[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
BJT Page 194] [\x 194/]

Suttantapiṭake - khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo
5. Dhotaka suttaniddeso

5-1

Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
Vācā’bhikaṅkhāmi mahesi tuyhaṃ,
Tava sutvāna nigghosaṃ
Sikkhe nibbānamattano.

Pucchāmi taṃ bhagavā brūhi meta’nti ’pucchā’ti tisso pucchā: adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā, katamā adiṭṭhajotanā pucchā: pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya. Pañhaṃ pucchati, ayaṃ adiṭṭhajotanā pucchā. Katamā diṭṭhasaṃsandanā pucchā: pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ. Aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanā pucchā. Katamā vimaticchedanā pucchā: pakatiyā saṃsayapakkhanto. Hoti vimatipakkhanto dveḷhakajāto evannu kho na nu kho kinnukho kathaṃnu kho’ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanā pucchā. Imā tisso pucchā.
Aparāpi tisso pucchā: manussapucchā, amanussapucchā, nimmitapucchā. Katamā manussapucchā: manussā buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti: bhikkhū pucchanti, bhikkhuṇiyo pucchanti, upāsikā pucchanti, upāsikāyo pucchanti, rājāno pucchanti, khattiyā pucchanti, brāhmaṇā pucchanti, vessā pucchanti, suddā pucchanti, gahaṭṭhā pucchanti, pabbajitā pucchanti, ayaṃ manussapucchā. Katamā amanussapucchā: amanussā buddhaṃ bhagavantaṃ upasaṃkamitvā pañhaṃ pucchanti: nāgā pucchanti, supaṇṇā pucchanti, yakkhā pucchanti, asurā pucchanti. Gandhabbā pucchanti, mahārājāno pucchanti, indā pucchanti, brahmāno pucchanti, devā pucchanti, ayaṃ amanussapucchā. Katamā nimmitapucchā: yaṃ bhagavā rūpaṃ abhinimmināti manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ, taṃ so nimmito[I] buddhaṃ bhagavantaṃ upasaṅkamitvā pañhaṃ pucchati, bhagavā vissajjeti. Ayaṃ nimmitapucchā. Imā tisso pucchā.

Aparāpi ’tisso pucchā: attatthapucchā paratthapucchā ubhayatthapucchā. Aparāpi tisso pucchā: diṭṭhadhammikatthapucchā samparāyikatthapucchā paramatthapucchā. Aparāpi tisso pucchā: anavajjapucchā nikkilesatthapucchā vodānatthapucchā: aparāpi tisso pucchā: atītapucchā anāgatapucchā paccuppannapucchā. Aparāpi tisso pucchā: kusalapucchā akusalapucchā avyākatapucchā. Aparāpi tisso pucchā: satipaṭṭhānapucchā sammappadhānapucchā iddhipādapucchā. Aparāpi tisso pucchā indriyapucchā balapucchā bojjhaṅgapucchā. Aparāpi tisso pucchā: maggapucchā phalapucchā nibbānapucchāti.

Pucchāmi tanti: pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu me’ti ’pucchāmi taṃ. ’ Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. ’Pucchāmi taṃ bhagavā brūhi me taṃ’.

Iccāyasmā dhotakoti: ’iccā’ti padasandhi3 padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Dhotakoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti. ’Iccāyasmā dhotako’.

Vācābhikaṅkhāmi mahesi tuyhanti: tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ4 kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesīti mahesi bhagavā, mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesi. Mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti ’mahesi’. Mahato tamokāyassa padālanaṃ esi gavesi pariyesīti ’mahesi’ mahato vipallāsassa pabhedanaṃ esi gavesi pariyesīti ’mahesi’ mahato taṇhāsallassa abbūhanaṃ2 esi gavesi pariyesīti ’mahesi’ mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ esi gavesi pariyesīti ’mahesi’. Mahato mānadhajassa pātanaṃ esi gavesi pariyesīti ’mahesi’. Mahato abhisaṃkhārassa vūpasamaṃ esi gavesi pariyesīti ’mahesi’. Mahato oghassa nittharaṇaṃ esi gavesi pariyesīti ’mahesi’. Mahato bhārassa nikkhepanaṃ. Esi gavesi pariyesīti ’mahesi’. Mahato saṃsāravaṭṭassa ucchedaṃ esi gavesi pariyesīti ’mahesi’. Mahato santāpassa nibbāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahato pariḷāhassa paṭippassaddhiṃ5 esi gavesi pariyesīti ’mahesi’. Mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde - mahantāni indriyāni mahantāni balāni - mahante bojjhaṅge - mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti ’mahesi’. Mahesakkhehi6 vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho’ti mahesīti ’vācābhikaṅkhāmi mahesi tuyhaṃ. ’

Tava sutvāna nigghosanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā (upadhārayitvā) upalakkhayitvāti5 ’tava sutvāna nigghosaṃ. ’

1. Pucchāmīti-machasaṃ, syā,
2. Vivarāhi vibhajāhi - machasaṃ, syā,
3. Sarasandhi-va-vi-ka-
4. Anusāsanaṃ, anusiṭṭhaṃ-machasaṃ,
Anusatthiṃ sa,
5. Upasallakkhīyitvā-va-ka

[BJT Page 196] [\x 196/]

Sikkhe nibbānamattanoti: ’sikkhā’ti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā. Nibbānamattoti attano rāgassa nibbāpanāya dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya upanāhassa nibbāpanāya, makkhassa nibbāpanāya, paḷāsassa nibbāpanāya, issāya nibbāpanāya, macchariyassa nibbāpanāya, māyāya nibbāpanāya, sāṭheyyassa nibbāpanāya, sabbakilesānaṃ nibbāpanāya, sabbaduccaritānaṃ nibbāpanāya, sabbadarathānaṃ nibbāpanāya, sabbapariḷāhānaṃ nibbāpanāya, sabbasantāpānaṃ nibbāpanāya, sabbā kusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo, āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ samādahanto1 sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti ’sikkhe nibbānamattano. ’

Tenāha so brāhmaṇo:

’’Pucchāmi taṃ bhagavā brūhi me taṃ (iccāyasmā dhotako)
Vātābhikaṅkhāmi mahesi tuyhaṃ,
Tava sutvāna nigghosaṃ
Sikkhe nibbānamattano’’ti.

5-2

Tena hātappaṃ karohi (dhotakāti bhagavā)
Idheva nipako sato,
Ito sutvāna nigghosaṃ
Sikkhe nibbānamattano.

Tena hātappaṃ karohīti ātappaṃ karohi, ussāhaṃ karohi, ussoḷhiṃ karohi, thāmaṃ karohi, dhitiṃ karohi, viriyaṃ karohi, chandaṃ janehi. Saṃjanehi upaṭṭhapehi samuṭṭhapehi nibbattehi abhinibbattehīti ’tena hātappaṃ karohi. ’

1. Cittaṃ adhiṭṭhahanto-pana
Cittaṃ paṭṭhahanto-va-vi-ka

[BJT Page 198] [\x 198/]

Dhotakāti bhagavāti: bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ: apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti dhotakāti bhagavā.

Idheva nipako satoti ’idhā’ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke. Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Satoti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato aparehipi catūhi kāraṇehi sato: asati parivajjanāya sato: satikaraṇīyānañca dhammānaṃ katattā sato: satipaṭipakkhānaṃ dhammānaṃ hatattā sato: satinimittānaṃ dhammānaṃ asammuṭṭhattā sato. Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato: satiyā vasitattā sato: satiyā pāguññatāya sato: satiyā apaccoropanatāya sato. Aparehipi catūhi kāraṇehi sato: satattā sato: santattā sato: samitattā sato: santadhammasamannāgatattā sato. Buddhānussatiyā sato: dhammānussatiyā sato: saṅghānussatiyā sato: sīlānussatiyā sato: cāgānussatiyā sato: devatānussatiyā sato: ānāpānasatiyā sato: maraṇānussatiyā sato: kāyagatāsatiyā sato: upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Iminā sati upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. So vuccati sato’ti ’idheva nipako sato’.

Ito sutvāna nigghosanti ito mayhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ1 sutvā suṇitvā uggahetvā2 (upadhārayitvā) upalakkhayitvāti ’ito sutvāna nigghosaṃ. ’
Sikkhe nibbānamattanoti: ’sikkhā’ti tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.

Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Khuddako sīlakkhandho mahanto sīlakkhandho, sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Ayaṃ adhisīlasikkhā.

Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ’upekkhako satimā sukhavihārī’ti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Ayaṃ adhicittasikkhā.

Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho’ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadā’ti yathābhūtaṃ pajānāti. Ayaṃ adhipaññāsikkhā. Nibbānamattoti attano rāgassa nibbāpanāya dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya upanāhassa nibbāpanāya, makkhassa nibbāpanāya, paḷāsassa nibbāpanāya, issāya nibbāpanāya, macchariyassa nibbāpanāya, māyāya nibbāpanāya, sāṭheyyassa nibbāpanāya, sabbakilesānaṃ nibbāpanāya, sabbaduccaritānaṃ nibbāpanāya, sabbadarathānaṃ nibbāpanāya, sabbapariḷāhānaṃ nibbāpanāya, sabbasantāpānaṃ nibbāpanāya, sabbā kusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya, imā tisso sikkhāyo, āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ samādahanto sikkheyya, saddhāya adhimuccanto sikkheyya, viriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti ’sikkhe nibbānamattano. ’

Tenāha bhagavā:

’’Tena hātappaṃ karohi (dhotakāti bhagavā)
Idheva nipako sato,
Ito sutvāna nigghosaṃ
Sikkhe nibbānamattano’’ti.

1. Anusāsanaṃ anusiṭṭhaṃ - machasaṃ
2. Uggahitvā-pana-uggaṇhitvā - machasaṃ

[BJT Page 200] [\x 200/]

5-3

Passāmahaṃ devamanussaloke
Akiñcanaṃ brāhmaṇaṃ irīyamānaṃ1
Taṃ taṃ namassāmi samantacakkhu
Pamuñca maṃ sakka kathaṅkathāhi.

Passāmahaṃ devamanussaloketi ’devā’ti tayo devā: sammutidevā uppattidevā visuddhidevā. Katame sammutidevā: sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca ime vuccanti sammutidevā. Katame uppattidevā: uppattidevā vuccanti catummahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmāṇaratī devā paranimmitavasavattī devā brahmakāyikā devā, ye ca devā taduttariṃ2 ime vuccanti uppattidevā. Katame visuddhidevā: visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā, ye ca paccekasambuddho3 ime vuccanti visuddhidevā, bhagavā sammutidevānaṃ ca uppattidevānaṃ ca visuddhidevānaṃ ca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. Passāmahaṃ devamanussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti ’passāmahaṃ deva manussaloke. ’

Akiñcanaṃ brāhmaṇaṃ irīyamānanti ’akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, te kiñcanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā4 āyatiṃ anuppādadhammā. Tasmā buddho akiñcano. Brāhmaṇoti bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā5 sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. Brāhmaṇa iriyamāṇaṃ-va-vī-ka
Brāhmaṇaviriya mānaṃ - machasaṃ
2. Taduttari - machasaṃ, syā
3. Paccekabuddhā - machasaṃ
4. Anabhāvaṃkatā-ma cha maṃ, syā
5. Ponabbhavīkā-pana-ka-

[BJT Page 202] [\x 202/]

1 ’’Bāhetvā1 sabbapāpakāni (sahiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate2 sa brahmā. ’’[A]

Iriyamānanti carantaṃ viharantaṃ irīyantaṃ3 vattentaṃ pālentaṃ yapentaṃ yāpentanti ’akiñcanaṃ brāhmaṇaṃ irīyamānaṃ. ’

Taṃ taṃ namassāmi samantacakkhūti ’tanti’ bhagavantaṃ bhaṇati. Namassāmīti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi, sakkaromi garukaromi mānemi pūjemi. Samantacakkhūti ’samantacakkhu vuccati sabbaññutañāṇaṃ, bhagavā sabbaññutañāṇena upeto samupeto upagato samupagato uppanno sampanno4 samannāgato.

2. ’’Na tassa addiṭṭha5midatthi kiñcī
Atho aviññātamajānitabbaṃ
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti. [A]

’Taṃ taṃ namassāmi samantacakkhu’

Pamuñca maṃ sakka kathaṃkathāhīti ’sakkā’ti sakko bhagavā ’sakyakulā pabbajito’ti pi sakko, athavā ’aḍḍho mahaddhano dhanavā’ti pi sakko, tassimāni dhanāni, seyyathīdaṃ6: saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ (satipaṭṭhānadhanaṃ) sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ, imehi anekavidhehi dhanaratanehi aḍḍho mahādhano dhanavāti’pi sakko.

1. Bāhitvā - machasaṃ
2. Pavuccati brahmā-va-vi-ka-
3. Iriyantaṃ - machasaṃ-syā
4. Pamuppanno-sa
Samuppanno - machasaṃ
5. Adiṭṭha-syā
6. Seyyathīdaṃ - machasaṃ
[A.] Suttanipāta-sahiya sutta

[BJT Page 204] [\x 204/]

Athavā sakko ’pahū visavī alamatto sūro vīro vikkanto abhīru acchambhī anutrāsī apalāyī, pahīnabhayabheravo vigatalomahaṃso, tipi sakko,
. 5’Kathaṅkathā’ vuccati
Vicikicchā, dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā , aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ1 cittassa manovilekho.
. 5
Pamuñca maṃ sakka kathaṃkathāhīti muñca maṃ, pamuñca maṃ, mocehi maṃ pamocehi maṃ, uddhara maṃ, samuddhara maṃ, uṭṭhāpehi maṃ, kathaṃkathāsallatoti ’pamuñca maṃ sakka kathaṅkathāhi. ’

Tenāha so brāhmaṇo:

’’Passāmahaṃ deva manussaloke
Akiñcanaṃ brāhmaṇaṃ irīyamānaṃ,
Taṃ taṃ namassāmi samantacakkhu
Pamuñca maṃ sakka kathaṅkathāhī’’ti.

5-4

Nāhaṃ sahissāmi3 pamocanāya
Kathaṅkathiṃ dhotaka kañci loke
Dhammañca seṭṭhaṃ ājānamāno3
Evaṃ tuvaṃ oghamimaṃ taresi.

Nāhaṃ sahissāmi pamocanāyāti nāhaṃ taṃ sakkomi muñcituṃ, pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ samuddharituṃ4 uṭṭhāpetuṃ samuṭṭhāpetuṃ kathaṅkathāsallatoti evampi nāhaṃ sahissāmi pamocanāya. Athavā na īhāmi, na samīhāmi, na ussahāmi, na vāyamāmi na ussāhaṃ karomi, na ussoḷhiṃ karomi5, na thāmaṃ karomi, na dhitiṃ karomi, na viriyaṃ karomi, na chandaṃ janemi, na sañjanemi, na nibbattemi na abhinibbattemi, assaddhe6 puggale acchandake kusīte hīnaviriye appaṭipajjamāne dhammadesanāyāti evampi ’nāhaṃ sahissāmi pamocanāya:

1. Chamhitattaṃ- - machasaṃ, syā, si
2. Samissāmi-syā
3. Ajānamāno-va. Vī, ka
4. Uddharāpetuṃ samuddharāpetuṃ-pana
5. Na ussoḷhi karomi-pa, va, vī-ka
6. Asadhe-pa-va-vi-ka
7. Acchindike - machasaṃ, syā

[BJT Page 206] [\x 206/]

Athavā natthañño koci mocetā, te yadi moceyyuṃ, sakena thāmena sakena balena sakena viriyena sakena parakkamena sakena purisathāmena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā moceyyunti1 evampi ’nāhaṃ sahissāmi pamocanāya’ vuttaṃ hetaṃ bhagavatā: ’so vata cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati, so vata cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī’’ti[a]

Evampi ’nāhaṃ sahissāmi pamocanāya’

Vuttampi hetaṃ bhagavatā:

3 1Attanāva kataṃ pānaṃ attanā saṃkilissati
Attanā akataṃ pāpaṃ attanāva visujjhati
Suddhi asuddhi paccattaṃ nāññamañño2 visodhaye’ti. [B]

Evampi ’nāhaṃ sahissāmi pamocanāya’.

Vuttaṃ hetaṃ bhagavatā:

’’Evameva kho brāhmaṇa, tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmī maggo tiṭṭhāmahaṃ samādapetā, atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti, ekacce nārādheti. Ettha kyāhaṃ brāhmaṇa, karomi maggakkhāyī3 brāhmaṇa tathāgato, maggaṃ buddhā ācikkhanti, attanā paṭipajjamānā muñceyyu’’nti. [C]

Evampi ’nāhaṃ sahissāmi pamocanāya. ’

1. Muṃceyyunti-pana, va, vī, ka
2. Nāñño aññaṃ-pa, vi, vī, ka
3. Maggamakkhāyi-pana
[A] majjhima nikāya-sallekha sutta
[B] dhammapada-attavagga
[C] majjhimanikāya-gaṇakamoggallāna sutta

[BJT Page 208] [\x 208/]

Kathaṅkathiṃ dhotaka (kañci) loketi kathaṅkathiṃ puggalaṃ ’sakaṅkhaṃ savilekhaṃ1 sadveḷhakaṃ savicikicchaṃ. Kañcīti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi. ’Kathaṅkathiṃ dhotaka kañci loke, ’

Dhammañca seṭṭhaṃ ājānamāno2ti ’dhammaṃ seṭṭhaṃ’ vuccati ’amataṃ nibbānaṃ’ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ. Ājānamanoti ājānamāno vijānamāno paṭivijānamāno paṭivijjhamānoti ’dhammañca seṭṭhaṃ ājānamāno. ’

Evaṃ tuvaṃ oghamimaṃ taresīti evaṃ tvaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti ’evaṃ tuvaṃ oghamimaṃ taresi. ’

Tenāha bhagavā:

’’Nāhaṃ sahissāmi pamocanāya (dhotakāti bhagavā)
Kathaṅkathiṃ dhotaka kañci loke,
Dhammañca seṭṭhaṃ ājānamāno
Evaṃ tuvaṃ oghamimaṃ taresī’’ti.

5-5

Anusāsa brahme, karuṇāyamāno (iccāyasmā dhotako)
Vivekadhammaṃ yamahaṃ vijaññaṃ,
Yathāhaṃ ākāsova3 abyāpajjamāno4
Idheva santo asito careyyaṃ.

Anusāsa brahme, karuṇāyamānoti ’anusāsa brahme’ti anusāsa brahme, anugaṇha brahme, anukampa brahmeti ’anusāsa brahme. ’ Karuṇāyamānoti karuṇāyamāno anuddayamāno5 anurakkhamāno anugaṇhamāno anukampamānoti ’anusāsa brahme karuṇāyamāno. ’
1. Sakhilaṃ - machasaṃ, syā
2. Ajānamāno-va, vī, ka
3. Ākāso va-syā
4. Abyāpajjhamāno-syā
5. Anudayamāno - machasaṃ

[BJT Page 210] [\x 210/]

Vivekadhammaṃ yamahaṃ vijaññanti ’vivekadhammaṃ’ vuccati amataṃ nibbānaṃ. ’Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti ’vivekadhammaṃ yamahaṃ vijaññaṃ’
Yathāhaṃ ākāsova abyāpajjamānoti yathā ākāso na pajjati1 na gaṇhāti2 na bajjhati na paḷibajjhati evaṃ āpajjamāno3 agaṇhamāno abajjhamāno apaḷibajjhamānoti evampi ākāsova abyāpajjamāno’ yathā ākāso na rajjati lākhāya vā haliddiyā vā4 nīliyā vā5 mañjeṭṭhāya vā, evaṃ arajjamāno adussamāno amuyhamāno akilissamānoti, evampi ’ākāsova abyāpajjamāno’. Yathā ākāso na kuppati, na byāpajjati, na patitthiyati6 na paṭihaññati, evaṃ akuppamāno abyāpajjamāno apatitthiyamāno apaṭihaññamānoti evampi ’ākāsova abyāpajjamāno’.

Idheva santo asito careyyanti: ’idheva santo’ti: idheva santo samāno, idheva nisinno samāno, 7 imasmiṃ yeva āsane nisinno samāno, imissāyeva parisāya nisinno samānoti, evampi ’idheva santo. ’ Athavā idheva santo upasanto vūpasanto nibbuto paṭippassaddhoti evampi ’idheva santo’. Asitoti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca, katamā taṇhānissayo: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettā vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhānissayo. Katamā diṭṭhi diṭṭhinissayo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhigatāni, ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajitvā cakkhuṃ anissito, sotaṃ anissito, ghānaṃ anissito jivhaṃ anissito, kāyaṃ anissito, manaṃ anissito. Rūpe - sadde - gandhe - rase - phoṭṭhabbe - dhamme - kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ sabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādīkatena cetasā. Careyyanti careyyaṃ vihareyyaṃ irīyeyyaṃ vatteyyaṃ pāleyyaṃ yapeyyaṃ yāpeyyanti ’idheva santo asito careyyaṃ. ’

1. Na sajjati-pana, na ppajjati, syā
2. Na gaṇhati-machasaṃ
3. Asajjamāno-pana, va, vī, ka
4. Haliddena vā-syā
5. Nīlena vā-syā
6. Patilīyati-machasaṃ
Pathilīyati-syā
7. Idheva samāno-machasaṃ

[BJT Page 212] [\x 212/]

Tenāha so brāhmaṇo:

’’Anusāsa brahme, karuṇāyamāno
Vivekadhammaṃ yamahaṃ vijaññaṃ,
Yathāhaṃ ākāsova abyāpajjamāno
Idheva santo asito careyya’’nti.

5-6

Kittayissāmi te santiṃ (dhotakāti bhagavā)
Diṭṭhe dhamme1 anītihaṃ,
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

Kittayissāmi te santinti: rāgassa santiṃ dosassa santiṃ mohassa santiṃ kodhassa santiṃ upanāhassa - makkhassa - paḷāsassa - issāya - macchariyassa - māyāya - sāṭheyyassa - thambhassa - sārambhassa - mānassa - atimānassa - madassa - pamādassa - sabbakilesānaṃ - sabbaduccaritānaṃ - sabbadarathānaṃ - sabbapariḷāhānaṃ - sabbasantāpānaṃ - sabbā kusalābhisaṃkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi, pakittayissāmi ācikkhissāmi desissāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmīti ’kittayissāmi te santiṃ’

Dhotakāti bhagavāti ’dhotakā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati.
Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’dhotakāti bhagavā. ’

Diṭṭhe dhamme anītihanti ’diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme
’Sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe saṅkhārā dukkhā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe dhammā anattā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’nti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti evampi diṭṭhe dhamme.

1. Diṭṭheva dhamme-pana-va-vi-ka

[BJT Page 214] [\x 214/]

Athavā dukkhe diṭṭhe dukkhaṃ kathayissāmi, samudaye diṭṭhe samudayaṃ kathayissāmi, nirodhe diṭṭhe nirodhaṃ kathayissāmi, magge diṭṭhe maggaṃ kathayissāmī’ti evampi ’diṭṭhe dhamme’. Athavā ’sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti evampi ’diṭṭhe dhamme’ anītihanti na itihītihaṃ1 na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ taṃ kathayissāmīti ’diṭṭhe dhamme anītiha’nti.
Yaṃ viditvā sato caranti: yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe saṅkhārā dukkhā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe dhammā anattā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Dhamme dhammānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. So vuccati ’sato’.
Caranti caranto viharanto irīyanto vattento pālento yapento yāpentoti ’yaṃ viditvā sato caraṃ’.

Tare loke visattikanti: ’visattikā’ vuccati taṇhā. ’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Visattikāti kenaṭṭhena visattikā: visatāti visattikā, visālāti visattikā, visaṭāti visattikā3 visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā, rūpadhātuyā, arūpadhātuyā, kāmabhave rūpabhave arūpabhave

Saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti ’visattikā’. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikanti loke vesā visattikā2 loke vetaṃ vīsattikaṃ3 sato tareyya, uttareyya patareyya
Samatikkameyya vītivatteyyāti ’tare loke visattikaṃ.

Tenāha bhagavā:

’’Kittayissāmi te santiṃ (dhotakāti bhagavā)
Diṭṭhe dhamme anītihaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikanti’’.

1. Na itihanti-va, vi, ka
Itihītihaṃ - machasaṃ
2. Loke vā sā vīsattikā-pa, va, vi
3. Loke vā taṃvīsattikaṃ-va, vi, ka,

[BJT Page 216] [\x 216/]

5-7

Tañcāhaṃ abhinandāmi
Mahesi santimuttamaṃ
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ

Tañcāhaṃ abhinandāmīti ’taṃ’ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ1 nandāmi, abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmīti ’tañcāhaṃ abhinandāmi. ’

Mahesi santimuttamanti: ’mahesī’ti mahesī2 bhagavā: mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti ’mahesi’ mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti ’mahesi’
Mahato tamokāyassa padālanaṃ esi gavesi pariyesīti ’mahesi’ mahato vipallāsassa pabhedanaṃ esi gavesi pariyesīti ’mahesi’ mahato taṇhāsallassa abbūhanaṃ esi gavesi pariyesīti ’mahesi’ mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ esi gavesi pariyesīti ’mahesi’. Mahato mānadhajassa pātanaṃ esi gavesi pariyesīti ’mahesi’. Mahato abhisaṃkhārassa vūpasamaṃ esi gavesi pariyesīti ’mahesi’. Mahato oghassa nittharaṇaṃ esi gavesi pariyesīti ’mahesi’. Mahato bhārassa nikkhepanaṃ. Esi gavesi pariyesīti ’mahesi’. Mahato saṃsāravaṭṭassa ucchedaṃ esi gavesi pariyesīti ’mahesi’. Mahato santāpassa nibbāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahato pariḷāhassa paṭippassaddhiṃ5 esi gavesi pariyesīti ’mahesi’. Mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde - mahantāni indriyāni mahantāni balāni - mahante bojjhaṅge - mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti ’mahesi’. Mahesakkhehi6 vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho’ti mahesī. Santimuttamanti ’santi’ vuccati amataṃ nibbānaṃ, ’’yo so sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti’ ’mahesī santi muttamaṃ. ’

Yaṃ viditvā sato caranti: yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe saṅkhārā dukkhā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe dhammā anattā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Dhamme dhammānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. So vuccati ’sato’.
Caranti caranto viharanto irīyanto vattento pālento yapento yāpentoti ’yaṃ viditvā sato caraṃ’.

Tare loke visattikanti ’visattikā’ vuccati taṇhā. ’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Visattikāti kenaṭṭhena visattikā: visatāti visattikā, visālāti visattikā, visaṭāti visattikā3 visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā, rūpadhātuyā, arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti ’visattikā’. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikanti loke vesā visattikā lokevetaṃ visattikaṃ sato tareyya, uttareyya patareyya samatikkameyya vītivatteyyāti ’tare loke visattikaṃ.

Tenāha so brāhmaṇo:

’’Tañcāhaṃ abhinandāmi
Mahesī santimuttamaṃ,
Yaṃ viditvā sato caraṃ
Tare loke visattika’’nti.

1. Anusandhiṃ-va, vī, syā,
Anusiṭṭhaṃ-machasaṃ
2. Kiṃ mahesi-machasaṃ

[BJT Page 218] [\x 218/]

5-8

Yaṃ kiñci sampajānāsi’ (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe,
Etaṃ viditvā2 saṅgoti loke
Bhavābhavāya mākāsi taṇhaṃ.

Yaṃ kiñci sampajānāsīti yaṃ kiñci sampajānāsi ājānāsi vijānāsi paṭivijānāsi paṭivijjhasīti ’yaṃ kiñci sampajānāsi’. Dhotakāti bhagavāti ’dhotakā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’dhotakāti bhagavā. ’

Uddhaṃ adho tiriyañcāpi majjheti ’uddha’nti anāgataṃ, adhoti atītaṃ, tiriyañcāpi majjheti paccuppannaṃ. ’Uddha’nti devaloko, ’adho’ti apāyaloko, tiriyañcāpi majjheti manussaloko, athavā uddhanti kusalā dhammā, ’adho’ti akusalā dhammā. ’Tiriyaṃ cāpi majjhe’ti abyākatā dhammā. Uddhanti arūpadhātu, ’adho’ti kāmadhātu, tiriyañcāpi majjhe’ti rūpadhātu. Uddhanti sukhā vedanā. ’Adho’ti dukkhā vedanā, tiriyañcāpi majjhe’ti adukkhamasukhā vedanā. ’Uddha’nti uddhaṃ pādatalā ’adho’ti adho kesamatthakā, ’tiriyañcāpi majjhe’ti vemajjheti uddhaṃ adho tiriyañcāpi majjhe’.

Etaṃ viditvā saṅgoti loketi saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ paḷibodho3 esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’etaṃ viditvā saṅgoti loke. ’

Bhavābhavāya mākāsi taṇhanti ’taṇhā ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Bhavābhāvāyāti bhavābhavāya kammabhavāya punabbhavāya, kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya, rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya, arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunabhavāya punappunagatiyā4 punappunauppattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā taṇhaṃ mākāsi, mā janesi mā sañjanesi mā nibbattesi mābhinibbattesi, pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti ’bhavābhavāya mākāsi taṇhanti’.

Tenāha bhagavā:

’’Yaṃ kiñci sampajānāsi (dhotakā’ti bhagavā)
Uddhaṃ adho tiriyaṃ cāpi majjhe,
Etaṃ viditvā saṅgo’ti loke
Bhavābhavāya mākāsi taṇha’’nti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hama’smīti.

Dhotaka sutta niddeso pañcamo.

1. Saṃjānāmi-va, mi
2. Evaṃ viditvā-pana
3. Palibodho-machasaṃ
4. Punappuna jātiyā-pana