[CPD Classification 2.5.11]
[PTS Vol Nd1-1] [\z Nidd /] [\f Ia /]
[PTS Page 445] [\q 445/]
[BJT Vol Nd- 1] [\z Nidd /] [\w I /]
[BJT Page 626] [\x   626/]

Suttantapiṭake Khuddakanikāye
Mahāniddesapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa.

16.Sariputtasuttaniddeso.

Atha sāriputtasuttaniddeso vuccati:

16 - 1
Na me diṭṭho ito pubbe
(Iccāyasmā sāriputto)
Na suto uda kassaci,
Evaṃ vagguvado satthā
Tusitā gaṇimāgato.

Na me diṭṭho ito pubbeti ito pubbe me mayā na diṭṭhapubbo so bhagavā iminā cakkhunā iminā attabhāvena; yadā bhagavā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ vuttho devagaṇaparivuto majjhe maṇimayena sopānena saṅkassanagaraṃ otiṇṇo, imaṃ dassanaṃ pubbe na diṭṭhoti ’na me diṭṭho ito pubbe’.

Iccāyasmā sāriputtoti - ’ iccā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ ’iccā’ti. Āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissavacanametaṃ ’ āyasmā’ti. Sāriputtoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti - iccāyasmā sāriputto.

[BJT Page 628] [\x 628/]
Na suto uda kassacīti - ’nā’ti paṭikkhepo; udāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ udāti; kassacīti kassaci khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti - na suto uda kassaci.

Evaṃ [PTS Page 446] [\q 446/]      vagguvado satthāti - evaṃ vagguvado madhuravado pemanīyavado hadayaṅgamavado karavīkarutamañjughoso. 1 Aṭṭhaṅgasamannāgato ko pana tassa bhagavato mukhato ghoso niccharati: vissaṭṭho ca viññeyyo ca mañju ca savanīyo va bindu ca avisārī ca gambhīro ca ninnādī ca yathāparisaṃ kho pana so bhagavā sarena viññāpeti. Na assa bahiddhā parisāya ghoso niccharati. Brahmassaro kho pana so bhagavā karavīkabhāṇīti evaṃ vagguvado. Satthāti satthā bhagavā satthavāho; yathā satthavāho satte kantāraṃ tāreti, dubhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti, uttāreti, nittāreti, patāreti, khemantabhūmiṃ sampāpeti, evamevaṃ bhagavā satthavāho satte kantāraṃ tāreti; jātikantāraṃ tāreti, jarākantāraṃ tāreti, byādhikantāraṃ tāreti, maraṇakantāraṃ tāreti, sokakantāraṃ tāreti, paridevakantāraṃ tāreti, dukkhakantāraṃ tāreti, domanassūpāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosa - moha - māna - diṭṭhi - kilesaduccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ tāreti, mohagahanaṃ tāreti, mānagahanaṃ tāreti, diṭṭhigahanaṃ tāreti, kilesagahanaṃ - duccaritagahanaṃ tāreti, uttāreti, nittāreti, patāreti; khemantaṃ amataṃ nibbānaṃ sampāpetīti evampi bhagavā satthavāho. Athavā bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetāti evampi bhagavā satthavāho. Athavā bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido; maggānugā ca panassa2 etarahi sāvakā viharanti pacchā samannāgatāti evampi bhagavā satthavāhoti - evaṃ vagguvado satthā.

1. Mañjussaro - syā 2. Pana - sīmu. 11.

[BJT Page 630] [\x 630/]

Tusitā gaṇimāgatoti - bhagavā tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkantoti evampi tusitā gaṇimāgato; athavā [PTS Page 447] [\q 447/]      devā vuccanti tusitā; te tuṭṭhā santuṭṭhā attamanā pamuditā pītisomanassajātā; devalokato gaṇiṃ āgatoti evampi tusitā gaṇimāgato; atha vā arahanto vuccanti tusitā. Te tuṭṭhā santuṭṭhā attamanā paripuṇṇasaṅkappā. Arahantānaṃ gaṇiṃ āgatoti evampi tusitā gaṇimāgato; ’gaṇī’ti gaṇī bhagavā; gaṇācariyoti gaṇī; gaṇassa satthāti gaṇī; gaṇaṃ pariharatīti gaṇī; gaṇaṃ ovadatīti gaṇī; gaṇamanusāsatīti gaṇī; visārado gaṇaṃ upasaṅkamatīti gaṇī; gaṇossa1 sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī; gaṇaṃ akusalā uṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī; bhikkhugaṇassa gaṇī. Bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa - brāhmaṇagaṇassa - vessagaṇassa - suddagaṇassa - devagaṇassa - brahmagaṇassa2 gaṇī, saṅghī, gaṇī, gaṇācariyo; āgatoti āgato upāgato samūpāgato sampatto3 saṅkassanagaranti - tusitā gaṇimāgato.

Tenāha thero sāriputto:

" Na me duṭṭho ito pubbe
(Iccāyasmā sāriputto)
Na suto uda kassaci,
Evaṃ vagguvado satthā
Tusitā gaṇimāgato"ti.

16 - 2

Sadevakassa lokassa
Yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā
Ekova ratimajjhagā.

Sadevakassa lokassāti - sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāyāti - sadevakassa lokassa.

Yathā dissati cakkhumāti - yathā bhagavantaṃ tāvatiṃsabhavane pāricchattakamūle paṇḍakambalasilāyaṃ nisinnaṃ dhammaṃ desentaṃ devatā passanti; tathā manussā passanti; yathā manussā passanti, [PTS Page 448] [\q 448/]      tathā devatā passanti; yathā devānaṃ dissati, tathā manussānaṃ dissati; yathā manussānaṃ dissati, tathā devānaṃ dissatīti evampi yathā dissati cakkhumā. Yathā vā pane’ke bhonto samaṇabrāhmaṇā adantā dantavaṇṇena dissanti, asantā santavaṇṇena dissanti, anupasantā upasantavaṇṇena dissanti, anibbutā nibbutavaṇṇena dissanti.

1. Gaṇassa - sa 2. Brāhmaṇagaṇassa - sīmu. 11 3. Samupapanno sīmu. - Machasaṃ

[BJT Page 632] [\x 632/]

1. " Patirūpako mattikākuṇḍalova
Lohaḍḍhamāsova suvaṇṇachanno,
Caranti loke parivārachannā
Anto asuddhā bahi sobhamānā"ti[a.]

Na bhagavā evaṃ dissati. Bhagavā bhūtena tacchena tathena yāthāvena aviparītena sabhāvena danto dantavaṇṇena dissati, santo santavaṇṇena dissati, upasanto upasantavaṇṇena dissati, nibbuto nibbutavaṇṇena dissati; akappitairiyāpathā ca buddhā bhagavanto paṇidhisampaṇṇāti evampi - yathā dissati cakkhumā. Athavā bhagavā visuddhasaddo gatakittisaddasiloko nāgabhavane ca supaṇṇabhavane ce yakkhabhavane ca asurabhavane ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca brahmabhavane ca devabhavane va ediso ca tādiso ca tato ca bhiyyoti evampi - yathā dissati cakkhumā. Athavā bhagavā dasahi balehi samannāgato catuhi vesārajjehi catuhi paṭisambhidāhi chahi abhiññāhi chahi buddhadhammehi tejena ca balena ca guṇena ca viriyena ca paññāya ca dissati ñāyati ’paññāyati.

2. "Dūre santo pakāsenti himavantova pabbato,
Asantettha na dissanti ratti khittā yathā sarā"[b]

Evampi yathā dissati cakkhumā. Cakkhumāti bhagavā pañcahi cakkhūhi cakkhumā: maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.

Kathaṃ [PTS Page 449] [\q 449/]      bhagavā maṃsacakkhunāpi cakkhumā? Maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti: nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Akkhilomāni ca bhagavato - yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummāpupphasamānaṃ. Tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ. Ubhato akkhikūṭāni bhagavato lohitakāni honti sulohitakāni, pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ1 pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ. 2 Tassa parato odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃpāsādikaṃ dassaneyyaṃ osadhītārakāsamānaṃ. Tena bhagavā pākatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca.

[A.] Kosalasaṃyutta - dutiyavagga. [B.] Dhammapada - pakiṇṇakavagga.
1. Suddhaṃ - machasaṃ. Sīmu11 2. Bhaddāriṭṭhakasamānaṃ - sa.

[BJT Page 634] [\x 634/]

Yadā hi caturaṅgasamannāgato andhakāro hoti: suriyo ca atthaṅgato hoti, kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti, evarūpepi caturaṅgasamannāgato andhakāre samantā yojanaṃ passati. Natthi so kuḍḍo vā kavāṭaṃ vā pākāro vā pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya, ekañce tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ maṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.

Kathaṃ bhagavā dibbena cakkhunāpi2 cakkhumā? Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena sate passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: [PTS Page 450] [\q 450/]      ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsatimpi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattāḷīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, sahassimpi cūlanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi mahāsahassiṃ lokadhātuṃ passeyya. Yāvatakaṃ pana ākaṅkheyya, tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.

Kathaṃ bhagavā paññācakkhunāpi cakkhumā? Bhagavā mahāpañño puthupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho [PTS Page 451] [\q 451/]      anantañāṇo anantatejo

1. Yadāpi - machasaṃ, sīmu11 2. Cakkhunā - sīmu11.

[BJT Page 636] [\x 636/]
Anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā. So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto1 brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassamī tathāgato.

Natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti, yaṃ kiñci ñeyyaṃ nāma atthi jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṃ taṃ anto buddhañāṇe parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ - sabbaṃ manokammaṃ buddhassa bhagavato ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ. Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ. Yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ. ¥eyyaṃ atikkamitvā ñāṇaṃ nappavattati. ¥āṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino honti; evamevaṃ buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino: yāvatakaṃ [PTS Page 452] [\q 452/]      ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ ñeyyaṃ. ¥eyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ. ¥eyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā, cittuppādapaṭibaddhā.

1. Maggabhūto - sīmu. 11
[BJT Page 638] [\x 638/]

Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. Sabbe sa sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti, caritaṃ jānāti. Adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti, evameva yepi te sāriputtasamā paññāya. Tepi buddhañāṇassa padese parivattanti buddhaññāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattīyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā. Samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti: gūḷhāni ca paṭicchannāni ca. Kathitā vissajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakāva te bhagavato sampajjanti. Atha kho bhagavā’va tattha atirocati yadidaṃ [PTS Page 453] [\q 453/]      paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.

Kathaṃ bhagavā buddhacakkhunāpi cakkhumā? Bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekaccena paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekacce uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni anto nimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena, evamevaṃ bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

[BJT Page 640] [\x 640/]

Jānāti bhagavā ayaṃ puggalo rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito ayaṃ vitakkacarito, ayaṃ saddhācarito, ayaṃ ñāṇacarito’ti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati. Mohacaritaṃ bhagavā puggalaṃ1 uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya garusaṃvāse2 niveseti. Vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati. Saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati: buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. ¥āṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati: aniccākāraṃ dukkhākāraṃ anattākāraṃ.

3. "Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato.
Tathūpamaṃ dhammamayaṃ sumedha
Pāsādamāruyha [PTS Page 454] [\q 454/]      samantacakkhu.
Sokāvatiṇṇaṃ janatamapetasoko,
Avekkhassu jātijarābhibhūta"nti[a.]

Evaṃ bhagavā buddhacakkhunāpi cakkhumā.

Kathaṃ bhagavā samantacakkhunāpi cakkhumā? ’Samantacakkhu’ vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upagato3 samupagato4 upapanno sampanno5 samannāgato.

4. "Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi ñeyyaṃ6
Tathāgato tena samantacakkhū"ti[b]

Evaṃ bhagavā samantacakkhunāpi cakkhumāti - yathā dissati cakkhumā.

Sabbaṃ tamaṃ vinodetvāti - sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nuditvā panuditvā jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti sabbaṃ tamaṃ vinodetvā.

Ekova ratimajjhagāti - eko bhagavā: pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, anuttaraṃ sammāsambodhiṃ abhisambuddho’ti eko.

1. Mohacaritassa bhagavā puggalassa - machasaṃ. 2. Garu saṃvese - sīmu11. 3. Upāgato - sīmu11 4. Samupāgato - sīmu11 5. Samupapanno - machasaṃ. 6. Neyyaṃ - sīmu11.
[A.] Dīghanikāya - mahāpadānasutta, majjhimanikāya - ariyapariyesanasutta, bodhirājakumārasutta, brahmasaṃyutta, paṭhamavagga, itivuttaka dutiyavagga. [B.] Paṭisambhidāmagga - ñaṇakathā, indriyakathā.

[BJT Page 642] [\x 642/]

Kathaṃ bhagavā pabbajjāsaṅkhātena eko? Bhagavā daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātipitunnaṃ1 assumukhānaṃ rudantānaṃ vilapantānaṃ ñātisaṅghaṃ pahāya sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā sannidhipaḷibodaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko [PTS Page 455] [\q 455/]      carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ bhagavā pabbajjāsaṅkhātena eko.

Kathaṃ bhagavā adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ bhagavā adutiyaṭṭhena eko.

Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahīnatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ visattīkaṃ pajahi, vinodesi, byantīakāsi, anabhāvaṃ gamesīti.

5. " Taṇhādutiyo puriso dīghamaddhānasaṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ2 nātivattati.
6. Evamādinavaṃ3 ñatvā taṇhā4 dukkhassa sambhavaṃ,
Vītataṇho anādāno sato bhikkhu paribbaje"ti[a.]

Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.

Kathaṃ bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.

Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro [PTS Page 456] [\q 456/]      iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.

1. Mātāpitūnaṃ - machasaṃ [PTS] 2. Saṃsaraṃ - sīmu11. 3. Etamādīnavaṃ - sīmu11. [PTS] Machasaṃ. 4. Taṇhaṃ - sīmu [PTS] Machasaṃ.
[A.] Catukkaṅguttara - bhaṇḍagāmavagga, suttanipāta - dvayatānupassanāsutta.

[BJT Page 644] [\x 644/]

7. "Ekāyanaṃ jātikhayantadassī
Maggaṃ pajānāti hitānukampī,
Vatena maggena tariṃsu pubbe
Tarissanti ye ca taranti ogha"nti [a]

Evaṃ bhagavā ekāyanamaggaṃ gato’ti eko.

Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddho’ti eko? ’Bodhi’ vuccati catusu maggesu ñāṇaṃ - paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena sabbe saṅkhārā aniccāti bujjhi. Sabbe saṅkhārā dukkhāti bujjhi. Sabbe dhammā anattāti bujjhi. Avijjāpaccayā saṅkhārāti bujjhi - pe -
Jātipaccayā jarāmaraṇanti bujjhi. Avijjānirodhā saṅkhāranirodhoti bujjhi. - Pe - jātinirodho jarāmaraṇanirodhoti bujjhi. Idaṃ dukkhanti bujjhi. Ayaṃ dukkhasamudayoti bujjhi. Ayaṃ dukkhanirodhoti bujjhi. Ayaṃ dukkhanirodhagāminī paṭipadāti bujjhi. Ime āsavāti bujjhi - pe - ayaṃ āsavanirodhagāminī paṭipadāti bujjhi. Ime dhammā pariññeyyāti bujjhi. Pahātabbāti - bhāvetabbāti - sacchikātabbāti bujjhi. Channaṃ phassāyatanānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Pañcannaṃ upādānakkhandhānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Catunnaṃ mahābhūtānaṃ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca bujjhi. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti bujjhi. Athavā yaṃ kiñci [PTS Page 457] [\q 457/]      bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena bodhiñāṇena bujjhi, anubujjhi, paṭibujjhi, sambujjhi, sammā bujjhi, adhigacchi, phassesi, sacchikāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Ratimajjhagā: ti ’rati)nti nekkhammaratiṃ vivekaratiṃ upasamaratiṃ sambodhiratiṃ; ajjhagā - adhigacchi phassesi saccākāsīti - ekova ratimajjhagā.

Tenāha thero sāriputto:

"Sadevakassa lokassa
Yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā
Ekova ratimajjhagā"ti.

16 - 3
Taṃ buddhaṃ asitaṃ tādiṃ
Akuhaṃ gaṇimāgataṃ,
Bahunnamidha1 baddhānaṃ
Atthi pañhena āgamaṃ.

[A.] Satipaṭṭhānasaṃyutta - nālandavagga.
1. Bahūnamidha - sīmu. 11. Machasaṃ.

[BJT Page 646] [\x 646/]
Taṃ buddhaṃ asitaṃ tādinti - ’ buddho’ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ pāpuṇi1. Balesu ca vasībhāvaṃ pāpuṇi. ’ Buddhoti’ kenaṭṭhena buddho? Bujjhitā saccānīti buddho. Bodhetā pajāyāti buddho. Sabbaññutāya buddho. Sabbadassāvitāya buddho. Anaññaneyyatāya buddho. Visavitāya buddho. Khīṇāsavasaṅkhātena buddho. Nirupakkilesasaṅkhātena buddho. Ekantavītarāgoti buddho. Ekantavītadosoti buddho. Ekantavītamohoti buddho. Ekantanikkilesoti buddho. Ekāyanamaggaṃ gatoti buddho. Eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā [PTS Page 458] [\q 458/]      buddipaṭilābhā2 buddho. ’Buddho’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūlo saha sabbaññutañāṇassa paṭilābhā sacchikāpaññatti yadidaṃ buddhoti - taṃ buddhaṃ.

Asitanti - dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo? Yāvatā taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ’ ’ idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama, mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ 3 yāthāvatanti gāho, yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhinissayo.

1Gha patto - syā. [PTS]. 2. Paṭilābhattā - sīmu [PTS] 3. Ayāthāvakasmiṃ - sīvu11 [PTS] Machasaṃ.

[BJT Page 648] [\x 648/]

Buddhassa bhagavato taṇhānissayo pahīno; diṭṭhinissayo paṭinissaṭṭho; taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā bhagavā cakkhuṃ asito, sotaṃ - ghānaṃ jivhaṃ kāyaṃ - manaṃ asito, rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ passaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ [PTS Page 459] [\q 459/]      kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī’ti - taṃ buddhaṃ asitaṃ.

Tādinti - bhagavā pañcahākārehi tādī: iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvī’ti tādī, muttāvīti tādī, tanniddesā tādī.

Kathaṃ bhagavā iṭṭhāniṭṭhe tādī? Bhagavā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī, pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī dukkhepi tādī, ekaṃ ce bāhaṃ1 gandhena limpeyyuṃ2, ekaṃ ce bāhaṃ1 vāsiyā taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ. Anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhaṃ samatikkanto; evaṃ bhagavā iṭṭhāniṭṭhe tādī.

Kathaṃ bhagavā cattāvīti tādī? Bhagavato rāgo catto vanto mutto pahīno paṭinissaṭṭho, doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā, evaṃ bhagavā ’ cattāvīti’ tādī.

Kathaṃ bhagavā tiṇṇāvīti tādī? Bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ3 tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko3 pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho.

1. Ekacce - sīmu11. Machasaṃ. 2. Amukasmiṃ - sīmu 11. Machasaṃ [PTS]. 3. Gatakoṭiyo - sīmu11 machasaṃ

[BJT Page 650] [\x 650/]
Dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato. Abhiññeyyaṃ abhiññātaṃ, [PTS Page 460] [\q 460/]      pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaḷigho saṃkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno1 panunnapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattipatto. So nevācināti, na apacināti2 apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva saṃsibbati, na visineti3, visinetvā4 ṭhito. Neva vidhūpeti, na sandhūpeti, vidhūpetvā ṭhito. Asekheta5 sīlakkhandhena samannāgatattā ṭhito, asekhena samādhikkhandhena samannāgatattā ṭhito, asekhena paññākkhandhena samannāgatattā ṭhito, asekhena vimuttikkhandhena samannāgatattā ṭhito, asekhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kathaṃ6 samādāya ṭhito, muttapaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, atammayatāya pārisuddhiyā ṭhito, vimuttattā ṭhito, santusitattā7 ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito. Antimadehadharo bhagavā.

1. "Tassā’yaṃ pacchimakoṭi8
Carimo’yaṃ samussayo,
Jātimaraṇasaṃsāro
Natthi tassa punabbhavo"ti.

Evaṃ bhagavā tiṇṇāvīti tādī.

1. Caturāpasseno - sīmu [PTS] 2. Apacinati - machasaṃ. 3. Asineti - machasaṃ. Ussineti - sa, [PTS]. 4. Visibbetvā - sa 5. Asekkhena - sa [PTS] 8. Pacchimako - sīmu11 [PTS] Pacchiko bhavo - machasaṃ.

[BJT Page 652] [\x 652/]

Kathaṃ [PTS Page 461] [\q 461/]      bhagavā muttāvīti tādī? Bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ - mohā cittaṃ - kodhā - upanāhā - makkhā - paḷāsā - issāya - macchariyā - māyāya - sāṭheyyā - thambhā - sārambhā - mānā - atimānā - madā - pamādā - sabbakilesehi - sabbaduccaritehi - sabbadarathehi - sabbapariḷāhehi - sabbasantāpehi - sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ bhagavā muttāvīti tādī.

Kathaṃ bhagavā tanniddesā tādī? Bhagavā sīle sati sīlavāti tanniddesā tādī, saddhāya sati saddhoti tanniddesā tādī. Viriye sati viriyavāti tanniddesā tādī, satiyā sati satimāti tanniddesā tādī, samādhismiṃ sati samāhito’ti tanniddesā tādī, paññāya sati paññavāti tanniddesā tādī, vijjāya sati tevijjoti tanniddesā tādī, abhiññāya sati chaḷabhiññoti tanniddesā tādī, dasabale sati dasabalo’ti tanniddesā tādī. Evaṃ bhagavā tanniddesā tādī’ti - taṃ buddhaṃ asitaṃ tādiṃ.

Akuhaṃ gaṇimāgatanti - ’ akuho’ti tīṇi kuhanavatthūni; paccayapaṭisedhanasaṅkhātaṃ1 kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

Katamaṃ paccayapaṭisedhanasaṅkhātaṃ1 kuhanavatthu: idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāreha. So pāpiccho icchāpakato attiko2 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: ’ kiṃ samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ: yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena?Etaṃ sāruppaṃ: yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. [PTS Page 462] [\q 462/]      kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ: yaṃ samaṇo rukkhamūliko vā assa abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ: yaṃ samaṇo pūtimuttena haritakīkhaṇeḍanaosadhaṃ kareyyā’ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti:

1. Paṭisevana- - sīmu 11 machasaṃ [PTS]. 2. Atittiko - sīmu11

[BJT Page 654] [\x 654/]

Ayaṃ samaṇo appiccho santuṭṭho pavicitto asaṃsaṭṭho āraddhaviriyo dhutavādoti bhiyyo nimantenti cīvarapiṇḍapatasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha" tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati: saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi. Deyyadhammo ca saṃvijjati. Ahañca paṭiggāhako. Sace ahaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha. Na mayhaṃ iminā attho. Api ca tumhākaṃ yeva anukampāya paṭigaṇhāmī’ti". Tadupādāya bahumpi cīvaraṃ paṭigaṇhāti, bahumpi piṇḍapātaṃ paṭigaṇhāti, bahumpi senāsanaṃ paṭigaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ; idaṃ paccayapaṭisedhana1 saṅkhātaṃ kuhanavatthu.

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ’evaṃ maṃ jano sambhāvessatī’ti gamanaṃ saṇṭhapeti, ṭhānaṃ saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya [PTS Page 463] [\q 463/]      tiṭṭhati, samāhito viya nisīdati, samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa aṭṭhapanā2 ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo ’evaṃ maṃ jano sambhāvessatī’ti ariyadhammasannissitaṃ vācaṃ bhāsati. Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkhoti bhaṇati. Yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ3 dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so samaṇo mahesakkhoti bhaṇati. Yassa evarūpo upajjhāyo, so samaṇo mahesakkhoti bhaṇati. Yassa evarūpo ācariyo samānupajjhāyakā samānācariyakā - mittā - sandiṭṭhā - sambhattā - sahāyā, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre vasati, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe aḍḍhayoge vasati - pāsāde vasati - hammiye vasati - guhāya vasati - leṇe vasati - kuṭiyā vasati - kūṭāgāre vasati - aṭṭe4 vasati - māḷe vasati - uddaṇḍe vasati - upaṭṭhānasālāya vasati - maṇḍape vasati - rukkhamūle vasati - so samaṇo mahesakkhoti bhaṇati.

1. Paṭisevana - sīmu11 machasaṃ. [PTS]. 2. Āṭhapanā - sīmu11. Machasaṃ 3. Dhammakaraṇaṃ - machasaṃ. 4. Aḍeḍa - sīmu11. Machasaṃ.

[BJT Page 656] [\x 656/]

Athavā korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāvito - ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī’ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu.

Buddhassa bhagavato imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā [PTS Page 464] [\q 464/]      daḍḍhāni. Tasmā buddho akuhoti - akuhaṃ.

Gaṇimāgatanti - ’ gaṇī’ti gaṇī bhagavā; gaṇācariyoti gaṇī, gaṇassa satthāti gaṇī; gaṇaṃ pariharatīti gaṇī, gaṇaṃ ovadatīti gaṇī, gaṇaṃ anusāsatīti gaṇī, visārado gaṇaṃ upasaṃkamatīti gaṇī, gaṇo’ssa sussūsati sotaṃ odahati aññā cittaṃ upaṭṭhapetīti gaṇī, gaṇaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti gaṇī, bhikkhugaṇassa gaṇī, bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī, rājagaṇassa gaṇī, khattiyagaṇassa gaṇī, brāhmaṇagaṇassa gaṇī, vessagaṇassa gaṇī, suddagaṇassa gaṇī, devagaṇassa gaṇī, brahmagaṇassa gaṇī, saṅghī, 1 gaṇī, gaṇācariyo2. Āgatanti3 āgataṃ upāgataṃ samupāgataṃ4 sampattaṃ5 saṅkassanagaranti - akuhaṃ gaṇimāgataṃ.

Bahunnamidha6 baddhānanti - ’ bahunna’nti bahunnaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ; baddhānanti baddhānaṃ baddhacarānaṃ paricārakānaṃ sissānanti - bahunnamidha baddhānaṃ.

Atthi pañhena āgamanti - pañhena atthikāmha āgatā7 pañhaṃ pucchitukāmamha āgatā; pañhaṃ sotukāmā āgatamhāti evampi atthi pañhena āgamaṃ. Athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ 8 atthīti evampi atthi pañhena (āgamaṃ). Athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamattho mayā pucchitaṃ kathetuṃ vissajjetuṃ; vahassetaṃ bhāranti evampi - atthi pañhena āgamaṃ.

Tenāha thero sāriputto:

" Taṃ [PTS Page 465] [\q 465/]      buddhaṃ asitaṃ tādiṃ
Akuhaṃ gaṇimāgataṃ,
Bahunnamidha6 baddhānaṃ
Atthi pañhena āgama"nti.

1. Saṅghagaṇassa gaṇī - sīmu 11. 2. Gaṇācariyaṃ - sīmu11. 3. Āgataṃ - sīmu11 āgato - [PTS]. 4. Upagataṃ samupagataṃ - machasaṃ. Upāgato samūpagato - [PTS] 5. Samupapannaṃ - machasaṃ. 6. Bahūnamidha - machasaṃ - sīmu11 7. Atthiko āgatomhi - machasaṃ. 8. Payirupāsanā - syā.

[BJT Page 658] [\x 658/]

16 - 4
Bhikkhuno vijigucchato
Bhajato rittamāsanaṃ,
Rukkhamūlaṃ susānaṃ vā
Pabbatānaṃ guhāsu vā.

Bhikkhuno vijigucchatoti - ’ bhikkhuno’ti puthujjanakalyāṇakassa vā bhikkhuno, sekhassa vā bhikkhuno; vijigucchatoti jātiyā vijigucchato, jarāya - byādhinā - maraṇena - sokehi - paridevehi - dukkhehi - domanassehi - upāyāsehi vijigucchato, nerayikena dukkhena tiracchānayonikena dukkhena pettivisayikena dukkhena mānusakena dukkhena gabbhokkantimūlakena dukkhena jātassupanibandhakena dukkhena jātassa parādheyyakena dukkhena attupakkamena dukkhena parūpakkamena dukkhena dukkhadukkhena saṅkhāradukkhena vipariṇāmadukkhena cakkhurogena dukkhena sotarogena dukkhena ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena sīsarogena dukkhena kaṇṇarogena dukkhena mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalena1 pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena [PTS Page 466] [\q 466/]      ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena - mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena - bhaginimaraṇena - puttamaraṇena - dhītumaraṇena - ñātimaraṇena - bhogabyasanena - rogabyasanena - sīlabyasanena - diṭṭhibyasanena dukkhena vijigucchato aṭṭīyato harāyato jigucchatoti - bhikkhuno vijigucchato.

Bhajato rittamāsananti - ’ āsanaṃ’ vuccati yattha nisīdati, mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇeḍā tiṇasanthāro paṇṇasanthāro palāsasanthāro; taṃ āsaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ; asappāyasaddasavaṇena rittaṃ vivittaṃ pavivittaṃ; asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ; taṃ pavivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti - bhajato rittamāsanaṃ.

Rukkhamūlaṃ susānaṃ vāti - rukkhamūlaṃ yeva rukkhamūlaṃ; susānaṃ yeva ’susāna’nti - rukkhamūlaṃ susānaṃ vā.

1. Bhagandalāya - syā.

[BJT Page 660] [\x 660/]

Pabbatānaṃ guhāsu vāti - pabbatā yeva pabbatā; kandarā yeva kandarā; giriguhā yeva giriguhā; pabbatantarikāyo vuccanti pabbatapabbhārāti pabbatānaṃ guhāsu vā.

Tenāha thero sāriputto:

" Bhikkhuno vijigucchato
Bhajato rittamāsanaṃ,
Rukkhamūlaṃ susānaṃ vā
Pabbatānaṃ guhāsu vā"ti.

16 - 5

Uccāvacesu sayanesu guvanto1 tattha bheravā.
Yehi bhikkhu na vedheyya nigghose sayanāsane.

Uccāvacesu [PTS Page 467] [\q 467/]      sayanesūti - ’ uccāvacesū’ti uccāvacesu hīnappaṇītesu chekapāpakesu; ’ sayanaṃ’ vuccati vihāro aḍḍayogo pāsādo hammiyaṃ guhāti - uccāvacesu sayanesu.

Kuvanto tattha bheravāti - ’ kuvanto’ti kuvanto kujanto nadanto saddaṃ karonto; athavā kīvantoti kati kittakā kīvatakā kīvabahukā te bheravāti? Sīhā byagghā dīpī acchā taracchā kokā mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vāti - kuvanto tattha bheravā.

Yehi bhikkhu na vedheyyāti - ’yehī’ti yehi bheravehi; bherave passitvā vā suṇitvā vā na vedheyya nappavedheyya na sampavedheyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - yehi bhikkhu na vedheyya.

Nigghose sayanāsaneti - appasadde appanigghose vijanavāte manussarāhaseyyake paṭisallānasāruppe senāsaneti - nigghose sayanāsane.

Tenāha thero sāriputto:

"Uccāvacesu sayanesu
Kuvanto tattha bheravā,
Yehi bhikkhu na vedheyya
Nigghose sayanāsane"ti.

1. Gīvanto - syā. [PTS] Kīvanto - sīmu 11 kīvanto - sū. Pu.

[BJT Page 662] [\x 662/]

16 - 6

Kati parissayā loke
Gacchato agataṃ disaṃ,
Ye bhikkhu abhisambhave
Pantamhi sayanāsane.

Kati parissayā loketi - ’katī’ti katī kittakā kīvatakā kivabahukā te parissayāti dve parissayā: pākaṭaparissayā ca, paṭicchannaparissayā ca.

Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahisā hatthī ahī vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā [PTS Page 468] [\q 468/]      vā, cakkhurogo sotarogo ghanarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sūlaṃ visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ1 madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānena ābādhā vātasamuṭṭhānena ābādhā sannipatikena ābādhā utupariṇāmajena ābādhā visamaparihārajena ābādhā opakkamikena ābādhā kammāvipākajena ābādhā sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassā. Ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmachandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.

Parissayāti - kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya appaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojanesu mattaññutāya jāgariyānuyogassa [PTS Page 469] [\q 469/]      satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ - catunnaṃ iddhipādānaṃ - pañcannaṃ indriyānaṃ - pañcannaṃ balānaṃ - sattannaṃ bojjhaṅgānaṃ - ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā

1. Lohitaṃ pittaṃ - syā.
[BJT Page 664] [\x 664/]
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evamevaṃ tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

"Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu1 viharati. Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu1 viharati?

Idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṃkappā saññojaniyā, tyāssa anto vasanti, anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti tasmā sācariyakoti vuccati. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṃkappā saññojaniyā tyāssa anto vasanti anvāssa vasanti2 pāpakā akusalā dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammāti tasmā sācariyakoti vuccati. Puna caparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya - rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyāssa anto vasanti, anvāssa vasanti pāpakā akusalā dhammā’ti tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā dhammā’ti tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu1 viharatī"ti[a] evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

"Tayo’me bhikkhave antarā malā antarā [PTS Page 470] [\q 470/]      amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo? Lobho bhikkhave antarā malaṃ3 antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Doso bhikkhave moho bhikkhave antarāmalaṃ antarāmitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho bhikkhave, tayo antarā malā antarā muttā antarā sapattā antarā vadhakā antarā paccatthikāti. "[B]

1. Anatthajanano lobho lobho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

1. Phāsuṃ - saṃ 2. Anvāssavanti - sīmu11. Machasaṃ. Antassa vasanti - saṃ 3. Malo - syā.
[A.] Saṃyuttanikāya - navapurāṇavagga. [B.] Itivuttaka - 3. 4. 9. Malasutta.

[BJT Page 666] [\x 666/]

2. Luddho atthaṃ na jānāti luddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.

3. Anatthajanano doso doso cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

4. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.

5. Anatthajanano moho moho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati, andhantamaṃ tadā hoti yaṃ moho sahate nara"nti[a.]

Evampi tatrāsayāti parissayā. Vuttaṃ hetaṃ bhagavatā:
" Tayo kho’me mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho ko mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya, doso kho mahārāja - moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya [PTS Page 471] [\q 471/]      aphāsuvihārāya. Ime kho mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. [B]

7. "Lobho doso ca moho ca purisaṃ pāpacetasaṃ,
Hiṃsanti attasambhūtā tacasāraṃ ’va samphala"nti[b]

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:
8. "Rāgo ca doso ca itonidānā
Aratī ratī lomahaṃsā itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajantī"ti [c.]

Evampi tatrāsayāti parissayā. Loketi manussaloke - devaloke - khandhaloke - āyatanaloke’ti kati parissayā loke?

1. Doso - sīmu11. 2. Lomahaṃso itojāto - syā.
[A.] Itivuttaka - 3. 4. 9 Malasutta. [B.] Kosalasaṃyutta. [C.] Suttanipāta - sūcilomasutta.
[BJT Page 668] [\x 668/]

Gacchato agataṃ disanti - ’agatā disā’ vuccati amataṃ nibbānaṃ , "yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ? Agatapubbā sā disā, na sā disā gatapubbā iminā dīghena addhunā.

9. " Samatittikaṃ anavasesakaṃ1
Telapattaṃ yathā parihareyya,
Evaṃ sacittamanurakkhe
Patthayāno disaṃ agatapubba"nti. [A]

Agatapubbaṃ disaṃ vajato gacchato abhikkamatoti gacchato agataṃ disaṃ.

Ye bhikkhu abhisambhaveti - ’ ye’ti ye parissaye abhisambhaveyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - ye bhikkhu abhisambhave.

Pantamhi sayanāsaneti - ante pante pariyante selante vā vanante vā nadante vā udakante vā yattha na kasīyati na vapīyati, vanantaṃ2 atikkamitvā manussānaṃ anupacāre senāsaneti - pantamhi sayanāsane.

Tenāha thero sāriputto:

"Kati [PTS Page 472] [\q 472/]      parissayā loke gacchato agataṃ disaṃ,
Ye bhikkhu abhisambhave pantamhi sayanāsane"ti.

16 - 7
Kyāssa byappathayo assu kyāssassu idha gocarā,
Kāni sīlabbatāna’ssu pahitattassa bhikkhuno.

Kyāssa byappathayo assūti - kīdisena byappathena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti vacīpārisuddhiṃ pucchati; katamā vacīpārisuddhi? Idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato hoti: saccavādī saccasandho theto paccayiko avisaṃvādako lokassa; pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya; amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti.

1. Janattaṃ - sīmu 11. 1. Anavasesaṃ - machasaṃ. Syā. Sīmu11.
[A.] Jātaka - ekakanipāta, telapattajātaka.

[BJT Page 670] [\x 670/]

Kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catuhī vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati. Battiṃsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharati. Dasa kathāvatthūni katheti. Seyyathīdaṃ: appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ vimuttikathaṃ vimuttiñāṇadassanakathaṃ, satipaṭṭhānakathaṃ sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ [PTS Page 473] [\q 473/]      katheti. Vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto. Ayaṃ vacīpārisuddhi. Edisāya1 vacīpārisuddhiyā samannāgato assāti - kyāssa byappathayo assu.

Kyāssassu idha gocarāti - kīdisena gocarena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti gocaraṃ pucchati. Atthi gocaro, atthi agocaro:

Katamo agocaro? Idhekacco vesiyagocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti. Saṃsaṭṭho viharati rājūhi rajamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ vuccati agocaro.

Athavā antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārikāyo olokento kumārake olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento2 adho olokento disāvidisaṃ pekkhamāno3 gacchati. Ayampi vuccati agocaro. [A]

1. Kīdisāya - sīmu11. 2. Ullokento - sīmu11. Vipekkhamāno - sīmu11.
[A.] Jhānavibhaṅga.

[BJT Page 672] [\x 672/]

Atha vā cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
- Pe -
Manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ; tassa asaṃvarāya paṭipajjati. Na rakkhati manindriyaṃ, manindriyaṃ asaṃvaraṃ āpajjati. Ayampi vuccati agocaro.

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ9 naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagaraṃ1 caṇḍālaṃ [PTS Page 474] [\q 474/]      vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Ayampi vuccati agocaro. Pañcapi kāmaguṇā agocarā.

Vuttaṃ hetaṃ bhagavatā:

"Mā bhikkhave agocare caratha paravisaye. Agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ ko ca bhikkhave bhikkhuno agocaro paravisayo? Yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā - ghānaviññeyyā gandhā - jivhāviññeyyā rasā - kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ vuccati bhikkhave bhikkhuno agocaro paravisayo" [a] ayampi vuccati agocaro.

Katamo agocaro? Idhekacco vesiyagocaro vā hoti, vidhavāgocaro vā hoti, thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti. Saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāti hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhūnīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ vuccati agocaro.

1. Sobhanākaraṇaṃ - sīmu11. Sobhanakaṃ - sīmu11. Sobhanagarakaṃ - [PTS]. 2. Idha bhikkhu - sīmu11
[A.] Satipaṭṭhānasaṃyutta - ambapālīvagga. [B.] Jhānavibhaṅga

[BJT Page 674] [\x 674/]

Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati: na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento itthiyo olokento purise olokento kumārikāyo olokento kumārake olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ vipekkhamāno gacchati, ayampi vuccati gocaro. Athavā bhikkhu cakkhunā rūpaṃ [PTS Page 475] [\q 475/]      disvā na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā - ghānena gandhaṃ ghāyitvā - jivhāya rasaṃ sāyitvā - kāyena phoṭṭhabbaṃ phusitvā - manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati; ayampi vuccati gocaro. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ9 naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagaraṃ1 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Ayampi vuccati agocaro. Cattāropi satipaṭṭhānā gocaro.

Vuttaṃ hetaṃ bhagavatā:
"Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Ko ca bhikkhave bhikkhuno gocaro sako pettiko visayo: yadidaṃ cattāro satipaṭṭhānā. Katame cattāro: idha bhikkhave bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ. Ayaṃ vuccati bhikkhave bhikkhuno gocaro sako pettiko visayo. Ayampi vuccati gocaro. Edisena gocarena samannāgato assāti - kyāssassu idha gocarā.

Kāni sīlabbatānassūti - kīdisena sīlabbatena samannāgato assa, kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhagenāti sīlabbatapārisuddhiṃ pucchati; katamā sīlabbatapārisuddhi: atthi sīlañceva vatañca, atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yo tattha saññamo saṃvaro anatikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ, taṃ vataṃ. [PTS Page 476] [\q 476/]      saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ. Idaṃ vuccati sīlaṃ ceva vataṃ ca. Katamaṃ vataṃ na sīlaṃ? Aṭṭhadhutaṅgāni: āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ, idaṃ vuccati vataṃ na sīlaṃ. Viriyasamādānampi vuccati vataṃ na sīlaṃ. " Kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ.

[A.] Satipaṭṭhānasaṃyutta - ambapālivagga.

[BJT Page 676] [\x 676/]

1. " Nāsissaṃ na pivissāmi vihārato na nikkhame,
Napi passaṃ nipātessaṃ1 taṇhāsalle anūhate"ti[a]

Cittaṃ paggaṇhāti padahati, evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ. " Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccissatī"ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ’Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā2 nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā3 nikkhamissāmi, upaṭṭhānasālāya nikkhamissāmi, maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ’Imasmiṃ yeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi [PTS Page 477] [\q 477/]      phassayissāmi sacchikarissāmī’ti cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na sīlaṃ, imasmiññeva majjhantikasamayaṃ - sāyanhasamayaṃ - purebhattaṃ pacchābhattaṃ - purimaṃ yāmaṃ - - pacchimaṃ yāmaṃ - kāle - juṇhe vasse - hemante - gimhe - purime vayokhandhe - majjhime vayokhandhe - pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi sacchikarissāmi phassayissāmīti cittaṃ paggaṇhāti padahati. Evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ.

Ayaṃ sīlabbatapārisuddhi; edisāya2 sīlabbatapārisuddhiyā samannāgato assāti - kāni sīlabbatānassu.

Pahitattassa bhikkhunoti - ’ pahitattassā’ti āraddhaviriyassa; thāmavato 3 daḷhaparakkamassa anikkhittachandassa anikkhittadhurassa kusalesu dhammesu; athavā pesitattassa, yassatthāya pesito attatthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca sabbe saṅkhārā aniccāti pesitattassa; sabbe saṅkhārā dukkhāti pesitattassa; sabbe dhammā anattāti pesitattassa; avijjāpaccayā saṅkhārāti pesitattassa; - pe -
Jātipaccayā jarāmaraṇanti pesitattassa; avijjānirodhā saṅkhāranirodhoti pesitattassa - pe -
Jātinirodhā jarāmaraṇanirodhoti pesitattassa; idaṃ dukkhanti pesitattassa - pe
Ayaṃ dukkhanirodhagāminī paṭipadāti pesitattassa; ime āsavāti pesitattassa - pe -
Ayaṃ āsavanirodhagāminī paṭipadāti pesitattassa; ime dhammā abhiññeyyāti pesitattassa - pe - ime dhammā sacchikātabbāti pesitattassa; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa;

1. Nikkhamiṃ - syā. [PTS] .
Paccayattheragāthā - 3. 1. 2 Muditattheragāthā - 4. 1. 12
2. Kīdisāya - sīmu 1 machasaṃ. 3. Thāmagata - sīmu 11.

[BJT Page 678] [\x 678/]

Pañcannaṃ upādānakkhandhānaṃ - catuṇṇaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa; yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti [PTS Page 478] [\q 478/]      pesitattassa. Bhikkhunoti puthujjanakalyāṇakassa vā bhikkhuno sekhassa vā bhikkhunoti - pahitattassa bhikkhuno.

Tenāha thero sāriputto:

"Kyāssa byappathayo assu kyāssassu idha gocarā,
Kāni sīlabbatānassu pahitattassa bhikkhuno"ti.

16 - 8

Kaṃ so sikkhaṃ samādāya ekodi1 nipako sato,
Kammāro rajatasseva niddhame malamattano.

Kaṃ so sikkhaṃ samādāyāti - kaṃ so sikkhaṃ ādāya samādāya ādīyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvāti - kaṃ so sikkhaṃ samādāya.

Ekodi1 nipako satoti - ’ekodī’ti ekaggacitto avikkhittacitto avisāhaṭamānaso, samatho samādhindriyaṃ samādhibalaṃ - pe -
Sammāsamādhi; nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato; vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; se vuccati satoti - sato.

Kaṃ so sikkhaṃ samādāyāti - adhisīlasikkhaṃ pucchati, nipakoti adhipaññāsikkhaṃ pucchati, satoti pārisuddhiṃ pucchatīti - kaṃ so sikkhaṃ samādāya ekodi nipako sato.

Kammāro rajatasseva niddhame malamattanoti - ’kammāro: vuccati suvaṇṇakāro; ’ rajataṃ’ vuccati jātarūpaṃ. Yathā suvaṇṇakāro jātarūpassa oḷārikampi malaṃ dhamati saṃdhamati niddhamati; majjhimakampi malaṃ dhamati saṃdhamati niddhamati; sukhumakampi malaṃ dhamati saṃdhamati niddhamati; evamevaṃ bhikkhu attano oḷārikepi kilese dhamati saṃdhamati niddhamati; evamevaṃ bhikkhu attano oḷārikepi kilese dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

1. Ekodi - sīmu. 11
[BJT Page 680] [\x 680/]

Majjhimakepi kilese - sukhumakepi kilese dhamati saṃdhamati [PTS Page 479] [\q 479/]      niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Atha vā bhikkhu attano rāgamalaṃ dosamalaṃ mohamalaṃ mānamalaṃ diṭṭhimalaṃ kilesamalaṃ duccaritamalaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti; atha vā sammādiṭṭhiyā micchādiṭṭhiṃ dhamati sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti; sammāsaṅkappena micchāsaṅkappaṃ - sammāvācāya micchāvācaṃ - sammākammantena micchākammantaṃ - sammāājīvena micchāājīvaṃ - sammāvāyāmena micchāvāyāmaṃ - sammāsatiyā micchāsatiṃ - sammāsamādhinā micchāsamādhiṃ - sammāñāṇena micchāñāṇaṃ - sammāvimuttiyā micchāvimuttiṃ dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Athavā ariyena aṭṭhaṅgikena maggena sabbe kilese sabbe duccarite sabbe darathe sabbe pariḷāhe sabbe santāpe sabbākusalābhisaṅkhāre dhamati saṃdhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gametīti - kammāro rajatasseva niddhame malamattano.

Tenāha thero sāriputto:

" Kaṃ so sikkhaṃ samādāya ekodi nipako sato,
Kammāro rajatasseva niddhame malamattano"ti.

16 - 9

Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato ve,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajānaṃ.

Vijigucchamānassa yadidaṃ phāsūti - ’vijigucchamānassā’ti jātiyā vijigucchamānassa, jarāya - byādhinā - maraṇena - sokehi - paridevehi - [PTS Page 480] [\q 480/]      dukkhehi - domanassehi - upāyāsehi - pe -
Diṭṭhibyasanena dukkhena vijigucchamānassa aṭṭīyamānassa harāyamānassāti - vijigucchamānassa; yadidaṃ phāsūti yaṃ phāsu phāsuvihāraṃ taṃ kathayissāmi; katamo phāsuvihāro? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojanesu mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo nibbānañca nibbānagāminī ca paṭipadā; ayaṃ phāsuvihāroti - vijigucchamānassa yadidaṃ phāsu.
[BJT Page 682] [\x 682/]

Sāriputtāti - bhagavā taṃ theraṃ nāmenālapati; bhagavāti gāravādhivacanaṃ; apica, bhaggarāgoti bhagavā; bhaggadosoti bhagavā; bhaggamohoti bhagavā; bhaggamānoti bhagavā; bhaggadiṭṭhīti bhagavā; bhaggakaṇṭakoti bhagavā; bhaggakilesoti bhagavā; bhaji vibhaji pavibhaji dhammaratananti bhagavā bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā; bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā; bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti [PTS Page 481] [\q 481/]      bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā; bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’metteyyāti bhagavā. ’

Rittāsanaṃ sayanaṃ sevato veti - ’āsanaṃ’ vuccati yattha nisīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro1; ’sayanaṃ? Vuccati senāsanaṃ: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā, taṃ sayanāsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddasavaṇena - pe -
Asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ; rittaṃ sayanāsanaṃ sevato nisevato saṃsevato paṭisevatoti - rittāsanaṃ sayanaṃ sevato ve.

1. Palāsa- - syā.

[BJT Page 684] [\x 684/]

Sambodhikāmassa yathānudhammanti - ’sambodhi’ vuccati catusu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi; taṃ sambodhiṃ bujjhitukāmassa anubujjhitukāmassa paṭivijjhitukāmassa sambujjhitukāmassa adhigantukāmassa phassitukāmassa sacchikātukāmassāti - sambodhikāmassa; yathānudhammanti katame bodhiyā anudhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu [PTS Page 482] [\q 482/]      guttadvāratā bhojanesu mattaññutā jāgariyānuyogo satisampajaññaṃ; ime vuccanti bodhiyā anudhammā; athavā catunnaṃ maggānaṃ pubbabhāge vipassanā, ime vuccanti bodhiyā anudhammāti - sambodhikāmassa yathānudhammaṃ.

Taṃ te pavakkhāmi yathā pajānanti - ’ta’nti bodhiyā anudhammaṃ pavakkhāmīti pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vicarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmi; yathā pajānanti yathā pajānaṃ yathā pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, na itihitihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ taṃ kathayissāmīti - taṃ te pavakkhāmi yathā pajānaṃ.

Tenāha bhagavā:

" Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato va,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajāna"nti.

16 - 10
Pañcanna dhīro bhayānaṃ na bhāye
Bhikkhu sato sappariyantacārī, 1
Ḍaṃsādhipātāna siriṃsapānaṃ2
Manussaphassāna3 catuppadānaṃ.

1. Sapariyantacārī - machasaṃ. 2. Sarīsapānaṃ - machasaṃ.
3. Manussaphassānaṃ - machasaṃ.

[BJT Page 686] [\x 686/]

Pañcanna dhīro bhayānaṃ na bhāyeti - ’dhīro’ti dhīro paṇḍito paññavā buddhimā - ñāṇī vibhāvī medhāvī vīro pañcannaṃ bhayānaṃ na bhāyeyya na taseyya na santaseyya na uttaseyya na uttaseyya na parittaseyya na santāsaṃ āpajjeyya, abhīrū assa acchambhī anutrāsī [PTS Page 483] [\q 483/]      apalāyī pahīnabhayabheravo vigatalomahaṃso vihareyyāti - pañcanna dhīro bhayānaṃ na bhāye.

Bhikkhu sato sappariyantacārīti - ’bhikkhū’ti puthujjanakalyāṇako vā bhikkhu, sekho vā bhikkhu; satoti catuhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu - citte - dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato; so vuccati sato; sappariyantacārīti cattāro pariyantā: sīlasaṃvarapariyanto, indriyasaṃvarapariyanto, bhojane mattaññutāpariyanto, jāgariyānuyogapariyanto; katamo sīlasaṃvarapariyanto? Idha bhikkhu sīlavā hoti. Pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, antopūtibhāvaṃ paccavekkhamāno, anto sīlasaṃvarapariyante carati; mariyādaṃ na bhindati, ayaṃ sīlasaṃvarapariyanto. Katamo indriyasaṃvarapariyanto? Idha bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati; rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ sotendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati sotendriyaṃ, sotendriye saṃvaraṃ āpajjati ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati ghānendriyaṃ, ghānendriye saṃvaraṃ āpajjati jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati kāyendriyaṃ, kāyendriye saṃvaraṃ āpajjati manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ, tassa saṃvarāya paṭipajjati; rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati ādinnapariyāyaṃ paccavekkhamāno anto indriyasaṃvarapariyante carati, mariyādaṃ na bhindati, ayaṃ indriyasaṃvarapariyanto. Katamo bhojane mattaññutāpariyanto? Idha bhikkhu paṭisaṅkhā [PTS Page 484] [\q 484/]      yoniso āhāraṃ āhāreti, neva davāya, na madāya, na maṇḍanāya, na vibhūsaṇāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati. Anavajjatā ca phāsuvihāro cāti. Akkhabbhañjana - vaṇapaṭicchādana - puttamaṃsūpamaṃ paccavekkhamāno anto bhojane mattaññutāpariyante carati, mariyādaṃ na bhindati; ayaṃ bhojane mattaññutāpariyanto.

[BJT Page 688] [\x 688/]
Katamo jāgariyānuyogapariyanto? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Bhaddekarattavihāraṃ paccavekkhamāno antojāgariyānuyogapariyante carati, mariyādaṃ na bhindati; ayaṃ jāgariyānuyogapariyantoti - bhikkhu sato sappariyantacārī.

Ḍaṃsādhipātāna siriṃsapānanti - ’ḍaṃsā’ vuccanti piṅgalamakkhikāyo; ’adhipātakā’ vuccanti sabbāpi makkhikāyo; kiṃ kāraṇā adhipātakā muccanti sabbāpi makkhikāyo? Tā uppatitvā uppatitvā khādanti; taṃkāraṇā adhipātakā vuccanti sabbāpi makkhikāyo. ’ Siriṃsapā’ vuccanti ahīti - ḍaṃsādhipātāna siriṃsapānaṃ

Manussaphassāna catuppadānanti - ’ manussaphassā’ vuccanti corā vā assu mānavā vā katakammā vā akatakammā vi; te bhikkhuṃ pañhaṃ vā puccheyyuṃ, vādaṃ vā āropeyyuṃ, akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Yo koci manussato upaghāto manussaphasso; catuppadānanti sīhā byagghā [PTS Page 485] [\q 485/]      dīpī acchā taracchā kokā mahisā hatthī; te bhikkhuṃ maddeyyuṃ khādeyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ, catuppadato upaghāto ya kiñci catuppadahayanti - manussaphassāna catuppadānaṃ.

Tenāha bhagavā:

" Pañcanna dhīro bhayānaṃ na bhāye bhikkhu sato sappariyantacārī,
Ḍaṃsādhipātāna siriṃsapānaṃ1 manussaphassāna2 catuppadāna"nti.

16 - 11

Paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni,
Athāparāni abhisambhaveyya3 parissayāni kusalānuesī.

1. Ḍaṃsādhipātānaṃ sarīsapānaṃ - machasaṃ 2. Manussaphassānaṃ - machasaṃ. 3. Abhisambhaveyyuṃ - syā.

[BJT Page 690] [\x 690/]

Paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravānīti - ’paradhammikā’ vuccanti satta sahadhammike ṭhapetvā ye keci buddhe dhamme saṅghe appasannā. Te bhikkhuṃ pañhaṃ vā puccheyyuṃ vādaṃ vā āropeyyuṃ, akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viroseyyuṃ hiṃseyyuṃ vihiṃseyyuṃ heṭheyyuṃ viheṭheyyuṃ ghāteyyuṃ upaghāteyyuṃ upaghātaṃ vā kareyyuṃ. Tesaṃ bahubherave passitvā vā suṇitvā vā na vedheyya na pavedheyya na sampavedheyya, na taseyya na santaseyya na uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya, abhīru assa acchambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso vihareyyāti - paradhammikānampi na santaseyya disvāpi tesaṃ bahubheravāni.

Athāparāni abhisambhaveyya1 parissayāni kusalānuesīti - athāparānipi atthi abhisambhotabbāni abhibhavitabbāni ajjhottharitabbāni pariyādiyitabbāni madditabbāni. Parissayāti dve parissayā: [PTS Page 486] [\q 486/]      pākaṭaparissayā ca paṭicchannaparissayā ca
- Pe - evampi tatrāsayāti parissayā. Kusalānuphasīti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ - pe - ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ esantena gavesantena pariyesantena parissayā abhisambhotabbā abhibhavitabbā ajjhottharitabbā pariyādiyitabbā madditabbāti athāparāni abhisambhaveyya parissayāni kusalānuesī.

Tenāha bhagavā:

"Paradhammikānampi na santaseyya
Disvāpi tesaṃ bahubheravāti.
Athāparāni abhisambhaveyya
Parissayāni kusalānuesī"ti.

16 - 12
Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇhaṃ2 adhivāsayeyya.
So tehi phuṭṭho bahudhā anoko
Viriyaparakkamaṃ daḷhaṃ kareyya.

Ātaṅkaphassena khudāya phuṭṭhoti - ’ ātaṅkaphasso’ vuccati rogaphasso. Rogaphassena phuṭṭho pareto samohito samannāgato assa; cakkhurogena phuṭṭho pareto samohito samannāgato assa; sotarogena - ghānarogena - jivhārogena - kāyarogena - pe -
Ḍaṃsamakasavātātapasiriṃsapasamphassena phuṭṭho pareto samohito samannāgato assa. ’Khudā’ vuccati chātako. Chātakena phuṭṭho pareto samohito samannāgato assāti - ātaṅkaphassena khudāya phuṭṭho.

1. Abhisambhaveyyuṃ [PTS] 2. Atuṇhaṃ - sīmu11

[BJT Page 692] [\x 692/]

Sītaṃ athuṇhaṃ 1 adhivāsayeyyāti - ’sīta’nti dvīhi kāraṇehi sītaṃ hoti: abbhantaradhātupakopa2 vasena vā sītaṃ hoti. Bahiddhā utuvasena vā sītaṃ hoti. Uṇhanti dvīhi kāraṇehi uṇhaṃ hoti. Abbhantaradhātupakopavasena2 vā uṇhaṃ hoti. Bahiddhā utuvasena vā uṇhaṃ hotīti - sītaṃ athuṇhaṃ. Adhivāsayeyyāti [PTS Page 487] [\q 487/]      khamo assa sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assāti - sītaṃ athunhaṃ1 adhivāsayeyya.

So tehi phuṭṭho bahudhā anokoti - ’ so tehī’ti ātaṅkaphassena ca khudāya ca sītena ca uṇhena ca phuṭṭho pareto samohito samannāgato assāti - so tehi phuṭṭho. Bahudhāti anekavidhehi ākārehi phuṭṭho pareto samohito samannāgato assāti - so tehi phuṭṭho bahudhā. Anokoti abisaṅkhārasahagataviññāṇassa okāsaṃ na karotītipi - anoko. Athavā, kāyaduccaritassa vacīduccaritassa manoduccaritassa okāsaṃ na karotītipi anokoti - so tehi phuṭṭho bahudhā anoko.

Viriyaparakkamaṃ daḷhaṃ kareyyāti - ’ viriyaparakkamo’ vuccati: "yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī appaṭivānī thāmo dhiti3 asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo"[a] viriyaparakkamaṃ daḷhaṃ kareyyāti - viriyaparakkamaṃ daḷhaṃ kareyya, thiraṃ kareyya, daḷhasamādāno assa avatthitasamādānoti - viriyaparakkamaṃ daḷhaṃ kareyya.

Tenāha bhagavā:

" Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇhaṃ adhivāsayeyya,
So tehi phuṭṭho bahudhā anoko
Viriyaparakkamaṃ daḷhaṃ kareyyā"ti.

16 - 13

Theyyaṃ na kareyya4 na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadāvilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyya.

1. Atuṇahaṃ, sīmu. 2. Dhātusaṃkhobha - sa. 3. Ṭhiti - sīmu11 4. Kare - sīmu11. Machasaṃ.

[BJT Page 694] [\x 694/]
Theyyaṃ [PTS Page 488] [\q 488/]      na kareyya na musā bhaṇeyyāti - ’ theyyaṃ na kareyyā’ti idha bhikkhu adinnādānaṃ pahāya adinnādānā paṭivirato assa, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihareyyāti - theyyaṃ na kareyya. Na musā bhaṇeyyāti idha bhikkhu musāvādaṃ pahāya musāvādā paṭivirato assa, saccavādī saccasandho theto paccayiko avisaṃvādako lokassāti - theyyaṃ na kareyya na musā bhaṇeyya.

Mettāya phasse tasathāvarānīti - ’ mettā’ti "yā sattesu metti mettāyanā mettāyitattaṃ anuddayā anuddayatā1 anuddayitattaṃ hitesitā anukampā abyāpādo abyāpajjo adoso kusalamūlaṃ[a.] Tasāti yesaṃ tasinā taṇhā appahīnā, yesañca bhayabheravā appahīnā. Kiṃ kāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti. Taṃkāraṇā vuccanti tasā. Thāvarāti yesaṃ tasinā taṇhā pahīnā, yesañca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti, santāsaṃ na āpajjanti, taṃkāraṇā vuccanti thāvarā.

Mettāya phasse tasathāvarānīti - tase ca thāvare ca mettāya phasseyya phareyya, mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihareyyāti - mettāya phasse tasathāvarāni.

Yadāvilattaṃ manaso vijaññāti - ’yadā’ti yaṃ 2 manasoti " yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu"[a] kāyaduccaritena cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ, vacīduccaritena - manoduccaritena - rāgena - dosena - mohena - kodhena - upanāhena - makkhena - palāsena - issāya - macchariyena - māyāya - sāṭheyyena - thambhena - sārambhena - mānena - atimānena - madena - pamādena - sabbakilesehi - sabbaduccaritehi - sabbadarathehi - sabbapariḷāhehi - sabbasantāpehi - sabbākusalābhisaṅkhārehi cittaṃ āvilaṃ hoti luḷitaṃ eritaṃ ghaṭṭitaṃ [PTS Page 489] [\q 489/]      calitaṃ bhantaṃ avupasantaṃ. Yadāvilattaṃ manaso vijaññāti - cittassa āvilabhāvaṃ jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyyāti - yadāvilattaṃ manaso vijaññā.

1. Anuddayanā - sīmu11.
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.
2. Yadā - sīmu 11

[BJT Page 696] [\x 696/]

Kaṇhassa pakkhoti vinodayeyyāti - ’kaṇho’ti yo so māro kaṇho adhipati antagū namuci pamattabandhu. Kaṇhassa pakkho mārapakkho mārapāso mārabalisaṃ mārāmisaṃ māravisayo māranivāpo1 māragocaro mārabandhananti pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - evampi kaṇhassa pakkhoti vinodayeyya. Athavā kaṇhassa pakkho - mārapakkho akusalapakkho dukkhudrayo2 dukkhavipāko nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattanikoti pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - evampi kaṇhassa pakkhoti vinodayeyya.

Tenāha bhagavā:

"Theyyaṃ na kareyya na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadāvilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyyā"ti.

16 - 14

Kodhātimānassa vasaṃ na gacche
Mūlampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abhisambhaveyya.

Kodhātimānassa vasaṃ na gaccheti - ’kodho’ti " yo cittassa āghāto paṭighāto - pe - caṇḍikkaṃ asuropo3 anattamanatā cittassa" [b] atimānoti "idhekacco paraṃ atimaññati jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena7 vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Kodhātimānassa vasaṃ na gaccheti kodhassa ca atimānassa ca vasaṃ na gaccheyya, kodhañca atimānañca pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti kodhātimānassa vasaṃ na gacche.

Mūlampi [PTS Page 490] [\q 490/]      tesaṃ palikhañña tiṭṭheti - katamaṃ kodhassa mūlaṃ: avijjā mūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ. Idaṃ kodhassa mūlaṃ. Katamaṃ atimānassa mūlaṃ: avijjā mūlaṃ, ayonisomanasikāro mūlaṃ, asmimāno mūlaṃ, ahirikaṃ mūlaṃ, anottappaṃ mūlaṃ, uddhaccaṃ mūlaṃ. Idaṃ asmimānassa mūlaṃ. Mūlampi tesaṃ palikhañña tiṭṭheti kodhassa ca atimānassa ca mūlaṃ palikhaṇitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā tiṭṭheyya santiṭṭheyyāti - mūlampi tesaṃ palikhañña tiṭṭhe.

1. Mārantatapo - syā, [PTS] Māranivāso - sīmu11. Machasaṃ. 2. Dukkhuddayosīmu11. Machasaṃ. Dukkhaddaso - sa. Dukkhudayo - [PTS].
A. Dhammasaṅgaṇi - cittupādakaṇḍa.
3. Assuropo - sīmu11
[B] dhammasaṅgaṇi - cittuppādakaṇḍa. [C.] Khuddakavatthuvibhaṅga.

[BJT Page 698] [\x 698/]
Athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyyāti ’athā’ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ ’ athā’ti. Piyāti dve piyā: sattā vā saṅkhārā vā, katame sattā piyā: idha yā’ssa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā. Katame saṅkhārā piyā: manāpikā rūpā manāpikā saddā gandharasā phoṭṭhabbā, ime saṅkhārā piyā. Appiyāti dve appiyā: sattā vā saṅkhārā vā. Katame sattā appiyā: idha yā’ssa te honti anatthakāmā, ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā. Ime sattā appiyā. Katame saṅkhārā appiyā: amanāpikā rūpā amanāpikā saddā gandhā rasā phoṭṭhabbaṃ, ime saṅkhārā appiyā. Addhāti ekaṃsavacanaṃ nikkaṅkhavacanaṃ avatthāpanavacanametaṃ ’addhā’ti; athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyyāti piyāppiyaṃ sātāsātaṃ sukhadukkhaṃ [PTS Page 491] [\q 491/]      somanassadomanassaṃ iṭṭhāniṭṭhaṃ abhisambhavanto vā abhibhaveyya adibhavanto vā abhibhaveyyāti - athappiyaṃ vā pana appiyaṃ vā addhā bhavanto abhisambhaveyya.

Tenāha bhagavā:

"Kodhātimānassa vasaṃ na gacche
Mūlampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abisambhaveyyā"ti.

16 - 15

Paññaṃ purakkhatvā kalyāṇapīti
Vikkhambhaye tāni parissayāni,
Aratiṃ sahetha sayanamhi pante
Caturo sahetha paridevadhamme.

Paññaṃ purakkhatvā kalyāṇapītīti - ’ paññā’ti " yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi" [a] paññaṃ purakkhatvāti idhekacco paññaṃ purato katvā carati paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo pekkhāyanabahulo2 samekkhāyana3 bahulo vibhūtavihārī taccarito tabbahulo taggarāko tanninno tappoṇo tappabhāro tadadhimutto tadadhipateyyoti - evampi paññaṃ purakkhatvā.

1. Niyyānikavacanaṃ - sīmu11. Machasaṃ. 2. Okkhāyana- - sīmu. 11 Samokkhāyana- - sīmu 11. [PTS] 3. Sampekkhāyana- - machasaṃ.
[A.] Dhammasaṅgani - cittuppādakaṇḍa.

[BJT Page 700] [\x 700/]

Atha vā gacchanto vā: gacchāmī’ti pajānāti; ṭhito vā ’ṭhitomhī’ti pajānāti, nisinno vā ’nisinnomhī’ti pajānāti, sayāno vā ’sayānomhī’ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṃ pajānātīti evampi paññaṃ purakkhatvā. Athavā abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hotī’ti evampi paññaṃ purakkhatvā. Kalyāṇapītī’ti buddhānussativasena uppajjati pītipāmujjaṃ kalyāṇapīti, dhammānussativasena - saṅghānussati - sīlānussati - cāgānussati - devatānussati - vedanānussati(?) - Ānāpānasati [PTS Page 492  [\q 492/]     - ] maraṇasati - kāyagatāsati - upasamānussativasena uppajjati pītipāmujjaṃ kalyāṇapītīti - paññaṃ purakkhatvā kalyāṇapīti.

Vikkhambhaye tāni parissayānīti - ’parissayā’ti dve parissayā: - pe -

Vikkhambhaye tāni parissayānīti tāni parissayāni vikkhambheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - vikkhambhaye tāni parissayāni.

Aratiṃ sahetha sayanamhi panteti - ’aratī’ti ’yā arati aratikā anabhirati anabhiramaṇā ukkaṇṭhitā1 paritassikā’. 2[A] sayanamhi panteti pantesu vā senāsanesu aññataraññataresu dhammesu aratiṃ saheyya abhibhaveyya ajjhotthaheyya pariyādiyeyya maddeyyāti aratiṃ sahetha sayanamhi pante.

Caturo sahetha paridevadhammeti - caturo paridevanīyadhamme saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti caturo sahetha paridevadhamme.

Tenāha bhagavā:
"Paññaṃ purakkhatvā kalyāṇapīti
Vikkhambhaye tāni parissayāni,
Aratiṃ sahetha sayanamhi pante
Caturo sahetha paridevadhamme"ti.

16 - 16

Kiṃsu asissaṃ3 kuvaṃ4vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye5
Vinayetha sekho aniketacārī.

1. Ukkaṇṭhakā - [PTS] ukkaṇṭhitatā - sīmu11. 2. Paritassanāsīmu11, [PTS] 3. Asissāmī - su. Sa. [PTS] 4. Kuhiṃ - sīmu11 5. Paridevaniyye - sa.
[A.] Khuddakavatthuvibhaṅga.

[BJT Page 702] [\x 702/]

Kiṃ [PTS Page 493] [\q 493/]      su asissaṃ kuvaṃ vā asissanti - ’ kiṃsu asissa’nti1 kiṃ bhuñjissāmi odanaṃ vā kummāsaṃ vā sattuṃ vā macchaṃ vā maṃsaṃ vāti - kiṃ su asissaṃ. Kuvaṃ vā asissanti kattha bhuñjissāmi khattiyakule vā brāhmaṇakule vā vessakule vā suddakule vāti - kiṃ su asissaṃ kuvaṃ vā asissaṃ.

Dukkhaṃ vata settha kuvajja sessanti - imaṃ rattiṃ dukkhaṃ sayittha phalake vā taṭṭikāya vā cammakhaṇḍe vā tiṇasanthāre vā paṇṇasanthāre vā palālasanthāre vā, āgāmirattiṃ2 kattha sukhaṃ sayissāmi mañce vā pīṭhe vā bhisiyā vi bimbohane vā vihāre vā aḍḍhayoge vā pāsāde vā hammiye vā guhāya vāti - dukkhaṃ vata settha kuvajja sessaṃ.

Ete vitakke paridevaneyyeti - ’ete vitakke’ti dve piṇḍapātapaṭisaññutte vitakke, dve senāsanapaṭisaññutte vitakke; paridevateyyeti ādevaneyye paridevaneyyeti - ete vitakke paridevaneyye.

Vinayetha sekho aniketacārīti - ’ sekho’ti kiṃ kāraṇā vuccati sekho? Sikkhatīti sekho; kiñca sikkhati: - pe - ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto - passanto - paccavekkhanto - cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto - satiṃ upaṭṭhapento - cittaṃ samādahanto - paññāya pajānanto - pahātabbaṃ [PTS Page 494] [\q 494/]      pajahanto - bhāvetabbaṃ bhāvento - sacchikātabbaṃ sacchikaronto sikkhati, ācarati samācarati samādāya sikkhati. Taṃ kāraṇā vuccati sekho. Sekho vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya, jānanto - pe - samādāya vatteyyāti - vinayetha sekho. Aniketacārīti kathaṃ niketacārī hoti: idhekacco kulapaḷibodhena samannāgato hoti. Gaṇapaḷibodhena - āvāsapaḷibodhena - cīvarapaḷibodhena - piṇḍapātapaḷibodhena - senāsanapaḷibodhena - gilānapaccayabhesajjaparikkhārapaḷibodhena samannāgato hoti. Evaṃ niketacārī hoti. Kathaṃ aniketacārī hoti: idha bhikkhu na kulapaḷibodhena samannāgato na gaṇa - na āvāsa - na cīvara - na piṇḍapāta - na senāsana - na gilānapaccayabhesajjaparikkhārapaḷibodhena samannāgato hoti. Evaṃ aniketacārī hoti.

1. Asissāmīti - sīmu11. 2. Āgamanarattiṃ - syā. [PTS.]

[BJT Page 704] [\x 704/]

1. "Magadhaṃ gatā kosalaṃ gatā
Ekacciyā pana jjibemiyā1,
Migā viya2 asaṅgacārino3
Aniketā viharanti bhikkhavo[a.]

2. Sādhu caritakaṃ4 sādhu sucaritaṃ
Sādhu sadā aniketavihāro,
Atthapucchanaṃ padakkhiṇakammaṃ
Etaṃ sāmaññaṃ akiñcanassā"ti[b]

Vinayetha [PTS Page 495] [\q 495/]      sekho aniketacārī.

Tenāha bhagavā:

"Kiṃ su asissaṃ kuvaṃ vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye
Vinayetha sekho aniketacārī"ti.

16 - 17

Annañca laddhā vasanañca kāle
Mattaṃ sa jaññā idha tosanatthaṃ,
So tesu gutto yatacāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā.

Annañca laddhā vasanañca kāleti - ’ anna’nti odano kummāso sattu maccho maṃsaṃ; vasananti - cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ; annañca laddhā vasanañca kāleti - cīvaraṃ labhitvā piṇḍapātaṃ labhitvā, na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na dārudānena na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na muggasuppatāya na pāribhaṭṭatāya na piṭṭhimaṃsikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahiṇagamanena na jaṅghapesaniyena na vejjakammena na piṇḍapatipiṇḍakena na dānānuppadānena dhammena samena laddhā [PTS Page 496] [\q 496/]      labhitvā adhigantvā vinditvā paṭilabhitvāti - annañca laddhā vasanañca kāle.

Mattaṃ sa jaññā idha tosanatthanti - ’mattaṃ sa jaññā’ti dvīhi kāraṇehi mattaṃ jāneyya; paṭiggahanato vā paribhogato vā. Kathaṃ paṭiggahanato mattaṃ janāti? Thokepi diyyamāne kulānuddayāya kulānurakkhāya kulānukampāya paṭiggaṇhāti. Bahukepi diyyamāne kāyaparihārikaṃ cīvaraṃ paṭigaṇhāti, kucchiparihārikaṃ piṇḍapātaṃ paṭigaṇhāti. Evaṃ paṭiggahanato mattaṃ jānāti.

1. Vajjabhūmiyā - sīmu 11 2. Magakā viya - syā. 3. Saṅghacārino - syā māgadhā visaṅghacārino - [PTS]. 4. Caritaṃ - syā. [PTS] .
Vanasaṃyutta. [B.] Kumāputtattheragāthā.

[BJT Page 706] [\x 706/]
Kathaṃ paribhogato mattaṃ jānāti? Paṭisaṅkhā yoniso cīvaraṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva hirikopinapaṭicchādanatthaṃ. Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Paṭisaṅkhā yoniso senāsanaṃ paṭisevati: yāvadeva sītassa paṭighātāya uṇhassa paṭighātāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissayavinodanaṃ paṭisallānārāmatthaṃ. Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati: yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāya. Evaṃ paribhogato mattaṃ jānāti. Mattaṃ sa jaññāti imehi dvīhi kāraṇehi mattaṃ jāneyya ājāneyya paṭivijāneyya paṭivijjheyyāti - mattaṃ sa jaññā.

Idha tosanatthanti " idha bhikkhusantuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā [PTS Page 497] [\q 497/]      ca cīvaraṃ agathito1 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti. No paraṃ2 vambheti. Yo3 hi tattha dakkho analaso sampajāno patissato. 4 Ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti, no paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, 4 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti.

1. Agadhito - sīmu11 machasaṃ 2. Na paraṃ - sīmu11 3. So - ani 4. Paṭissato, sīmu11 machasaṃ.

[BJT Page 708] [\x 708/]

Yo hi tattha dakkho analaso sampajāno patissato, 1 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. Puna ca paraṃ bhikkhu santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti. No paraṃ vambheti. Yo hi tattha dakkho analaso sampajānopatissato1 ayaṃ vuccati bhikkhu porāṇe aggaññe ariyavaṃse ṭhito" [a] ti - mattaṃ sa jaññā idha tosanatthaṃ.

So [PTS Page 498] [\q 498/]      tesu gutto yatacāri gāmeti - ’so tesu gutto’ti cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre gutto gopito rakkhito saṃvutoti evampi so tesu gutto. Athavā āyatanesu gutto gopito rakkhito saṃvutoti evampi so tesu gutto. Yatacāri gāmeti - game yato yatatto2 paṭiyatatto3 gutto gopito rakkhito saṃvutoti - so tesu gutto yatacāri gāme.

Rusitopi vācaṃ pharusaṃ na vajjāti - rusito khuṃsito vambhito ghaṭṭito garahito upavadito pharusena kakkhaḷena nappaṭivajjā, nappaṭibhaṇeyya, akkosantaṃ na paccakkoseyya, rosantaṃ nappaṭiroseyya, bhaṇḍantaṃ nappaṭibhaṇḍeyya, na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti - rusitopi vācaṃ pharusaṃ na vajjā.

Tenāha bhagavā:

"Annañca laddhā vasanañca kāle
Mattaṃ sa jaññā idha tosanatthaṃ,
So tesu gutto yatacāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā"ti.

1. Paṭissato - sīmu11 machasaṃ. 2. Yatto - sīmu11 machasaṃ[PTS]. 3. Paṭiyatto - sīmu11 machasaṃ [PTS].
A. Catukkaaṅguttara - uruvelavagga; dīghanikāya - saṅgītisutta.

[BJT Page 710] [\x 710/]

16 - 18

Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgara’ssa
Upekkhamārabbha samāhitatto
Takkāsayaṃ kukkuccañcupacchinde1.

Okkhittacakkhu na ca pādaloloti - kathaṃ khittacakkhu hoti: "idhekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti: ’adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabba’nti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ [PTS Page 499] [\q 499/]      nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. Evampi khittacakkhu hoti. Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ pekkhamāno gacchati, evampi ’khittacakkhu’ hoti. Athavā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti. Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi khittacakkhu hoti.

Kathaṃ na khittacakkhu hoti: "idhekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti. ’Adiṭṭhaṃ dakkitabbaṃ diṭṭhaṃ samatikkamitabba’nti na ārāmena ārāmaṃ na uyyānena uyyānaṃ na gāmena gāmaṃ na nigamena nigamaṃ na nagarena nagaraṃ na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. [PTS Page 500] [\q 500/]      evampi na khittacakkhu hoti. Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati: na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na itthiyo olokento na purise olokento na kumārake olokento kumārikāyo olokento na antarāpaṇaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento disāvidisaṃ pekkhamāno gacchati, evampi ’khittacakkhu’ hoti. Athavā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evampi khittacakkhu hoti.
1. Kukkucciyupacchinde - syā [PTS] 2. Sobhanakaṃ - machasaṃ.
[BJT Page 712] [\x 712/]

Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te eva rūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ2 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā. Evampi na khittacakkhu hoti. Okkhittacakkhu.

Na ca pādaloloti - kathaṃ pādalolo hoti: idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti: ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anivattacārikaṃ anuyutto hoti rūpadassanāya. Evampi pādalolo hoti. Athavā bhikkhu antopi saṅghārāme pādalolo pādaloliyena samannāgato hoti: na atthahetu1 na kāraṇahetu uddhato avupasantacitto pariveṇato pariveṇaṃ gacchati. Vihārato - pe -
( 516 Piṭe 2 cīdeye m…da siṭa avasanaṭa) iti bhavābhavakathaṃ iti vā2 evampi pādalolo hoti. Na ca pādaloloti pādaloliyaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya. Pādaloliyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyya. Paṭisallānārāmo assa paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ, jhāyī jhānarato ekattamanuyutto sadatthagarukoti - okkhittacakkhu na ca pādalolo.

Jhānānuyutto bahujāgarassāti - ’ jhānānuyutto’ti dvīhi kāraṇehi jhānānuyutto: anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto āyutto samāyutto; anuppannassa vā dutiyassa jhānassa - tatiyassa jhānassa - catutthassa jhānassa uppādāya yutto payutto āyutto samāyuttoti evampi jhānānuyutto. Athavā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti; uppannaṃ vā dutiyaṃ [PTS Page 501] [\q 501/]      jhānaṃ - tatiyaṃ jhānaṃ - catutthaṃ jhānaṃ āsevati bhāveti bahulīkarotīti evampi jhānānuyutto. Bahujāgarassāti idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetīti - jhānānuyutto bahujāgarassa.

Upekkhamārabbha samāhitattoti - ’upekkhā’ti yā catutthe jhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittapassaddhatā majjhattatā cittassa,

1. Attahetu - [PTS]. 2. Kathaṃ katheti - sīmu11

[BJT Page 714] [\x 714/]

Samāhitattoti "yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi". Upekkhamārabbha samāhitattoti catutthe jhāne upekkhaṃ ārabbha ekaggacitto avikkhittacitto avisāhaṭamānasoti upekkhamārabbha samāhitatto.

Takkāsayaṃ kukkuccañcupacchindeti - ’takkā’ti " nava vitakkā: kāmavitakko byāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko parānuddayatāpaṭisaññutto vitakko lābhasakkārasilokapaṭisaññutto vitakko anavaññattipaṭisaññutto vitakko. Ime vuccanti nava vitakkā. " Kāmavitakkānaṃ kāmasaññāsayo, byāpādavitakkānaṃ byāpādasaññāsayo, vihiṃsāvitakkānaṃ kāmasaññāsayo, byāpādavitakkānaṃ byāpādasaññāsayo, vihiṃsāvitakkānaṃ vihiṃsāsaññāsayo; athavā takkānaṃ vitakkānaṃ saṅkappānaṃ avijjāsayo, ayoniso manasikāro āsayo, asmimāno āsayo, anottappaṃ āsayo, uddhaccaṃ āsayo. Kukkuccanti hatthakukkuccampi kukkuccaṃ pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ, akappiye kappiyasaññitā kappiye akappiyasaññitā avajje vajjasaññitā vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro [PTS Page 502] [\q 502/]      manovilekho, idaṃ vuccati kukkuccaṃ, "[a.]

Apica dvīhi kāraṇehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho? ’Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kataṃ me vacīduccaritaṃ - kataṃ me mano duccaritaṃ - kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Kataṃ me adinnādānaṃ - kato me kāmesu micchācāro - kato me musāvādo - katā me pisunā vācā - katā me pharusā vācā - kato me samphappalāpo - katā me abhijjhā - kato me byāpādo - katā me micchādiṭṭhi - akatā me sammādiṭṭhī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

1. Katheti - sīmu11 machasaṃ kathesi - [PTS]
[A.] Dhammasaṅgaṇi - nikkhepakaṇḍa.

[BJT Page 716] [\x 716/]
(518 Pime mula cīde. Gasanna) [section missing]
Takkāsayaṃ kukkuccañcupacchindeti takkaṃ ca takkāsayañca kukkuccañcupacchindeyya chindeyya ucchindeyya samucchindeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti takkāsayaṃ kukkuccañcupacchinde.

Tenāha bhagavā:

"Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgarassa.
Upekkhamārabbha samāhitatto
Takkāsayaṃ kukkuccañcupacchinde"ti.

16 - 19
Cudito [PTS Page 503] [\q 503/]      vacīhi satimābhinande
Sabrahmacārīsu khilaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nātivelaṃ
Janavādadhammāya na cetayeyya.

Cudito vacīhi satimābhinandeti - ’cudito’ti upajjhāyā vā ācariyā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti "idaṃ te āvuso ayuttaṃ, idaṃ te appattaṃ, idaṃ te asāruppaṃ, idaṃ te asīlaṭṭha1nti satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya. Yathā itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāno uppalamālaṃ vā vassikamālaṃ vā adhimuttikamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpetvā nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya, evamevaṃ satiṃ upaṭṭhāpetvā taṃ codanaṃ nandeyya abhinandeyya modeyya anumodeyya iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyya.

1. Asiliṭṭhaṃ - pu [PTS.]
[BJT Page 718] [\x 718/]

1. "Nidhīnaṃva pacattāraṃ yaṃ passe vajjadassinaṃ,
Niggayha vādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje.
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo"ti [a]

2. "Ovadeyyanusāseyya asabbhā ca nivāraye,
Satañhi so piyo hoti asataṃ hoti appiyo"ti [a]

Cudito vacībhi satimābhinande.

Sabrahmacārīsu khīlaṃ pabhindeti - ’sabrahmacārī’ti ekakammā ekuddesā samasikkhakā. Sabrahmacārīsu khilaṃ pahindeti sabrahmacārīsu āhatacittataṃ khilajātataṃ pabhindeyya; [PTS Page 504] [\q 504/]      pañcapi ceto khile pabhindeyya; tayopi cetokhile pabhindeyya; rāgakhilaṃ dosakhilaṃ mohakhilaṃ bhindeyya pabhindeyya sambhindeyyāti - sabrahmacārīsu khilaṃ pabhinde.

Vācaṃ pamuñce kusalaṃ nātivelanti - ñāṇasamuṭṭhitaṃ vācaṃ muñceyya. Atthūpasaṃhitaṃ dhammūpasaṃhitaṃ kālena sāpadesaṃ pariyantavatiṃ vācaṃ muñceyya pamuñceyyāti - vācaṃ pamuñce kusalaṃ; nātivelanti ’velā’ti dve velā: kālavelā ca sīlavelā ca. Katamā kālavelā? Kālātikkantaṃ vācaṃ na bhāseyya, velātikkantaṃ vācaṃ na bhāseyya, kālavelātikkantaṃ vācaṃ na bhāseyya, kālaṃ asampattaṃ vācaṃ na bhāseyya, velaṃ asampattaṃ vācaṃ na bhāseyya, kālavelaṃ asampattaṃ vācaṃ na bhāseyya.

3. " Yo ve kāle asampatte ativelaṃ pabhāsati,
Evaṃ so nihato seti kokilāyeva atrajo"ti [b]

Ayaṃ kālavela.

Katamā sīlavelā? Ratto vācaṃ na bhāseyya, duṭṭho vācaṃ na bhāseyya, mūḷho vācaṃ na bhāseyya, musāvādaṃ na bhāseyya, pisunaṃ vācaṃ na bhāseyya, pharusaṃ vācaṃ na bhāseyya, samphappalāpaṃ na bhāseyya na katheyya na bhaṇeyya na dīpayeyya na vohareyya. Ayaṃ sīlavelāti - vācaṃ pamuñce kusalaṃ nātivelaṃ.

[A.] Dhammapada - paṇḍitavagga [b.] Kokālikajātaka.

[BJT Page 720] [\x 720/]
Janavādadhammāya na cetayeyyāti - ’janā’ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā [PTS Page 505] [\q 505/]      ca manussā ca, janassa vādāya upavādāya nindāya garahāya akittiyā avaṇṇahārikāya sīlavipattiyā vā ācāravipattiyā diṭṭhivipattiyā vā ājīvavipattiyā vā na cetayeyya cetanaṃ na uppādeyya cittaṃ 1 na uppādeyya saṅkappaṃ na uppādeyya manasikāraṃ na uppādeyyāti - janavādadhammāya na cetayeyya.

Tenāha bhagavā:

"Cudito vacīhi satimābhinande
Sabrahmacārīsu khīlaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nātivelaṃ
Janavādadhammāya na cetayeyyā"ti.

16 - 20

Athāparaṃ pañca rajāni loko
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāgaṃ.

Athāparaṃ pañca rajānī loketi - ’ athā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ athāti. Pañca rajānī’ti rūparajo2 saddarajo2 gandharajo rasarajo phoṭṭhabbarajo.

1. Rāgo rājā na ca pana reṇu vuccati
Rāgassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva3 paṇḍitā
Viharanti te vigatarajassa sāsane.

2. Doso rajo na ca pana reṇu vuccati
Dosassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā
Viharanti te vigatarajassa sāsane.

3. Moho rajo na ca pana reṇu vuccati
Mohassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva paṇḍitā
Viharanti te vigatarajassa sāsane"ti [a.]

Loketi [PTS Page 506  [\q 506/]     - ] apāyaloke manussaloke devaloko khandhaloke dhātuloke āyatanaloketi - athāparaṃ pañca rajāni loke.

1. Cittasaṃkappaṃ na uppādeyya - syā [PTS]. 2. Rāgo - syā [PTS]. 3. Vippajahitvā - sīmu11.
[A.] Cūlapanthakajātaka.

[BJT Page 722] [\x 722/]

Yesaṃ satimā vinayāya sikkheti - ’yesa’nti rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa; satimāti "yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo; ayaṃ vuccati sati. [A] imāya satiyā upeto samupeto upagato samupagato upapanno sampanno samannāgato, so vuccati satimā. Sikkheti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Katamā adhisīlasikkhā - pe - ayaṃ adhipaññāsikkhā. Yesaṃ satimā vinayāya sikkheti satimā puggalo yesaṃ rūparāgassa saddarāgassa gandharāgassa rasarāgassa phoṭṭhabbarāgassa vinayāya paṭivinayāya pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, - pe - sacchikātabbaṃ sikkheyya ācareyya samācareyya samādāya vatteyyāti - yesaṃ satimā vinayāya sikkhe.

Rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāganti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu rāgaṃ saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti - rūpesu saddesu atho rasesu gandhesu phassesu sahetha rāgaṃ.

Tenāha bhagavā:

"Athāparaṃ pañca rajāni loke
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāga"nti.

16 - 21

Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena [PTS Page 507] [\q 507/]      so dhammā dhammaṃ parivīmaṃsamāno
Ekodibhūto vihane tamaṃ so ( iti bhagavā)

Etesu dhammesu vineyya chandanti - ’etesū’ti rūpesu saddesu gandhesu rasesu phoṭṭhabbesu; chandoti " yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ - pe - kāmacchandanīvaraṇaṃ[a"] etesu dhammesu vineyya chandanti etesu dhammesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti - etesu dhammesu vineyya chandaṃ.

[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa.
[BJT Page 724] [\x 724/]
Bhikkhu satimā suvimuttacittoti - ’bhikkhū’ti puthujjanakalyāṇako vā bhikkhu sekho vā bhikkhu; satimāti " yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo; ayaṃ vuccati sati. [A] imāya satiyā upeto samupeto upagato samupagato upapanno sampanno samannāgato, so vuccati satimā; bhikkhu satimā suvimuttacittoti paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vuttaṃ vimuttaṃ suvimuttaṃ. Tatiyaṃ jhānaṃ samāpannassa pītiyā ca cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ - pe -

Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ - pe -
Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Sakadāgāmissa oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Anāgāmissa [PTS Page 508] [\q 508/]      anusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ muttaṃ vimuttaṃ suvimuttanti - bhikkhu satimā suvimuttacitto.

Kālena so sammā dhammaṃ parivīmaṃsamānoti - ’ kālenā’ti uddhate citte samādhissa kālo. Samāhite citte vipassanāya kālo.

1. Kāle paggaṇhati cittaṃ niggaṇhāti punāpare, 1
Saṃpahaṃsati kālena kāle cittaṃ samādahe, 2
Ajjhupekkhati kālena so yogi kālakovido.

2. Kimhi kālamhi paggāho kimhi kāle viniggaho.
Kimhi pahaṃsanā kāle samathakālo ca kīdiso,
Upekkhākālaṃ cittassa kathaṃ dasseti yogino?

1. Athāpare - [PTS] 2. Samādahati - [PTS.]

[BJT Page 726] [\x 726/]

3. Līne cittamhi paggāho uddhatasmiṃ hi niggaho,
Nirassādagataṃ cittaṃ saṃpahaṃseyya tāvade.

4. Sampahaṭṭhaṃ yadā cittaṃ alīnaṃ bhavatanuddhataṃ,
Samathanimittassa so1 kālo ajjhattaṃ ramaye mano.

5. Vatena mevupāyena2 yadā hoti samāhitaṃ,
Samāhitaṃ cittamaññāya ajjhupekkheyya tāvade.

6. Evaṃ kālavidū dhīro kālaññū kālakovido,
Kālena kālaṃ cittassa nimittamupalakkhaye"ti.

Kālena so sammā dhammaṃ parivīmaṃsamānoti - ’ sabbe saṅkhārā aniccā’ti sammā dhammaṃ parivīmaṃsamāno, sabbe saṅkhārā [PTS Page 509] [\q 509/]      dukkhāti sammā dhammaṃ parivīmaṃsamāno. Sabbe dhammā anattāti sammā dhammaṃ parivīmaṃsamāno - pe -
Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti sammā dhammaṃ parivīmaṃsamānoti - kālena so sammā dhammaṃ parivīmaṃsamāno.

Ekodibhūto vihane tamaṃ soti bhagavāti - ’ekodī’ti ekaggacitto avikkhittacitto avisāhaṭamānaso samatho samādhindriyaṃ samādhibalaṃ sammāsamādhīti ekodibhūto. Vihane tamaṃ soti rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ mānatamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ haneyya vihaneyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya.

1. Samathassa ca - syā. [PTS]. 2. Eteneva upāyena - sīmu11. Etena yevupāyena - [PTS.]

[BJT Page 728] [\x 728/]

(196 Antima cīdeya sa 198 mula cideye m…da dakvā ganna)

Bhagavāti gāravādhivacanaṃ. Api ca bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā, bhaggakaṇṭakoti bhagavā bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā. Bhavānaṃ antakaroti bhagavā. Bhāvitakāyoti bhagavā, bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā. Bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā. Bhāgī vā bhagavā cīvariṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā. Bhāgī va bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā. Bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā. Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā. Bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ [PTS Page 510] [\q 510/]      iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā. -

[BJT Page 730] [\x 730/]

’Bhagavā’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ. Na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mule saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti - ekodibhūto vihane tamaṃ soti bhagavā.

Tenāha bhagavā:

"Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena so sammā dhammaṃ parivīmaṃsamāno
Ekodibhūto vihane tamaṃ so (ti bhagavā’ti. )

Soḷasamo
Sāriputtasuttaniddeso
Samatto.

Mahāniddesapāḷi niṭṭhitā.

Jaya