[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 102] [\x 102/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
3. Puṇṇaka suttaniddeso.

3-1

Anejaṃ mūladassāviṃ - (iccāyasmā puṇṇako)
Atthi pañhena āgamaṃ
Kiṃ nissitā isayo manujā
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthū idha loke
Pucchāmi taṃ bhagavā brūhi metaṃ.

Anejaṃ mūladassāvinti: ’ejā’ vuccati taṇhā. ’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo. Bhagavā lābhe’pi na iñjati, alābhe’pi na iñjati, yase’pi na iñjati, ayase’pi na iñjati, pasaṃsāyapi na iñjati nindāya’pi na iñjati, sukhe’pi na iñjati, dukkhe’pi na iñjati, na calati na vedhati nappavedhatīti ’anejaṃ’. Mūladassāvinti bhagavā mūladassāvinti bhagavā mūladassāvī, hetudassāvī nidānadassāvī sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī. Tīṇi akusalamūlāni: lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ, vuttaṃ hetaṃ bhagavatā: tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. ’Na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññā’pi kāci sugatiyo. Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati yā vā panaññā’pi kāci duggatiyo. Niraye tiracchānayoniyā pettivisaye2 attabhāvābhinibbattiyā imāni tīṇi akusalamūlānī’’ti[a] bhagavā jānāti, passati. Evampi. 9Bhagavā mūladassāvī, hetudassāvī, nidānadassāvī, sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī.

1. Anabhāvaṃgatā-va-ka
Anabhāvaṃ katā - machasaṃ
2. Pittivisaye-ka e ci
[A.] Tikaṅguttara-

[BJT Page 104] [\x 104/]

Tīṇī kusalamūlāni: alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ, vuttaṃ hetaṃ bhagavatā: tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi: lobho nidānaṃ kammānaṃ samudayāya, doso nidānaṃ kammānaṃ samudayāya, moho nidānaṃ kammānaṃ samudayāya. Na bhikkhave alobhajena kammena adosajena kammena amohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññā’pi kāci duggatiyo. Atha kho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti yā vā panaññāpi kāci sugatiyo devesu ca manussesu ca attabhāvābhi nibbattiyā. Imāni tīṇi kusalamūlānī’ti. *Bhagavā jānāti passati, evampi bhagavā mūladassāvī, hetudassāvī, nidānadassāvī, sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī. Vuttaṃ hetaṃ bhagavatā, ’’ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete avijjāmūlakā avijjāsamosaraṇā, avijjāsamugghātā, sabbe te samugghātaṃ gacchantī’’ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī, hetudassāvī, nidānadassāvī, sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī.
Vuttaṃ hetaṃ bhagavatā ’’ye keci me bhikkhave dhammā kusalā kusalabhāgiyā kusalapakkhikā sabbe te appamādamūlakā, appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatī’’ti bhagavā jānāti passati. Evampi bhagavā mūladassāvī, hetudassāvī, nidānadassāvī, sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī.
Atha vā bhagavā jānāti passati ’’avijjā mūlaṃ saṅkhārānaṃ saṅkhārā mūlaṃ viññāṇassa, viññāṇaṃ mūlaṃ nāmarūpassa, nāmarūpaṃ mūlaṃ saḷāyatanassa, saḷāyatanaṃ mūlaṃ phassassa, phasso mūlaṃ vedanāya, vedanā mūlaṃ taṇhāya, taṇhā mūlaṃ upādānassa, upādānaṃ mūlaṃ bhavassa, bhavo mūlaṃ jātiyā, jāti mūlaṃ jarāmaraṇassā’’ti bhagavā jānāti passati evampi bhagavā mūladassāvī, hetudassāvī, nidānadassāvī, sambhavadassāvī, pabhavadassāvī, samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī.
Atha vā, bhagavā jānāti passati cakkhu mūlaṃ cakkhurogānaṃ, sotaṃ mūlaṃ sotarogānaṃ, ghānaṃ mūlaṃ ghānarogānaṃ, jivhā mūlaṃ jivhārogānaṃ kāyo mūlaṃ kāyarogānaṃ, mano mūlaṃ cetasikānaṃ dukkhāna’’nti bhagavā jānāti passati. Evampi bhagavā mūladassāvī, hetudassāvī,
Nidānadassāvī, sambhavadassāvī, pabhavadassāvī,
Samuṭṭhānadassāvī, āhāradassāvī, ārammaṇadassāvī, paccayadassāvī, samudayadassāvī’ti ’anejaṃ mūladassāvīṃ.

*

[BJT Page 106] [\x 106/]

Iccāyasmā puṇṇako’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Puṇṇakoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā puṇṇako.

Atthi pañhena āgamanti. Pañhena atthiko. 1 Āgatomhi pañhaṃ pucchitukāmo2 āgatomhi pañhaṃ sotukāmo āgatomhīti evampi ’atthi pañhena āgamaṃ’ atha vā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti evampi ’atthi pañhena āgamaṃ’ atha vā pañhāgamo tuyhaṃ atthi tvampi pahū visavi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ3 vahassetaṃ bhāranti evampi ’atthi pañhena āgamaṃ’.

Kiṃ nissitā isayo manujā’ti kiṃ nissitā āsitā4 allīnā upagatā ajjhositā adhimuttā. 5 Isayo’ti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nighaṇṭhā jaṭilā tāpasā. Manujā’ti manussā vuccantīti ’kiṃ nissitā isayo manujā’.

Khattiyā brāhmaṇā devatānanti: khattiyāti ye keci khattiyajātikā. Brāhmaṇā’ti ye keci bhovādikā. Devatānanti ājīvakasāvakānaṃ ājīvakā devatā, nighaṇṭhasāvakānaṃ nighaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, avaruddhakasāvakānaṃ avaruddhakā6 devatā, hatthivatikānaṃ hatthi devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā8 kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, suriyavatikānaṃ suriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā te tesaṃ devatā’ti khattiyā brāhmaṇā devatānaṃ’.

1. Pañhatthikāmhā-bahusu
2. Pañhaṃ pucchitamhā-panana
3. Visajjetuṃ-machasaṃ
4. Asitā-va, pa na
5. Avimuttā-ca
6. Aviruddhakasāvakānaṃ aviruddhatā-machasaṃ

[BJT Page 108] [\x 108/]

Yaññamakappiyiṃsu puthūdha loketi ’yaññaṃ’ vuccati deyyadhammo: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, [I] seyyāvasathapadīpeyyaṃ, yaññamakappiyiṃsu’’ti ye’pi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālagandhavilepanaṃ seyyāvasathapadīpeyyaṃ te’pi yaññaṃ kappenti. Ye’pi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Ye’pi yaññaṃ denti yajanti pariccajantī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Puthū’ti yaññā vā ete puthū. Yaññayājakā vā2 ete puthū, dakkhiṇeyyā vā ete puthu.

Kathaṃ yaññā vā ete puthū: bahukā3 ete yaññā: cīvarapiṇḍapātabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ yaññavā ete puthū. 4 Kathaṃ yaññayājakā vā ete puthū: bahukā ete yaññayājakā: khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca, evaṃ yaññayājakā vā ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū: bahukā ete dakkhiṇeyyā puthū: samaṇabrāhmaṇā kapaṇaddhikavaṇibbakayācakā, evaṃ dakkhiṇeyyā vā ete puthū. Idha loke’ti manussaloke’ti ’yaññamakappayiṃsu puthūdha loke. ’

. 7Pucchāmi taṃ bhagavā brūhi meta’nti ’pucchā’ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā, katamā adiṭṭhajotanā pucchā: pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya5. Pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā: pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā: pakatiyā saṃsayapakkhanto6. Hoti vimatipakkhanto dveḷhakajāto evannu kho na nu kho kinnukho kathaṃnu kho’ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.
1. Mālāgandhaṃ vilepanaṃ - syā
2. Yajakā vā - syā
3. Bahukānaṃ - machasaṃ
4. Ete yaññāvā ete puthū-pana
5. Vibhūtatthāya vibhāvanatthāya - machasaṃ, syā.
6. Saṃsayapakkhando - machasaṃ

[BJT Page 110] [\x 110/]

Aparāpi tisso pucchā: manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā: manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti: bhikkhū pucchanti, bhikkhuṇiyo pucchanti, upāsakā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti, ayaṃ manussapucchā. Katamā amanussapucchā: amanussā buddhaṃ bhagavantaṃ upasaṃkamitvā pañhaṃ pucchanti: nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti. Gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devā pucchanti, ayaṃ amanussapucchā. Katamā nimmitapucchā: yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito[I] buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti. Ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi ’tisso pucchā: attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. Aparāpi tisso pucchā: anavajjapucchā nikkilesatthapucchā vodānatthapucchā: aparāpi tisso pucchā: atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā: kusalapucchā akusalapucchā avyākatapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā: maggapucchā phalapucchā nibbānapucchāti.

Pucchāmi tanti: pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu me’ti ’pucchāmi taṃ. ’ Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. ’Pucchāmi taṃ bhagavā brūhi metaṃ’.

Tenāha so brāhmaṇo:

’’Anejaṃ mūladassāviṃ - (iccāyasmā puṇṇako)
Atthi pañhena āgamaṃ
Kiṃ nissitā isayo manujā
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappiyiṃsu puthūdha loke
Pucchāmi taṃ bhagavā brūhi meta’’nti.

3. So nimmito - machasaṃ

[BJT Page 112] [\x 112/]

3-2

Ye keci me isayo manujā (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappiyiṃsu puthū’dha loke
Āsiṃsamānā[I] puṇṇaka itthabhāvaṃ2
Jaraṃ sitā yaññamakappayiṃsu.

Ye keci me isayo manujā’ti: ’yekecī’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ3 ye kecī’ti. Isayoti isināmakā ye keci isipabbajjaṃ pabbajitā: ājīvakā nigaṇṭhā jaṭilā tāpasā. Manujāti manussā vuccantīti ’ye keci me isayo manujā puṇṇakāti bhagavā’.

Khattiyā brāhmaṇā devatānanti: ’khattiyā’ti ye keci khattiyajātikā, brāhmaṇāti ye keci bhovādikā, devatānanti ājīvakasāvakānaṃ ājīvakā devatā, nighaṇṭhasāvakānaṃ nighaṇṭhā devatā, jaṭilasāvakānaṃ jaṭilā devatā, paribbājakasāvakānaṃ paribbājakā devatā, avaruddhakasāvakānaṃ avaruddhakā devatā, hatthivatikānaṃ hatthi devatā, assavatikānaṃ assā devatā, govatikānaṃ gāvo devatā kukkuravatikānaṃ kukkurā devatā, kākavatikānaṃ kākā devatā, vāsudevavatikānaṃ vāsudevo devatā, baladevavatikānaṃ baladevo devatā, puṇṇabhaddavatikānaṃ puṇṇabhaddo devatā, maṇibhaddavatikānaṃ maṇibhaddo devatā, aggivatikānaṃ aggi devatā, nāgavatikānaṃ nāgā devatā, supaṇṇavatikānaṃ supaṇṇā devatā, yakkhavatikānaṃ yakkhā devatā, asuravatikānaṃ asurā devatā, gandhabbavatikānaṃ gandhabbā devatā, mahārājavatikānaṃ mahārājāno devatā, candavatikānaṃ cando devatā, suriyavatikānaṃ suriyo devatā, indavatikānaṃ indo devatā, brahmavatikānaṃ brahmā devatā, devavatikānaṃ devo devatā disāvatikānaṃ disā devatā. Ye yesaṃ dakkhiṇeyyā te tesaṃ devatā’ti khattiyā brāhmaṇā devatānaṃ’.

Yaññamakappayiṃsu puthūdha loketi: yaññaṃ vuccati deyyadhammo: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, yaññamakappiyiṃsu’’ti ye’pi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālagandhavilepanaṃ seyyāvasathapadīpeyyaṃ te’pi yaññaṃ kappenti. Ye’pi yaññaṃ abhisaṅkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Ye’pi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ, seyyāvasathapadīpeyyaṃ, te’pi yaññaṃ kappenti. Puthū’ti yaññā vā ete puthū. Yaññayājakā vā ete puthū, dakkhiṇeyyā vā ete puthu.

Kathaṃ yaññā vā ete puthū: bahukā3 ete yaññā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Evaṃ yaññāvā ete puthū. 4 Kathaṃ yaññayājakā vā ete puthū: bahukā ete yaññayājakā: khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca, evaṃ yaññayājakā vā ete puthū. Kathaṃ dakkhiṇeyyā vā ete puthū: bahukā ete dakkhiṇeyyā puthū: samaṇabrāhmaṇā kapaṇaddhikavaṇibbakayācakā, evaṃ dakkhiṇeyyā vā ete puthū. Idha loke’ti manussaloke’ti ’yaññamakappayiṃsu puthūdha loke. ’

Āsiṃsamānā puṇṇaka itthabhāvanti: ’āsiṃsamānā’ti rūpapaṭilābhaṃ āsiṃsamānā, saddapaṭilābhaṃ āsiṃsamānā, gandhapaṭilābhaṃ āsiṃsamānā, rasapaṭilābhaṃ āsiṃsamānā, phoṭṭhabbapaṭilābhaṃ āsiṃsamānā, puttapaṭilābhaṃ āsiṃsamānā, dārapaṭilābhaṃ āsiṃsamānā, dhanapaṭilābhaṃ āsiṃsamānā, yasapaṭilābhaṃ āsiṃsamānā, issariyapaṭilābhaṃ āsiṃsamānā, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsamānā, gahapatimahāsālakule attabhāvapaṭilābhaṃ

1. Āsīsamānāti - machasaṃ
2. Itthattaṃ - machasaṃ
Itthataṃ - syā
3. Pariyādāya vacanametaṃ-pana, syā

[BJT Page 114] [\x 114/]

Āsiṃsamānā, cātummahārājikesu, 1 devesu attabhāvapaṭilābhaṃ āsiṃsamānā, tāvatiṃsesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, yāmesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, tusitesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, nimmāṇaratīsu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, paranimmitavasavattīsu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsamānā, icchamānā3 sādiyamānā, patthayamānā pihayamānā abhijappamānāti ’āsiṃsamānā’. Puṇṇaka itthabhāvanti: ettha attabhāvābhinibbattiṃ āsiṃsamānā, ettha khattiyamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā, ettha brāhmaṇamahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā, ettha gahapatimahāsālakule attabhāvābhinibbattiṃ āsiṃsamānā, ettha cātummahārājikesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha tāvatiṃsesu devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha yāmesu devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha tusitesu devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha nimmāṇaratīsu devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha paranimmitavasavattīsu devesu attabhāvābhinibbattiṃ āsiṃsamānā, ettha brahmakāyikesu devesu attabhāvābhinibbattiṃ āsiṃsamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti ’āsiṃsamānā puṇṇaka itthabhāvaṃ.
Jaraṃ sitā yaññamakappayiṃsūti: jarānissitā vyādhinissitā maraṇanissitā (sokaparidevadukkhadomanassupāyāsanissitā). Yadeva te jāti nissitā tadeva te jarānissitā, yadeva te jarānissitā tadeva te vyādhinissitā, yadeva te vyādhinissitā tadeva te maraṇanissitā, yadeva te maraṇanissitā tadeva te sokaparidevadukkhadomanassupāyāsanissitā, yadeva te sokaparidevadukkhadomanassupāyāsanissitā tadeva te gatinissitā, yadeva te gatinissitā tadeva te uppattinissitā, yadeva te uppattinissitā tadeva te paṭisandhinissitā, yadeva te paṭisandhinissitā tadeva te bhavanissitā, yadeva te bhavanissitā tadeva te saṃsāranissitā, yadeva te saṃsāranissitā tadeva te vaṭṭanissitā, allīnā upagatā ajjhositā adhimuttāti ’jaraṃ sitā yaññamakappiyiṃsu’.

Tenāha bhagavā:

’’Ye keci me isayo manujā (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthū’dha loke
Āsiṃsamānā puṇṇaka itthabhāvaṃ
Jaraṃsitā yaññamakappayiṃsū’’ti.

1. Cātumahārājikesu - machasaṃ
2. Yāmadevesu-va, ka
3. Icchayamānā - machasaṃ

[BJT Page 116] [\x 116/]

3-3

Ye keci’me isayo manujā (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu1 puthū’dha loke
Kacci su2 te bhagavā yaññapathe appamattā
Atāru3 jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

Ye keci me isayo manujāti: ’ye kecī’ti me isayo manujā khattiyā brāhmaṇā devatānaṃ yaññamakappayiṃsu puthū’dha loke kacci su te bhagavā yaññāpathe appamattāti: kaccisū’ti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho na nu kho kinnu kho kathannu khoti kaccisu. Te’ti yaññayājakā vuccanti.
Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavā’ti. ’Kacci su te bhagavā’ yaññapathe appamattāti: yañño yeva vuccati yaññapatho, yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho, evameva yañño yeva vuccati yaññapatho. Apamattāti. Yepi* yaññapathe appamattā sakaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino4 anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā5 tappabbhārā tadadhimuttā tadadhipateyyā6 tepi yaññāpathe appamattā, yepi yaññaṃ esanti gavesanti pariyesanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā tepi yaññāpathe appamattā, yepi yaññaṃ abhisaṃkharonti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānamālāgandhavilepanaṃ7 seyyāvasathapadīpeyyaṃ sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā tepi yaññāpathe appamattā, yepi yaññaṃ denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ sakkaccakārino sātaccakārino aṭṭhitakārino anolīnavuttino anikkhittachandā anikkhittadhurā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyā tepi yaññāpathe appamattāti ’kacci su te bhagavā yaññapathe appamattā’.

Atāru3 jātiñca jarañca mārisāti: jātijarāmaraṇaṃ8 atariṃsu uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’mārisā’ti. ’Atāru jātiñca jarañca mārisa’.

* ’’Yepi’’ iti machasaṃ, syāmapotthakesu natthi.
1. Yaññamakappiṃsu-syā.
2. Kaccissu-syā.
3. Atāruṃ-syā.
4. Anolīnavuttikā-va, ka, pana
5. Tappoṇa - machasaṃ
6. Tadādhipateyyā - syā
7. Mālāgandhaṃ - syā,
8. Jarāmaraṇaṃ - machasaṃ

[BJT Page 118] [\x 118/]

Pucchāmi taṃ bhagavā brūhi metanti: ’pucchāmi ta’nti pucchāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassū meti ’pucchāmi taṃ’. Bhagavāti gāravādhivacanaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’pucchāmi taṃ bhagavā brūhi metaṃ’.

Tenāha so brāhmaṇo:

’’Ye keci me isayo manujā (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā, devatānaṃ,
Yaññamakappayiṃsu puthūdha loke
Kacci su te bhagavā yaññapathe appamattā
Atāru jātiñca jarañca mārisa,
Pucchāmi taṃ bhagavā brūhi meta’’nti.

3-4

Āsiṃsanti1 thomayanti abhijappanti juhanti (puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ,
Te yājayogā bhavarāgarattā
Nātariṃsu jātijaranti brūmi.

Āsiṃsanti thomayanti abhijappanti juhantī’ti: ’āsiṃsantī’ti rūpapaṭilābhaṃ āsiṃsanti, saddapaṭilābhaṃ āsiṃsanti, gandhapaṭilābhaṃ āsiṃsanti, rasapaṭilābhaṃ āsiṃsanti, phoṭṭhabbapaṭilābhaṃ āsiṃsanti, puttapaṭilābhaṃ2 āsiṃsanti, dārapaṭilābhaṃ āsiṃsanti, dhanapaṭilābhaṃ āsiṃsanti, yasapaṭilābhaṃ āsiṃsanti, issariyapaṭilābhaṃ āsiṃsanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, gahapatimahāsālakule attabhāvapaṭilābhaṃ āsiṃsanti, cātummahārājikesu devesu attabhāvapaṭilābhaṃ āsiṃsanti, brahmakāyikesu devesu attabhāvapaṭilābhaṃ āsiṃsanti, icchanti sādiyanti patthayanti pihayantīti āsiṃsanti.

Thomayantīti: yaññaṃ vā thomenti, phalaṃ vā thomenti, dakkhiṇeyye3 vā thomenti. Kathaṃ yaññaṃ thomenti: suciṃ dinnaṃ4 manāpaṃ dinnaṃ, paṇītaṃ dinnaṃ, kālena dinnaṃ, kappiyaṃ dinnaṃ, viceyya dinnaṃ, anavajjaṃ dinnaṃ, abhiṇhaṃ dinnaṃ, dadaṃ cittaṃ pasāditanti thomenti, kittenti vaṇṇenti pasaṃsanti. Evaṃ yaññaṃ thomayanti.

1. Āsīsanti-va, pana, machasaṃ
2. Puttadāradhanayasaissariyaṃ -va, ka, ma
3. Dakkhiṇeyyaṃ - syā
4. Piyaṃ dinnaṃ - syā

[BJT Page 120] [\x 120/]

Kathaṃ phalaṃ thomenti: ito nidānaṃ rūpapaṭilābho bhavissati, saddapaṭilābho bhavissati, gandhapaṭilābho bhavissati, rasapaṭilābho bhavissati, phoṭṭhabbapaṭilābho bhavissati, puttapaṭilābho bhavissati, dārapaṭilābho bhavissati, dhanapaṭilābho bhavissati, yasapaṭilābho bhavissati, issariyapaṭilābho bhavissati,
Khattiyamahāsālakule attabhāvapaṭilābho bhavissati,
Brāhmaṇamahāsālakule attabhāvapaṭilābho bhavissati,
Gahapatimahāsālakule attabhāvapaṭilābho bhavissati,
Cātummahārājikesu devesu attabhāvapaṭilābho bhavissati,
Brahmakāyikesu devesu attabhāvapaṭilābho bhavissatīti thomenti, kittenti vaṇṇenti pasaṃsantīti evaṃ phalaṃ thomenti.

Kathaṃ dakkhiṇeyye thomenti: dakkhiṇeyyā jātisampannā gottasampannā ajjhāyakā mantadharā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padakā veyyākaraṇā lokāyatamahāpurisalakkhaṇesu anavayāti, vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayā vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā, saddhāsampannā sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannāti thomenti kittenti vaṇṇenti pasaṃsanti. Evaṃ dakkhiṇeyye thomentīti ’āsiṃsanti thomenti’.

Abhijappantīti: rūpapaṭilābhaṃ abhijappanti, saddapaṭilābhaṃ abhijappanti, gandhapaṭilābhaṃ abhijappanti, rasapaṭilābhaṃ abhijappanti, phoṭṭhabbapaṭilābhaṃ abhijappanti, puttapaṭilābhaṃ abhijappanti, dārapaṭilābhaṃ abhijappanti, dhanapaṭilābhaṃ abhijappanti, yasapaṭilābhaṃ abhijappanti, issariyapaṭilābhaṃ abhijappanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ abhijappanti, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ abhijappanti, gahapatimahāsālakule attabhāvapaṭilābhaṃ abhijappanti, cātummahārājikesu devesu attabhāvapaṭilābhaṃ abhijappanti, brahmakāyikesu devesu attabhāvapaṭilābhaṃ abhijappantīti ’āsiṃsanti thomayanti abhijappanti. ’ Juhantīti juhanti denti yajanti pariccajanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyanti ’āsiṃsanti thomenti abhijappanti juhanti’
Puṇṇakāti bhagavāti: puṇṇakā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’puṇṇakāti bhagavā. ’

Kāmābhijappanti paṭicca lābhanti: rūpapaṭilābhaṃ paṭicca kāme abhijappanti, saddapaṭilābhaṃ paṭicca kāme abhijappanti, gandhapaṭilābhaṃ paṭicca kāme abhijappanti, rasapaṭilābhaṃ paṭicca kāme abhijappanti, phoṭṭhabbapaṭilābhaṃ paṭicca kāme abhijappanti, puttapaṭilābhaṃ paṭicca kāme abhijappanti, dārapaṭilābhaṃ paṭicca kāme abhijappanti, dhanapaṭilābhaṃ paṭicca kāme abhijappanti, yasapaṭilābhaṃ paṭicca kāme abhijappanti, issariyapaṭilābhaṃ paṭicca kāme abhijappanti, khattiyamahāsālakule attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti, brāhmaṇamahāsālakule attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti, gahapatimahāsālakule attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti, cātummahārājikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappanti, brahmakāyikesu devesu attabhāvapaṭilābhaṃ paṭicca kāme abhijappantīti pajappantīti ’kāmābhijappanti paṭicca lābhaṃ’.

[BJT Page 122] [\x 122/]

Te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmīti: ’te’ti yaññayājakā vuccanti. Yājayogāti yājayogesu yuttā payuttā āyuttā samāyuttā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyāti, ’te yājayogā’. Bhavarāgarattāti bhavarāgo vuccati yo bhavesu bhavacchando bhavarāgo bhavanandi bhavataṇhā bhavasineho bhavapariḷāho bhavamucchā bhavajjhosānaṃ bhavarāgena bhavesu rattā giddhā gathitā1 mucchitā ajjhopannā2 laggā laggitā palibuddhāti ’te yājayogā bhavarāgarattā’.

Nātariṃsu jātijaranti brūmīti: te yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu, na uttariṃsu na patariṃsu na samatikkamiṃsu na vītivattiṃsu, jātijarāmaraṇā anikkhantā3 anissaṭā4 anatikkantā asamatikkantā avītivattā anto jātijarāmaraṇe parivattanti ante saṃsārapathe parivattanti, jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā atāṇā alenā asaraṇā asaraṇībhūtāti. Brūmi. Ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’te yājayogā bhavarāgarattā nātariṃsu jātijaranti brūmi’.

Tenāha bhagavā:

’’Āsiṃsanti thomayanti abhijappanti juhanti (puṇṇakāti bhagavā)
Kāmābhijappanti paṭicca lābhaṃ
Te yājayogā bhavarāgarattā
Nātariṃsu jātijaranti brūmī’’ti

3-5

Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa,
Atha ko carahi devamanussaloke
Atāri jātiñca jarañca mārisa,
Pucchāmi taṃ bhagavā brūhi metaṃ.

Te ce nātariṃsu yājayogāti: te yaññayājakā yājayogā bhavarāgarattā jātijarāmaraṇaṃ nātariṃsu, na uttariṃsu, na patariṃsu, na samatikkamiṃsu, na vītivattiṃsu, jātijarāmaraṇā anikkhantā3 anissaṭā4 anatikkantā asamatikkantā avītivattā anto jātijarāmaraṇe parivattanti,

1. Gadhitā - bahusu
2. Ajjhosannā-va-ka-machasaṃ
3. Anikkhittā - pana
4. Anissatā - sa
Anissitā - pana

[BJT Page 124] [\x 124/]

Anto saṃsārapathe parivattanti jātiyā anugatā, jarāya anusaṭā1 byādhinā abhibhūtā, maraṇena abbhāhatā, atāṇā alenā asaraṇā asaraṇībhūtāti te ce nātariṃsu yājayogā. Iccāyasmā
Puṇṇāko’ti iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Puṇṇakoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā puṇṇako.

Yaññehi jātiñca jarañca mārisāti ’yaññehī’ti yaññehi pahūtehi yaññehi vividhehi yaññehi puthūhi ’mārisā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’mārisā’ti. ’Yaññehi jātiñca jarañca mārisa’.

Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisāti: atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisāti. ’Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisa’.

Pucchāmi taṃ bhagavā brūhi metanti: pucchāmi ta’nti pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ. Kathayassu metanti ’pucchāmi taṃ’.
Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti: brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’pucchāmi taṃ bhagavā brūhi metaṃ’.

Tenāha se brāhmaṇo:

Te ce nātariṃsu yājayogā (iccāyasmā puṇṇako)
Yaññehi jātiñca jarañca mārisa,
Atha ko carahi devamanussaloke
Atāri jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi meta’nti.

1. Anugatā-pana

[BJT Page 126] [\x 126/]

3-6

Saṅkhāya lokasmiṃ parovarāni2 (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke
Santo vidhūmo anīgho nirāso
Atāri so jātijaranti brūmī.

Saṅkhāya lokasmiṃ parovarānīti: ’saṅkhā’ vuccati ñāṇaṃ,
’’Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. [A]

Parovarānīti ’oraṃ’ vuccati sakattabhāvo, paraṃ vuccati parattabhāvo, oraṃ vuccati sakarūpavedanāsaññāsaṃkhāraviññāṇaṃ, paraṃ vuccati pararūpavedanāsaññāsaṃkhāraviññāṇaṃ, oraṃ vuccati cha ajjhattikāni āyatanāni paraṃ vuccati cha bāhirāni āyatanāni, oraṃ vuccati manussaloko, paraṃ vuccati devaloko, oraṃ vuccati kāmadhātu, paraṃ vuccati rūpadhātu arūpadhātu, oraṃ vuccati kāmadhāturūpadhātu, paraṃ vuccati arūpadhātu, saṅkhāya lokasmiṃ parovarānīti: parovarāni aniccato saṅkhāya, dukkhato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, rogato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, gaṇḍato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’saṅkhāya lokasmiṃ parovarāni. ’ Puṇṇakāti bhagavāti: ’puṇṇakā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti ’puṇṇakāti bhagavā. ’

Yassiñjitaṃ natthi kuhiñci loketi: ’yassā’ti arahato khīṇāsavassa. Iñjitanti: taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ, yassime iñjitā natthi, na santi, na saṃvijjanti, nupalabbhanti, pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kismiñci katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke ’yassiñjitaṃ natthi kuhiñci loke, ’ āyatanaloketi ’yassiñjitaṃ natthi kuhiñci loke’

1. Lokamhi - machasaṃ
2. Paroparāni va-vī-ka-pana-syā machasaṃ.
[A.] Dhammasaṅgaṇī-cittuppādakaṇḍa
3. Paroparāniti-va-ka-

[BJT Page 128] [\x 128/]

Santo vidhūmo (anīgho) nirāso atāri so jātijaranti brūmīti: ’santo’ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo, kodhassa santattā santo, upanāhassa santattā santo, makkhassa santattā santo, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddhoti ’santo’.

Vidhūmoti: kāyaduccaritaṃ vidhūmitaṃ1 vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, vacīduccaritaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, rāgo vidhūmito vidhamito sosito visosito byantīkato, doso vidhūmito vidhamito sosito visosito byantīkato, moho vidhūmito vidhamito sosito visosito byantīkato, kodho vidhūmito vidhamito sosito visosito byantīkato, upanāho vidhūmito vidhamito sosito visosito byantīkato, makkho vidhūmito vidhamito sosito visosito byantīkato, paḷāso vidhūmito vidhamito sosito visosito byantīkato, issā vidhūmitā vidhamitā sositā visositā byantīkatā, macchariyaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, māyā vidhūmitā vidhamitā sositā visositā byantīkatā, sāṭheyyaṃ vidhūmitaṃ vidhamitaṃ sositaṃ visositaṃ byantīkataṃ, thambho vidhūmito vidhamito sosito visosito byantīkato, sārambho vidhūmito vidhamito sosito visosito byantīkato, māno vidhūmito vidhamito sosito visosito byantīkato, atimāno vidhūmito vidhamito sosito visosito byantīkato, mado vidhūmito vidhamito sosito visosito byantīkato, pamādo vidhūmito vidhamito sosito visosito byantīkato, sabbe kilesā vidhūmitā vidhamitā sositā visositā byantīkatā, sabbe duccaritā vidhūmitā vidhamitā sositā visositā byantīkatā, sabbe darathā vidhūmitā vidhamitā sositā visositā byantīkatā, sabbe pariḷāhā vidhūmitā vidhamitā sositā visositā byantīkatā, sabbe santāpā vidhūmitā vidhamitā sositā visositā byantīkatā, sabbākusalābhisaṅkhārā vidhūmitā vidhamitā sositā visositā byantīkatā. Athavā2 ’kodho’ vuccati dhūmo:

1 ’’Māno hi te brāhmaṇa (khāribhāro)
Kodho dhūmo bhasmani3 mosavajjaṃ,
Jivhā sujā hadayaṃ4 jotiṭṭhānaṃ
Attā sudanto purisassa joti. ’’[A]

Apica dasahākārehi kodho jāyati: ’anatthaṃ me acarī’ti kodho jāyati. ’Anatthaṃ me caratī’ti kodho jāyati, ’anatthaṃ me carissatī’ti kodho jāyati, ’piyassa me manāpassa anatthaṃ acari, anatthaṃ carati, anatthaṃ carissatī’ti kodho jāyati, appiyassa me amanāpassa, atthaṃ acari, atthaṃ carati, atthaṃ carissatī’ti kodho jāyati, aṭṭhāne vā pana kodho jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa vyāpatti5 manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo6 anattamanatā cittassa. Ayaṃ vuccati kodho’’
1. Vidhūsitaṃ-va, ka
2. Apica-pana
3. Gammani-va, ka, syā
4. Tapparassa-syā
[A.] Saṃyutta sundarika bhāradavājasutta
5. Byāpatti - machasaṃ
6. Assuropo - syā

[BJT Page 130] [\x 130/]

Apica kodhassa adhimattaparittattā veditabbā: atthi kañcikālaṃ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulanavikulano1 hoti, atthi kañcikālaṃ kodho mukhakulanavikulanamatto hoti na ca tāva hanusañcopano hoti, atthi kañcikālaṃ kodho hanusañcopanamatto hoti na ca tāva pharusavācaṃ nicchāraṇo hoti, na ca tāva disāvidisānuvilokano hoti, atthi kañcikālaṃ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti, atthi kañcikālaṃ kodho daṇḍasatthaparāmasanamattato hoti, na ca tāva daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti, atthi kañcikālaṃ kodho daṇḍasatthaabhinipātanamatto hoti, na ca tāva (chinnavicchinnakaraṇo) hoti, atthi kañcikālaṃ kodho (chinnavicchinnakaraṇamatto) hoti, na ca tāva sambhañjanapaḷibhañjanā hoti, atthi kañcikālaṃ kodho sambhañjanapaḷibhañjanamatto hoti. Na ca tāva aṅgamaṅgaapakaḍḍhano2 hoti. Atthi kañcikālaṃ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitā voropano hoti. Atthi kañcikālaṃ kodho jīvitā voropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti yato kho kodho paraṃ puggalaṃ3 ghātetvā attānaṃ ghāteti, ettāvatā kodho paramussadagato4 paramavepullappatto hoti. Yassa so hoti kodho pahīno samucchinno vūpasanno paṭipassappaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati ’vidhumo’

Kodhassa pahīnattā vidhumo, kodhavatthussa pariññātattā vidhumo, kodhahetussa pariññātattā vidhumo, kodhahetussa upacchinnattā vidhumo.
Anīghoti rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho, makkho nīgho, paḷāso nīgho, issā nīgho, macchariyaṃ nīgho, māyā nīgho, sāṭheyyaṃ nīgho, thambho nīgho, sārambho nīgho, māno nīgho, atimāno nīgho, mado nīgho, pamādo nīgho, sabbe kilesā nīghā, sabbe duccaritā nīghā, sabbe darathā nīghā, sabbe pariḷāhā nīghā, sabbe santāpā nīghā, sabbākusalābhisaṃkhārā nīghā, yassete nīghā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati ’anīgho’ nirāsoti ’āsā’ vuccati taṇhā,

’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ [A] yassesā āsā taṇhā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā.

1. Parikūlanaṃ - pana
2. Ākaḍḍhano - pana -
3. Parapuggalaṃ-va-vi-ka-
4. Paramukkaṃsagato-pana
[A.] Dhammasaṅgaṇī - nikkhepakaṇḍa

[BJT Page 132] [\x 132/]

So vuccati ’nirāso’ jātīti ’’yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti saṃjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho’’[b,] jarāti, ’’yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko’’[c.] Santo vidhumo anigho nirāso. Atāri so jāti jaranti brūmīti yo santo ca vidhumo ca anīgho ca nirāso ca, so jāti jarā maraṇaṃ atari uttari patari samatikkami vītivattayīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’santo vidhumo anīgho nirāso atāri so jāti jaranti brūmi. ’

Tenāha bhagavā:

’’Saṅkhāya lokasmiṃ parovarāni (puṇṇakāti bhagavā)
Yassiñjitaṃ natthi kuhiñci loke,
Santo vidhumo anīgho nirāso
Atāri so jātijaranti brūmī’’ti

Sahagāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hama’smīti.

Puṇṇaka suttaniddeso samatto

[B.] Sacca vibhaṅga
[C.] Sacca vibhaṅga