[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 220] [\x 220/]

Suttantapiṭake - khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo
6. Upasīva suttaniddeso

6-1

Eko ahaṃ sakka, mahantamoghaṃ (iccāyasmā upasīvo)
Anissito no visahāmi tārituṃ
Ārammaṇaṃ brūhi samantacakkhu
Yaṃ nissito oghamimaṃ tareyyaṃ.

Eko ahaṃ sakka mahantamoghanti ’eko’ti puggalo vā me dutiyo natthi, dhammo vā me dutiyo natthi, yaṃ vā puggalaṃ nissāya, dhammaṃ vā nissāya mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti eko. Sakkāti sakko, bhagavā ’sakyakulā pabbajitoti’pi sakko. Athavā ’aḍḍho mahaddhano dhanavāti’pi sakko. Tassimāni dhanāni, seyyathīdaṃ: saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ, imebhi anekehi dhanaratanehi1 aḍḍho mahaddhano dhanavāti’pi sakko. Athavā sakko pahu visavī alamatto2 sūro vīro3 vikkanto abhīru acchambhi anutrāsi apalāyī pahīnabhayabheravo vigatalomahaṃso’tipi sakkoti ’eko ahaṃ sakka mahantamoghaṃ’.

Iccāyasmā upasīvoti ’iccā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ
’Āyasmā’ti. Piyavacanaṃ: upasīvoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti ’iccāyasmā upasīvo’.

Anissito no visahāmi tāritunti anissito’ti puggalaṃ vā anissito, dhammaṃ vā anissito, no visahāmi, na ussahāmi, na sakkomi, na paṭibalo, mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarituṃ uttarituṃ patarituṃ samatikkamituṃ vītivattitunti ’anissito no visahāmi tārituṃ’.

1. Dhammaratanehi-va, vi
2. Pahu vibhavī alamatto-va, vī, ka
3. Dhīro-va, vi

[BJT Page 222] [\x 222/]

Ārammaṇaṃ brūhi samantacakkhūti ’ārammaṇa’nti ālambanaṃ1 nissayaṃ upanissayaṃ. Brūhīti ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhūhi ’samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā tena sabbaññutañāṇena upeto samupeto upagato samupagato uppanno2 sampanno3 samannāgato.

’’Na tassa addiṭṭhamidhatthi kiñci
Ato aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti. [A]

’Ārammaṇaṃ brūhi samantacakkhu. ’

Yaṃ nissito oghamimaṃ tareyyanti ’yaṃ nissito’ti yaṃ puggalaṃ vā nissito, dhammaṃ vā nissito, mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti ’yaṃ nissito oghamimaṃ tareyyaṃ. ’

Tenāha so brāhmaṇo:

’’Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasīvo)
Anissito no visahāmi tārituṃ
Ārammaṇaṃ brūhi samantacakkhu
Yaṃ nissito oghamimaṃ tareyya’’nti

6-2

Ākiñcaññaṃ pekkhamāno satīmā (upasīvā’ti bhagavā)
Natthīti nissāya tarassu oghaṃ
Kāme pahāya virato kathāhi
Taṇhakkhayaṃ nattamahābhipassa4.

Ākiñcaññaṃ pekkamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattilābhī santaṃ yeva5 nissayaṃ na jānāti ’ayaṃ me nissayo’ti tassa bhagavā nissayaṃ ca ācikkhati, uttariñca niyyānapathaṃ. Ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno dukkhato - rogato - gaṇḍato - sallato - aghato - ābādhato - parato - palokato - ītito - uppaddavato - bhayato - upassaggato - calato - pabhaṅguto - addhuvato - atāṇato - alenato - asaraṇato -

1. Ārammaṇaṃ ālambaṇaṃ - machasaṃ, syā
2. Uppanno - katthaci
3. Samupapanno - machasaṃ
4. Rattamahābhipassa - syā
5. Samāpattilābhīyeva - machasaṃ, syā
[A.] Paṭisambhidāmagga - ñāṇa kathā, indriya kathā

[BJT Page 224] [\x 224/]

Asaraṇībhūtato - rittato - tucchato - suññato - anattato - ādīnavato - vīparināmadhammato - asārakato - aghamūlato vadhakato vibhavato’ - sāsavato - saṅkhatato - mārāmisato - jātidhammato - jarādhammato - vyādhidhammato - maraṇadhammato - sokaparidevadukkhadomanassupāyāsadhammato - saṃkilesikadhammato - samudayadhammato - atthaṅgamato - assādato - ādīnavato - nissaraṇato - pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno. Satimāti ’’yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati ayaṃ vuccati sati’ imāya satiyā upeto hoti samupeto upagato samupagato upapanno sampanno samannāgato, so vuccati satimāti ’ākiñcaññaṃ pekkhamāno satīmā. ’

Upasīvāti bhagavāti ’upasīvā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati,
Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’upasīvāti bhagavā. ’

Natthīti nissāya tarassu oghanti ’natthi kiñcī’ti ākiñcaññāyatanasamāpatti’ kiṃkāraṇā ’natthi kiñcī’ti ākiñcaññāyatanasamāpatti viññāṇañcāyatanasamāpatti sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti vyabhāveti2 antaradhāpeti3 ’natthi kiñcī’ti passati, taṃkāraṇā ’natthi kiñcī’ti ākiñcaññāyatanasamāpatti, taṃ nissāya3 upanissāya ālambanaṃ4 karitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarassu uttarassu patarassu samatikkamassu vītivattassūtī ’natthīti nissāya tarassu oghaṃ’.

Kāme pahāya virato kathāhīti ’kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

[BJT Page 224] [\x 224/]

Kāme pahāyāti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti kāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’kāme pahāya’. Virato kathāhīti ’kathaṃkathā’ vuccati vicikicchā, dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā,
Dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā , aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ6 cittassa manovilekho. ’ Kathaṃkathāya ārato virato paṭivirato nikkhanto nissaṭo vippayutto7 visaṃyutto vimariyādīkatena cetasā viharatīti evampi ’virato kathāhi’. Athavā dvattiṃsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭo vippayutto7 visaṃyutto vimariyādīkatena cetasā viharatīti evampi virato kathāhīti ’kāme pahāya virato kathāhi. ’

1. Bhavato vibhavato-va, vi
2. Vibhāveti - machasaṃ, syā
3. Antaradhāyati-va, vi,
4. . . . Samāpattiṃ nissāya - machasaṃ
5. Ālambaṇaṃ - machasaṃ,
Ārammaṇaṃ, ālambaṇaṃ-syā
6. Chambhitattaṃ - machasaṃ, syā
7. Vippamutto - machasaṃ, va

[BJT Page 226] [\x 226/]

Taṇhakkhayaṃ nattamahābhipassāti ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā ’nattaṃ’ vuccati1 ratti, ahoti divaso, rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ uppattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ2 vaṭṭakkhayaṃ passa, abhipassa dakkha olokaya nijjhāya upparikkhāti ’taṇhakkhayaṃ nattamahābhipassa. ’

Tenāha bhagavā:

’’Ākiñcaññaṃ pekkhamāno satīmā (upasīvāti bhagavā)
Natthīti nissāya tarassu oghaṃ,
Kāme pahāya virato kathāhi
Taṇhakkhayaṃ nattamahābhipassā’’ti.

6-3

Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
Ākiñcaññaṃ nissayo hitva maññaṃ3
Saññāvimokkhe parame’dhimutto
Tiṭṭhe nu so4 tattha anānuyāyi. 5

Sabbesu kāmesu yo vītarāgoti: ’sabbesū’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’sabbesū’ti.
Kāmesūti ’kāmā’ti: uddānato dve kāmā vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo (vikkhambhanatoti) ’sabbesu kāmesu yo vītarāgo. ’

Iccāyasmā upasīvoti ’iccā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Upasīvoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti iccāyasmā upasīvo.

Ākiñcaññaṃ nissito hitvamaññanti: heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito assito allīno6 upagato samupagato ajjhosito adhimuttoti ’ākiñcaññaṃ nissito hitvamaññaṃ. ’

1. Rattanti-syā
2. Bhavasaṃsārakkhayaṃ-pa, va, vi
3. Hitvāmaññaṃ-va, vi, machasaṃ, -sa
4. Tiṭṭheyyaṃ so-va, vi,
5. Anānuvāyi-pa, va, vi-sa
6. Nissito allīno-va, vi, machasaṃ

[BJT Page 228] [\x 228/]

Saññāvimokkhe paramedhimuttoti ’saññāvimokkhā’ vuccanti sattasaññāsamāpattiyo, yāvatā saññāsamāpattī, tāsaṃ1 ākiñcaññāyatanasamāpatti vimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttavimokkhena adhimutto tatrādhimutto taccarito tabbahulo taggaruko tantinno tappoṇo tappabbhāro tadadhimutto tadadhipateyyoti ’saññāvimokkhe paramedhimutto. ’

Tiṭṭhe nu so tattha anānuyāyīti ’tiṭṭhe nū’ti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā ’evaṃ nu kho na nu kho kinnu kho kathannu kho’ti ’tiṭṭhe nu’. Tatthāti ākiñcaññāyatane, anānuyāyī2ti anānuyāyī aviccamāno, 3 avigacchamāno anantaradhāyamāno aparihāyamāno, athavā arajjamāno adussamāno amuyhamāno akilissamānoti ’tiṭṭhe nu so tattha anānuyāyī. ’

Tenāha so brāhmaṇo:

’’Sabbesu kāmesu yo vītarāgo (iccāyasmā upasīvo)
Ākiñcaññaṃ nissito hitvamaññaṃ,
Saññāvimokkhe paramedhimutto
Tiṭṭhe nu so tattha anānuyāyī’’ti.

6-4

Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
Ākiñcaññaṃ nissito hitvamaññaṃ,
Saññāvimokkhe paramedhimutto4
Tiṭṭheyya so tattha anānuyāyī.

Sabbesu kāmesu so vītarāgoti ’sabbesū’ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’sabbesū’ti. Kāmesūti
’Kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Sabbesu kāmesu yo vītarāgoti sabbesu kāmesu yo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhanatoti ’sabbesu kāmesu yo vītarāgo. ’

1. Saññāsamāpattīnaṃ-machasaṃ, syā
2. Anānuvāyi-katthaci
3. Adheva māno-syā
4. Paramevimutto-va, vi

[BJT Page 230] [\x 230/]

Upasīvāti bhagavāti ’upasīvā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati,
Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’upasīvāti bhagavā. ’

Ākiñcaññaṃ nissayo hitvamaññanti heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito assito allīno upagato samupagato ajjhosito adhimuttoti ’ākiñcaññaṃ nissito hitvamaññaṃ’

Saññāvimokkhe paramedhimuttoti ’saññāvimokkhā’ vuccanti sattasaññāsamāpattiyo, yāvatā saññāsamāpattī tāsaṃ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhenādhimutto tatrādhimutto taccarito tabbahulo taggaruko tantinno tappoṇo tappabhāro tadadhimutto tadadhipateyyoti ’saññāvimokkhe paramedhimutto. ’

Tiṭṭheyya so tattha anānuyāyīti ’tiṭṭheyyā’ti tiṭṭheyya saṭṭhikappasahassāni, tatthāti ākiñcaññāyatane. Anānuyāyīti anānuyāyī aviccamāno avigacchamāno1 anantaradhāyamāno aparihāyamāno, athavā arajjamāno adussamāno amuyhamāno akilissamānoti ’tiṭṭheyya so tattha anānuyāyī. ’

Tenāha bhagavā:

’’Sabbesu kāmesu yo vītarāgo (upasīvāti bhagavā)
Ākiñcaññaṃ nissito hitvamaññaṃ,
Saññāvimokkhe paramedhimutto
Tiṭṭheyya so tattha anānuyāyī’’ti.

1. Adhigacchamāno-va, vi

[BJT Page 232] [\x 232/]

6-5

Tiṭṭhe ce so tattha anānuyāyi
Pūgampi vassānaṃ1 samantacakkhu,
Tattheva so sītisiyā2 vimutto
Cavetha3 viññāṇaṃ tathāvidhassa,

Tiṭṭhe ce so tattha anānuyāyīti sace so tiṭṭheyya saṭṭhikappasahassāni: tatthāti ākiñcaññāyatane. Anānuyāyīti anānuyāyī aviccamāno avigacchamāno anantaradhānamāno aparihāyamāno. Athavā arajjamāno adussamāno amuyhamāno akilissamānoti ’tiṭṭhe ce so tattha anānuyāyī. ’

Pūgampi vassānaṃ samantacakkhūti ’pūgampi vassāna’nti pūgampi vassānaṃ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni bahūni kappāni bahūni kappasatāni bahūni kappasahassāni bahūni kappasatasahassāni. Samantacakkhūti ’samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā tena sabbaññutañāṇena upeto samupeto upagato samupagato uppanno sampanno samannāgato

’’Na tassa adiṭṭhamidhatthi kiñci
Ato aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti
’Pūgampi vassānaṃ1 samantacakkhu’

Tattheva so sītisiyā vimutto cavetha viññāṇaṃ tathāvidhassāti tattheva so sītībhāvamanuppatto nicco dhuvo sassato aviparināmadhammo sassatisamaṃ tatheva tiṭṭheyya. ’ Athavā tassa viññāṇaṃ caveyya ucchijjeyya nasseyya vinasseyya na bhaveyya4 punabbhavapaṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā’ti ākiñcaññāyatanaṃ samāpannassa5 sassatañca ucchedañca pucchati udāhu tattheva anupādisesāya nibbānadhātuyā parinibbāyeyya athavā tassa viññāṇaṃ caveyya, puna paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā’ti ākiñcaññāyatanaṃ upapannassa parinibbānañca paṭisandhiñca pucchati6. Tathāvidhassāti tathāvidhassa tādisassa tassaṇṭhitassa7 tappakārassa tappaṭibhāgassa8 ākiñcaññāyatanaṃ upapannassāti tattheva so sītisiyā vimutto cavetha viññāṇaṃ tathāvidhassa’

Tenāha so brāhmaṇo:

’’Tiṭṭhe ve so tattha anānuyāyī
Pūgampi vassānaṃ samantacakkhu,
Tattheva so sītisiyā vimutto
Cavetha viññāṇaṃ tathāvidhassā’’ti.

1. Pūgampi vassāni-pa, va, vī, machasaṃ, pū
2. Tattheva hosīti-pana,
Tattheva sāpītiyā-va, vi
3. Bhāvetha-va, vi
4. Caveyya-pa, va, vi, ka
Bhaveyyāti-machasaṃ
5. Upapannassa-pana
6. Vuccati-pana
7. Tassatthitassa-pana
8. Tappaṭibhānassa-pana

[BJT Page 234] [\x 234/]

6-6

Accī yathā vātavegena khittā (upasīvā’ti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ
Evaṃ munī nāmakāyā vimutto
Atthaṃ paleti na upeti saṅkhaṃ.

Accī yathā vātavegena khittāti - ’acci’ vuccati jālasikhā. Vātāti puratthimā vātā, pacchimā vātā, uttarā vātā, dakkhiṇā vātā, sarajā vātā, arajā vātā, 1 sītā vātā, uṇhā vātā, parittā vātā, adhimattā vātā, kāḷavātā, 2 verambhavātā, pakkhavātā, supaṇṇavātā, tālapaṇṇavātā, vidhūpanavātā, vātavegena khittāti vātavegena khittā ukkhittā nunnā panunnā khambhitā vikkhambhitāti ’acci yathā vātavegena khittā, ’upasīvāti bhagavā’.

Atthaṃ paleti na upeti saṅkhanti - ’atthaṃ paletī’ti atthaṃ paleti, atthaṃ gameti, atthaṃ gacchati, nirujjhati, vūpasamati, paṭippassambhati. Na upeti saṅkhanti saṅkhaṃ na upeti, uddesaṃ na upeti, gaṇanaṃ na upeti, paṇṇattiṃ na upeti, puratthimaṃ vā disaṃ gato, pacchimaṃ vā disaṃ gato, uttaraṃ vā disaṃ gato, dakkhiṇaṃ vā disaṃ gato, uddhaṃ vā gato, adho vā gato, tiriyaṃ vā gato, vidisaṃ vā gatoti so hetu natthi, paccayo natthi, kāraṇaṃ natthi yena saṅkhaṃ gaccheyyāti atthaṃ paleti na upeti saṅkhaṃ.

. 7Evaṃ munī nāmakāyā vimuttoti ’eva’nti opammasampaṭipādanaṃ, munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.
. 7
Nāmakāyā vimuttoti so muni pakatiyā pubbeva rūpakāyā vimutto, tadaṅgasamatikkamā vikkhambhanappahānena pahīno, tassa munino bhavantaṃ āgamma cattāro ariyamaggā paṭiladdhā honti, catunnaṃ ariyamaggānaṃ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti, nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto suvimutto accantaṃ anupādāvimokkhenāti ’evaṃ, munī nāmākāyā vimutto. ’

1. Asarajāvātā-pana
2. Kāḷavātāti-pana-potthake natthi

[BJT Page 236] [\x 236/]

Atthaṃ paleti na upeti saṅkhanti ’atthaṃ paletī’ti: anāpādisesāya nibbānadhātuyā parinibbāyati, na upeti saṅkhanti: anupādisesāya nibbānadhātuyā parinibbuto saṅkhaṃ na upeti uddesaṃ na upeti gaṇanaṃ na upeti, paṇṇattiṃ na upeti, khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajitoti vā devoti vā manussoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena saṅkhaṃ gaccheyyāti ’atthaṃ paleti na upeti saṅkhaṃ. ’

Tenāha bhagavā:

’’Acci yathā vātavegena khittā (upasīvāti bhagavā)
Atthaṃ paleti na upeti saṅkhaṃ,
Evaṃ munī nāmakāyā vimutto
Atthaṃ paleti na upeti saṅkhanti’’.

6-7

Atthaṃ gato so uda vā natthi
Udāhu ve sassatiyā arogo,
Taṃ me munī sādhu viyākarohi
Tathā hi te vidito esa dhammo.

Atthaṃ gato so uda vā so natthīti: so atthaṃ gato udāhu natthi, so niruddho ucchinno vinaṭṭhoti ’atthaṃ gato so uda vā so natthi’.

Udāhu vo sassatiyā arogoti ’udāhu nicco dhuvo sassato aviparināmadhammo sassatisamaṃ tatheva tiṭṭheyyāti ’udāhu ve sassatiyā arogo. ’

Taṃ me munī sādhu viyākarohīti ’ta’nti: yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi, yaṃ pasādemi. Munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Sādhu viyākarohīti: sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’taṃ me munī sādhu viyākarohi’.

[BJT Page 238] [\x 238/]

Tathā hi te vidito esa dhammoti: tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti ’tathā hi te vidito esa dhammo’.

Tenāha so brāhmaṇo:

’’Atthaṃ gato so uda vā so natthi
Udāhu ve sassatiyā arogo,
Taṃ me munī sādhu viyākarohi
Tathā hi te vidito esa dhammo’’ti.

6-8

Atthaṃ gatassa na pamāṇamatthi (upasīvāti bhagavā)
Yena naṃ vajju1 taṃ tassa natthi,
Sabbesu dhammesu samūhatesu
Samūhatā vādapathāpi sabbe.

Atthaṃ gatassa na pamāṇamatthīti: ’atthaṃ gatassā’ti anupādisesāya nibbānadhātuyā parinibbutassa rūpapamāṇaṃ natthi, vedanāpamāṇaṃ natthi, saññāpamāṇaṃ natthi, saṃkhārapamāṇaṃ natthi, viññāṇapamāṇaṃ natthi. Natthi na (santi) na saṃvijjati nūpalabbhati. Pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti ’atthaṃ gatassa na pamāṇamatthi. Upasīvāti bhagavāti ’upasīvā’ti bhagavā taṃ brāhmaṇaṃ nāmena ālapati, bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’upasīvāti bhagavā. ’

Yena naṃ vajju taṃ tassa natthīti: yena rāgena vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ, yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ, yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ, rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā te abhisaṅkhārā pahīnā, abhisaṅkhārānaṃ pahīnattā gatiyā yena vadeyyuṃ nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpeyyuṃ vohareyyunti ’yena naṃ vajju taṃ tassa natthi. ’

1. Vajjuṃ - machasaṃ

[BJT Page 240] [\x 240/]

Sabbesu dhammesu samūhatesūti: sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbesu dhātusu1 sabbāsu gatisu sabbāsu upapattisu sabbāsu paṭisandhisu sabbesu bhavesu sabbesu saṃsāresu sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppāṭitesu samuppāṭitesu pahīnesu samucchinnesu vūpasannesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti ’sabbesu dhammesu samūhatesu. ’

Samūhatā vādapathāpi sabbeti: ’vādapathā’ vuccanti kilesā ca khandhā ca abhisaṃkhārā ca, tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca niruttī ca niruttipathā ca paññattī ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppāṭitā samuppāṭitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’samūhatā vādapathāpi sabbe. ’

Tenāha bhagavā:

’’Atthaṃ gatassa na pamāṇamatthi (upasīvāti bhagavā)
Yena naṃ vajju taṃ tassa natthi,
Sabbesu dhammesu samūhatesu
Samūhatā vādapathāpi sabbe’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko namassamāno nisinno
Hoti: ’satthā me bhante bhagavā sāvako’ hama’smīti.

Upasīvasuttaniddeso chaṭṭho.

1. Sabbesu, dhātusu-machasaṃ