[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 402] [\q 402/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 558] [\x 558/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

15. Attadaṇḍasuttaniddeso.

Atha attadaṇḍasuttaniddeso vuccate:

15 - 1
Attadaṇḍā bhayaṃ jātaṃ
Janaṃ passatha medhagaṃ,
Saṃvegaṃ kittayissāmi
Yathā saṃvijitaṃ mayā.

Attadaṇḍā bhayaṃ jātanti - ’ daṇḍā’ti tayo daṇḍā: kāyadaṇḍo vacīdaṇḍe manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo. Catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Bhayanti dve bhayāni: diṭṭhadhammikañca bhayaṃ samparāyikañca bhayaṃ. Katamaṃ diṭṭhadhammikaṃ bhayaṃ? Idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti: ’ ayaṃ deva’ coro āgucārī. Imassa yaṃ icchati, taṃ daṇḍaṃ paṇehīti. Tamenaṃ rājā paribhāsati. So paribhāsapaccayā bhayaṃ uppādeti, dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Tamenaṃ rājā bandhāpeti andubandhanena [PTS Page 403] [\q 403/]      vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karoti ’na te labbhā ito pakkamitu’nti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Rājā tassa dhanaṃ āharāpeti: sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abinibbattaṃ pātubhūtaṃ. Ettakenapi rājā na tussati. Tamenaṃ rājā vividhā kammakaraṇā kārāpeti:

[BJT Page 560] [\x 560/]

Kasāhipi tāḷeti vettehipi tāḷeti. Addhadaṇḍakehipi tāḷeti. Hatthampi chindati. Pādampi chindati. Hatthapādampi chindati. Kaṇṇampi chindati. Nāsampi chindati. Kaṇṇanāsampi chindati. Bilaṅgathālikampi karoti. Saṅkhamuṇḍikampi karoti. Rāhumukhampi karoti. Jotimālikampi karoti hatthapajjotikampi karoti. Erakavattikampi karoti. Cīrakavāsikampi karoti. Eṇeyyakampi karoti. Balisamaṃsikampi karoti. Kahāpaṇikampi karoti. Khārāpatacchikampi karoti. Palighaparivattikampi karoti palālapiṭṭhikampi karoti. Tattenapi telena osiñcati. Sunakhehipi khādāpeti. Jīvantampi sūle uttāseti. Asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi. Dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Rājā imesaṃ catuṇṇaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā parammaraṇā [PTS Page 404] [\q 404/]      apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kāraṇaṃ kārenti. Tattaṃ ayokhīlaṃ hatthe gamenti. Tattaṃ ayokhīlaṃ dutiye hatthe gamenti. Tattaṃ ayokhīlaṃ pāde gamenti. Tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā kaṭukā tippā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. [A] etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā saṃvesetvā kuṭhārīhi tacchenti. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā vāsīhi tacchenti. Tamenaṃ nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi2 - pe -
Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi - pe - tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati. Sakimpi adho gacchati. Sakimpi tiriyaṃ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti. Yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo:

1. Karaṇapaccayāpi - sīmu. 11 2. Bharentipi paccābhārentipi - sīmu11
[A.] Majjhimanikāya - devadūtasutta.

[BJT Page 562] [\x 562/]

1. Catukkaṇṇo [PTS Page 405] [\q 405/]      catudvāro
Vibhatto bhāgaso mito,
Ayopākārapariyanto
Ayasā paṭikujjito.

2. Tassa ayomayā bhūmi
Jalitā tejasā yutā,
Samantā yojanasataṃ
Pharitvā tiṭṭhati sabbadā[a.]

3. Kadariyā tapanā1 ghorā accimanto durāsadā,
Lomahaṃsanarūpā ca bhismā paṭibhayā dukhā. [B]

4. Puratthimāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante pacchimāya paṭihaññati.

5. Pacchimāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante puratthimāya paṭihaññati.

6. Uttarāya ca bhittiyā accikkhandho samuṭṭhito,
Dahanto pāpakammante dakkhiṇāya paṭihaññati.

7. Dakkhiṇāya ca bhittiyā accikkhandho samuṭṭhito.
Dahanto pāpakammante uttarāya paṭihaññati.

8. Heṭṭhato ca samuṭṭhāya accikkhandho bhayānako,
Dahanto pāpakammante chadanasmiṃ paṭihaññati.

9. Chadanamhā samuṭṭhāya accikkhandho bhayānako,
Dahanto pāpakammante bhūmiyaṃ paṭihaññati.

10. Ayokapālamādittaṃ santattaṃ jalitaṃ yathā,
Evaṃ avīcinirayo heṭṭhā upari passato.

11. Tattha sattā mahāluddā mahākibbisakārino,
Accantapāpakammantā paccanti na ca miyyare.

12. Jātavedasamo kāyo tesaṃ nirayavāsinaṃ.
Passa kammānaṃ daḷhattaṃ na bhasmā hoti na masi.

13. Puratthimenapi dhāvanti tato dhāvanti pacchimaṃ,
Uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ.

14. Yaṃ yaṃ disaṃ padhāvanti taṃ taṃ dvāraṃ pithīyati,
Abhinikkhamitāsā te sattā mokkhagavesino.

15. Na te tato nikkhamituṃ labhanti kammapaccayā,
Tesaṃ ca pāpakammantaṃ avipakkaṃ kataṃ bahu"nti.

1. Kadariyā tapasā - sīmu11.
[A.] Majjhimanikāya - uparipaṇṇāsaka devadūtasutta
[B.] Saṅkiccajātaka.

[BJT Page 564] [\x 564/]

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Yāni [PTS Page 406] [\q 406/]      ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni, tāni kuto jātāni, kuto sañjātāni, kuto nibbattāni, kuto abhinibbattāni, kuto pātubhūtāni: attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtāni.

Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhaganti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devatā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātikaṃ 1 janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti - janaṃ passatha medhagaṃ.

Saṃvegaṃ kittayissāmīti - saṃvegaṃ ubbegaṃ utrāsaṃ bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upassaggaṃ; kittayissāmi pakittayissāmi ācikkhissāmi desissāmi paññapissāmi paṭṭhapissāmi vicarissāmi vibhajissāmi uttānīkarissāmi pakāsissamīti - saṃvegaṃ kittayissāmi.

Yathā saṃvijitaṃ mayāti - yathā mayā attanā yeva attā2 saṃvejito ubbejito saṃvegamāpāditoti - yathā saṃvijitaṃ mayā.

Tenāha bhagavā:

"Attadaṇḍā bhayaṃ jātaṃ
Janaṃ passatha medhagaṃ,
Saṃvegaṃ kittayissāmi
Yathā saṃvijitaṃ mayā"ti.

15 - 2

Phandamānaṃ pajaṃ disvā macche appodake yathā,
Aññamaññehi byāruddhe disvā maṃ bhayamāvisi.

Phandamānaṃ pajaṃ disvāti - ’ pajā’ti sattādhivacanaṃ; pajaṃ taṇhāphandanāya phandamānaṃ, diṭṭhiphandanāya phandamānaṃ, [PTS Page 407] [\q 407/]      kilesaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhāgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ. Nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ. Jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, sokaparidevadukkhadomanassūpāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, -

1. Āghāṭitaṃ, syā. 2. Saddā - sīmu11.

[BJT Page 566] [\x 566/]
Mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena gabbhaṭṭhitimūlakena dukkhena - gabbhavuṭṭhānamūlakena dukkhena - jātassūpanibandhakena dukkhena - jātassa parādheyyakena dukkhena attūpakkamena dukkhena - parūpakkamena dukkhena - dukkhadukkhena saṅkhāradukkhena - vipariṇāmadukkhena - cakkhurogena dukkhena sotarogena - ghānarogena - jivhārogena - sīsarogena kaṇṇarogena, mukharogena, dantarogena, kāsena, pināso, ḍahena, jarena, kucchirogena, mucchāya, pakkhandikāya, sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena, apamārena, dadduyā kaṇḍuyā kacchuyā nakhasāya 1 vitacchikāya. Lohitena pittena madhumehena, aṃsāya piḷakāya bhagandalena, pittasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena [PTS Page 408] [\q 408/]      ābādhena kammavipākajena ābādhena, sītena uṇhena jighacchāya pipāsāya uccārena passāvena, ḍaṃsamakasavātātapasiriṃsapa3 samphassena dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena - dhītumaraṇena dukkhena - ñātimaraṇena dukkhena - bhogavyasanena dukkhena - rogavyasanena dukkhena - sīlavyasanena dukkhena - diṭṭhivyasanena dukkhena phandamānaṃ samphandamānaṃ viphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ; disvāti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti - phandamānaṃ pajaṃ disvā.

Macche appodake yathāti - yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamāni4 ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evamevaṃ pajā taṇhāphandanāya phandanti - pe -
Diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti - macche appodake yathā.

Aññamaññehi byāruddheti - aññamaññaṃ sattā viruddhā paṭiviruddhā abāhati5 paccāhatā āghātitaṃ6 paccāghātitā rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati -

1. Rakhasāya - sa, rakkhasāya - pu. [PTS]. 2. Lohitena pittena - sīmu. 11 [PTS]. 3. Sarīsapa - machasaṃ 4. Paripāṭiyamānā - sīmu. 11. Machasaṃ 5. Āhatā - sīmu. 11 6. Āghāṭitā - syā.

[BJT Page 568] [\x 568/]

Bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipiupakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti. Maraṇamattampi dukkhanti - aññamaññehi byāruddhe.

Disvā [PTS page 409] maṃ bhayamāvisīti - ’ disvā’ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upassaggo āvisīti - disvā maṃ bhayamāvisi.

Tenāha bhagavā:

"Phandamānaṃ pajaṃ disvā
Macche appodake yathā,
Aññamaññehi byāruddhe
Disvā maṃ bhayamāvisī"ti.

15 - 3

Samantamasāro loko
Disā sabbā sameritā,
Icchaṃ bhavanamattano
Nāddasāsiṃ1 anositaṃ.

Samantamasāro lokoti - ’ loko’ti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko; ayaṃ vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Tiracchānāyoniloko - pettivisayaloko - manussaloko - devaloko - khandhaloko - dhātuloko - āyatanaloko - ayaṃ loko paro loko brahmaloko - devaloko2 asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Yathā panā naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho3 [PTS Page 410] [\q 410/]      asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā eṇapiṇḍo asāro nissāro sārāpagato, yathā udakabubbuḷakaṃ asāraṃ nissāraṃ sārāpagataṃ, yathā marīci asāro nissāro sārāpagato, yathā kadalikkhandho4 asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā, evameva nirayaloko
Asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; -

1. Nāddasāmi - sīmu. 11. 2. Sadevaloko - syā, [PTS]. 3. Setakacco - manupa. Setagaccho - [PTS] 4. Khadalikkhandho - sīmu11.

[BJT Page 570] [\x 570/]

Tiracchānayoniloko - pettivisayaloko manussaloko - devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā; -
Khandhaloko - dhātuloko āyatanaloko - ayaṃ loko - paro loko - brahmaloko - devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti - samantamasāro loko.

Disā sabbā sameritāti - ye puratthimāya disāya saṅkhārā tepi eritā sameritā calitā ghaṭṭitā aniccatāya, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā, dukkhe patiṭṭhitā, atāṇā alenā asaraṇā asaraṇībhūtā. Ye pacchimāya disāya saṅkhārā ye uttarāya disāya saṅkhārā - ye dakkhiṇāya disāya saṅkhārā - ye uttarāya anudisāya saṅkhārā - ye pacchimāya anudisāya saṅkhārā - ye puratthimāya anudisāya1 saṅkhārā - ye pacchimāya anudisāya saṅkhārā - ye uttarāya anudisāya saṅkhārā - ye dakkhiṇāya anudisāya saṅkhārā - ye heṭṭhimāya disāya saṅkhārā - ye uparimāya disāya saṅkhārā - ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā, maraṇena abbhāhatā dukkhe patiṭṭhitā, atāṇā alenā asaraṇā asaraṇībhūtā.

Bhāsitampi cetaṃ:

1. "Kiñcāpi [PTS Page 411] [\q 411/]      te’taṃ2 jalate3 vimānaṃ
Obhāsayaṃ uttarassaṃ disāyaṃ, 4
Rūpe raṇaṃ disvā sadā pavedhitaṃ
Tasmā na rūpe ramatī sumedho" [a]

2. "Maccunābbhāhato loko jarāya parivārito,
Taṇhāsallena otiṇṇo icchādhūmāyito sadā"[b]

3. "Sabbo ādīpito loko sabbo loko padhūpito,
Sabbo pajjalito loko sabbo loko pakampito"ti. [C]

Disā sabbā sameritā

1. Disāya - sīmu11. 2. Cetaṃ - sīmu11 3. Jalati - sīmu. 11. 4. Uttariyaṃ disāya - sīmu. 11. Machasaṃ. [PTS]
A. Brahmasaṃyutta - paṭhamavagga. [B.] Devatāsaṃyutta - andhavagga [c.] Bhikkhunīsaṃyutta.

[BJT Page 572] [\x 572/]

Icchaṃ bhavanamattanoti - attano bhavanaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ parāyanaṃ icchanto sādiyato patthayanto pihayanto abhijappantoti - icchaṃ bhavanamattano.

Nāddasāsiṃ anositanti - ajjhositaṃ yeva addasaṃ; anajjhositaṃ nāddasaṃ. Sabbaṃ yobbaññaṃ jarāya ositaṃ. Sabbaṃ ārogyaṃ byādhinā ositaṃ. Sabbaṃ jīvitaṃ maraṇena ositaṃ. Sabbaṃ lābhaṃ alābhena ositaṃ. Sabbaṃ yasaṃ ayasena ositaṃ. Sabbaṃ passaṃ nindāya ositaṃ. Sabbaṃ sukhaṃ dukkhena ositaṃ.

4. "Lābho alābhe ayaso yaso ca nindā pasaṃsā ca sukhaṃ dukhañca.
Ete aniccā manujesu dhammā asassatā vipariṇāmadhammā"ti[a]

’Nāddasāsiṃ anositaṃ’.

Tenāha bhagavā:
"Samantamasāro loko disā sabbā sameritā,
Icchaṃ bhavanamattano nāddasāsiṃ anosita"nti.

15 - 4
Osāne [PTS Page 412] [\q 412/]      tveva byāruddhe disvā me aratī ahu,
Athettha sallamaddakkhiṃ duddasaṃ hadayassitaṃ.

Osāne tveva byāruddheti - ’osānetvevā’ti sabbaṃ yobbaññaṃ jarā osāpeti; sabbaṃ ārogyaṃ byādhi osāpeti; sabbaṃ jīvitaṃ maraṇaṃ osāpeti; sabbaṃ lābhaṃ alābho osāpeti; sabbaṃ yasaṃ ayaso osāpeti; sabbaṃ pasaṃsaṃ nindā osāpeti; sabbaṃ sukhaṃ dukkhaṃ osāpetīti ’ osānetveva;’ byāruddheti yobbaññakāmā sattā jarāya paṭiviruddhā; ārogyakāmā sattā byādhinā paṭiviruddhā; jīvitukāmā sattā maraṇena paṭiviruddhā; lābhakāmā sattā alābhena paṭiviruddhā; yasakāmā sattā ayasena paṭiviruddhā; pasaṃsākāmā sattā nindāya paṭiviruddhā; sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti ’ osānetveva byāruddhe. ’

[A.] Aṭṭhakaṅguttara - mettāvagga

[BJT Page 574] [\x 574/]

Disvā me arati ahūti - ’disvā’ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti disvā; me aratīti yā arati yā anabhirati yā anabhiramaṇā yā ukkaṇṭhitatā yā paritasitā ahūti disvā me arati ahu.

Athettha sallamaddakkhinti - ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāye byañjanasiliṭṭhatā padānupubbatā nametaṃ athāti; etthāti sattesu; sallanti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ; addakkhinti addasaṃ adakkhiṃ apassiṃ paṭivijjhinti - athettha sallamaddakkhiṃ.

Duddasaṃ hadayassitanti - ’duddasa’nti duddasaṃ duddakkhaṃ duppassaṃ dubbujjhaṃ duranubujjhaṃ duppaṭivijjhanti duddasaṃ; hadayassitanti hadayaṃ vuccati cittaṃ; " yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu;[A] hadayassitaṃ hadayanissitaṃ cittasitaṃ cittanissitaṃ cittena sahajātaṃ sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti "duddasaṃ [PTS Page 413] [\q 413/]      hadayassitaṃ ".

Tenāha bhagavā:
"Osāne tveva byāruddhe disvā me aratī ahu,
Athettha sallamaddakkhiṃ duddasaṃ hadayassita"nti.
15 - 5
Yena sallena otiṇṇo disā sabbā vidhāvati,
Tameva sallamabbuyha na dhāvati na sīdati.

Yena sallena otiṇṇo disā sabbā vidhāvatīti - ’salla’nti satta sallāni: rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ.

Katamā rāgasallaṃ? Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. Idaṃ rāgasallaṃ.
Katamaṃ dosasallaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me carissatī’ti āghāto jāyati - pe - caṇḍikkaṃ asuropo1 anattamanatā cittassa, idaṃ dosasallaṃ.

1. Assuropo - pu sīmu. 11 [PTS. A.] Dhammasaṅgaṇi cittuppādakaṇḍa.

[BJT Page 576] [\x 576/]
Katamaṃ mohasallaṃ? Dukkhe aññāṇaṃ - pe - dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ aparante - pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā1 apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī2moho akusalamūlaṃ, idaṃ mohasallaṃ.

Katamaṃ mānasallaṃ? Seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti māno; yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa, idaṃ mānasallaṃ

Katamaṃ diṭṭhisallaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā [PTS Page 414] [\q 414/]      micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ3 yāthāvatanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhisallaṃ.

Katamaṃ sokasallaṃ? ¥ātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho antoparidāho cetaso parijjhāyanā domanassaṃ, idaṃ sokasallaṃ.

1. Asaṅgahanā - sīmu11. 2. Laṅghī - sīmu 11 3. Ayāthāvakasmiṃ - sīmu11

[BJT Page 578] [\x 578/]

Katamaṃ kathaṅkathāsallaṃ? Dukkhe kaṅkhā dukkhasamudaye kaṅkhā dukkhanirodhe kaṅkhā dukkhanirodhagāminiyā paṭipadāya kaṅkhā pubbante kaṅkhā aparante kaṅkhā pubbantāparante kaṅkhā idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā, yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho; idaṃ kathaṅkathāsallaṃ.

Yena sallena otiṇṇo disā sabbā vidhāvatīti - rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati. Ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati, evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati saṃdhāvati saṃsarati, athavā rāgasallena otiṇṇo viddho puṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati: sītassa purakkhato [PTS Page 415] [\q 415/]      uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno khuppipāsāhi 1 mīyamāno2 nigumbaṃ gacchati, takkolaṃ gacchati, takkasilaṃ gacchati, kālamukhaṃ gacchati, pahammukhaṃ3 gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati javaṃ gacchati, tāmaliṃ4 gacchati, vaṅgaṃ5 gacchati, eḷavaddhanaṃ6 gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppārakaṃ7 gacchati, bharukacchaṃ8 gacchati, suraṭṭhaṃ9 gacchati, aṅgalokaṃ10 gacchati, gaṅgaṇaṃ11 gacchaṃ, paramagaṅgaṇaṃ12 gacchati, yonaṃ gacchati, paramayonaṃ gacchati, navakaṃ13 gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ14 gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, darīpathaṃ gacchati, vettādhāraṃ15 gacchati. Pariyesanto na labhati. Alāhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pariyesanto labhati. Laddhā ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti, kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi daheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyunti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti. [PTS Page 416] [\q 416/]      so [PTS Page 416] [\q 416/]      vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati saṃdhāvati saṃsarati.

1. Khuppipāsāya - sīmu. 11. Machasaṃ[PTS] 2. Pīḷiyamāno - sīmu11. 3, Maraṇapāraṃ - sīmu11 purapuraṃ - machasaṃ. 4. Tamasiṃ - sīmu 11. Tambaliṅgaṃ - siṅgaṃ - sī. 5. Caṅkaṃ - sī. 6. Eḷabandhanaṃ - sīmu11. Machasaṃ jalavanaṃ - manupa. 7. Suppādakaṃ - machasaṃ. Suppāraṃ - sīmu1. 8. Bhārukacchaṃ - sīmu11, bharukacchiṃ - bharukaṃ - sī. 9. Suraddhaṃ - suraraṭṭhaṃ - sī. 10. Bhaṅgalokaṃ - machasaṃ. Saṅgalokaṃ - sī. 11. Bhaṅgaṇaṃ - machasaṃ. Padapanaṅgaṃ - sī. 12. Suramataṅganaṃ machasaṃ. Padapataṅgaṃ - sī. Padapataṅgaṇaṃ - sī 13. Vinakaṃ - machasaṃ vitakaṃ - musī1. 14. Aṃsapathaṃ - sī 15. Vettācāraṃ - sī.

[BJT Page 580] [\x 580/]

Dosasallena - mohasallena - mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissa kataṃ na nimantanaṃ sādiyati. So na kumbhimukhā patigaṇhāti. Na khaḷopimukhā patigaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī. Na macchaṃ, na maṃsaṃ, na suraṃ, merayaṃ, na thusodakaṃ pivati. So ekāgāriko vā hoti. Ekālopiko va. Dvāgāriko vā hoti dvālopiko - pe - sattāgāriko vā hoti. Sattālopiko. Ekissāpi dattiyā yāpeti. Dvīhipi dattīhi yāpeti - pe - sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti. Dvāhikampi āhāraṃ āhāreti - pe - sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamākikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Athavā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho [PTS Page 417] [\q 417/]      vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro vi yāpeti pavattaphalabhojano. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti,
[BJT Page 582] [\x 582/]
Tirīṭānipi dhāreti - ajinānipi dhāreti - ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vālakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto viharati. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsiko hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānabhattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati, kilamati, paridevati, urattāḷiṃ kandati sammohaṃ āpajjati. Vuttaṃ hetaṃ bhagavatā: "bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarissā [PTS Page 418] [\q 418/]      itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me mātaraṃ addasatha? Api me mātaraṃ addasathā’ti[a] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi - bhātā kālamakāsi - bhaginī kālamakāsi putto kālamakāsi - dhītā kālamakāsi - sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me sāmikaṃ addasatha? Api me sāmikaṃ addasathā’ti. [A] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’ api me mātaraṃ addasatha? Api me mātaraṃ addasathā: ti. [A] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi - bhātā kālamakāsi - bhaginī kālamakāsi - putto kālamakāsi - dhītā kālamakāsi - pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evamāha: ’api me pajāpatiṃ addasatha? Api me pajāpatiṃ addasathā’ti[a] bhūtapubbaṃ brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā. Sā ca naṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca: ’ime maṃ ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā. Ubho mayaṃ marissāmā’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opātesi1 ubho pecca bhavissāmā’ti. [A] evaṃ sokasallena otiṇṇo viddho puṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

1. Opāteti - sīmu. 11.
[A.] Majjhimanikāya - majjhimapaṇṇāsaka - piyajātikasutta.

[BJT Page 584] [\x 584/]

Kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhanno hoti vimatipakkhanno dveḷhakajāto: ’ahosiṃ nu kho ahaṃ atītamaddhānaṃ? Na nu kho ahosiṃ atītamaddhānaṃ? Kiṃ nu kho ahosiṃ atītamaddhānaṃ? Kathaṃ nu kho ahosiṃ atītamaddhānaṃ? Kiṃ hutvā kiṃ ahosiṃ nu kho atītamaddhānaṃ? Bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ? Na nu kho bhavissāmi [PTS Page 419] [\q 419/]      anāgatamaddhānaṃ? Kiṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ? Kiṃ hutvā kiṃ bhavissāmi nu kho anāgatamaddhānaṃ? Etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṅkathī hoti: ahaṃ nu khosmi? No nu khosmi? Kiṃ nu khosmi? Kathaṃ nu khosmi? Ayaṃ nu kho satto kuto āgato? So kuhiṃ gāmī bhavissatī’ti. Evaṃ kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. Te salle abhisaṅkharoti. Te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṃ disaṃ dhāvati. Pacchimaṃ disaṃ dhāvati. Uttaraṃ disaṃ dhāvati. Dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā appahīnā. Sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati niraye dhāvati. Tiracchānayoniyā dhāvati. Pettivisaye dhāvati. Manussaloke dhāvati. Devaloke dhāvati. Gatiyā gatiṃ uppattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratīti - yena sallena otiṇṇo disā sabbā vidhāvati.

Tameva sallamabbuyha na dhāvati na sīdatīti - tameva rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā1 pajahitvā vinodetvā byantikaritvā anabhāvaṃ gametvā neva puratthimaṃ disaṃ dhāvati. Na pacchimaṃ disaṃ dhāvati. Na uttaraṃ disaṃ dhāvati. Na dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā pahīnā. Sallābhisaṅkhārānaṃ pahīnattā gatiyā na dhāvati. Niraye na dhāvati. Tiracchānayoniyā na dhāvati. Pettivisaye na dhāvati. Manussaloke na dhāvati. Devaloke na dhāvati. Na gatiyā gatiṃ - na upapattiyā upapattiṃ - na paṭisandhiyā paṭisandhiṃ - na bhavena bhavaṃ - na saṃsārena saṃsāraṃ - na vaṭṭena vaṭṭaṃ dhāvati vidhāvati saṃdhāvati saṃsaratīti - tamevasallamabbuyha. Na dhāvati na sīdatīti [PTS Page 420] [\q 420/]      kāmoghe na sīdati. Bhavoghe na sīdati. Diṭṭhoghe na sīdati. Avijjoghe na sīdati. Na saṃsīdati na avasīdati na gacchati na avagacchatīti - tameva sallamabbuyha na dhāvati na sīdati.

Tenāha bhagavā:

" Yena sallena otiṇṇo
Disā sabbā vidhāvati.
Tameva sallamabbuyha
Na dhāvati na sīdatī"ti

1. Uppādayitvā samuppādayitvā - sayā. Machasaṃ [PTS.]

[BJT Page 586] [\x 586/]

15 - 6
Tattha sikkhānugīyanti
Yāni loke gathitāni. 1
Na tesu pasuto siyā
Nibbijjha sabbaso kāme,
Sikkhe nibbānamattano.

Tattha sikkhānugīyanti yāni loko gathitānīti - ’sikkhā’ti hatthisikkhā assasikkhā rathasikkhā sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ. 2 Gīyantīti niggīyanti kathiyanti bhaṇīyanti dīpīyanti voharīyanti. Athavā gīyanti - gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhiyanti gathitapaṭilābhāya. Gathitā vuccanti pañca kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kiṃ kāraṇā gathitā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti; taṅkāraṇā gathitā vuccanti pañca kāmaguṇā. Loketi manussaloke devaloke khandhaloke dhātuloke āyatanaloketi.

Na tesu pasuto siyāti - tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyoti - na tesu pasuto siyā.

Nibbijjha sabbaso kāmeti - ’nibbijjhā’ti paṭivijjhitvā; sabbe saṅkhārā aniccā ti paṭivijjhitvā sabbe saṅkhārā dukkhā’ti paṭivijjhitvā - pe - ’yaṃ kiñci samudayadhammaṃ sabbaṃ [PTS Page 421] [\q 421/]      taṃ nirodhadhamma’nti paṭivijjhitvā; sabbasoti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbasoti; kāmāti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā. Nibbijjha sabbaso kāme.

Sikkhe nibbānamattanoti - ’ sikkhā’ti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā - pe - ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya - pe - sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya.

1. Gadhitāni - sīmu11. 2. Komāratikicchaṃ - syā
[BJT Page 588] [\x 588/]
Imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya, samādāya vatteyyā’ti ’ sikkhe nibbānamattano. ’

Tenāha bhagavā:

"Tattha sikkhānugīyanti
Yāni loke gathitāni,
Na tesu pasuto siyā
Nibbijjha sabbaso kāme,
Sikkhe nibbānamattano"ti.

15 - 7

Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare muni.

Sacco siyā appagabbhoti - ’ sacco siyā’ti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti sacco siyā; appagabbhoti tīṇi pāgabbhiyāni: kāyikaṃ pāgabbhiyaṃ vācasikaṃ pāgabbhiyaṃ cetasikaṃ pāgabbhiyaṃ. Katamaṃ kāyikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi kāyikaṃ pāgabbhiyaṃ dasseti. Bhojanasālāyampi kāyikaṃ pāgabbhiyaṃ dasseti. Jantāgharepi kāyikaṃ pāgabbhiyaṃ dasseti. Udakatitthepi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepako pi bhaṇati. Evaṃ saṅghagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato therānaṃ bhikkhūnaṃ anupāhanānaṃ caṅkamantānaṃ saupāhano caṅkamati. Nīce caṅkame caṅkame caṅkamantānaṃ ucce caṅkame caṅkamati. Chamāya3 caṅkamantānaṃ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ bhojanasālāya kāyikaṃ pāgabbhiyaṃ dasseti. ? Idhekacco bhojanasālāyaṃ acittikārakato there bhikkhū anupakhajja nisīdati. Navepi bhikkhū āsanena paṭibāhati. Ghaṭṭayantopi tiṭṭhati. Ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Sasīsaṃ pārupitvāpi nisīdati, ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ bhojanasālāyaṃ kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco jantāghare acittikārakato there bhikkhū ghaṭṭayantopi tiṭṭhati ghaṭṭayantopi nisīdati. Puratopi tiṭṭhati. Puratopi nisīdati. Uccepi āsane nisīdati. Anāpucchāpi kaṭṭhaṃ pakkhipati. Anāpucchā pi dvāraṃ1 pidahati. Bāhāvikkhepakopi bhaṇati. Evaṃ jantāghare kāyikaṃ pāgabbhiyaṃ dasseti.
Kathaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco udakatitthe acittikārakato there bhikkhū ghaṭṭayantopi otarati. Puratopi otarati. Ghaṭṭayantopi nahāyati2. Puratopi nahāyati. Uparitopi nahāyati. Ghaṭṭayantopi uttarati. Puratopi uttarati. Uparitopi uttarati. Evaṃ udakatitthe kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ pavisanto kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ pavisanto acittikārakato there bhikkhū ghaṭṭayantopi gacchati. Puratopi gacchati. Vokkammāpi therānaṃ bhikkhūnaṃ purato purato3 gacchati. Evaṃ antaragharaṃ pavisantopi kāyikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho ’na pavisatha4 bhante’ti vuccamāno pavisati. ’Na tiṭṭhatha bhante’ti vuccamāno tiṭṭhati. ’Na nisīdatha bhante’ti vuccamāno nisīdati. Anokāsampi pavisati. Anokāsepi tiṭṭhati. Anokāsepi nisīdati. Yāni tānipi honti kulānaṃ ovarakāni gūḷhāni ca paṭicchannāni ca, yattha kulitthiyo kuladhītaro5 kulasuṇhāyo kulakumārinīyo nisīdanti, tatthapi sahasā pavisati. Kumārakassapi siraṃ parāmasati. Evaṃ antaragharaṃ paviṭṭho kāyikaṃ pāgabbhiyaṃ dasseti.

Katamaṃ vācasikaṃ pāgabbhiyaṃ? Idhekacco saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Gaṇagatopi vācasikaṃ pāgabbhiyaṃ dasseti. Antaragharaṃ paviṭṭhopi vācasikaṃ pāgabbhiyaṃ dasseti.
Kathaṃ saṅghagatopi vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco saṅghagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā dhammaṃ bhaṇati. Pañhaṃ vissajjeti pātimokkhaṃ uddisati. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ saṅghagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco gaṇagato acittikārakato there bhikkhū anāpucchā vā anajjhiṭṭho vā ārāmagatānaṃ bhikkhūnaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Ārāmagatānaṃ bhikkhūṇīnaṃ upāsakānaṃ upāsikānaṃ dhammaṃ bhaṇati. Pañhaṃ vissajjeti. Ṭhitakopi bhaṇati. Bāhāvikkhepakopi bhaṇati. Evaṃ gaṇagato vācasikaṃ pāgabbhiyaṃ dasseti.

Kathaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti? Idhekacco antaragharaṃ paviṭṭho itthiṃ vā kumāriṃ vā evamāha: ’itthaṃnāme, itthaṃgotte, kiṃ atthi? Yāgu atthi? Bhattaṃ atthi? Khādanīyaṃ atthi? Kiṃ pivissāma? Kiṃ bhuñjissāma? Kiṃ khādissāma, ? Kiṃ vā atthi, ? Kiṃ vā me dassathā’ti vippalapati. *Evaṃ antaragharaṃ paviṭṭho vācasikaṃ pāgabbhiyaṃ dasseti. Idaṃ vācasikaṃ pāgabbhiyaṃ.

Katamaṃ cetasikaṃ pāgabbhiyaṃ? Idhekacco na uccākulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na uḷārabhogakulā pabbajito samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo samāno - na dhammakathiko samāno - na āraññiko samāno - na piṇḍapātiko samāno - na paṃsukūliko samāno - na tecīvariko samāno - na sapadānacāriko samāno - na khalupacchābhattiko samāno - na nesajjiko samāno - na yathāsanthatiko samāno - na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Na uḷārabhogakulā pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena na mahākulā pabbajitena samāno - na suttantiko samāno suttantikena saddhiṃ sadisaṃ attānaṃ dahati cittena. Na vinayadharo pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno - na dhammakathiko samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na āraññiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na piṇḍapātiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na paṃsukūliko pabbajito samāno mahābhogakulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno - na uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na tecīvariko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na sapadānacāriko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na khalupacchābhattiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nesajjiko pabbajito samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na yathāsanthatiko pabbajitena samāno uccākulā pabbajitena saddhiṃ sadisaṃ attānaṃ dahati cittena, na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno - na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṃ sadisaṃ attānaṃ dahati cittena. Idaṃ cetasikaṃ pāgabbhiyaṃ.

Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vupasantāni. Paṭippassaddhāni abhabbuppattikāni [PTS Page 422] [\q 422/]      ñāṇagginā daḍḍhāni, so vuccati appagabbhoti - ’ appagabbho. ’
Amāyo rittapesunoti - māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññā: ti icchati, ’mā maṃ jaññā’ti saṅkappeti, ’mā maṃ kaññā’ti vācaṃ bhāsati, ’mā maṃ jaññā’ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accārā vañcanā nikati nikaraṇā pariharaṇā guhanā pariguhanā chādanā paṭicchādanā1 anuttānīkammaṃ anāvīkammaṃ vocchadanā pāpakiriyā. Ayaṃ vuccati māyā. Yassesā māyā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So vuccati amāyo. Rittapesunoti ’pesuñña’nti: idhekacco pisunavāco hoti - pe -

Evaṃ bhedādhippāyo pesuññaṃ upasaṃharati; yassetaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati rittapesuno vivittapesuno pavivittapesunoti - amāyo rittapesuno.

1. Paricchādanā - sa

[BJT Page 590] [\x 590/]
Akkodhano lobhapāpaṃ vevicchaṃ vitare munīti - akkodhanoti hi vuttaṃ. Api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati: anatthaṃ me acarīti kodho jāyati ’anatthaṃ me caratī’ti kodho jāyati. ’Anatthamme carissatī’ti kodho jāyati. ’Piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī’ti kodho jāyati, ’appiyassa me amanāpassa atthaṃ acari, atthaṃ carati, atthaṃ carissatī’ti kodho jāyati. Aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ vyāpatti vyāpajjanā vyāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo4 anattamanatā cittassa; ayaṃ vuccati kodho.

Apica, kodhassa adhimattaparittatā veditabbā: atthi kañci kālaṃ5 kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti; atthi kañci kālaṃ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti; atthi kañci kālaṃ kodho hanusañcopanamatto hoti, na ca tāva pharusavācānicchāraṇo hoti; atthi kañci kālaṃ kodho pharusavācānicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti; atthi kañci kālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti; atthi kañci kālaṃ kodho daṇḍasetthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti; atthi kañci kālaṃ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasattāibhinipātano hoti; atthi kañci kālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva kinnavichinnakaraṇo6 hoti, atthi kañci kālaṃ kodho chinnavichinnakaraṇamatto hoti, na ca tāva sambhañjanapaḷibhañjano hoti; atthi kañci kālaṃ kodho sambhañjanapaḷibhañjanamatto hoti, na ca tāva ṅgamaṅagāpakaḍḍhano hoti; atthi kañci kālaṃ kodho aṅgamaṅagāpakaḍḍhanamatto hoti, na ca tāva jīvitā voropaṇo7 hoti; atthi kañci kālaṃ kodho jīvitā voropaṇamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti, yato kodho parapuggalaṃ ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato paramavepullappatto hoti.

Yassa so kodho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati ’akkodhano. ’ Kodhassa pahīnattā ’akkodhano. ’ Kodhavatthussa pariññātattā ’akkodhano. ’ Kodhahetussa upacchinnattā ’akkodhano’ti ’akkodhano, ’ abhijjhā lobho akusalamūlaṃ;" vevicchaṃ vuccati pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā ggahitattaṃ cittassa, idaṃ vuccati macchariyaṃ[b] apica, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ, gāho vuccati macchariyaṃ. Munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ,
Cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.

[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.

Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

9. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Akkodhano. Lobhapāpaṃ vevicchaṃ vitare munīti - muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītikkami vītivattayīti - akkodhano [PTS Page 423] [\q 423/]      lobhapāpaṃ vevicchaṃ vitare muni.

Tenāha bhagavā:
"Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare munī"ti.

15 - 8
Niddaṃ tandiṃ thīnaṃ pamādena na saṃvase,
Atimāne na tiṭṭheyya nibbānamānaso naro.

Niddaṃ tandiṃ sahe thīnanti - ’niddā’ti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ1 pacalāyikā2 soppanā supanā supitattaṃ3 tandinti yā tandi tandiyanā tandimanakatā ālassaṃ ālasiyaṃ ālasyāyanā ālasāyitattaṃ[a]; thīnanti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā layitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa;[A] niddaṃ tandiṃ sahe thīnanti niddañca tandiñca thīnañca. Sahe - saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - niddaṃ tandiṃ sahe thīnaṃ.

1. Suppaṃ - sīmu 11 machasaṃ 2. Capalāyikā - [PTS] pacalāyikaṃ - sīmu11 3. Suppanā suppanattaṃ - sīmu1.
[A.] Jhānavibhaṅga.

[BJT Page 592] [\x 592/]

Pamādena na saṃvaseti - pamādo vattabbo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ1vā, kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā2 olīnavuttitā nikkittachandatā nikkittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, ye evarūpo pamādo pamaññanā pamaññitattaṃ, ayaṃ vuccati pamādo. Pamādena na saṃvaseti pamādena na vaseyya na saṃvaseyya na āvaseyya na parivaseyya, pamādaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - pamādena na saṃvase.

Atimāne [PTS Page 424] [\q 424/]      na tiṭṭheyyā’ti - atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimānoti idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya. Vā dhanena vā ajjhenena 7vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā8 sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo mano maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa. Ayaṃ vuccati atimāno. Atimāne na tiṭṭheyyā’ti. Atimāne na tiṭṭheyya, na santiṭṭheyya, atimānaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya, atimānā ārato assa, virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - atimāne na tiṭṭheyya.

Nibbānamānaso naroti - idhekacco dānaṃ dento sīlaṃ samādiyanto uposathakammaṃ karonto pānīyaṃ paribhojanīyaṃ upaṭṭhapento pariveṇaṃ sammajjanto cetiyaṃ vandanto cetiye gandhamālaṃ āropento cetiyaṃ padakkhiṇaṃ karonto yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṃsārahetu na vaṭṭahetu sabbaṃ taṃ visaṃyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti evampi nibbānamānaso naro; athavā sabbasaṅkāradhātuyā cittaṃ paṭivāpetvā3 amatāya dhātuyā cittaṃ upasaṃharati: etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evampi ’nibbānamānaso naro. ’

1. Vossaggānupādanaṃ - manupa vossaggānuppādanaṃ - sīmu11. 2. Aniṭṭhitakiriyatā - sīmu11. Machasaṃ. 3. Paṭivāsetvā - machasaṃ.

[BJT Page 594] [\x 594/]

1. " Na paṇḍitā upadhisukhassa hetu
Dadanti dānāni punabbhavāya,
Kāmañca te upadhiparikkhayāya
Dadanti dānaṃ apunabbhavāya.

2. Na paṇḍitā upadhisukhassa hetu
Bhāventi jhānāni punabbhavāya,
Kāmañca te upadhiparikkhayāya
Bhāventi jhānaṃ apunabbhavāya.

3. Te [PTS Page 425] [\q 425/]      nibbutiṃ āsiṃsamānā dadanti
Tanninnacittā tadādhimuttā,
Najjo yathā sāgaramajjhupetā
Bhavanti nibbānaparāyaṇā te"ti

’Nibbānamānaso naro. ’

Tenāha bhagavā:
" Niddaṃ tandiṃ sahe thīnaṃ
Pamādena na saṃvase,
Atimāne na tiṭṭheyya
Nibbānamānaso naro"ti

15 - 9

Mosavajje na niyyetha rūpe snehaṃ na kubbaye,
Mānañca parijāneyya sāhasā virato care.

Mosavajje na niyyethāti - ’mosavajjaṃ ’ vuccati musāvādo. Idhekacco sabhaggato1 vā parisaggato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ’ehambho purisa, yaṃ jānāsi taṃ vadehī’ti. So ajānaṃ vā āha3 ’jānāmī’ti. Jānaṃ vā āha3 na jānāmī’ti, apassaṃ vā āha3 ’ passāmī’ti passaṃ vā āha ’na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati. Idaṃ vuccati mosavajjaṃ. Api ca tihākārehi - catu - pañca - cha - satta - aṭṭhahākārehi pubbevassa hoti ’musā bhaṇissa’nti. Bhaṇantassa hoti ’musā bhaṇāmī’ti bhaṇitassa hoti ’ musā mayā bhaṇita’nti. Vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti, mosavajje na niyyethāti - mosavajje na yāyeyya na niyyayeyya na vuyheyya na saṃhareyya, mosavajjaṃ pajaheyya, vinodeyya, byantīkareyya, anabhāvaṃ gameyya. Mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - mosavajje na niyyetha.

1. Sabhāgato - sīmu11. 2. Parisagato - sīmu11 3. Ahaṃ - sīmu. 11

[BJT Page 596] [\x 596/]

Rūpe snehaṃ na kubbayeti - ’rūpa’nti: cattāro ca mahābhūtā catunnañca [PTS Page 426] [\q 426/]      mahābhūtānaṃ upādāyarūpaṃ. Rūpe snehaṃ na kubbayeti rūpe snehaṃ na kareyya, chandaṃ na kareyya, pemaṃ na kareyya, rāgaṃ na kareyya, na janeyya, na sañjaneyya. Na nibbatteyya nābhinibbatteyyāti - rūpe snehaṃ na kubbaye.

Mānañca parijāneyyāti - ’māno’ti ekavidhena māno: yā cittassa unnati; duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī’mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī’mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya - ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññatā maññitattaṃ unnati unnāmo dhajo sampaggāho ketukamyatā cittassa, ayaṃ vuccati māno.
Mānañca parijāneyyāti - mānaṃ tīhi pariññāhi parijāneyya: ñātapariññāya tīraṇapariññāya pahānapariññāya.

Katamā [PTS Page 427] [\q 427/]      ñātapariññā? Mānaṃ jānāti: ayaṃ ekavidhena māno, yā cittassa unnati; ayaṃ duvidhena māno: attukkaṃsanamāno paravambhanamāno duvidhena māno: attukkaṃsanamāno paravambhanamāno; tividhena māno: seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno; catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti; pañcavidhena māno: lābhī’mhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhī’mhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ phoṭṭhabbānanti mānaṃ janeti; chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya ghānasampadāya - jivhāsampadāya kāyasampadāya - manosampadāya mānaṃ janeti; sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno; aṭṭhavidhena māno: lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti; navavidhena māno: seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno, ayaṃ dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunāti. Passati. Ayaṃ ñātapariññā.

* 110 - Oloketabbaṃ.
[BJT Page 598] [\x 598/]

Katamā tīraṇapariññā? Etaṃ ñātaṃ katvā mānaṃ tīreti: aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato attāṇato aleṇato (asaraṇato) asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārato aghamūlato vadhakato vibhavato sāsavato saṃkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṃkilesikadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti. Ayaṃ tīraṇapariññā.

Katamā pahāṇapariññā? Evaṃ ñātaṃ katvā evaṃ tīrayitvā saññāya chandarāgaṃ pajahati vinodeti vyantīkaroti anabhāvaṃ gameti. Vuttampi hetaṃ bhagavatā: " yo bhikkhave saññāya chandarāgo, taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā2 āyatiṃ anuppādadhammā"ti[a.] Ayaṃ pahānapariññā. ’Saññaṃ pariññā’ti saññaṃ imāhi tīhi pariññāhi parijāneyyāti - mānañca parijāneyya.

Sāhasā virato careti - katamā sāhasā cariyā? Rattassa rāgacariyā sāhasā cariyā, duṭṭhassa dosacariyā sāhasā cariyā, mūḷhassa mohacariyā sāhasā cariyā; vinibaddhassa mānacariyā sāhasā cariyā, parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā, vikkhepagatassa uddhaccacariyā sāhasā cariyā, aniṭṭhāgatassa vicikicchā cariyā sāhasā cariyā, thāmagatassa anusayacariyā sāhasā cariyā, ayaṃ sāhasā cariyā. Sāhasā virato careti sāhasācariyā ārato assa, virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya careyya vicareyya irīyeyya vatteyya pāleyya yapeyayya yāpeyyāti - sāhasā virato care.

Tenāha bhagavā:
"Mosavajje na niyyetha rūpe snehaṃ na kubbaye,
Mānañca parijāneyya sāhasā virato care"ti.

15 - 10
Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hīyamāne na soceyya ākāsaṃ1 na sito siyā.

Purāṇaṃ [PTS Page 428] [\q 428/]      nābhinandeyyāti - ’purāṇaṃ’ vuccati atītā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya, nābhivadeyya, na ajjhoseyya, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - purāṇaṃ nābhinandeyya.

1. Ākassaṃ - syā.

[BJT Page 600] [\x 600/]
Nave khantiṃ na kubbayeti - ’navā’ vuccanti paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya, chandaṃ na kareyya, pemaṃ na kareyya, rāgaṃ na kareyya, na janeyya, na sañjaneyya, na nibbatteyya, nābhinibbatteyyāti - nave khantiṃ na kubbaye.

Hīyamāne na soceyyāti - hīyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya, na kilameyya, na parāmaseyya, na parideveyya, na urattāḷiṃ kandeyya, na sammohaṃ āpajjeyya. Cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne - sotasmiṃ ghānasmiṃ - jivhāya - kāyasmiṃ - rūpasmiṃ - saddasmiṃ - gandhasmiṃ - rasasmiṃ - phoṭṭhabbasmiṃ - kulasmiṃ gaṇasmiṃ - āvāsasmiṃ - senāsanasmiṃ - gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya, na kilameyya, na parāmaseyya, na parideveyya, na urattāḷiṃ kandeyya, na sammohaṃ āpajjeyyāti - hīyamāne na soceyya.

Ākāsaṃ na sito siyāti - ’ ākāsaṃ’ vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Idaṃ rāgasallaṃ. Kiṃkāraṇā ākāsaṃ vuccati taṇhā: yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati, vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ - upapattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati. Taṃkāraṇā ’ ākāsaṃ’ vuccati taṇhā.

Ākāsaṃ na sito siyāti - taṇhānissito na siyā, taṇhaṃ pajaheyya [PTS Page 429] [\q 429/]      vinodeyya byantīkareyya anabhāvaṃ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - ākāsaṃ na sito siyā.

Tenāha bhagavā:

"Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hīyamāne na soceyya ākāsaṃ na sito siyā"ti.

15 - 1
Gedhaṃ brūmi mahoghoti ājavaṃ1 brūmi jappanaṃ,
Ārammaṇaṃ pakampanaṃ2 kāmapaṅko duraccayo.

1. Ācamaṃ - [PTS]. 2. Pakappanaṃ - [PTS.]

[BJT Page 602] [\x 602/]
Gedhaṃ brūmi mahoghotīti - ’gedho’ vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā va lobho akusalamūlaṃ. ’Mahogho’ vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ; Gedhaṃ brūmi mahoghotī’ti gedhaṃ mahoghoti brūmi ācikkhāmi desemi paññapemi (paṭṭhapemi) vivarāmi vibhajāmi uttānīkaromi pakāsemīti - gedhaṃ brūmi mahoghoti.

Ājavaṃ brūmi jappananti - ’ājavā: vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā visamalobho akusalamūlaṃ. ’Jappanā’pi vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Ājavaṃ (brūmi) jappananti ājavaṃ jappanāti brūmi, ācikkhāmi - pe -
Uttānīkaromi, pakāsemīti - ājavaṃ brūmi jappanaṃ.

Ārammaṇaṃ pakampananti - ārammaṇampi vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Pakampinampi vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlanti - ārammaṇaṃ pakampanaṃ.

Kāmapaṅko duraccayoti - kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapaḷirodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti - kāmapaṅko duraccayo.

Tenāha bhagavā:
"Gedhaṃ [PTS Page 430] [\q 430/]      brūmi mahoghoti ājavaṃ brūmi jappanaṃ,
Ārammaṇaṃ pakampanaṃ kāmapaṅko duraccayo"ti.

15 - 12
Saccā avokkamaṃ1 muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so2 paṭinissajja sa ve santo’ti vuccati.

Saccā avokkamaṃ munīti - saccavācāya avokkamanto sammādiṭṭhiyā avokkamanto ariyā aṭṭhaṅgikā maggā avokkamanto munī’ti ’monaṃ ’vuccati ñāṇaṃ paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni: kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ katamaṃ kāyamoneyyaṃ" tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhakāyasucaritaṃ kāyamoneyyaṃ. Kāyārammaṇañāṇaṃ kāyamoneyyaṃ. Kāyapariññā kāyamoneyyaṃ. Pariññāsahagato maggo kāyamoneyyaṃ. Kāye chandarāgassa pahānaṃ kāyamoneyyaṃ kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahāṇaṃ vacīmoneyyaṃ. Catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ. Vācārammaṇaṃ ñāṇaṃ vacīmoneyyaṃ. Vācāpariññā vacīmoneyyaṃ. Pariññāsahagato maggo vacīmoneyyaṃ. Vācāya chandarāgassa pahāṇaṃ vacīmoneyyaṃ. Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ. Tividhaṃ manosucaritaṃ manomoneyyaṃ. Cittārammaṇaṃ ñāṇaṃ manomoneyyaṃ. Cittapariññā manomoneyyaṃ. Pariññāsahagato maggo manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ. Cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. " Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. [B]

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka" nti[c]

Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimunino.

Katame anagāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā; ime agāramunino katame agāramunino " ye te pabbajitā diṭṭhapadā viññātasāsanā; ime anagāramunino. Satta sekhā sekhamunino arahanto asekhamunino paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. " Na monena1 muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so muni,
Yo munāti ubho loke muni tena pavuccati[a.]

9. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke
Devamanussehi pūjito yo saṅgajālamaticca so munī’ti - saccā avokkamaṃ muni.
Thale tiṭṭhati brāhmaṇoti - ’thalaṃ ’vuccati amataṃ nibbānaṃ: yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā".

Thale tiṭṭhati brāhmaṇoti thale tiṭṭhati, dīpe tiṭṭhati, tāṇe tiṭṭhati, leṇe tiṭṭhati, saraṇe tiṭṭhati, abhaye tiṭṭhati, accute tiṭṭhati, amate tiṭṭhati, nibbāne tiṭṭhatīti - thale tiṭṭhati brāhmaṇo.

1. Avokkamma - su, sa. 2. Sabbaso - manupa.

[BJT Page 604] [\x 604/]

Sabbaṃ so paṭinissajjāti - ’sabbaṃ’ vuccati dvādasāyatanāni: cakkhuñceva rūpā ca sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ceva dhammā ca; yato ajjhatthikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo; ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti acchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, yato paññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ettāvatāpi [PTS Page 431] [\q 431/]      sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti - sabbaṃ so paṭinissajja.

Sa ve santoti vuccatīti - so santo upasanto vūpasanto nibbuto paṭippassaddhoti vuccati kathiyati bhaṇīyati dīpiyati voharīyatīti - sa ce santoti vuccati.

Tenāha bhagavā:
"Saccā avokkamaṃ muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so paṭinissajja sa ve santoti vuccatī"ti.

15 - 13
Sa ve vidvā sa vedagu ñatvā dhammaṃ anissito,
Sammā so loke irīyāno na pihetīdha kassaci.

Sa ve vidvā sa vedagūti - ’vidvā’ti vidvā vijjāgato ñāṇī vibhāvī medhāvī; ’vedagū’ti vedā vuccanti catusu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi, tehi vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto lenagato lenappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato2 accutappatto3 amatagato amatappatto nibbānagato nibbānappatto; vedānaṃ vā antagatoti vedagu, vedevi vā antaṃ gatoti vedagu, sattannaṃ vā dhammānaṃ viditattā vedagu: sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. " Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānipatti4 brāhmaṇānaṃ,
Sabbavedanāsu vītarāgo
Sabbaṃ vedamaticca vedagu so"ti.
- Sa ve vidvā sa vedagu.
¥atvā dhammaṃ anissitoti - ’ñatvā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: ’sabbe saṅkhārā aniccā’ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe saṅkhārā dukkhā’ti samecca abhisamecca dhammaṃ; ’avijjā paccayā saṅkharā’ti samecca abhisamecca dhammaṃ; ’saṅkhārapaccayā viññāṇa’nti samecca abhisamecca dhammaṃ; ’viññāṇapaccayā nāmarūpanti - nāmarūpapaccayā saḷāyatananti saḷāyatanapaccayā phassoti phassapaccayā vedanāti vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti upādānapaccayā bhavoti - bhavapaccayā jātīti jātipaccayā jarāmaraṇa’nti samecca abhisamecca dhammaṃ; ’avijjānirodhā saṅkhāranirodho’ti samecca abhisamecca dhammaṃ; ’saṅkhāranirodhā viññāṇanirodho’ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho’ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodhā phassanirodhoti phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti upādānanirodhā bhavanirodhoti bhavanirodhā jātinirodhoti jātinirodhā jarāmaraṇanirodho’ti samecca abhisamecca dhammaṃ; ’idaṃ dukkha’nti samecca abhisamecca dhammaṃ; ’ayaṃ dukkhasamudayo’ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; ’ime āsavā’ti samecca abhisamecca dhammaṃ; ’ayaṃ āsavasamudayo’ti - aya1 āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, ’ime dhammā abhiññeyyā’ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti ime dhammā sacchikātabbā’ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; ’yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’nti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; anissitoti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ: ’idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito sotaṃ anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti - ñatvā dhammaṃ anissito.

[BJT Page 606] [\x 606/]

Sammā so loke irīyānoti - yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo, ettāvatāpi sammā [PTS Page 432] [\q 432/]      loke carati irīyati vattati pāleti yapeti yāpeti; yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti acchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatāpi sammā loke carati viharati irīyati vattati pāleti yapeti yāpetīti sammā so loke irīyāno,

Na pihetīdha kassacīti - ’pihā vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ; Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti - na pihetīdha kassaci.

Tenāha bhagavā:

" Sa ce vidvā sa vedagu ñatvā dhammaṃ anissito.
Sammā so loke irīyāno na pihetīdha kassacī"ti.

15 - 14
Yo dha1 kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano.

Yo dha kāme accatari saṅgaṃ loke duraccayanti - ’yo’ti yo sādiso yathā yuto2 yathā vihito yathāpakāro yaṃṭhānaṃpatto3 yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā; kāmāti uddānato4 dve kāmā vatthukāmā ca kilesakāmā ca katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu2 hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vattū3 vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, paranimmitā kāmā, animmitā kāmā4, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena5 rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo, yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.
1. "Addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hehisī1"ti.

Ime vuccanti kilesakāmā.

Saṅgāti satta saṅgā: rāgasaṅgo dosasaṅgo mohasaṅgo mānasaṅgo diṭṭhisaṅgo kilesasaṅgo duccaritasaṅgo. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke; saṅgaṃ loke duraccayanti yo5 kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbinivatte6 atari uttari patari samatikkami vinivattayīti - yo ca kāme accatari saṅgaṃ loke duraccayaṃ.

1. Yo ca - mūsī11. 2. Yathā vutto - sīmu 11 3. Yaṇṭhānappatto - sīmu11. 4. Udānato - sīmu11 5. So - sīmu11 6. Dubbinivatto - sīmu11. [PTS.]

[BJT Page 608] [\x 608/]

Na [PTS Page 433] [\q 433/]      so socati nājjhetīti - vipariṇataṃ vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati; ’cakkhuṃ me1 - viparaṇata’nti na socati; sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ - me gaṇo me āvāso me - lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhārā me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātī me - sālohitā me vipariṇatāti ’ na socati, ’ na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti na socati; nājjhetīti - nājjheti na ajjheti na upanijjhāyati, na nijjhāyati, na pajjhāyati, athavā na jāyati na jīyati na mīyati na cavati na upapajjatīti nājjhetīti - ’ na so socati nājjheti.

Jinnasoto abandhanoti - ’sotā’ vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho5 saṅge paṅko ejā māyā janikā sañjanikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī6 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu 7 āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ;Yassesā sotā taṇhā pahīnā succhinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā; so vuccati chinnasoto; abandhanoti rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ, yassetāni bandhanāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; so vuccati abandhanoti chinnasoto abandhano.

Tenāha bhagavā:

"Yo’ dha kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano"ti.

15 - 15
Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ
Majjhe ce no gahessasi upasanto carissasi.

Yaṃ [PTS Page 434] [\q 434/]      pubbe taṃ visosehīti - atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ, te kilese sosehi, visosehi, sukkhāpehi, visukkhāpehi, abījaṃ karohi, pajaha, vinodehi, byantīkarehi, anabhāvaṃ gamehīti evampi - yaṃ pubbe taṃ visosehi. Athavā ye atītā kammābhisaṅkhārā avipakkavipākā, te kammābhisaṅkhāre sosehi, visosehi, sukkhāpehi, visukkhāpehi, abījaṃ karohi, pajaha, vinodehi, byantīkarohi, anabhāvaṃ gamehīti evampi - yaṃ pubbe taṃ visosehi.

1. Cakkhu me - sīmu11 machasaṃ.

[BJT Page 610] [\x 610/]

Pacchā te māhu kiñcananti - ’ pacchā’ vuccati anāgataṃ; anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, imāni kiñcanāni tuyhaṃ mā ahu, mā pāturakāsi, mā janehi, mā sañjanehi, mā nibbattehi, mā abhinibbattehi, pajaha, vinodehi, byantīkarohi, anabhāvaṃ gamehīti - pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasīti - ’majjhaṃ’ vuccati paccuppannā rūpā vedanā saññā saṅkhārā viññāṇaṃ, paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi, na uggahessasi, na gaṇhissasi, na parāmasissasi, nābhivadissasi, na ajjhessasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi, vinodessasi, byantīkarissasi, anabhāvaṃ gamessasīti - majjhe ce no gahessasi.

Upasanto carissasīti - rāgassa santattā samitattā upasamitattā dosassa santattā samitattā upasamitattā - pe -
Sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi irīyissasi vattissasi pālessasi [PTS Page 435] [\q 435/]      yapissasi yāpessasīti - upasanto carissasi.

Tenāha bhagavā:

"Yaṃ pubbe taṃ visosehi pacchā te mā’hu kiñcanaṃ,
Majjhe ce no gahessasī upasanto carissasī"ti.

15 - 16

Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca na socati sa ve loke na jīyati.

Sabbaso nāmarūpasmiṃ yassa natthi mamāyitanti - ’sabbaso’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’sabbaso’ti. Nāmanti cattāro arūpino khandhā; rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ; yassāti arahato khīṇāsavassa; mamāyitanti dve mamattā: taṇhāmamattañca diṭṭhimamattañca.

Katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādikataṃ4 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā5 aṭṭhasatataṇhāvicaritaṃ, idaṃ taṇhāmamattaṃ.

Idaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ6 diṭṭhisañeyājanaṃ gāho paṭiggāho7 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’ yāthāvata’nti8 gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Sabbaso nāmarūpasmiṃ yassa natthi na santi na saṃvijjanti nūpalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti - sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ.

[BJT Page 612] [\x 612/]

Asatā ca na socatīti - vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ va vatthusmiṃ na socati: ’ cakkhuṃ me vipariṇata’nti na socati, sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ - me gaṇo me - āvāso me - lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapāto me - senāsanaṃ me - gilānapaccayabhesajjaparikkhārā me - mātā me - pitā me - bhātā me - bhaginī me - putto me - dhītā me - mittā me - amaccā me - ñātī sālohitā me vipariṇatāti ’ na socati, ’ na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti na evampi asati ca na socati. Athavā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati. Na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati. Athavā cakkhurogena phuṭṭho pareto samohito samannāgato na socati, na [PTS Page 436] [\q 436/]      kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati. Athavā, asante asaṃvijjamāne anupalabbhamāne ’ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī’ti na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjatīti evampi asatā ca na socati.

Sa ce loke na jīyatīti - yassa ’mayhaṃ vā idaṃ, paresaṃ vā ida’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi, tassa jāti atthi. Bhāsitampi hetaṃ:

1. " Jiṇṇe rathasse1 maṇikuṇḍale ca
Putte ca dāre ca tatheva jiṇṇe, 2
Sabbesu bhogesu asevitesu
Kasmā na santappasi sokakāle?

2. Pubbe’va maccaṃ vijahanti bhogā
Macco va ne pubbataraṃ jahāti,
Asassatā bhogino3 kāmakāmī
Tasmā na socāmahaṃ sokakāle.

3. Udeti āpūrati ti cando
Atthaṃ gamitvāna4 paleti sūriyo,
Viditā mayā sattuka5 lokadhammā
Tasmā na sovāmahaṃ sokakāle"ti[a.]

1. Jino rathassaṃ - machasaṃ. Jino rathassaṃ - [PTS]. 2.) Jino - machasaṃ.
[A.] Jātaka - pañcakanipāta - maṇikuṇḍalajātaka.
3. Asassakā bhāvino - sīmu11. Asassatā bhāgino - [PTS]. 4.) Andhaṃ tapetvāna - machasaṃ. 5. Aṭṭhaka - sīmu11
[BJT Page 614] [\x 614/]

Yassa ’mayhaṃ vā idaṃ, paresaṃ vā ida’nti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, tassa jāti natthi. Bhāsitampi hetaṃ: "nandasi samaṇāti? Kiṃ laddhā āvusoti? Tena hi samaṇa socasīti? Kiṃ jīyittha āvusoti? Tena hi samaṇa neva nandasi, na socasīti? Evamāvusoti. [A.]

4. Cirassaṃ [PTS Page 437] [\q 437/]      vata passāma brāhmaṇaṃ parinibbutaṃ.
Anandiṃ anīghaṃ bhikkhuṃ tiṇṇaṃ loke visattika"nti[a]

’Sa ve loke na jīyati. ’

Tenāha bhagavā:
"Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca na socati sa ve loke na jīyatī"ti.

15 - 17
Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi veti na socati,

Yassa natthi idaṃ meti paresaṃ vāpi kiñcananti - ’yassā’ti arahato khīṇāsavassa, yassa mayhaṃ vā idaṃ paresaṃ vā idanti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, na santi, na saṃvijjati, nūpalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vuttaṃ hetaṃ bhagavatā: "nāyaṃ bhikkhave kāyo tumhākaṃ, napi aññesaṃ. Purāṇamidaṃ bhikkhave kammaṃ abhisaṅkhataṃ abhisaṃcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Yadidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ - pe -
Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho - pe -
Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti[b] evampi yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.

[A.] Devaputtasaṃyutta - dutiyavagga. [B.] Saṃyuttanikāya - kalārakhattiyavagga.

[BJT Page 616] [\x 616/]

Vuttampi hetaṃ bhagavatā:
1. "Suññato [PTS Page 438] [\q 438/]      lokaṃ avekkhassu
Mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca
Evaṃ maccutaro siyā.
Evaṃ lokaṃ avekkhantaṃ
Maccurājā na passatī"ti[a]

Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vuttampi hetaṃ bhagavatā: "yaṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati1 kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā - saññā - saṅkhārā - viññāṇaṃ na tumhākaṃ, taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā, daheyya vā, yathā paccayaṃ vā kareyya; api nu tumhākaṃ evamassa: ’ amhe jano harati vā, dahati vā, yathā paccayaṃ vā karotī’ti? No hetaṃ bhante. Taṃ kissa hetu? Na hi no etaṃ bhante attā vā attaniyaṃ vā’ti. Evameva kho bhikkhave yaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati1. Kiñca bhikkhave na tumhākaṃ? Rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā saññā - saṅkhārā - viññāṇaṃ na tumhākaṃ, taṃ pajahatha; taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti[b] evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.

Bhāsitampi hetaṃ:
2. " Suddhadhamma2 samuppādaṃ suddhasaṅkhārasantatiṃ.
Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.

3. Tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati.
Nāññā patthayate kiñci aññatra3 paṭisandhiyā"ti [c]

Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Vajirā [PTS Page 439] [\q 439/]      bhikkhunī māraṃ pāpimantaṃ etadavoca:

4. "Kinnu4 satto’ti paccesi māra diṭṭhigataṃ nu te,
Suddhasaṅkhārapuñjo’yaṃ nayidha sattopalabbhati. 5

5. Yathāpi aṅgasambhārā hoti saddo ratho iti,
Evaṃ khandhesu santesu hoti sattoti sammuti.

1. Bhavissatīti - sīmu11 2. Suddhāgama - syā. [PTS] 3. Na aññatra; - sa. Pu 4. Kaṃ nu - sīmu1 11 5. Sattupalabbhati - saṃ [PTS].
A. Suttanipāta - mogharājasutta. [B.] Khandhasaṃyutta - natumhākavagga. [C.] Adhimuttattheragāthā.

[BJT Page 618] [\x 618/]

6. Dukkhameva hi sambhoti dukkhaṃ tiṭṭhati venti ca,
Nāññatra; dukkhā sambhoti nāññaṃ dukkhā nirujjhatī"ti [a]

Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. "Evameva kho bhikkhave bhikkhu rūpaṃ samannesati, yāvatā rūpassa gati. Vedanaṃ saññaṃ - saṅkhāre - viññāṇaṃ samannesati, yāvatā viññāṇassa gati. Tassa rūpaṃ samannesato yāvatā rūpassa gati, vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ samannesato yāvatā viññāṇassa gati, yampissa hoti ahanti vā mamanti vā asmīti vā, tampi tassa na hotī"ti[a.] Evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ. Āyasmā ānando bhagavantaṃ etadavoca: "suñño loko suñño lokoti bhante vuccati, kittāvatā nu kho bhante suñño loko’ti vuccatī’ti? Yasmā kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño loko’ti vuccati. Kiñcānanda suññaṃ attena vā attaniyena vā? Cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā. Rūpā suññā - cakkhuviññāṇaṃ suññaṃ - cakkhusamphasso suñño - yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ - sotaṃ suññaṃ - saddā suññā - ghānaṃ suññaṃ - gandhā suññā - jivhā suññā - rasā suññā - kāyo suñño - phoṭṭhabbā suññā - mano suñño - dhammā suññā - mano - viññāṇaṃ suññaṃ - manosamphasso suñño - yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ [PTS Page 440] [\q 440/]      vā, tampi suññaṃ attena vā attaniyena vā. Yasmā kho ānanda, suññaṃ attena vā attaniyena vā tasmā suñño loko’ti vuccatī"ti [c] evampi - yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ.

Mamattaṃ so asaṃvindanti - ’ mamattā’ti dve mamattā: taṇhāmamattaṃ diṭṭhimamattañca katamaṃ taṇhāmamattaṃ? Yāvatā taṇhāsaṃkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mamarūpā saddā gandhā rasā phoṭṭhabbā attharanā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ janapado koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ. Idaṃ taṇhāmamattaṃ.

Katamaṃ diṭṭhimamattaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ ’yāthāvata’nti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni, idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhantoti - mamattaṃ so asaṃvindaṃ.

Natthi meti na socatīti = vipariṇataṃ vā vatthuṃ na socati; vipariṇatasmiṃ vā vatthusmiṃ na socati. Cakkhu me vipariṇatanti na socati. Sotaṃ me - ghānaṃ me - jivhā me - kāyo me - rūpā me - saddā me - gandhā me - rasā me - phoṭṭhabbā me - kulaṃ me - gaṇo me - āvāso me lābho me - yaso me - pasaṃsā me sukhaṃ me - cīvaraṃ me - piṇḍapato me - senāsanaṃ me - gilānapaccayabhesajjaparikkhāro me - mātā me - pitā me - bhātā me - bhaginī me putto me - dhītā me - mittā me - amaccā me - ñātakā me - sālohitā me vipariṇatā’ti na socati; na kilamati; na paridevati; na urattāḷiṃ kandati; sammohaṃ āpajjatīti - natthi meti na socati.

Tenāha bhagavā:

"Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi meti na socatī"ti.

[A.] Bhikkhūnīsaṃyutta. [B.] Saṃyuttanikāya - āsīvisavagga. [C.] Saṃyuttanikāya - chantavagga.

[BJT Page 620] [\x 620/]

15 - 18
Aniṭṭhūrī1 ananugiddho anejo sabbadhī samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.

Aniṭṭhurī ananugiddho anejo sabbadhi samoti - katamaṃ niṭṭhuriyaṃ? Idhekacco niṭṭhuriyo hoti paralābhasakkāragarukāramānanavandanapūjanāsu, issati usūyati issaṃ bandhati; yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ usūyā usūyanā usūyāyitattaṃ, idaṃ vuccati niṭṭhuriyaṃ. Yassetaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ; so vuccati aniṭṭhurīti. Ananugiddhoti ’gedho vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ’ yasseso [PTS Page 441] [\q 441/]      gedho pahīno samucchinno vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍho, so vuccati ananugiddho. So rūpe agiddho sadde agiddho gandhe agiddho, rase agiddho, phoṭṭhabbe agiddho, kule gaṇe āvāse lābhe yase passāyaṃ sukho, cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu agiddho agathito2 amucchito anajjhopanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti aniṭṭhurī ananugiddho.

Anejo sabbadhi samoti - ’ejā ’vuccati taṇhā; yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ’ yasse’sā ejā taṇhā pahīnā samucchinnā vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. Ejāya pahīnattā anejo. So lābhe’pi na iñjati, alābhepi na iñjati yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati, na vedhati, nappavedhati, na sampavedhatīti - anejo. Sabbadhi samoti sabbaṃ vuccati dvādasāyatanāni: cakkhu ce va3 rūpā ca saddhā ca gandhā ca rasā ca phoṭṭhabbā ca mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato āyatiṃ anuppādadhammo, so vuccati sabbadhi samo. So sabbattha tādī sabbattha majjhatto sabbattha upekkhakoti - anejo sabbadhi samo.

1. Anuddhari - pu. 2. Agadhito - sīmu11. Machasaṃ 3. Cakkhuñceva - sīmu.

[BJT Page 622] [\x 622/]
Tamānisaṃsaṃ pabrūmi pucchito avikampinanti - avikampinaṃ puggalaṃ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi: so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsemīti - tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.

Tenāha bhagavā:

"Aniṭṭhurī ananugiddho anejo sabbadhi samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampina"nti.

15 - 19

Anejassa [PTS Page 442] [\q 442/]      vijānato natthi kāci nisaṅkiti, 1
Virato so viyārambhā 2 khemaṃ passati sabbadhi.

Anejassa vijānatoti - ’ejā’ vuccati taṇhā; yo rāgo sārāgo anunayo anurodho nandi nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ, gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visatā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ, loluppaṃ loluppāyanā loluppāyitattaṃ, pucchañcikatā sā kamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māraviso, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ’ yasse’sā evaṃ taṇhā pahīnā samucchinnā vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhā; so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati. Alābhepi na iñjati. Yasepi na iñjati. Ayasepi na iñjati. Pasaṃsāyapi na iñjati. Nindāyapi na iñjati. Sukhepi na iñjati. Dukkhepi na iñjati. Na calati na vedhati. Na sampavedhati. Anejassa vijānatoti - vijānato paṭivijānato paṭivijjhato, "sabbe saṅkhārā dukkhā’ti samecca abhisamecca dhammaṃ; ’ sabbe dhammā anattā’ti samecca abhisamecca dhammaṃ; ’ avijjāpaccayā saṅkhārā’ti samecca abhisamecca dhammaṃ; ’ saṅkhārapaccayā viññāṇa’nti samecca abhisamecca dhammaṃ; ’ viññāṇapaccayā nāmarūpanti - nāmarūpapaccayā saḷāyatananti - saḷāyatanapaccayā phassoti - phassapaccayā vedanāti - vedanāpaccayā taṇhāti - taṇhāpaccayā upādānanti - upādānapaccayā bhavoti - bhavapaccayā jātīti - jātipaccayā jarāmaraṇa’nti samecca abhisamecca dhammaṃ; ’avijjānirodhā saṅkhāranirodho’ti samecca abhisamecca dhammaṃ; ’saṅkhāranirodhā viññāṇanirodho’ti samecca abhisamecca dhammaṃ; viññāṇanirodhā nāmarūpanirodho’ti - nāmarūpanirodhā saḷāyatananirodhoti saḷāyatananirodho phassanirodhoti - phassanirodhā vedanānirodhoti vedanānirodhā taṇhānirodhoti taṇhānirodhā upādānanirodhoti - upādānanirodhā bhavanirodhoti - bhavanirodhā jātinirodhoti - jātinirodhā jarāmaraṇanirodho’ti samecca abhisamecca dhammaṃ; ’ idaṃ dukkha’nti samecca abhisamecca dhammaṃ; ’ayaṃ dukkhasamudayo’ti - ayaṃ dukkhanirodhoti - ayaṃ dukkhanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ; ’ime āsavā’ti samecca abhisamecca dhammaṃ; ’ ayaṃ āsavasamudayo’ti - ayaṃ āsavanirodhoti - ayaṃ āsavanirodhagāminīpaṭipadāti samecca abhisamecca dhammaṃ, ’ime dhammā abhiññeyyā’ti samecca abhisamecca dhammaṃ, ime dhammā pariññeyyāti - ime dhammā pahātabbāti - ime dhammā bhāvetabbāti - ime dhammā sacchikātabbā’ti samecca abhisamecca dhammaṃ; channaṃ phassāyatanānaṃ samudayañca atthaṃgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ; ’ yaṃ kiñci samudayadhammaṃ; sabbaṃ taṃ nirodhadhamma’nti jānato ājānato vijānato paṭivijānato paṭivijjhatoti - anejassa vijānato.

Natthi kāci nisaṃkhitīti - ’ nisaṃkhitiyo’ vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro; yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ettāvatā nisaṃkhitiyo natthi, na santi, na saṃvijjanti, nūpalabbhanti; pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhātinatthi kāci nisaṃkhiti.

1. Visaṃkhiti - saṃ tisaṃkhati - machasaṃ 2. Viriyārambhā - machasaṃ [a.] Dhammasaṅgaṇi - nikkhepakaṇḍa, khuddakavatthuvibhaṅga.
[BJT Page 624] [\x 624/]
[Half page missing]
Anejassa vijānato natthī kāci nisaṃkhiti,
Virato so viyārambhā khemaṃ passati sabbadhīti.

15 - 20
Na samesu na omesu na ussesu vadate2 muni,
Santo so vītamacchero nādeti na nirassatī’ti (bhagavā).

Na samesu na omesu na ussesu vadate munīti - ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

5. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

6. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti.
[A.] Dhammasaṅgaṇi niddesavāra. [B.] Tikaṅguttara - āpāyikavagga [c.] Itivuttaka - dutiyavagga.

Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

7. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃ va paggayha varamādāya paṇḍito.

8. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

9. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
[PTS Page 443] [\q 443/]      pūjito yo
Saṅgajālamaticca so munī.

Muni seyyohamasmīti vā, sadisohamasmīti vā, hīnohamasmīti vā na vadati, na katheti, na bhaṇati, na dīpayati, na voharatīti - na samesu na omesu na ussesu vadate muni.

Santo so vītamaccheroti - ’santo’ti rāgassa santattā samitattā santo, dosassa - mohassa santo kodhassa - upanāhassa - makkhassa - paḷāsassa - issāya macchariyassa - māyāya - sāṭheyyassa - thambhassa - sārambhassa - mānassa - atimānassa madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ sabbapariḷāhānaṃ - sabbasantāpānaṃ - sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbuto paṭippassaddhoti [PTS Page 444  [\q 444/]     ’]santo so; vītamaccheroti pañca macchariyāni: āvāsamacchariyaṃ vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti gāho. Idaṃ vuccati macchariyaṃ; yassetaṃ macchariyaṃ pahīnaṃ samucchinnaṃ vūpasantipaṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhaṃ; so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti - santo so vītamacchero.

1. Mañjussaro - syā 2 pana - sīmu 11

[BJT Page 626] [\x 626/]

Nādeti na nirassatīti bhagavāti - ’nādetī’ti rūpaṃ nādiyati, na upādiyati, na gaṇhāti, na parāmasati, nābhinivisati. Vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ - uppattiṃ paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ nādiyati, na upādiyati, na gaṇhāti, na parāmasati, nābhinivisatīti - nādeti; na nirassatīti rūpaṃ na pajahati, na vinodeti, na byantīkaroti, na anabhāvaṃ gameti. Vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ uppattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ na pajahati, na vinodeti na byantīkaroti, anabhāvaṃ gameti; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggamānoti bhagavā; bhaggakaṇṭakoti1 bhagavā; bhaggakilesotī bhagavā; bhaji vibhaji paṭivibhaji dhammaratananti bhagavā; bhavānaṃ antakaroti bhagavā; bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāti appasaddāni appanigghosāni vijanātāni manussarāhaseyyāni paṭisallānasāruppānīti bhagavā; bhāgī vā bhagavā vīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā; bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā; bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā; bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā; bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā; ’bhagavā’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti - nādeti na nirassatīti bhagavā’ti.

Tenāha bhagavā:
" Na samesu na omesu na ussesu vadate muni,
Santo so vītamacchero nādeti na nirassatī’ti bhagavā"ti

Attadaṇḍasuttaniddeso samatto paṇṇarasamo.