya.

Lābhakamyā janaṃ na lapayeyyāti - katamā lapanā? Lābhasakkārasilokasannissitassa [PTS Page 388] [\q 388/]      pāpicchassa icchāpakatassa āmisacakkhukassa lokadhammagarukassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkācanā samukkācanā anuppiyabhāṇīti cāṭukamyatā muggasupyatā2 pāribhaṭṭatā parapiṭṭhimaṃsikatā, yā tattha saṇhavācatā sakhilavācatā sithilavācatā apharusavācatā, ayaṃ vuccati lapanā, api ca dvīhi kāraṇehi janaṃ lapati: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapentā janaṃ lapati. Attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati? ’Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Ye pime aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā. Yampi me purāṇaṃ mātāpettikaṃ nāmadheyaṃ, tampi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi asukassa kulupako asukāya kulūpako’ti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento janaṃ lapati. Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento janaṃ lapati? ’Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ demi. Paripucchaṃ demi.

1. Agadhito - sīmu11. Machasaṃ. 2. Muggasuppatā - sīmu11. Muggasupatā - [PTS.]

[BJT Page 538] [\x 538/]
Uposathaṃ ācikkhāmi. Navakammaṃ adhiṭṭhāmi. Atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garukarotha mānetha pūjethā’ti evampi attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento [PTS Page 389] [\q 389/]      janaṃ lapati. Lābhakamyā janaṃ na lapayeyyāti lābhahetu labhe paccayā labhe kāraṇā lābhābhinibbattiyā lābhaṃ paripācento janaṃ na lapeyya lapanaṃ pajaheyya, vinodeyya byantīkareyya anabhāvaṃ gameyya, lapanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto. Vimariyādīkatena cetasā vihareyyāti - lābhakamyā janaṃ na lapayeyya.

Tenāha bhagavā;

" Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Game ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyyā"ti.

14 - 16
Na ca katthiko siyā bhikkhu
Na ca vācaṃ payuttaṃ 1 bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyya.

Na ca katthiko siyā bhikkhūti - idhekacco katthī hoti vikatthī. So katthati vikatthī " ahamasmi sīlasampanno’ti vā, vatasampanno’ti vā, sīlabbatasampanno’ti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na kattheyya na vikattheyya, katthanaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Katthanā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādīkatena cetasā vihareyyāti - na ca katthiko siyā bhikkhu.

1. Saṃyuttaṃ - sa payutaṃ - su.

[BJT Page 540] [\x 540/]

Na ca vācaṃ payuttaṃ bhāseyyāti - katamā payuttavācā? Idhekacco [PTS Page 390] [\q 390/]      cīvarapayuttaṃ vācaṃ bhāsati, piṇḍapātapayuttaṃ vācaṃ bhāsati, senāsanapayuttaṃ vācaṃ bhāsati, gilānapaccayabhesajjaparikkhārapayuttaṃ vācaṃ bhāsati. Ayampi vuccati payuttavācā. Atha vā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu saccampi bhaṇati, musāpi bhaṇati, pisunampi bhaṇati, apisunampi bhaṇati, pharusampi bhaṇati, apharusampi bhaṇati, samphappalāpampi bhaṇati, asamphappalāpampi bhaṇati, mantāpi vācaṃ bhāsati. Ayampi vuccati payuttavācā. Athavā, pasannacitto paresaṃ dhammaṃ deseti: ’aho, vata me dhammaṃ suṇeyyuṃ, sutvā ca dhamme pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu’nti. Ayampi vuccati payuttavācā. Na ca vācaṃ payuttaṃ bhāseyyāti - antamaso dhammadesanaṃ vācaṃ upādāya payuttavācaṃ na bhāseyya, na katheyya, na bhaṇeyya, na dīpayeyya, na vohareyya, payuttaṃ vācaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, payuttavācāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - na ca vācaṃ payuttaṃ bhāseyya.

Pāgabbhiyaṃ na sikkheyyāti - ’pāgabbhiya’nti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti, bhojanasālāyapi kāyikaṃ pāgabbhiyaṃ dasseti, jantāghare pi kāyikaṃ pāgabbhiyaṃ dasseti, udakatitthe pi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, [PTS Page 391] [\q 391/]      ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati, chamāya caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati. Puratopi nisīdati, uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.

[BJT Page 542] [\x 542/]

Kathaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco bhojanasālāya acittīkārakato there bhikkhū anupakhajja nisīdati, navepi bhikkhū āsanena paṭibāhati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, anāpucchāpi kaṭṭhaṃ pakkhipati, anāpucchāpi dvāraṃ pidahati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittikārakato there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopinahāyati1 puratopi nahāyati, uparitopi nahāyati, ghaṭṭayantopi uttarati, puratopi uttarati, uparipi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittīkārakato there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati. Vokkammapi therānaṃ bhikkhūnaṃ purato purato gacchati. [PTS Page 392] [\q 392/]      evaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho ’ na pavisatha2 bhante’ti vuccamāno pavisati. ’ Na tiṭṭhatha bhante’ti vuccamāno tiṭṭhati. ’ Na nisīdatha bhante’ti vuccamāno nisīdati. Anokāsampi pavisati, anokāsepi3tiṭṭhati, anokāsepi nisīdati. Yānipi tāni honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca yattha kulitthiyo kuladhītaro4 kulasuṇhāyo kulakumāriyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi sīsaṃ5 parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti. Idaṃ kāyikaṃ pāgabbhiyaṃ.

Katamaṃ vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti, gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti, antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.

1. Nhāyati - machasaṃ [PTS]. 2. Pavisa - machasaṃ. Sīmu11 [PTS]. 3. Anokāsampi - saumu11. 4. Kuladhītāyo - sīmū11. 5. Kumārakassa sīsampi - machasaṃ. Sīmu11.

[BJT Page 544] [\x 544/]

Kathaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: itthannāme, itthaṃgotte. Kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? [PTS Page 393] [\q 393/]      kiṃ khādissāma? Kiṃ vā atthi kiṃ vā me dassathāti vippalapati. Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti idaṃ vācasikaṃ pāgabbhiyaṃ.

Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena, na uḷārabhogakulā pabbajito samāno uḷārabhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ karoti cittena, na vinayadharo samāno, na dhammakathiko samāno, na khalupacchābhattiko samāno, na nesajjiko samāno, na yathāsanthatikaṅgo samāno yathāsanthatikena saddhiṃ sadisaṃ attānaṃ karoti cittena. Na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena. Na dutiyassa jhānassa - na tatiyassa jhānassa - na catutthassa jhānassa lābhī samāno na ākāsānañcāyatanasamāpattiyā lābhī samāno - na viññāṇañcāyatanasamāpattiyā - na ākiñcaññāyatanasamāpattiyā - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ karoti cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.

[BJT Page 546] [\x 546/]

Pāgabbhiyaṃ na sikkheyyāti - pāgabbhiyaṃ na sikkheyya na careyya na ācareyya na samācareyya na samādāya vatteyya, pāgabbhiyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pāgabbhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - pāgabbhiyaṃ na sikkheyya.

Kathaṃ [PTS Page 394] [\q 394/]      viggāhikaṃ na kathayeyyāti - katamā viggāhikā kathā? Idhekacco evarūpiṃ kathaṃ kattā hoti: na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? Micchāpaṭipanno tvamasi. Ahamasmi sammāpaṭipanno. Sahitamme, asahitante. Pure vacanīyaṃ pacchā avaca. Pacchāvacanīyaṃ pure avaca. Āciṇṇante1 viparāvattaṃ. Āropito te vādo. Niggahītosi. Cara vādappamokkhaya. Nibbeṭhehi sace pahosī’ti. Vuttaṃ hetaṃ bhagavatā: "viggāhikāya kho moggallāna kathāya sati kathābāhullaṃ paṭikaṅkhaṃ, kathābāhulle sati uddhaccaṃ, uddhatassa asaṃvaro, asaṃvutassa ārā cittaṃ samādhimhā"ti, [a]

Kathaṃ viggāhikaṃ na kathayeyyāti viggāhikaṃ kathaṃ na katheyya na bhaṇeyya na dīpeyya na vohareyya; viggāhikaṃ kathaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; viggāhikakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - kathaṃ viggāhikaṃ na kathayeyya.

Tenāha bhagavā:
"Na ca katthiko siyā bhikkhu
Na ca vācaṃ payuttaṃ bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyyā"ti.

14 - 17

Mosavajje na niyyetha
Sampajāno saṭhāni na kayirā,
Atha jīvitena paññāya
Sīlabbatena nāññamatimaññe.

Mosavajje na niyyethāti - mosavajjaṃ vuccati musāvādo; idhekacco sabhāgato vā parisagato vā mosavajjaṃ pagāhatīti mosavajjaṃ vuccati musāvādo. Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho " ehambho purisa, yaṃ jānāsi, taṃ vadehī"ti. So ajānaṃ vā āha: ’jānāmī’ti. Jānaṃ vā āha: ’na jānāmī’ti. Apassaṃ vā āha: ’passāmī’ti. Passaṃ vā āha: ’na passāmī’ti. Iti attahetu vā parahetu vā dhanahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. [A] idaṃ vuccati mosavajjaṃ. Api ca tihākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā bhaṇita’nti. Imehi tīhākārehi musāvādo hoti. Api ca, catuhākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā bhaṇita’nti. Vinidhāya diṭṭhiṃ. Imehi catuhākārehi musāvādo hoti. Apica, pañcahākārehi - chahākārehi - sattahākārehi - aṭṭhahākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti. Bhaṇitassa hoti ’musā mayā [PTS Page 395] [\q 395/]      bhaṇantassa. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti.

[A.] Sattakaṅguttara - avyākatavagga [b.] Majjhimanikāya - sāleyyasutta, tikaṅguttara puggalavagga
[BJT Page 548] [\x 548/]

Mosavajje na niyyethāti - mosavajjena yāyeyya na niyyāyeyya na vuyheyya na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - mosavajje na niyyetha.

Sampajāno saṭhāni na kayirāti - katamaṃ sāṭheyyaṃ? Idhekacco saṭho hoti parisaṭho. Yaṃ tattha saṭhaṃ saṭhatā sāṭheyyaṃ kakkharatā kakkhariyaṃ parikkattatā pārikkhattiyaṃ, idaṃ vuccati sāṭheyyaṃ. [A]

Sampajāno saṭhāni na kayirāti - sampajāno hutvā sāṭheyyaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, sāṭheyyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya; sāṭheyyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - sampajāno saṭhāni na kayirā.

Atha jīvitena paññāya sīlabbatena nāññamatimaññeti - ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā etaṃ athāti; idhekacco lūkhajīvikaṃ jīvanto paraṃ paṇītajīvikaṃ jīvantaṃ atimaññati: kiṃ panāyaṃ bahulājīvo sabbaṃ sambhakkheti, seyyathīdaṃ: mūlabījaṃ khandhabījaṃ eebijaṃ1 aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ2 dantakuṭaṃ samaṇappavādenāti3. So tāya lūkhajīvikāya paraṃ paṇītajīvikaṃ jīvantaṃ atimaññati. Idhekacco paṇītajīvikaṃ jīvanto paraṃ lūkhajīvikaṃ jīvantaṃ atimaññati: " kaṃ panāyaṃ appapuñño appesakkho na lābhi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. " So tāya paṇītajīvikāya paraṃ [PTS Page 396] [\q 396/]      lūkhajīvikaṃ jīvantaṃ atimaññati. Idhekacco paññāsampanno hoti, so puṭṭho pañhaṃ vissajjeti. Tassa evaṃ hoti: ahamasmi paññāsampanno; ime panaññe na paññasampannāti. So tāya paññāsampadāya paraṃ atimaññati. Idhekacco sīlasampanno hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhāpadesu. Tassa evaṃ hoti: ’ahamasmi sīlasampanno ime panaññe bhikkhū dussīlā pāpadhammā’ti. So tāya sīlasampadāya paraṃ atimaññati. Idhekacco vatasampanno hoti: āraññiko vā piṇḍapātiko vā paṃsukūliko vā tecīvariko vā sapadānacāriko vā khalupacchābhattiko vā nesajjiko vā yathāsanthatiko vā, tassa evaṃ hoti: ’ahamasmi vatasampanno. Ime panaññe na vatasampannā’ti. So tāya vatasampadāya paraṃ atimaññati.

1. Elubījaṃ - sīmu. 11. 2. Asaniva cakkaṃ - sīmu 11. 3. Samaṇappadhānoti - sīmu11 asanivicakkadantakuṭasamaṇappadhānenāti - machasaṃ. Asanivicakkadantakuṭasamaṇappadhānātiṇṇeti - [PTS].
A. Khuddakavatthu vibhaṅga.

[BJT Page 550] [\x 550/]

Atha jīvitena paññāya sīlabbatena nāññamatimaññeti - lūkhajīvikāya vā paṇītajīvikāya vā paññāsampadāya vā sīlasampadāya vā vatasampadāya vā paraṃ nātimaññeyya nāvajāneyya, na tena mānaṃ janeyya, na tena thaddho assa patthaddho paggahitasiroti - atha jīvitena paññāya sīlabbatena nāññamatimaññe.
Tenāha bhagavā:

" Mosavajje na niyyetha
Sampajāno saṭhāni na kayirā,
Atha jīvitena paññāya
Sīlabbatena nāññamatimaññe"ti.

14 - 18
Sutvā dūsito 1 bahuṃ vācaṃ
Samaṇānaṃ vā puthuvacanānaṃ,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ 2 karonti.

Sutvā [PTS Page 397] [\q 397/]      dūsito bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānanti - ’dūsito’ ti dūsito khuṃsito ghaṭṭito vambhito garahito upavadito; samaṇāti ye keci ito bahiddhā paribbājūpagatā paribbājasamāpannā; puthuvacanānanti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca te bahukāhi vācāhi aniṭṭhāhi akantāhi amanāpāhi akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ; tesaṃ bahuvācaṃ aniṭṭhaṃ akantaṃ amanāpaṃ sutvā suṇitvā uggahitvā upadhārayitvā upalakkhayitvāti - sutvā dūsito1 bahuṃ vācaṃ samaṇānaṃ vā puthuvacanānaṃ.

Pharusena ne na paṭivajjāti - ’pharusenā’ti pharusena kakkhalena; na paṭivajjā na paṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍantaṃ na paṭibhaṇḍeyya, na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti pharusena ne na paṭivajjā.

1. Rusito - su 2. Paṭiseni - su.

[BJT Page 552] [\x 552/]

Na hi santo paṭiseniṃ karontīti - ’ santo’ti rāgassa santattā santo, dosassa - mohassa - kodhassa upanāhassa - makkhassa - paḷāsassa - issāya macchariyassa - māyāya - sāṭheyyassa thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhoti ’santo upasanto vūpasanto nibbuto paṭippassaddhoti ’santo’.

Na hi santo paṭiseniṃ karontīti santo paṭiseniṃ paṭimallaṃ paṭibhaṇḍanaṃ paṭipakkhaṃ na karonti na janenti [PTS Page 398] [\q 398/]      na sañjanenti na nibbattenti nābhinibbattentīti - na hi santo paṭiseniṃ karonti.

Tenāha bhagavā:

"Sutvā dūsito bahuṃ vācaṃ1
Samaṇānaṃ puthuvacanānaṃ,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ karontī"ti.

14 - 19
Vatañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santīti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyya.

Etañca dhammamaññāyāti - ’eta’nti ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitaṃ. Dhammamaññāyāti jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi etañca dhammamaññāya. Athavā, samañca visamañca pathañca vipathañca sāvajjañca anavajjañca hīnañca paṇītañca kaṇhañca sukkañca viññugarahitañca viññuppasatthañca dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi vatañca dhammamaññāya. Athavā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evampi - etañca dhammamaññāya.

Vicinaṃ bhikkhu sadā sato sikkheti - ’vicina’nti vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto sabbe saṅkhārā aniccāti - pe - yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti vicinanto [PTS Page 399] [\q 399/]      pavicinanto tulayanto tīrayanto vibhāvayanto. Vibhūtaṃ karontoti vicinaṃ bhikkhu; ’ sadā’ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakomikājātaṃ2 avīcisantatisahitaṃ phussitaṃ3 purebhattaṃ pacchābhattaṃ, purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ, kāle juṇhe, vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato; citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato; dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; aparehipi catuhi kāraṇehi sato; asatiparivajjanāya sato; satikaraṇīyānaṃ dhammānaṃ katattā sato; satipaṭipakkhānaṃ dhammānaṃ hatattā sato; satinimittānaṃ dhammānaṃ asammuṭṭhattā sato; aparehipi catuhi kāraṇehi sato: satiyā samannāgatattā sato; satiyā vasitattā sato; satiyā pāguññatāya sato; satiyā apaccorohaṇatāya sato. Aparehi catuhi kāraṇehi sato: sattattā4 sato, samitattā sato, santattā sato, santidhammasamannāgatattā sato, buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā apammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, [a] ayaṃ vuccati sati. Imāya satiyā upeto samupeto apagato5 samupagato6 upapanno samupapanno samannāgato. So vuccati sato.

1. Bahuvācaṃ - sīmu. 11.
[BJT Page 554] [\x 554/]
Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ime āsavā’ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.

Imā tisso sikkhāyo1 āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya, samācareyya, samādāya vatteyyāti - tāsaṃ vinayā sadā sato sikkhe.

Santīti nibbutaṃ ñatvāti - rāgassa nibbutiṃ santīti ñatvā, dosassa - mohassa - pe -
Sabbākusalābhisaṅkhārānaṃ nibbutiṃ santīti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - santīti nibbutiṃ ñatvā.

Sāsane gotamassa nappamajjeyyāti - gotamassa sāsane buddhasāsane jinasāsane tathāgatasāsane devadevasāsane1 arahantasāsane; nappamajjeyyāti sakkaccakārī assa sāccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu ’kadāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ - pe - aparipūraṃ vā samādhikkhandhaṃ - paññākkhandhaṃ vimuttikkhandhaṃ - vimuttiñāṇadassanakkhandhaṃ - kadāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ nirodhaṃ sacchikareyya’nti. Yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca thāmo ca appaṭivānī ca sati ca sampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti - sāsane gotamassa nappamajjeyya.

Tenāha bhagavā:

" Etañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santīti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyyā"ti.

14 - 20

Abhibhū [PTS Page 400] [\q 400/]      hi so anabhibhūto
Sakkhidhammamanitīhamadassī,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti. ( Bhagavā)

1. Devasāsane - sīmu11 [PTS.] Machasaṃ.

[BJT Page 556] [\x 556/]

Abhibhū hi so anabhibhūtoti - ’abhibhū’ti rūpābhibhū saddābhibhū gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū, anabhibhūto kehici kilesehi; abhibhosi1 ne hīno pāpake akusale dhamme saṅkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiyeti - abhibhū hi so anabhibhūto.

Sakkhidhammamanitīhamadassīti - ’ sakkhidhamma’nti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ addasi addakkhi apassi paṭivijjhatīti - sakidhammamanitihamadassī.

Tasmā hi tassa bhagavato sāsaneti - ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā tannidānaṃ. Tassa bhagavato sāsaneti tassa bhagavato sāsane gotamasāsane buddhasāsane jinasāsane tathāgatasāsane devadevasāsane arahantasāsaneti - tasmā hi tassa bhagavato sāsane.

Appamatto sadā namassamanusikkheti bhagavāti - ’ appamatto’ti sakkaccakārī yapento yāpento. Appamattoti - sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyyaṃ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttiñānadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti ’yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ2 poṅkhānupoṅkhaṃ3 udakomikājātaṃ avīcisantatisahitaṃ phūssitaṃ4 purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe; namassanti kāyena vā namassamāno vācāya vā namassamāno cittena vā namassamāno anvatthapaṭipattiyā vā namassamāno dhammānudhammapaṭipattiyā vā namassamāno [PTS Page 401] [\q 401/]      sakkurumāno garuṃ kurumāno mānayamāno pūjayamāno apacayamāno. Anusikkheti tisso sikkhāyo: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā
Sikkheti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho, mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro, mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’ upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ1 upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ2 upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā. Imā tisso sikkheyya careyya ācareyya samācareyya samādāya vatteyya; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāti appasaddāni appanigghosāni vijanātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; ’bhagavā’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti - appamatto sadā namassamanusikkheti bhagavā.
Tenāha bhagavā:
" Abhibhū hi so anabhibhūto
Sakkhidhammamanitīhamadassī,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti, (bhagavā"ti. )

Tuvaṭakasuttaniddeso samatto cuddasamo.

1. Abhibhū hi - sīmu11. Machasaṃ. [PTS] Adhibhosi - sa.