[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 002] [\x   2/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo

Vatthugāthā

[PTS Page 001] [\q   1/]

1. Kosalānaṃ purā rammā - agamā dakkhiṇāpathaṃ
Ākiñcaññaṃ patthayāno - brāhmaṇo mantapāragū.

2. So assakassa2 visaye - mūlakassa3 samāsane
Vasī godāvarī4 kūle - uñchena ca phalena ca.

3. Tasseva5 upanissāya - gāmo ca vipulo ahu
Tato jātena āyena - mahāyaññamakappayī.

4. Mahāyaññaṃ yajitvāna - puna pāvisi assamaṃ
Tasmiṃ5 patipaviṭṭhamhi6 - añño āgañchi7 brāhmaṇo.

5. Ugghaṭṭapādo tasito - paṅkadanto rajassiro
So ca naṃ upasaṃkamma - satāni pañca yācati.

6. Tamenaṃ bāvarī disvā - āsanena nimantayī
Sukhaṃ ca kusalaṃ pucchi - idaṃ vacanamabravī.

7. Yaṃ kho mamaṃ deyyadhammaṃ - sabbaṃ vissajjitaṃ8 mayā
Anujānāhi me brahme - natthi pañca satāni me.

8. Sace me yācamānassa - bhavaṃ nānupadassati
Sattame divase tuyhaṃ - muddhā phalatu sattadhā.

1. Cūḷaniddeso - syā.
2. Ayakassa - sī.
3. Maḷakassa - machasaṃ, sī.
4. Godhāvarī - ba, syāṃ
5. Taṃyeva. Machasaṃ, va.
6. Paṭī pavīṭṭhamhi - machasaṃ. Sī, syā
7. Āgacchi - sī.
8. Visajjitaṃ - machasaṃ.

[BJT Page 4] [\x   4/]

9. Abhisaṅkharitvā [PTS Page 002] [\q   2/]      kuhako - bheravaṃ so akittayī
Tassa taṃ vacanaṃ sutvā - bāvarī dukkhito ahu.

10. Ussussati1 anāhāro - sokasallasamappito
Atho’pi evaṃcittassa - jhāne na ramatī mano.

11. Utrastaṃ dukkhitaṃ disvā - devatā attakāminī
Bāvariṃ upasaṅkamma - idaṃ vacanamabravī.

12. Na so muddhaṃ pajānāti - kuhako so dhanatthiko
Muddhani muddhapāte vā - ñāṇaṃ tassa na vijjati.

13. Bhoti carahi jānāti - taṃ me akkhāhi pucchitā2
Muddhaṃ muddhādhipātaṃ ca - taṃ suṇoma vaco tava.

14. Ahampetaṃ3 na jānāmi - ñāṇaṃ mettha4 na vijjati
Muddhaṃ muddhādhipāto5 ca - jānānaṃ hetadassanaṃ.

15. Atha ko carahi jānāti - asmiṃ puthavi6 maṇḍale
Muddhaṃ muddhādhipātaṃ ca - taṃ me7 akkhāhi devate,

16. Purā kapilavatthumhā - nikkhanto lokanāyako
Apacco okkākarājassa - sakyaputto pabhaṅkaro.

17. So hi brāhmaṇa, sambuddho - sabbadhammāna pāragu
Sabbābhiññābalappatto - sabbadhammesu cakkhumā
Sabbakammakkhayaṃ8 patto - vimutto upadhisaṅkhaye9.

18. Buddho so bhagavā loke - dhammaṃ deseti cakkhumā
Taṃ tvaṃ gantvāna pucchassū - so te taṃ vyākarissati10.

19. Sambuddhoti [PTS Page 003] [\q   3/]      vaco sutvā - udaggo bāvarī ahu
Sokassa tanuko āsi - pītiñca vipulaṃ labhi.

1. Ussūyati - sī.
2. Pucchito - su, [P T S]
3. Ahametaṃ - va.
4. ¥āṇamettha - va.
5. Muddhā vipāto - va.
6. Puthuvi - sī
7. Taṃ ve - nā, su.
8. Sabba dhammakkhayaṃ - su, [P T S]
9. Upadhikkhaye - machasaṃ.
10. Byākarissati - va, [P T S]

[BJT Page 6] [\x   6/]

20. So bāvarī attamano udaggo
Taṃ devataṃ pucchati vedajāto
Katamamhi1 gāme nigamamhi vā puna2
Katamamhi vā janapade lokanātho
Yattha gantvā namassemu3 - sambuddhaṃ dipaduttamaṃ.

21. Sāvatthiyaṃ kosalamandire jino
Pahūtapañño varabhūrimedhaso
So sakyaputto vidhuro anāsavo
Muddhādhipātassa vidū narāsabho.

22. Tato āmantayī sisse - brāhmaṇo mantapārage
Etha māṇavā akkhissaṃ - suṇotha vacanaṃ mama.

23. Yasseso dullabho loke - pātubhāvo abhiṇhaso
Svajja4 lokamhi uppanno - sambuddho iti vissuto
Khippaṃ gantvāna sāvatthiṃ - passavho dipaduttamaṃ.

24. Kathaṃ carahi jānemu - disvā buddhoti brāhmaṇa
Ajānataṃ no pabrūhi - yathā jānemu taṃ mayaṃ.

25. Āgatāni hi mantesu - mahāpurisalakkhaṇā
Dvattiṃsa ca5 vyākhyātā - samattā anupubbaso.

26. Yassete honti gattesu - mahāpurisalakkhaṇā
Dveyeva6 tassa gatiyo - tatiyā hi na vijjati.

27. Sace [PTS Page 004] [\q   4/]      agāraṃ āvasati7 - vijeyya paṭhaviṃ imaṃ
Adaṇḍena asatthena - dhammenamanusāsati8.

28. Sace ca so pabbajati - agārā anagāriyaṃ
Vivaṭṭacchaddo9 sambuddho - arahā bhavati anuttaro.

1. Katamhi - su.
2. Pana - machasaṃ.
3. Gantvā passemu - ca - va.
4. Svājja - su, machasaṃ.
5. Dvattiṃsāni ca - va, machasaṃ.
6. Duve ca - su.
7. Ajjhāvasati - u.
8. Dhammena anusāsati - su, [PTS]
9. Vīvaṭajado - machasaṃ. [PTS]

[BJT Page 8] [\x   8/]

29. Jātiṃ gottaṃ1 ca lakkhaṇaṃ - mante sisse punāparaṃ2
Muddhaṃ muddhādhipātaṃ3 ca - manasāyeva pucchatha.

30. Anāvaraṇadassāvī - yadi buddho bhavissati
Manasā pucchite pañhe - vācāya vissajessati4.

31. Bāvarissa vaco sutvā - sissā soḷasa brāhmaṇā
Ajito tissametteyyo - puṇṇako atha mettagu.

32. Dhotako upasīvo ca - nando ca atha hemako
Todeyyakappā5 dubhayo - jatukaṇṇī ca paṇḍito.

33. Bhadrāvudho udayo ca - posālo cāpi brāhmaṇo
Mogharājā ca medhāvī - piṃgiyo ca mahāisi.

34. Paccekagaṇino sabbe - sabbalokassa vissutā
Jhāyī jhānaratā dhīrā - pubbavāsanavāsitā.

35. Bāvariṃ abhivanditvā - katvā ca naṃ padakkhiṇaṃ
Jaṭājinadhārā sabbe - pakkāmuṃ uttarāmukhā.

36. Mūlakassa6 patiṭṭhānaṃ - purimaṃ māhissatiṃ tathā7
Ujjeniṃ cāpi gonaddhaṃ - vedisaṃ vanasavhayaṃ8.

37. Kosambiṃ cāpi sāketaṃ - sāvatthiṃ ca puruttamaṃ
Setavyaṃ9 kapilavatthuṃ - kusināraṃ ca mandiraṃ.

38. Pāvaṃ [PTS Page 005] [\q   5/]      ca bhoganagaraṃ - vesāliṃ māgadhaṃ puraṃ
Pāsāṇakaṃ cetiyaṃ ca - ramaṇīyaṃ manoramaṃ.

39. Tasitovudakaṃ sītaṃ - mahālābhaṃ va vāṇijo
Chāyaṃ ghammābhitattova - tusitā10 pabbatamārahuṃ.

1. Jātigottaṃ - va, machasaṃ.
2. Punāpare - su, [PTS.]
3. Muddhā vipātaṃ - va.
4. Visajjissati - machasaṃ.
5. Kappo - va, su.
6. Malakassa - va, machasaṃ, alakassa - katthaci
7. Puramāhissatiṃ tadā - machasaṃ
8. Vanasāvatthiṃ - pu.
9. Setabyaṃ - [PTS.]
10. Turitā - machasaṃ, pa.

[BJT Page 10] [\x  10/]

40. Bhagavā ca tasmiṃ1 samaye - bhikkhusaṅghapurakkhato
Bhikkhunaṃ dhammaṃ deseti - sīhova nadatī vane.

41. Ajito addasa sambuddhaṃ - sataraṃsiṃ’va bhānumaṃ2
Vandaṃ yathā paṇṇarase - paripūrimupāgataṃ3

42. Athassa gatte disvāna - paripūraṃ va byañjanaṃ
Ekamantaṃ ṭhito haṭṭho - manopañhe apucchatha.

43. Ādissa jammanaṃ brūhi - gottaṃ brūhi salakkhaṇaṃ
Mantesu pāramiṃ brūhi - kati vāceti brāhmaṇo.

44. Vīsaṃ vassasataṃ āyu - so ca gottena bāvarī
Tīṇassa4 lakkhaṇā gatte - tiṇṇaṃ vedāna pāragū.

45. Lakkhaṇe itihāse ca - sanighaṇḍu sakeṭubhe
Pañca satāni vāceti - sadhamme pāramiṃ gato.

46. Lakkhaṇānaṃ pavicayaṃ - bāvarissa naruttama
Taṇhacchida pakāsehi - mā no kaṅkhāyitaṃ ahu.

47. Mukhaṃ jivhāya chādeti - uṇṇassa bhamukantare
Kosohitaṃ vatthaguyhaṃ - evaṃ jānāhi māṇava.

48. Pucchamhi [PTS Page 006] [\q   6/]      kañci asuṇanto - sutvā pañhe vyākate
Vicinteti jano sabbo - vedajāto katañjalī.

49. Ko nu devo vā brāhmā vā - indo vāpi sujampati
Manasā pucchite pañhe - kametaṃ paṭibhāsati.

50. Muddhaṃ muddhādhipātaṃ ca - bāvarī paripucchati
Taṃ vyākarohi bhagavā - kaṅkhaṃ vinaya no ise,

1. Tamhi - su. [PTS.]
2. Vītaraṃsiṃva hāṇumaṃ - machasaṃ
Vītaraṃsiva - [PTS.]
3. Paripuraṃ upāgataṃ - va, machasaṃ
Paripuriṃ upāgataṃ - [PTS.]
4. Tīnassa - su. [PTS.]

[BJT Page 12] [\x  12/]

51. Avijjā muddhāti jānāhi - vijjā muddhādhipātinī
Saddhāsatisamādhīhichandaviriyena saṃyutā,

52. Tato vedena mahatā - santhambhitvāna1 māṇavo
Ekaṃsaṃ ajinaṃ katvā - pādesu sirasā patī.

53. Bāvarī brāhmaṇo bhoto - saha sissehi mārisa
Udaggacitto sumano - pāde vandati cakkhuma, 2

54. Sukhito bāvarī hotu - saha sissehi brāhmaṇo
Tvaṃ cāpi sukhito hohi - ciraṃ jīvāhi māṇava,

55. Bāvarissa3 va tumhaṃ4 vā - sabbesaṃ sabbasaṃsayaṃ
Katāvakāsā pucchavho - yaṃ kiñci manasicchatha.

56. Sambuddhena katokāso - nisīditvāna pañjalī
Ajito paṭhamaṃ pañhaṃ - tattha pucchi tathāgataṃ.

Vatthugāthā niṭṭhitā

1. Satathamebhatvāna - machasaṃ.
2. Cakkhumā - su.
3. Bravarissava - si, va, a.
Bāvāriyassa - su. Vi.
4. Tuyhaṃ - si, su. , Vi.

[BJT Page 14] [\x  14/]

1. Ajitamāṇava pucchā.

1-1 Kenassu nivuto loko (iccāyasmā ajito)
Kenassu nappakāsati
Kissābhilepanaṃ brūhi
Kiṃ su tassa mahabbhayaṃ.

1-2 Avijjāya [PTS Page 007] [\q   7/]      nivuto loko (ajitāti bhagavā)
Vevicchā5 pamādā nappakāsati
Jappābhilepanaṃ brūmi
Dukkhamassa mahabbhayaṃ.

1-3 Savanti sabbadhi sotā (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūhi
Kena sotā pithiyare1.

1-4 Yāni sotāni lokasmiṃ (ajitāni bhagavā)
Sati tesaṃ nivāraṇaṃ
Sotānaṃ [PTS Page 008] [\q   8/]      saṃvaraṃ brūmi
Paññāyete pithiyare.

1-5 Paññā ceva satī cāpi2 (iccāyasmā ajito)
Nāmarūpaṃ ca mārisa
Etaṃ me puṭṭho pabrūhi
Katthetaṃ uparujjhati.

1-6 Yametaṃ pañhaṃ apucchi
Ajita taṃ vadāmi te
Yattha nāmaṃ ca rūpaṃ ca
Asesaṃ uparujjhati
Viññāṇassa nirodhena
Etthetaṃ uparujjhati.

1-7 Ye [PTS Page 008] [\q   8/]      ca saṅkhātadhammā3 se
Ye ca sekhā puthū idha
Tesaṃ me nipako iriyaṃ
Puṭṭho pabrūhi mārisa.

1-8 Kāmesu nābhigijjheyya
Manasā nāvilo siyā
Kusalo sabba dhammānaṃ4
Sato bhikkhu paribbaje.

Ajitamāṇava pucchā - niṭṭhitā

1. Vivicchā - ma. Cha. Saṃ.
2. Piḍīyare - machasaṃ.
3. Satīceva - su.
4. Sabbata dhammā - va
5. Sabbadhammesu - sa

[BJT Page 16] [\x  16/]

2. Tissametteyyamāṇava pucchā

2-1 Ko’dha1 santusito loke (iccāyasmā tissa metteyyo)
Kassa no santi (iñjitā)
Ko ubhantamabhiññāya
Majjhe mantā na lippati2
Kaṃ [PTS Page 010] [\q  10/]      brūsi mahāpuriso’ti
Ko’dha sibbanimaccagā3?

2-2 Kāmesu brahmacariyavā (metteyyā’ti bhagavā)
Vītataṇho sadā sato
Saṅkhāya nibbuto bhikkhu
Tassa no santi iñjitā.

2-3 So ubhantamabhiññāya
Majjhe mantā na lippati
Taṃ brūmi mahā puriso’ti
So4’dha sibbanimaccagā.

Tissametteyyamāṇavapucchā niṭṭhitā.

3. Puṇṇakamāṇava pucchā

3-1 Anejaṃ [PTS Page 011] [\q  11/]      mūladassāviṃ ( iccāyasmā puṇṇako)
Atthi pañhena5 āgamaṃ
Kiṃnissitā isayo manujā
Khattiyā brāhmaṇā6 devatānaṃ
Yaññamakappayiṃsu puthu7 idha loke
Pucchāmi taṃ bhagavā brūhi metaṃ.

1. Ko idha santussito - va
2. Nalimpati - va
3. Majjhagā - va
4. Sodha - su
5. Pañhenāgamaṃ - su
6. Brāhmaṇa (dadaca) su
7. Puthūdha - [PTS]

[BJT Page 18] [\x  18/]

3-2 Ye keci ’me isayo manujā (puṇṇakā’ti bhagavā)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthu idha loke
Āsiṃsamānā1 [PTS Page 012] [\q  12/]      puṇṇaka itthabhāvaṃ
Jaraṃsitā yaññamakappayiṃsu.

3-3 Ye keci ’me isayo manujā (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthu idha loke
Kaccissu te bhagavā yaññapathe appamattā
Atāru jātiṃ ca jaraṃ ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

3-4 Āsiṃsanti2 thomayanti abhijappanti juhanti (puṇṇakāti bhagavā)
Kāmābhijappanti3 paṭicca lābhaṃ
Te yājayogā bhavarāgarattā
Nāta4riṃsu jātijaranti brūmi.

3-5 Te [PTS Page 013] [\q  13/]      ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa
Atha ko carahi devamanussaloke
Atāri jātiṃ ca jaraṃ ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

3-6 Saṅkhāya lokasmiṃ parovarāni5 (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke
Santo vidhūmo anīgho nirāso
Atāri so jātijaranti brūmi’ti.

Puṇṇakamāṇava pucchā - niṭṭhitā

1. Āsīsamānā - va
2. Āsisanti - va
3. Kāmehi jappanti - aṭuvā
4. Nātāriṃsu - machasaṃ.
5. Paroparāni - va - [P T S.]

[BJT Page 20] [\x  20/]

4. Mettagūmāṇava pucchā

4-1 Pucchāmi [PTS Page 014] [\q  14/]      taṃ bhagavā brūhi metaṃ (iccāyasmā mettagū)
Maññāmi taṃ vedaguṃ bhāvitattaṃ
Kutonu dukkhā1 samudāgatā ime
Ye keci lokasmiṃ anekarūpā.

4-2 Dukkhassa ve maṃ2 pabhavaṃ apucchasi (mettagū’ti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ
Upadhinidānā pabhavanti dukkhā
Ye keci lokasmiṃ anekarūpā.

4-3 Yo [PTS Page 015] [\q  15/]      ve3 avidvā upadhiṃ karoti
Punappunaṃ dukkhamupeti mando
Tasmā pajānaṃ4 upadhiṃ na kayirā
Dukkhassa jātippabhavānupassī.

4-4 Yantaṃ apucchimha akittayī5 no (iccāyasmā mettagū)
Aññaṃ taṃ6 pucchāma7 tadiṅgha brūhi
Kathannu dhīrā vitaranti oghaṃ
Jāti jaraṃ sokapariddavaṃ ca8
Taṃ me munī sādhu viyākarohi
Tathā hi te vidito esa dhammo.

4-5 Kittayissāmi [PTS Page 016] [\q  16/]      te dhammaṃ (mettagūti bhagavā)
Diṭṭhe9 dhamme anītihaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

4-6 Taṃ cāhaṃ abhinandāmi
Mahesi dhammamuttamaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

1. Dukkhāya sadāgatā - su
2. Cemaṃ - va - vī
3. Yoce - va - vī
4. Tasmābhijānaṃ - su
5. Akittiyī no - va - vi
6. Aññetvaṃ - vi
7. Pucchāmi - u - su
8. Paridevaṃca - va - vī
Pariddaṃca - su
9. Diṭṭheva dhammeva - va - su - vi

[BJT Page 22] [\x  22/]

4-7 Yaṃ [PTS Page 017] [\q  17/]      kiñci sampajānāsi1 (mettagū’ti bhagavā)
Uddhaṃ adho tiriyaṃ cāpi majjhe
Etesu nandiṃ2 ca nivesanaṃ ca
Panujja viññāṇaṃ bhave na tiṭṭhe.

4-8 Evaṃvihārī sato appamatto
Bhikkhu caraṃ hitvā mamāyitāni
Jātiṃ jaraṃ sokapariddavañca3
Idheva vidvā pajaheyya dukkhaṃ.

4-9 Etābhinandāmī [PTS Page 018] [\q  18/]      vaco mahesino (iccāyasmā mettagū)
Sukittitaṃ gotama nūpadhīkaṃ
Addhā hi bhagavā pahāsi dukkhaṃ
Tathā hi te vidito esa dhammo.

4-10 Te cāpi nūna pajaheyyu dukkhaṃ
Ye tvaṃ munī aṭṭhitaṃ ovadeyya
Taṃ taṃ namassāmi samecca nāga
Appeva maṃ (bhagavā) aṭṭhitaṃ ovadeyya.

4-11 Yaṃ brāhmaṇaṃ vedaguṃ4 ābhijaññā (mettagū’ti bhagavā)
Akiñcanaṃ kāmabhave asattaṃ
Addhā hi so oghamimaṃ (atāri)
Tiṇṇo ca pāraṃ akhilo akaṅkho.

4-12 Vidvā [PTS Page 019] [\q  19/]      ca yo5 vedagū naro idha
Bhavābhave saṅgamimaṃ visajja
So vītataṇho anīgho nirāso
Atāri so jātijaranti brūmī ti.

Mettagūmāṇava pucchā - niṭṭhitā

1. Saṃjānisi - va - vi
2. Nandi ca - va - vi
3. Paridevaṃca - va - vi
4. Vedagumabhijaññā - su
5. Vidvāca so - [PTS.]

[BJT Page 24] [\x  24/]

5. Dhotakamāṇava pucchā

5-1 Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā dhotako)
Vācā’bhikaṅkhāmi mahesi tuyhaṃ
Tava sutvāna nigghosaṃ1
Sikkhe nibbānamattano.

5-2 Tena [PTS Page 020] [\q  20/]      hātappaṃ karohi (dhotakā’ti bhagavā)
Idheva nipako sato
Ito sutvāna nigghosaṃ
Sikkhe nibbānamattano.

5-3 Passāmahaṃ deva manussaloke (iccāyasmā dhotako)
Akiñcanaṃ brāhmaṇamiriyamānaṃ
Taṃ taṃ namassāmi samantacakkhu
Pamuñca maṃ sakka2 kathaṃkathāhi.

5-4 Nāhaṃ [PTS Page 021] [\q  21/]      sahissāmi3 pamocanāya (dhotakā’ti bhagavā)
Kathaṃkathiṃ dhotaka kañci loke
Dhammaṃ ca seṭṭhaṃ ājānamāno
Evaṃ tuvaṃ oghamimaṃ taresi.

5-5 Anusāsa brahme karuṇāyamāno (iccāyasmā dhotako)
Vivekadhammaṃ yamahaṃ vijaññaṃ
Yathāhaṃ4 ākāso’va avyāpajjamāno5
Idheva santo asito careyyaṃ.

5-6 Kittayissāmi te santiṃ6 (dhotakā’ti bhagavā)
Diṭṭhe dhamme anītihaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

1. Nighosaṃ - vi - va
2. Maṃ magga - vi - va
3. Sa gamissāmi - si - mu
4. Yathāhamākāso - su
5. Abyāpajjhamāno - vi - va - [PTS.]
6. Te santi - vi - va

[BJT Page 26] [\x  26/]

5-7 Taṃ1 [PTS Page 022] [\q  22/]      cāhaṃ abhinandāmi (iccāyasmā dhotako)
Mahesi santi muttamaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

5-8 Yaṃ kiñci sampajānāsi (dhotakā’ti bhagavā)
Uddhaṃ adho tiriyaṃ cāpi majjhe
Etaṃ viditvā saṅgo’ti loke
Bhavābhavāya mākāsi taṇhanti.

Dhotakamāṇava pucchā - niṭṭhitā.

6. Upasīvamāṇava pucchā

6-1 Eko ahaṃ sakka, mahantamoghaṃ (iccāyasmā upasīvo)
Anissito no visahāmi tarituṃ2
Ārammaṇaṃ brūhi samantacakkhu
Yaṃ nissito oghamimaṃ tareyyaṃ.

6-2 Ākiñcaññaṃ [PTS Page 023] [\q  23/]      pekkhamāno satīmā (upasīvā’ti bhagavā)
Natthīti nissāya tarassu oghaṃ
Kāme pahāya virato kathāhi
Taṇhakkhayaṃ nattamahābhipassa3.

6-3 Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
Ākiñcaññaṃ nissito hitva aññaṃ4
Saññā vimokkhe parame’dhimutto
Tiṭṭhe nu so tattha anānuyāyi5

[BJT Page 26] [\x  26/]

6-4 Sabbesu [PTS Page 024] [\q  24/]      kāmesu yo vītarāgo (upasīvāti bhagavā)
Ākiñcaññaṃ nissito hitvamaññaṃ
Saññāvimokkhe parame’dhimutto
Tiṭṭheyya so tattha anānuyāyī.

1. Taṃvāhamabhinandāmi -sū
2. Tārituṃ ja-saṃ,
3. Ratatimahābhipassa-va-vi
4. Hitvā maññaṃ-ma-cha-saṃ
5. Anānuvāyī-va-vi
Adhimutto-[PTS]

[BJT Page 28] [\x  28/]

6-5 Tiṭṭhe ce so tattha anānuyāyī (iccāyasmā upasīvo)
Yugampi vassānaṃ samantacakkhu
Tattheva so sītī siyā1 vimutto
Cavetha2 viññāṇaṃ tathāvidhassa.

6-6 Acci yathā vātavegena khittā (upasīvā’ti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ
Evaṃ munī nāmakāyā vimutto
Atthaṃ paleti na upeti3 saṅkhaṃ.

6-7 Atthaṃ [PTS Page 025] [\q  25/]      gato so udvā4 so natthi (iccāyasmā upasīvo)
Udāhu ve sassatiyā arogo
Taṃ me munī sādhu viyākarohi
Tathā hi te vidito esa dhammo.

6-8 Atthaṃ gatassa na pamāṇamatthi (upasīvāti bhagavā)
Yena naṃ vajju taṃ tassa natthi
Sabbesu dhammesu samūhatesu
Samūhatā vādapathāpi sabbe’ti.

Upasīvamāṇava pucchā niṭṭhitā.

7. Nandamāṇava pucchā

7-1 Santi [PTS Page 026] [\q  26/]      loke munayo (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu
¥āṇūpapannaṃ no muniṃ vadanti
Udāhu ve jīvitenūpapannaṃ.

7-2 Na diṭṭhiyā na sutiyā na ñāṇena (nandā’ti bhagavā)
Munīdha nanda kusalā vadanti
Viseni katvā anīghā nirāsā
Caranti ye te munayo’ti brūmi.

1. So tiyā vimutto-va-vi
2. Bhāvetha-u-va-vi
3. Nopeti-su
4. Udātiso natthi-va-vi

[BJT Page 30] [\x  30/]

7-3 Ye [PTS Page 027] [\q  27/]      keci’me samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhe1 sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kacci su te bhagavā tattha yathā carantā
Atāru jātiṃ ca jaraṃ ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

7-4 Ye keci’me samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhe sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kiñcāpi te tattha yathā caranti
Nātariṃsu jātijaranti brūmi.

7-5 Ye [PTS Page 028] [\q  28/]      keci’me samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhe2 sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ.

7-6 Te3 ce munī brūhi anoghatiṇṇe4
Atha ko carahi devamanussaloke
Atāri jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

7-7 Nāhaṃ5 sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
Jāti jarāya nivutā’ti brūmi
Ye sūdha diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ
Taṇhaṃ pariññāya anāsavā se
Te6 ve narā oghatiṇṇā’ti brūmi.

1. Diṭṭhena-su
Diṭṭhasutena-va-vi-[PTS.]
Diṭṭhassutena-machasaṃ
2. Kaccissu-vi-va [PTS.]
3. Sace-u-su
4. Anoghatiṇṇo-u-va-vi
5. Nāvāhaṃ-va-vi
6. Ye te narā-u

[BJT Page 32] [\x  32/]

7-8 Etābhinandāmi [PTS Page 029] [\q  29/]      vaco mahesino (iccāyasmā nando)
Sukittitaṃ gotama nūpadhīkaṃ
Ye sūdha diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ
Taṇhaṃ pariññāya anāsavā se
Ahampi te oghatiṇṇā’ti brūmīti.

Nandamāṇava pucchā - niṭṭhitā.

8. Hemakamāṇava pucchā

8-1 Ye me pubbe vyākaṃsu (iccāyasmā hemako)
Huraṃ1 gotamasāsanā
Iccāsi2 iti bhavissati
Sabbaṃ taṃ itihītihaṃ
Sabbaṃ taṃ takkavaḍḍhanaṃ
Nāhaṃ tattha abhiramiṃ.

8-2 Tvaṃ [PTS Page 030] [\q  30/]      ca me dhammamakkhāhi
Taṇhā nigghātanaṃ muni
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

8-3 Idha diṭṭhasutamuta3-
Viññātesu piyarūpesu hemaka
Chandarāga4 vinodanaṃ
Nibbānapadamaccutaṃ.

8-4 Etadaññāya ye5 satā
Diṭṭhadhammābhinibbutā
Upasantā ca te sadā
Tiṇṇā loke visattikanti.

Hemakamāṇava pucchā - niṭṭhitā.

1. Hudaṃ-va-vi
2. Icchāmi iti-va-vi
3. Sutamutaṃ-su-va-vi
4. Chandāhaṭavinodanaṃ-va-vi
5. Etamaññāya mesata-va-vi

[BJT Page 34] [\x  34/]

9. Todeyyamāṇava pucchā

9-1 Yasmiṃ [PTS Page 031] [\q  31/]      kāmā na vasanti (iccāyasmā todeyyo)
Taṇhā yassa na vijjati
Kathaṃkathā ca yo tiṇṇo
Vimokkho tassa kīdiso.

9-2 Yasmiṃ kāmā na vasanti (todeyyāti bhagavā)
Taṇhā yassa na vijjati
Kathaṃkathā ca yo tiṇṇo
Vimokkho tassa nāparo.

9-3 Nirāsaso1 so uda āsasāno (iccāyasmā todeyyo)
Paññāṇavā2 so uda paññakappī
Muniṃ ahaṃ sakka yathā vijaññaṃ
Taṃ me viyācikkha samantacakkhu.

9-4 Nirāsāso [PTS Page 032] [\q  32/]      so na so āsasāno
(Paññāṇavā) so na ca paññakappī
Evampi todeyya muniṃ vijāna
Akiñcanaṃ kāmabhave asattanti.

Todeyyamāṇava pucchā - niṭṭhitā.

10. Kappamāṇava pucchā

10-1 Majjhe sarasmiṃ3 tiṭṭhataṃ4 (iccāyasmā kappo)
Oghe jāte mahabbhaye
Jarāmaccuparetānaṃ
Dīpaṃ5 pabrūhi mārisa
Tvaṃ ca me dīpamakkhāhi
Yathayidaṃ nāparaṃ siyā.

1. Nirāsaṃso -[PTS.]
2. Paññānaṃ vā so -machasaṃ
3. Parasmiṃ -vī-va
4. Tiṭṭhanti -va-vi
5. Disaṃ -va-vi

[BJT Page 36] [\x  36/]

10-2 Majjhe [PTS Page 033] [\q  33/]      sarasmiṃ tiṭṭhitaṃ (kappāti bhagavā)
Oghe jāte mahabbhaye
Jarāmaccuparetānaṃ
Dīpaṃ pabrūmi kappa te.

10-3 Akiñcanaṃ1 anādānaṃ
Etaṃ dīpaṃ anāparaṃ
Nibbānaṃ iti naṃ brūmi
Jarāmaccuparikkhayaṃ.

10-4 Etadaññāya ye satā
Diṭṭhadhammābhinibbutā
Na te māravasānugā
Na te mārassa paddhagūti.

Kappamāṇava pucchā - niṭṭhitā

11. Jatukaṇṇīmāṇava pucchā

11-1 Sutvāna’haṃ (vīra) akāmakāmiṃ (iccāyasmā jātukaṇṇī)
Oghātigaṃ puṭṭhumakāmamāgamaṃ
Santipadaṃ brūhi sahajanetta
Yathātacchaṃ bhagavā brūhi metaṃ,

11-2 Bhagavā [PTS Page 034] [\q  34/]      hi kāme abhibhūyaṃ irīyati
Ādiccova paṭhaviṃ tejī tejasā
Parittapaññassa me bhūripañña
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.

11-3 Kāmesu [PTS Page 035] [\q  35/]      vinaya gedhaṃ (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato
Uggahitaṃ niratthaṃ vā
Mā te vijjittha kiñcanaṃ.

1. Ākiñcanaṃ-u-va-vī

[BJT Page 38] [\x  38/]

11-4 Yaṃ pubbe taṃ visosehi1
Pacchā te māhu kiñcanaṃ
Majjhe2 ce no gahessasi
Upasanto carissasi.

11-5 Sabbaso nāma rūpasmiṃ
Vītagedhassa2 brāhmaṇa
Āsavā’ssa4 na vijjanti
Yehi maccuvasaṃ vajeti.

Jatukaṇṇīmāṇava pucchā - niṭṭhitā.

12. Bhadrāvudhamāṇava pucchā

12-1 Okaṃ5 [PTS Page 036] [\q  36/]      jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ
Kappaṃ jahaṃ abhiyāce sumedhaṃ
Sutvā nāgassa apanamissanti6 ito.

12-2 Nānā janā janapadehi saṅgatā7
Tava vīra8 vākyaṃ abhikaṅkhamānā9
Tesaṃ tuvaṃ sādhu viyākarohi
Tathā hi te vidito esa dhammo.

12-3 Ādānataṇhaṃ [PTS Page 037] [\q  37/]      vinayetha sabbaṃ (bhadrāvudhāti bhagavā
Uddhaṃ adho tiriyaṃ cāpi majjhe
Yaṃ yaṃ hi lokasmiṃ upādiyanti
Teneva māro anveti jantuṃ.

12-4 Tasmā [PTS Page 038] [\q  38/]      pajānaṃ na upādiyetha
Bhikkhu sato kiñcanaṃ sabbaloke
Ādānasatte iti pekkhamāno
Pajaṃ imaṃ maccudheyye visattanti.

Bhadrāvudhamāṇava pucchā - niṭṭhitā.

1. Vīsoseti-su
Vīsodheti-vī-ka
Vinodeti-va
2. Macche-va-ka-vi
3. Vītarovassa-va-ka-vi
4. Āsavāya-va-ka-vī
5. Ogha-va-vī-ka
6. Aghanavissanti-va-vī-ka
7. Saṃkatā-va-vī-ka
8. Dhīra-va-vī-ka
9. Abhisaṃkhamāno-va-vī-ka

[BJT Page 40] [\x  40/]

13. Udayamāṇava pucchā

13-1 Jhāyiṃ virajamāsīnaṃ1 (iccāyasmā udayo)
Katakiccaṃ anāsavaṃ
Pāraguṃ sabbadhammānaṃ
Atthi pañhena āgamaṃ
Aññāvimokkhaṃ pabrūhi
Avijjāya pabhedanaṃ.

13-2 Pahānaṃ [PTS Page 039] [\q  39/]      kāma2cchandānaṃ (udayāti bhagavā)
Domanassāna vūbhayaṃ
Thīnassa ca panūdanaṃ
Kukkuccānaṃ nivāraṇaṃ

13-3 Upekkhā sati saṃsuddhaṃ
Dhammatakkapurejavaṃ
Aññāvimokkhaṃ pabrūmi
Avijjāya pabhedanaṃ.

13-4 Kiṃ su saṃyojano loko (iccāyasmā udayo)
Kiṃ su tassa vicāraṇaṃ
Kissassa3 vippahānena
Nibbānamiti vuccati.

13-5 Nandisaṃyojano [PTS Page 040] [\q  40/]      loko (udayāti bhagavā)
Vitakkassa vicāraṇā
Taṇhāya vippahānena
Nibbānaṃ iti vuccati.

13-6 Kathaṃ satassa carato (iccāyasmā udayo)
Viññāṇaṃ uparujjhati
Bhagavantaṃ puṭṭhumāgamma
Taṃ suṇoma vaco tava.

13-7 Ajjhattaṃ ca bahiddhā ca
Vedanaṃ nābhinandato
Evaṃ satassa carato
Viññāṇaṃ uparujjhatīti.

Udayamāṇavapucchā - niṭṭhitā

1. Jhāyī vīrajaṃ āsinaṃ-[PTS]
2. Kāmachandānaṃ-su
3. Kiṃ yassa vippahānena-ma-va vī-ka

[BJT Page 42] [\x  42/]

14. Posālamāṇava pucchā

14-1 Yo atītaṃ ādisati (iccāyasmā posālo)
Anejo chinnasaṃsayo
Pāraguṃ sabbadhammānaṃ
Atthi pañhena āgamaṃ.

14-2 Vibhūtarūpasaññissa
[PTS Page 041] [\q  41/]      sabbakāyappahāyino
Ajjhattaṃ ca bahiddhā ca
Natthi kiñcīti passato
¥āṇaṃ sakkānupucchāmi1
Kathaṃ neyyo tathāvidho.

14-3 Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
Abhijānaṃ tathāgato
Tiṭṭhantamenaṃ jānāti
Dhimuttaṃ tapparāyaṇaṃ.

14-4 Ākiñcaññāsambhavaṃ ñatvā2
Nandi saṃyojanaṃ iti
Evametaṃ3 abhiññāya
Tato tattha vipassati
Etaṃ ñāṇaṃ tathā tassa
Brāhmaṇassa vusīmato’ti.

Posālamāṇava pucchā - niṭṭhitā.

Mogharājamāṇava pucchā

15-1 Dvāhaṃ [PTS Page 042] [\q  42/]      sakkaṃ apucchissaṃ4 (iccāyasmā mogharājā)
Na me (vyākāsi) cakkhumā
Yāva tatiyaṃ ca (devīsi5)
Vyākarotīti me sutaṃ.

1. Sakkannu- -va-vī-ka
2. Sambhavaṃ -usu
3. Evamevaṃ -kesumi.
4. Apucchiyaṃ -va-vī-ka
5. Desiva -vī-ka

[BJT Page 44] [\x  44/]

15-2 Ayaṃ loko paro loko
Brahmaloko sadevako
Diṭṭhinte1 nābhijānāti
Gotamassa yasassino.

15-3 Evaṃ2 [PTS Page 043] [\q  43/]      abhikkantadassāviṃ
Atthi pañhena āgamaṃ
Kathaṃ lokaṃ avekkhantaṃ
Maccurājā na passati.

15-4 Suññato lokaṃ avekkhassu
Mogharāja sadā sato
Attānudiṭṭhiṃ ūhacca
Evaṃ maccutaro siyā
Evaṃ lokaṃ avekkhantaṃ
Maccurājā na passatīti.

Mogharājamāṇava pucchā - niṭṭhitā

16. Piṅgiyamāṇava pucchā

16-1 Jīṇṇo’hamasmi [PTS Page 044] [\q  44/]      abalo vītavaṇṇo (iccāyasmā piṅgiyo)
Nettā na suddhā savaṇaṃ na phāsu
Māhaṃ nassaṃ momuho antarā’va
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.

16-2 Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā
Tasmā tuvaṃ piṅgiya appamatto
Jahassu rūpaṃ apunabbhavāya.

1. Diṭṭhante-katthaci.
2. Etaṃ-su.

[BJT Page 46] [\x  46/]

16-3 Disā [PTS Page 045] [\q  45/]      catasso vidisā catasso (iccāyasmā piṅgiyo)
Uddhaṃ adho dasadisā imāyo
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ
Atho aviññātaṃ kiñci natthi loke
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.

16-4 Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
Santāpajāte jarasā parete
Tasmā tuvaṃ piṅgiya appamatto
Jahassu taṇhaṃ apunabbhavāyāti.

Piṅgiyamāṇava pucchā - niṭṭhitā

Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye parivārakasoḷasānaṃ1 brāhmaṇānaṃ ajjhaṭṭho puṭṭho puṭṭho pañhaṃ2 vyākāsi, ekamekassa [PTS Page 046] [\q  46/]      cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṃ gamanīyā ime dhammā ti tasmā imassa dhammapariyāyassa pārāyanaṃtveva adhivacanaṃ.
1. Ajito tissa metteyyo - puṇṇako atha mettagu
Dhotako [PTS Page 047] [\q  47/]      upasīvo ca - nando ca atha hemako

2. Todeyyakappā dubhayo - jatukaṇṇī ca paṇḍito
Bhadrāvudho udayo ca - posālo cāpi brāhmaṇo
Mogharājā ca medhāvī - piṅgiyo ca mahāisī

3. Ete buddhaṃ upāgañchuṃ3 - sampannacaraṇaṃ isiṃ
Pucchantā4 nipuṇo pañhe - buddhaseṭṭhaṃ upāgamuṃ.

4. Tesaṃ buddho vyākāsi - pañhe puṭṭho yathātathaṃ
Pañhānaṃ veyyākaraṇena - tosesi brāhmaṇe munī.

1. Parivāraka soḷasannaṃ-[P. T. S.]
2. Pañhe-sī.
3. Upagacchuṃ-va, vī, ka.
4. Pucchaṃ dāni pure pañhe-va, vī, ka.

[BJT Page 48] [\x  48/]

5. Te1 tositā [PTS Page 048] [\q  48/]      cakkhumatā - buddhenādiccabandhunā
Brahmacariyamacariṃsu - varapaññassa santike.

6. Ekamekassa pañhassa - yathā buddhena desitaṃ
Tathā yo paṭipajjeyya - gacche pāraṃ apārato2

7. Apārā pāraṃ gaccheyya - bhāvento maggamuttamaṃ
Maggo so pāraṃ gamanāya - tasmā pārāyanaṃ iti.

8. Pārāyanamanugāyissaṃ [PTS Page 049] [\q  49/]      (iccāyasmā piṅgiyo)
Yathā addakkhi tathā akkhāsi
Vimalo bhūri medhaso
Nikkāmo nibbano nāgo3
Kissa hetu musā bhaṇe.

9. Pahīnamalamohassa
Mānamakkhappahāyino
Handāhaṃ kittayissāmi
Giraṃ vaṇṇupasaṃhitaṃ.

10. Tamonudo [PTS Page 050] [\q  50/]      buddho samantacakkhu
Lokantagū sabbabhavātivatto
Anāsavo sabbadukkhappahīno
Saccavhayo brahme upāsito me.

11. Dvijo yathā kubbanakaṃ pahāya
Bahupphalaṃ kānanamāvaseyya
Evaṃ pahaṃ appadasse pahāya
Mahodadhiṃ haṃsarivajjhapatto.

12. Ye [PTS Page 051] [\q  51/]      me pubbe viyākaṃsu4
Huraṃ gotama sāsanā
Iccāsīti bhavissati
Sabbaṃ taṃ itihītihaṃ
Sabbaṃ taṃ takkavaḍḍhanaṃ.

1. Tatomanā cakkhumatā-va, vī, ka.
2. Apāgato-va, vī, ka.
3. Nātho-u, su.
4. Vyākaṃsu-sī.

[BJT Page 50] [\x  50/]

13. Eko [PTS Page 051] [\q  51/]      tamanudāsīno
Jutimā1 so pabhaṅkaro
Gotamo bhūripaññāṇo
Gotamo bhūrimedhaso.

14. Yo [PTS Page 052] [\q  52/]      me dhammamadesesi
Sandiṭṭhikamakālikaṃ
Taṇhakkhayamanītikaṃ
Yassa natthi upamā kvaci.

15. Kinnu tamhā vippavassi2
Muhuttampi piṅgiya
Gotamā bhūripaññāṇā
Gotamā bhūrimedhasā.

16. Yo te dhammamadesesi
Sandiṭṭhikamakālikaṃ
Taṇhakkhayamanītikaṃ
Yassa natthi upamā kvaci.

17. Nāhaṃ tamhā vippavasāmi
Muhuttampi brāhmaṇa
Gotamā bhūripaññāṇā
Gotamā bhūrimedhasā.

18. Yo me dhammamadesesi
Sandiṭṭhikamakālikaṃ
Taṇhakkhayamanītikaṃ
Yassa natthi upamā kvaci.

19. Passāmi [PTS Page 053] [\q  53/]      naṃ manasā cakkhunā va
Rattiṃ divaṃ brāhmaṇa appamatto
Namassamāno ’vivasemi rattiṃ
Teneva maññāmi avippavāsaṃ.

1. Jātimā si-
2. Vīppavasāsi-va, vī, ka

[BJT Page 52] [\x  52/]

20. Saddhā ca pītī ca mano satī ca
Nāpenti me gotamasāsanamhā
Yaṃ yaṃ disaṃ vajati bhūripañño
Sa tena teneva nato’hamasmi.

21. Jiṇṇassa [PTS Page 054] [\q  54/]      me dubbalathāmakassa
Teneva kāyo na paleti tattha
Saṃkappayattāya* vajāmi niccaṃ.
Manohi me brāhmaṇa tena yutto.

22. Paṅke sayāno pariphandamāno
Dīpā dīpaṃ uppalaviṃ1
Athaddasāsiṃ sambuddhaṃ
Oghatiṇṇamanāsavaṃ.

23. Yathā ahu vakkali muttasaddho
Bhadrāvudho āḷavi gotamo ca
Evameva tvampi pamuñcassu saddhaṃ
Gamissasi tvaṃ piṅgiya maccudheyyassa2 pāraṃ.

24. Esa [PTS Page 055] [\q  55/]      bhīyo pasīdāmi
Sutvāna munino vaco
Vivattacchaddo3 sambuddho
Akhilo paṭibhānavā.

25. Adhideve abhiññāya
Sabbaṃ vedi parovaraṃ4
Pañhānantakaro satthā
Kaṅkhīnaṃ paṭijānataṃ.

26. Asaṃhīraṃ [PTS Page 056] [\q  56/]      asaṃkuppaṃ
Yassa natthi upamā kvaci
Addhā gamissāmi na mettha kaṅkhā
Evaṃ maṃ dhārehi adhimuttacittanti.

Piṅgiyasuttantaṃ soḷasi

Pārāyanavaggo niṭṭhito

* Saṃkappayantāya-machasaṃ
1. Upallavīṃ-machasaṃ, [PTS.]Upallaviṃ-va, vī, ka,
2. Maccudheyyapāraṃ-u, [PTS] Maccudheyye pāraṃ-su
3. Vivaṭacchado-va, vī, [PTS.] ivaṭṭacchado-machasaṃ
4. Paro paraṃ-machasaṃ, [PTS.]