[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 54] [\x  54/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo
1. Ajita sutta niddeso

1-1

Kenassu nivuto loko (iccāyasmā ajito)
Kenassu nappakāsati
Kissābhilepanaṃ brūsi
Kiṃ su tassa mahabbhayaṃ.

Kenassu nivuto lokoti: nirayaloko tiracchānaloko pettivisayaloko1 manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko devaloko ayaṃ vuccati loko, ayaṃ loko kena āvuto nivuto ovuto2 pihito paṭicchanno paṭikujjitoti ’kenassu nivuto loko’.

Iccāyasmā ajitoti: iccāti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo3 byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Ajitoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti ’iccāyasmā ajito’.

Kenassu nappakāsatīti: kena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti ’kenassu nappakāsatīti’. Kissābhilepanaṃ brūsīti: kiṃ lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso. Kena loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito saṃghaṭṭho laggo laggito paḷibuddho. Brūsi: ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti ’kissābhilepanaṃ brūsi’.

Kiṃsu tassa mahabbhayanti: kiṃ lokassa bhayaṃ mahabbhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggoti. ’Kiṃsu tassa mahabbhayaṃ’.

Tenāha so brāhmaṇo-

Kenassu nivuto loko
Kenassu nappakāsati
Kissābhilepanaṃ brūsi
Kiṃsu tassa mahabbhayanti.

1. Pittivīsayaloko-syā
2. Ophuṭo-va, ka, syā
3. Akkharasamuccayo-pa

[BJT Page 56] [\x  56/]

1-2

Avijjāya nivuto loko (ajitāti bhagavā)
Vivicchā1 pamādā nappakāsati
Jappābhilepanaṃ brūmi
Dukkhamassa mahabbhayaṃ.

Avijjāya nivuto lokoti: avijjāti: dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā-paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sampamoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati avijjā.

Lokoti: nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko, ayaṃ loko paroloko brahmaloko devaloko, ayaṃ vuccati ’loko’. Ayaṃ loko imāya avijjāya āvuto nivuto ovuto pihito paṭicchanno paṭikujjito’ti ’avijjāya nivuto loko’. Ajitāti: bhagavā taṃ brāhmaṇaṃ nāmena ālapati.

Bhagavāti: gāravādhivacanaṃ, apica bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti bhagavā, bhaggamānoti bhagavā, bhaddadiṭṭhīti bhagavā, bhaggakaṇṭhakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji pavibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā. Bhajī vā bhagavā araññe vanapatthāni2 pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyākāni paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā,
1. Vevīcchā-pa
2. Araññavanapatthāni-machasaṃ

[BJT Page 58] [\x  58/]

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ āruppasamāpattīnanti bhagavā1 bhāgī, vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā, bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikamenaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti.

Vivicchā pamādā nappakāsatīti: vivicchā vuccati pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ. Dhātumacchariyampi macchariyaṃ. Āyatanamacchariyampi macchariyaṃ. Gāho vuccati macchariyaṃ.

Pamādo vattabbo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu2 cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā (anavaṭṭhitakiriyatā) olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo.

1. Arupasamāpattīnaṃ-machasaṃ
2. Pañcakāmaguṇesuvā-vi, ka

[BJT Page 60] [\x  60/]

Vivicchā pamādā nappakāsatīti: iminā ca macchariyena iminā ca pamādena loko nappakāsati na bhāsati na tapati na virocati na ñāyati na paññāyatīti ’’vivicchā pamādā nappakāsati’’.

Jappābhilepanaṃ brūmīti: jappā vuccati taṇhā yo rāgo sārāgo anunayo anurodho1 nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā2 āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyi tattaṃ pucchañcikatā3 sādukamyatā4 adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā samapatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulā taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati jappā, lokassa lepanaṃ lagganaṃ bandhanaṃ upakkileso imāya jappāya loko litto saṃlitto upalitto kiliṭṭho saṃkiliṭṭho makkhito5 saṃsaṭṭho laggo laggito6 palibuddhoti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’jappābhilepanaṃ brūmi. ’

1. Anubodho-va, ka
2. Vīsatā-sa
3. Pucchañcakatā-sa
4. Sādhukamyatā-machasaṃ
5. Makkhitto-machasaṃ
6. Lagito-pa

[BJT Page 62] [\x  62/]

Dukkhamassa mahabbhayanti: dukkhanti jātidukkhaṃ jarādukkhaṃ vyādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhaṃ domanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānayonikaṃ dukkhaṃ1 pettivisayikaṃ dukkhaṃ mānusakaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ dukkhaṃ gabbhavuṭṭhānamūlakaṃ2 dukkhaṃ jātassa upanibandhakaṃ dukkhaṃ jātassa parādheyyakaṃ dukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ saṅkhāradukkhaṃ viparināmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā3 sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ4 madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassaṃ dukkhaṃ mātumaraṇaṃ dukkhaṃ5 pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginīmaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātivyasanaṃ dukkhaṃ bhogavyasanaṃ dukkhaṃ sīlavyasanaṃ dukkhaṃ diṭṭhivyasanaṃ dukkhaṃ yesaṃ dhammānaṃ ādito samudāgamanaṃ paññāyati atthaṃgamato nirodho paññāyati kammasannissito vipāko vipākasannissitaṃ kammaṃ nāmasannissitaṃ rūpaṃ rūpasannissitaṃ nāmaṃ jātiyā anugataṃ jarāya anusaṭaṃ6 byādhinā abhibhūtaṃ maraṇena abbhāhataṃ dukkhe patiṭṭhitaṃ atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, idaṃ vuccati dukkhaṃ. Idaṃ dukkhaṃ lokassa bhayaṃ mahabbhayaṃ pīḷanaṃ ghaṭanaṃ upaddavo upasaggoti ’’dukkhamassa mahabbhayaṃ’’

Tenāha bhagavā:

Avijjā nivuto loko (ajitāti bhagavā)
Vivicchā pamādā nappakāsati
Jappābhilepanaṃ brūmi
Dukkhamassa mahabbhayanti.

1-3

Savanti sabbadhi sotā (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūhi
Kena sotā pithiyare.

1. Tiracchānayoni dukkhaṃ-pa
2. Gabbhā uṭṭhānamūlakaṃ-va, ka
3. Pakkhantikā-va, ka
4. Lohitaṃ pittaṃ-machasaṃ
5. Mātumaraṇa dukkhaṃ-machasaṃ
6. Anusaṭṭhaṃ-machasaṃ

[BJT Page 64] [\x  64/]

Savanti sabbadhi sotāti: sotāti taṇhā soto diṭṭhi soto kilesasoto duccaritasoto avijjāsoto. Sabbadhīti sabbesu āyatanesu. Savantīti savanti āsavanti sandanti pavattanti cakkhuno rūpe savanti āsavanti sandanti pavattanti sotato sadde savanti āsavanti sandanti pavattanti ghānato gandhe savanti āsavanti sandanti pavattanti jivhāto rase savanti āsavanti sandanti pavattanti kāyato (phoṭṭhabbe) savanti āsavanti sandanti pavattanti manato dhamme savanti āsavanti sandanti pavattanti, cakkhuto rūpataṇhā savanti āsavanti sandanti pavattanti’ sotato saddataṇhā savanti āsavanti sandanti pavattanti ghānato gandhataṇhā savanti āsavanti sandanti pavattanti jivhāto rasataṇhā savanti āsavanti sandanti pavattanti kāyato phoṭṭhabbataṇhā savanti āsavanti sandanti pavattanti manato dhammataṇhā savanti āsavanti sandanti pavattantīti ’’savanti sabbadhi sotā’’.

Iccāyasmā ajitoti: iccāti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Ajitoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti ’iccāyasmā ajito’.

Sotānaṃ kiṃ nivāraṇanti- sotānaṃ kiṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhaṇaṃ gopananti ’’sotānaṃ kiṃ nivāraṇaṃ’’

Sotānaṃ saṃvaraṃ brūhīti sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhaṇaṃ gopanaṃ brūhi ācikkha desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’’sotānaṃ saṃvaraṃ brūhi. ’’ Kena sotā pithiyareti kena sotā pithīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti ’’kena sotā pithiyare. ’’

Tenāha so brāhmaṇo:

Savanti sabbadhi sotā (iccāyasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūhi
Kena sotā pithīyareti.

[BJT Page 66] [\x  66/]

1-4

Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūmi
Paññāyete pithīyare.

Yāni sotāni lokasminti: yāni etāni sotāni mayā kittitāni pakittitāni ācikkhitāni desitāni paññāpitāni paṭṭhapitāni vivaritāni vibhajitāni uttānīkatāni pakāsitāni, seyyathīdaṃ: taṇhā soto diṭṭhisoto kilesasoto duccaritasoto avijjāsoto, lokasminti - apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’’yāni sotāni lokasmiṃ’’. Ajitāti bhagavā: taṃ brāhmaṇaṃ nāmena ālapati.

Sati tesaṃ nivāraṇanti: satī ti yā sati anussati patissati sati saraṇatā1 dhāraṇatā apilāpanatā asammussanatā2 sati satindriyaṃ satibalaṃ sammāsati (satisambojjhaṅgo) ekāyano maggo, ayaṃ vuccati sati. Nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhaṇaṃ gopananti ’’sati tesaṃ nivāraṇaṃ’’.

Sotānaṃ saṃvaraṃ brūmīti: sotānaṃ āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhaṇaṃ gopanaṃ, brūmi ācikkhāmi desehi paññāpehi paṭṭhapehi vivarāhi vibhajāhi uttānīkaromi pakāsemīti ’’sotānaṃ saṃvaraṃ brūmi’’

Paññāyete pithiyareti: ’’paññā’’ti yā paññā pajānanā amoho dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā uparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Paññāyete. 9
Pithiyareti: paññāya ete sotā pithīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.

. 3’’Sabbe saṃkhārā aniccā’’ti jānato passato paññāya ete sotā3 pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ’’Sabbe saṅkhārā dukkhā’’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ’’Sabbe saṅkhārā anattā’’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
1. Paṭissati saraṇatā-machasaṃ
2. Asammuyhanatā-va, -ka
3. Ete sotāni-machasaṃ

[BJT Page 68] [\x  68/]

’’Avijjāpaccayā saṅkhārā’’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. ’’Saṅkhārapaccayā viññāṇa’’nti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Viññāṇapaccayā nāmarūpanti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Nāmarūpapaccayā salāyatananti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Salāyatanapaccayā phasso’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Phassapaccayā vedanā’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Vedanāpaccayā taṇhā’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Taṇhāpaccayā upādānanti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Upādānapaccayā bhavo’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Bhavapaccayā jātī’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Jātipaccayā jarāmaraṇanti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Avijjānirodhā saṅkhāranirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Saṅkhāranirodhā viññāṇanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Viññāṇanirodhā nāmarūpanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Nāmarūpanirodhā salāyatananirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Salāyatananirodhā phassanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Phassanirodhā vedanānirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Vedanānirodhā taṇhānirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Taṇhānirodhā upādānanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Upādānanirodhā bhavanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Bhavanirodhā jātinirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Jātinirodhā jarāmaraṇanirodho’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
Idaṃ dukkhanti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ayaṃ dukkhasamudayoti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ayaṃ dukkhanirodhoti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ayaṃ dukkhanirodhagāminīpaṭipadāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
Ime1 āsavā’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ayaṃ āsavanirodhoti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ayaṃ āsavanirodhagāminīpaṭipadā’ti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
Ime dhammā abhiññeyyāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
Ime dhammā pariññeyyāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ime dhammā pahātabbāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ime dhammā bhāvetabbāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti. Ime dhammā sacchikātabbāti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.
1. Ime dhammā-machasaṃ

[BJT Page 70] [\x  70/]

Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.

Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.

Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.

Yaṃ kiñci samudayadhammaṃ taṃ nirodhadhammanti jānato passato paññāyete sotā pithiyanti pacchijjanti na savanti na āsavanti na sandanti nappavattantīti. ’’Paññāyete pithiyare’’

Tenāha bhagavā:

’’Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūmi
Paññāyete pithīyare’’ti.

1-5

Paññā ceva satī cāpi (iccāyasmā ajito).
Nāmarūpañca mārisa
Etaṃ me puṭṭho pabrūhi
Katthetaṃ uparujjhati.

Paññā ceva satī cāpīti: paññā’ti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā uparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo1 paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi.
Satī ti yā sati anussati patissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā2 sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyano maggo, ayaṃ vuccati sati. Nivāraṇanti āvaraṇaṃ nīvaraṇaṃ saṃvaraṇaṃ rakkhaṇaṃ gopananti sammāsatīti ’’paññā ceva satī cāpi’’.
Iccāyasmā ajito. Iccāti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo3 byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Ajitoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti ’iccāyasmā ajito’.

Nāmarūpañca mārisāti ’nāma’nti cattāro arupino khandhā. ’’Rūpanti cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ2 upādāyarūpaṃ ’mārisā’ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’mārisāti’. ’’Nāmarūpaṃ ca mārisa’’.

1. Paṭodo - va, ka
2. Catunnaṃ mahābhūtānaṃ - ka

[BJT Page 72] [\x  72/]

Etaṃ me puṭṭho pabrūhīti ’etaṃ me’ti yaṃ pucchāmi yaṃ yācāmi1 yaṃ ajjhesāmi yaṃ pasādemi. Puṭṭhoti pucchito yācito ajjhesito pasādito. Pabrūhīti brūhi ācikkhāhi desehi paññāpehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. ’’Etaṃ me puṭṭho pabrūhi’’.

Katthetaṃ uparujjhatīti katthetaṃ nirujjhati vūpasammati atthaṃgacchati paṭippassambhatīti ’’katthetaṃ uparujjhati’’

Tenāha so brāhmaṇo:

’’Paññā ceva satī cāpi (iccāyasmā ajito)
Nāmarupañca mārisa
Etaṃ me puṭṭho pabrūhi
Katthetaṃ uparujjhatī’’ti.

1-6

Yametaṃ pañhaṃ apucchi - ajita, taṃ vadāmi te
Yattha nāmaṃ ca rūpaṃ ca - asesaṃ uparujjhati
Viññāṇassa nirodhena - etthetaṃ uparujjhati.

Yametaṃ pañhaṃ apucchīti = yametanti paññañca satiñca nāmarūpañca. Apucchīti apucchasi ayācasi2 ajjhesasi3 pasādesīti. ’’Yametaṃ pañhaṃ apucchi’’,

Ajita taṃ vadāmi te’ti ’’ajitā’’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Tanti paññañca satiñca nāmarūpañca. Vadāmīti vadāmi - ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti. ’’Ajita taṃ vadāmi te’’.

Yattha nāmañca rūpañca asesaṃ uparujjhatīti ’’nāmanti’’: cattāro arūpino khandhā, rūpanti: cattāro ca mahābhūtā catunnaṃ ca mahābhūtānaṃ upādāyarūpaṃ. Asesanti sabbena sabbaṃ sabbathā4 sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’’asesanti. Uparujjhatīti nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti ’’yattha nāmañca rūpañca asesaṃ uparujjhati’’.

1. Āyācāmi-pa,
2. Yācasi-machasaṃ
Pariyācasi-sī
3. Ajjhesi-va, ka, machasaṃ
4. Sabbadā-machasaṃ

[BJT Page 74] [\x  74/]

’’Viññāṇassa nirodhena etthetaṃ uparujjhatīti:’’ sotāpattimaggañāṇena abhisaṃkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ1 nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti, sakadāgāmimaggañāṇena abhisaṃkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Anāgāmimaggañāṇena abhisaṃkhāraviññāṇassa nirodhena ekaṃ bhavaṃ2 rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahattamaggañāṇena abhisaṃkhāraviññāṇassa nirodhena ye uppajjeyyuṃ nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmaṃ ca rūpaṃ ca etthete nirujjhanti vūpasammanti atthaṃ gacchanti paṭippassambhantīti ’viññāṇassa nirodhena etthetaṃ uparujjhati’

Tenāha bhagavā:

Yametaṃ pañhaṃ apucchi - ajita taṃ vadāmi te
Yattha nāmañca rūpañca - asesaṃ uparujjhati
Viññāṇassa nirodhena - etthetaṃ uparujjhatīti.

1. Saṃsāre uppajjeyyuṃ-machasaṃ
2. Ekabhavaṃ-machasaṃ

[BJT Page 76] [\x  76/]

1-7

Ye ca saṅkhātadhammā1 se - ye ca sekhā puthū idha
Tesaṃ me nipako iriyaṃ - puṭṭho pabrūhi mārisa.

Ye ca saṅkhātadhammā se’ti: ’’saṅkhātadhammā’’ vuccanti arahanto khīṇāsavā, kiṃkāraṇā saṅkhātadhammā1 vuccanti arahanto khīṇāsavā. Te saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā ’sabbe saṅkhārā aniccā’ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā ’sabbe saṅkhārā dukkhā’ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā ’sabbe dhammā anattā’ti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā avijjāpaccayā saṅkhārāti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti saṅkhātadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Atha vā tesaṃ khandhā saṅkhatā dhātuyo saṅkhātā āyatanāni saṅkhātāni2 gatiyo saṅkhātā uppattiyo saṅkhātā paṭisandhi saṅkhātā bhavā saṅkhātā saṃsārā saṅkhātā vaṭṭā saṅkhātā3 athavā te khandhapariyante ṭhitā dhātupariyante ṭhitā āyatanapariyante ṭhitā gatipariyante ṭhitā uppattipariyante ṭhitā paṭisandhipariyante ṭhitā bhavapariyante ṭhitā saṃsārapariyante ṭhitā vaṭṭapariyante ṭhitā antime bhave ṭhitā antime samussaye ṭhitā antimadehadharā arahanto.

’Tesā’yaṃ4 pacchimakoṭi5 carimo’yaṃ samussayo
Jātimaraṇasaṃsāro natthi tesaṃ punabbhavo’ti.

Taṃ kāraṇā saṅkhātadhammā vuccanti arahanto khīṇāsavāti. ’Ye ca saṅkhātadhammā se’.
1. Saṅkhata dhammāse-va-ka
2. Āyatanāni saṃkhātā-va-ka - machasaṃ
3. Vaṭṭaṃ saṅkhātā-pa
4. Tesaṃ yāsaṃ - machasaṃ
Tesaṃ sāraṃ-va-ka
Tesaṃ yaṃ-pa
5. Pacchimako-bahusu

[BJT Page 78] [\x  78/]

’’Ye ca sekhā puthu idhāti’’: sekhāti kiṃkāraṇā vuccanti sekhā sikkhantīti sekhā. Kiñca sikkhanti: adhisīlampi sikkhanti adhicittampi sikkhanti adhipaññampi sikkhanti. Katamā adhisīlasikkhā: idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, khuddako’pi sīlakkhandho1 mahanto’pi sīlakkhandho2 sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā: idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīni, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā: idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti. Ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā.

Imā tisso sikkhāyo āvajjanti sikkhanti, jānantā sikkhanti, passantā sikkhanti, paccavekkhantā sikkhanti cittaṃ adhiṭṭhahantā sikkhanti, saddhāya adhimuccantā sikkhanti, viriyaṃ paggaṇhantā sikkhanti, satiṃ upaṭṭhapentā sikkhanti, cittaṃ samādahantā sikkhanti, paññāya pajānantā sikkhanti, abhiññeyyaṃ abhijānantā sikkhanti, pariññeyyaṃ parijānantā sikkhanti, pahātabbaṃ pajahantā sikkhanti, bhāvetabbaṃ bhāventā sikkhanti, sacchikātabbaṃ sacchikarontā3 sikkhanti, ācaranti samācaranti samādāya vattanti. Taṃkāraṇā vuccanti sekhā. 4

Puthū’ti: bahukā. Ete sekhā sotāpannā ca paṭipannā ca sakādāgāmino ca paṭipannā ca anāgāmino ca paṭipannā ca arahanto ca paṭipannā ca.

Idhā’ti: imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke’ti. ’’Ye ca sekhā puthū idha’’.
1. Khuddako sīlakkhandho-va-ka - machasaṃ
2. Mahanto sīlakkhandho-va-ka - machasaṃ
3. Sacchikaronto sikkhati - machasaṃ
4. Sekkhā-pana

[BJT Page 80] [\x  80/]

Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisāti tvaṃ hi1 nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Tesaṃ saṅkhātadhammānaṃ ca sekhānaṃ ca. Iriyaṃ’ti: cariyaṃ vuttiṃ pavattiṃ ācāraṃ gocaraṃ vihāraṃ paṭipadaṃ puṭṭho’ti: pucchito1 yācito ajjhesito pasādito. Pabrūhīti brūhi2 ācikkhāhi desehi paññāpehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti. ’’Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa’’

Tenāha so brāhmaṇo:

’Ye ca saṅkhātadhammā se - ye ca sekhā puthū idha
Tesaṃ me nipako iriyaṃ - puṭṭho pabrūhi mārisā’ti.

1-8

’’Kāmesu nābhigijjheyya - manasā nāvilo siyā
Kusalo sabbadhammānaṃ - sato bhikkhu paribbaje. ’’

Kāmesu nābhigijjheyyāti: ’kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāranaṃ ca yaṃ kiñci rajanīyaṃ vatthu, vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā animmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā3 kāmā amamāyitā4 kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena* kāmā. Ime vuccanti vatthukāmā.

1. Puṭṭhoti puṭṭho pucchito-si, syā
2. Pabrūhīti pabrūhi-si.
3. Mamāyikā - va, ka - machasaṃ.
4. Amamāyikā - va - ka - machasaṃ.
* Ramanīyaṭṭhena anissāraṭṭhenā’ti katthaci adhīka pāṭhā.

[BJT Page 82] [\x  82/]

Katame kilesakāmā: chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ.

2. Addasaṃ kāma, te mūlaṃ - saṃkappā kāma, jāyasi
Na taṃ saṃkappayissāmi - evaṃ kāma, na hehisī ti.

Ime vuccanti kilesakāmā.

Gedho vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjananī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūyanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyi tattaṃ pucchañcikatā sādukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā samapatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ mārāmisaṃ māravisayo māranivāso māragocaro mārabandhanaṃ taṇhānadī taṇhā jālaṃ taṇhāgaddulā taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.

Kāmesu nābhigijjheyyāti kilesakāmena vatthukāmena nābhigijjheyya na paḷibuddheyya agiddho assa agathito amucchito anajjhāpanno vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā vihareyyāti. ’’Kāmesu nābhigijjheyya’’.

Manasā nāvilo siyā’ti: mano’ti yaṃ cittaṃ mano mānasaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu. Kāyaduccaritena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ vacīduccaritena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ manoduccaritena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ rāgena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ
Dosena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ mohena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ kodhena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ upanāhena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ makkhena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ palāsena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ issāya cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ macchariyena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ māyāya cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sāṭheyyena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ thambhena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sārambhena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ mānena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ atimānena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ madena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ pamādena cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sabbakilesehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sabbaduccaritehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sabbadarathehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ
[BJT Page 84] [\x  84/]

Sabbapariḷāhehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sabbasantāpehi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ sabbākusalāhi cittaṃ āvilaṃ hoti lulitaṃ eritaṃ ghaṭṭitaṃ calitaṃ bhantaṃ avupasantaṃ, manasā nāvilo siyā’ti cittena anāvilo siyā alulito anerito aghaṭṭito (acalito) abhanto vūpasanto āvilakare kilese jaheyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyya āvilakarehi kilesehi ca ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā vihareyyāti ’’manasā nāvilo siyā’’.

Kusalo sabbadhammānanti. ’’Sabbe saṅkhārā aniccā’’ti kusalo sabbadhammānaṃ, ’’sabbe saṅkhārā dukkhā’’ti kusalo sabbadhammānaṃ, ’’sabbe dhammā anattā’ti kusalo sabbadhammānaṃ, ’avijjāpaccayā saṅkhārā’ti kusalo sabbadhammānaṃ, saṅkhārapaccayā viññāṇa’nti kusalo sabbadhammānaṃ, viññāṇapaccayā nāmarūpanti kusalo sabbadhammānaṃ, nāmarūpapaccayā salāyatananti kusalo sabbadhammānaṃ, ’salāyatanapaccayā phasso’ti kusalo sabbadhammānaṃ, ’phassapaccayā vedanā’ti kusalo sabbadhammānaṃ, ’vedanāpaccayā taṇhā’ti kusalo sabbadhammānaṃ, taṇhāpaccayā upādānanti kusalo sabbadhammānaṃ, ’upādānapaccayā bhavo’ti kusalo sabbadhammānaṃ, ’bhavapaccayā jātī’ti kusalo sabbadhammānaṃ, jātipaccayā jarāmaraṇanti kusalo sabbadhammānaṃ, ’avijjānirodhā saṅkhāranirodho’ti kusalo sabbadhammānaṃ, ’saṅkhāranirodhā viññāṇanirodho’ti kusalo sabbadhammānaṃ, ’viññāṇanirodhā nāmarūpanirodho’ti kusalo sabbadhammānaṃ, ’nāmarūpanirodhā salāyatananirodho’ti kusalo sabbadhammānaṃ, ’salāyatananirodhā phassanirodho’ti kusalo sabbadhammānaṃ, ’phassanirodhā vedanānirodho’ti kusalo sabbadhammānaṃ, ’vedanānirodhā taṇhānirodho’ti kusalo sabbadhammānaṃ, ’taṇhānirodhā upādānanirodho’ti kusalo sabbadhammānaṃ, ’upādānanirodhā bhavanirodho’ti kusalo sabbadhammānaṃ, ’bhavanirodhā jātinirodho’ti kusalo sabbadhammānaṃ, ’jātinirodhā jarāmaraṇanirodho’ti kusalo sabbadhammānaṃ,

Idaṃ dukkhanti kusalo sabbadhammānaṃ, ayaṃ dukkhasamudayoti kusalo sabbadhammānaṃ, ayaṃ dukkhanirodhoti kusalo sabbadhammānaṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti kusalo sabbadhammānaṃ,

Ime āsavā’ti kusalo sabbadhammānaṃ, ayaṃ āsavasamudayo’ti kusalo sabbadhammānaṃ, ayaṃ āsavanirodho’ti kusalo sabbadhammānaṃ, ayaṃ āsavanirodhagāminīpaṭipadā’ti kusalo sabbadhammānaṃ,

Ime dhammā abhiññeyyāti kusalo sabbadhammānaṃ, ime dhammā pariññeyyāti kusalo sabbadhammānaṃ, ime dhammā pahātabbāti kusalo sabbadhammānaṃ, ime dhammā bhāvetabbāti kusalo sabbadhammānaṃ, ime dhammā sacchikātabbāti kusalo sabbadhammānaṃ,

Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca kusalo sabbadhammānaṃ,

Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca kusalo sabbadhammānaṃ,

Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca kusalo sabbadhammānaṃ, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti kusalo sabbadhammānaṃ, evampi kusalo sabbadhammānaṃ.

Athavā aniccato kusalo sabbadhammānaṃ, dukkhato kusalo sabbadhammānaṃ, rogato kusalo sabbadhammānaṃ, sallato kusalo sabbadhammānaṃ, aghato kusalo sabbadhammānaṃ, ābādhato kusalo sabbadhammānaṃ, parato kusalo sabbadhammānaṃ, palokato kusalo sabbadhammānaṃ, ītito kusalo sabbadhammānaṃ, upaddavato kusalo sabbadhammānaṃ, bhayato kusalo sabbadhammānaṃ, upasaggato kusalo sabbadhammānaṃ, calato kusalo sabbadhammānaṃ, pabhaṅguto kusalo sabbadhammānaṃ, addhuvato kusalo sabbadhammānaṃ, atāṇato kusalo sabbadhammānaṃ, alenato kusalo sabbadhammānaṃ, asaraṇato kusalo sabbadhammānaṃ, asaraṇībhūtato kusalo sabbadhammānaṃ, rittato kusalo sabbadhammānaṃ, tucchato kusalo sabbadhammānaṃ, suññato kusalo sabbadhammānaṃ, anattato kusalo sabbadhammānaṃ, ādīnavato kusalo sabbadhammānaṃ, vipariṇāmadhammato kusalo sabbadhammānaṃ, asārakato kusalo sabbadhammānaṃ, aghamūlato kusalo sabbadhammānaṃ, vadhakato kusalo sabbadhammānaṃ, vibhavato kusalo sabbadhammānaṃ, sāsavato kusalo sabbadhammānaṃ, saṃkhatato kusalo sabbadhammānaṃ, mārāmisato kusalo sabbadhammānaṃ, jātidhammato kusalo sabbadhammānaṃ, jarādhammato kusalo sabbadhammānaṃ, vyādhidhammato kusalo sabbadhammānaṃ, maraṇato kusalo sabbadhammānaṃ, sokaparidevadukkhadomanassupāyāsadhammato kusalo sabbadhammānaṃ, saṃkilesikadhammato kusalo sabbadhammānaṃ, samudayato kusalo sabbadhammānaṃ, atthaṃgamato kusalo sabbadhammānaṃ, assādato kusalo sabbadhammānaṃ, ādīnavato kusalo sabbadhammānaṃ, nissaraṇato kusalo sabbadhammānaṃ, evampi kusalo sabbadhammānaṃ.

Athavā khandhakusalo sabbadhammānaṃ, dhātukusalo sabbadhammānaṃ, āyatanakusalo sabbadhammānaṃ, paṭiccasamuppādakusalo sabbadhammānaṃ, satipaṭṭhānakusalo sabbadhammānaṃ, sammappadhānakusalo sabbadhammānaṃ, iddhipādakusalo sabbadhammānaṃ, indriyakusalo sabbadhammānaṃ, balakusalo sabbadhammānaṃ, bojjhaṅgakusalo sabbadhammānaṃ, maggakusalo sabbadhammānaṃ, phalakusalo sabbadhammānaṃ, nibbānakusalo sabbadhammānaṃ, evampi kusalo sabbadhammānaṃ,
[BJT Page 86] [\x  86/]

Atha vā sabbadhammā vuccanti dvādasāyatanāni. Cakkhuṃ ceva rūpā ca sotā ca saddā ca ghānaṃ ca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca. Yato ca kho ajjhattikabāhiresu āyatanesu chandarāgo pahīno ca hoti ucchinnamūlo tālavatthukato anabhāvakato1 āyatiṃ anuppādadhammo, ettāvatāpi kusalo sabbadhammānanti ’kusalo sabbadhammānaṃ’.

Sato bhikkhu paribbaje ti: ’sato’ti catūhi kāreṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.

Aparehi’pi catūhi kāraṇehi sato: asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satipaṭipakkhānaṃ2 dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ apammuṭṭhattā sato.

Aparehi’pi catūhi kāraṇehi sato: satiyā samannāgato sato, satiyā vasittā sato, satiyā pāguññena samannāgatattā sato, satiyā apaccorohaṇatāya3 sato.

Aparehi’pi catūhi kāraṇehi sato: sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato, buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānasatiyā4 sato, maraṇasatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati patissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo. Ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato uppanno samuppanno5 samannāgato ayaṃ vuccati sato.

1. Anabhāvaṃgato-ca-ka-
2. Satiparibandhānaṃ-pa - machasaṃ
Satipaṭipandhānaṃ-va-ka
3. Apaccorohaṇattā-pana
4. Ānāpānassatiyā - machasaṃ
5. Sampanno-va-ka

[BJT Page 88] [\x  88/]

Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu: sakkāyadiṭṭhi bhinnā, hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti, bhinnā honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

3. ’’Pajjena katena1 attanā - (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho
Vibhavañca bhavañca vippahāya
Vusitavā khīṇapunabbhavo2 sa bhikkhū’’ti sato bhikkhu

Sato bhikkhu paribbaje ti sato bhikkhu paribbaje: sato gaccheyya, sato tiṭṭheyya, sato nisīdeyya, sato seyyaṃ kappeyya, sato abhikkameyya, sato paṭikkameyya, sato ālokeyya, sato vilokeyya, sato sammiñjeyya, 3 sato pasāreyya, sato saṅghāṭipattacīvaraṃ dhāreyya, sato careyya, vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyā’ti ’’sato bhikkhu paribbaje’’ tenāha bhagavā:

Kāmesu nābhigijjheyya - manasā nāvilo siyā
Kusalo sabbadhammānaṃ - sato bhikkhu paribbaje’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Tassa ca pana brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massu ca antarahitā, ajito4 bhaṇḍukāsāyavatthavasano saṅghāṭivattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: satthā me bhante, bhagavā sāvako ’hamasmīti.

Ajita suttaniddeso samatto.

1. Pajjotakatena, -sī.
2. Tiṇṇapunabbhavo, -sī.
3. Samiñjeyya. -Machasaṃ
4. Ajito-syā, machasaṃ udānaṃ