[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 90] [\x  90/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo
2. Tissametteyya suttaniddeso

2-1 Ko’dha santusito loke (iccāyasmā tissametteyyo)
Kassa no santi iñjitā
Ko (ubhantamabhiññāya)
Majjhe mantā na lippati
Kaṃ brūsi mahāpuriso’ti
Ko’dha sibbanimaccagā.

Ko’dha santusito loke’ti: ko loke tuṭṭho santuṭṭho attamano paripuṇṇasaṃkappoti ’kodha santusito loke’.

Iccāyasmā tissametteyyo’ti: ’iccā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā. Nāmetaṃ iccā’ti. Āyasmā’ti, piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Tisso’ti tassa brāhmaṇassa nāmaṃ saṅkhā1 samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyo’ti tassa brāhmaṇassa gottaṃ saṅkhā1 samaññā paññatti vohāro’ti ’iccāyasmā tissametteyyo. ’

Kassa no santi iñjitāti: taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Kassime iñjitā natthi, na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ti ’’kassa no santi iñjitā. ’’

Ko ubhantamabhiññāyā’ti: ko ubho ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā’ti ’ko ubhantamabhiññāya’.

Majjhe mantā na lippatī’ti: majjhe mantāya na lippati alitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī ti, ’majjhe mantā na lippati’.

Kaṃ brūsi mahāpurisotīti: mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapuriso’ti. Kaṃ brūsī: kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passasi kaṃ voharasīti. ’Kaṃ brūsi mahāpuriso’ti.

1. Saṅkhyāṇa-pana

[BJT Page 92] [\x  92/]

Ko’dha sibbanimaccagā’ti ko idha sibbaniṃ taṇhaṃ accagā1 upaccagā atikkanto samatikkanto vītivatto’ti. Kodha sibbanimaccagā’.

Tenāha so brāhmaṇo:

’’Ko’dha santusito loke (iccāyasmā tissametteyyo)
Kassa no santi iñjitā
Ko ubhantamabhiññāya
Majjhe mantā na lippati,
Kaṃ brūsi mahāpuriso’ti
Ko’dha sibbanimaccagā’’ti.

2-2

Kāmesu brahmacariyavā (metteyyāti bhagavā)
Vītataṇho sadā sato
Saṅkhāya nibbuto bhikkhu
Tassa no santi iñjitā.

Kāmesu brahmacariyavā’ti: ’kāmā’ti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. Katame vatthukāmā: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāranaṃ ca yaṃ kiñci rajanīyaṃ vatthu, vatthukāmā.

Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā animmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā3 kāmā amamāyitā4 kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena* kāmā. Ime vuccanti vatthukāmā.

3. Mamāyikā - va, ka - machasaṃ.
4. Amamāyikā - va - ka - machasaṃ.
* Ramanīyaṭṭhena anissāraṭṭhenā’ti katthaci adhīka pāṭhā.

Katame kilesakāmā: chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo, yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷāho kāmagedho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ.

2. Addasaṃ kāma, te mūlaṃ - saṃkappā kāma, jāyasi
Na taṃ saṃkappayissāmi - evaṃ kāma, na hehisī ti.

Ime vuccanti kilesakāmā.

Brahmacariyavā’ti ’brahmacariyaṃ’ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti (velā-anatikkamo). Api ca nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ2 sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato3 uppanno samuppanno samannāgato, so vuccati brahmacariyavā. Yathā ca dhanena dhanavā’ti vuccati, bhogena ’bhogavā’ti vuccati, yasena ’yasavā’ti vuccati, sippena (’sippavā’ti) vuccati, sīlena ’sīlavā’ti vuccati, viriyena ’viriyavā’ti vuccati, paññāya ’paññavā’ti vuccati vijjāya ’vijjavā’ti, vuccati, evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upagato samupagato uppanno samuppanno samannāgato so vuccati brahmacariyavāti ’kāmesu brahmacariyavā. ’

1. Ajjhaṅgā - machasaṃ
2. Seyyathīdaṃ - machasaṃ
3. Upāgato samupāgato - pu

[BJT Page 94] [\x  94/]

Metteyyāti bhagavā taṃ brāhmaṇaṃ gottena ālapati.
Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā: bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’metteyyāti bhagavā. ’

Vītataṇho sadā sato’ti ’taṇhā’ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā yassesā taṇhā pahīnā samucchinnā vūpasannā paṭippassaddhā1 abhabbuppattiyā ñāṇagginā daḍḍhā, so vuccati vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vicchāto nibbuto sītībhūto sukhapaṭisaṃvedī2 brahmabhūtena attanā viharati. Sadā’ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ3 udakomikājātaṃ4 avīcisantatisahitaṃ phussitaṃ5 purebhattaṃ pacchābhattaṃ purimaṃ yāmaṃ’ majjhimaṃ yāmaṃ pacchimaṃ yāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe.
. 8Sato’ti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato aparehipi catūhi kāraṇehi sato: asati parivajjanāya sato: satikaraṇīyānañca dhammānaṃ katattā sato: satipaṭipakkhānaṃ dhammānaṃ hatattā sato: satinimittānaṃ dhammānaṃ asammuṭṭhattā sato. Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato: satiyā vasitattā sato: satiyā pāguññatāya sato: satiyā apaccoropanatāya sato. Aparehipi catūhi kāraṇehi sato: satattā sato: santattā sato: samitattā sato: santadhammasamannāgatattā sato. Buddhānussatiyā sato: dhammānussatiyā sato: saṅghānussatiyā sato: sīlānussatiyā sato: cāgānussatiyā sato: devatānussatiyā sato: ānāpānasatiyā sato: maraṇānussatiyā sato: kāyagatāsatiyā sato: upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Iminā sati upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. So vuccati sato’ti ’vītataṇho sadā sato’.
. 8
Saṅkhāya nibbuto bhikkhū’ti: ’saṅkhā’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi.

Saṅkhāyāti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe saṅkhārā aniccā’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe saṅkhārā dukkhā’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe dhammā anattā’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’avijjāpaccayā saṅkhārā’ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ---pe---
’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā.

1. Paṭipassaddhā - machasaṃ
2. Sukhappaṭisaṃvedī - machasaṃ
3. Pokhānupokhaṃ - syā
4. Udakūmikajātaṃ - machasaṃ
5. Phassitaṃ - machasaṃ, phusitaṃ - syā
6. Purimayāma - machasaṃ
7. Bhāvitattā - sī

[BJT Page 96] [\x  96/]

Atha vā aniccato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Dukkhato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Rogato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Gaṇḍato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Sallato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. . 6Nibbuto’ti rāgassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa nibbāpitattā nibbuto, upanāhassa nibbāpitattā nibbuto, makkhassa nibbāpitattā nibbuto, paḷāsassa nibbāpitattā nibbuto, issāya nibbāpitattā nibbuto, macchariyassa nibbāpitattā nibbuto, māyāya nibbāpitattā nibbuto, sāṭheyyassa nibbāpitattā nibbuto, thambhassa nibbāpitattā nibbuto, sārambhassa nibbāpitattā nibbuto, mānassa nibbāpitattā nibbuto, atimānassa nibbāpitattā nibbuto, madassa nibbāpitattā nibbuto, pamādassa nibbāpitattā nibbuto, sabbakilesānaṃ nibbāpitattā nibbuto, sabbaduccaritānaṃ nibbāpitattā nibbuto, sabbadarathānaṃ nibbāpitattā nibbuto, sabbapariḷāhānaṃ nibbāpitattā nibbuto, sabbasantāpānaṃ nibbāpitattā nibbuto, sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto.

(’Bhikkhū’ti) sattannaṃ dhammānaṃ bhinnattā bhikkhu: sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti, bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

’’Pajjena katena attanā (sabhiyāti bhagavā)
Parinibbānagato vitiṇṇakaṅkho
Vibhavaṃ tvaṃ ca vippahāya
Vusitvā khīṇapunabbhavo sa bhikkhū’’ti
’Saṅkhāya nibbuto bhikkhu. ’

Tassa no santi iñjitāti ’tassā’ti arahato khīṇāsavassa. Iñjitā’ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, tassime iñjitā natthi, na santi, na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā’ti ’tassa no santi iñjitā’.

Tenāha bhagavā:

’’Kāmesu brahmacariyavā (metteyyāti bhagavā)
Vītataṇho sadā sato,
Saṅkhāya nibbuto bhikkhu
Tassa no santi iñjitā’’ti.

2-3

So ubhantamabhiññāya
Majjhe mantā na lippati
Taṃ brūmi mahāpuriso’ti
So’ dha1 sibbanimaccagā.

So ubhantamabhiññāya majjhe mantā na lippatīti: ’antā’ti dve antā: phasso eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe. Atītaṃ eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe. Sukhā vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe. Nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe. Cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe. Sakkāyo eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe. Mantā vuccati paññā ’’yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. ’’

1. So idha - ma. Cha. Saṃ

[BJT Page 98] [\x  98/]

Lepā’ti dve lepā: taṇhālepo ca, diṭṭhilepo ca. Katamo taṇhālepo: . 7Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo2 raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhālepo. Katamo diṭṭhilepo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho3 viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhilepo.
. 7
So ubhantamabhiññāya majjhe mantā na lippatī’ti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, na lippati na palippati na upalippati alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā viharatīti. ’So ubhantamabhiññāya majjhe mantā na lippati’.

Taṃ brūmi mahāpuriso’ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso pavarapuriso’ti, taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi. Āyasmā sāriputto bhagavantaṃ etadavoca: ’’mahāpuriso mahāpuriso’ti bhante, vuccati. Kittāvatā nu kho bhante mahāpuriso hotī’’ti ’’vimuttacittattā khvāhaṃ sāriputta mahāpuriso’ti vadāmi.

1. Mariyādītaṃ - machasaṃ natthi
2. Gāmanigamanagarajanapadarājadhāniyo-pana
3. Vipariyāsaggāho - machasaṃ

[BJT Page 100] [\x 100/]

Avimuttacittattā1 no mahāpuriso’ti vadāmi. Kathaṃ ca sāriputta, vimuttacitto hoti: idha sāriputta, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanāsu vedanānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Citte cittānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Evaṃ kho sāriputta, vimuttacitto hoti. Vimuttacittattā khvāhaṃ sāriputta, mahāpurisoti vadāmi. Avimuttacittattā no mahāpuriso’ti vadāmīti. [A] taṃ brūmi mahāpuriso’ti.

Sodha sibbanimaccagā’ti ’sibbanī vuccati taṇhā. ’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’. 1
Yassesā sibbanī taṇhā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so sibbaniṃ taṇhā accagā upaccagā atikkanto samatikkanto vītivattoti’ sodha sibbanimaccagā. ’

Tenāha bhagavā:

’’So ubhantamabhiññāya
Majjhe mattā na lippati
Taṃ brūmi mahāpuriso’ti
So’dha sibbanimaccagā’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hama’smīti.

Tissametteyya suttaniddeso samatto.

1. Adhimuttacittā - pana
2. Ekavāsanā vāsitā - pana
[A.] Satipaṭṭhānasaṃyutta - nālakavagga - mahā purisaputta