[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 242] [\x 242/]

Suttantapiṭake - khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Pārāyana vaggo
7. Nanda suttaniddeso

7-1

Santi loke munayo (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu,
¥āṇūpapannaṃ no muniṃ vadanti1
Udāhu ve jīvitenūppannaṃ2

Santi loke munayoti ’santī’ti santi saṃvijjanti atthi upalabbhanti. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Munayo ti munanāmakā ājīvakā nigaṇṭhā jaṭilā tāpasā, ’santi loke munayo’ iccāyasmā nando.

Janā vadanti tayidaṃ kathaṃsūti ’janā’ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Vadantīti kathentī bhaṇanti dīpayanti voharanti. Tayidaṃ kathaṃsūti saṃsayapucchā, vimatipucchā, dveḷhapucchā, anekaṃsapucchā, evannu kho na nu kho kinnu kho kathannu khoti ’janā vadanti tayidaṃ kathaṃsu. ’

¥āṇūpapannaṃ no muniṃ vadantīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā upetaṃ samupetaṃ upagataṃ samupagataṃ upapannaṃ sampannaṃ3 samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ’ñāṇūpapannaṃ no muniṃ vadanti’.

Udāhu ve jīvitenūpapannanti udāhu anekavidhalūkhajīvitānuyogena upetaṃ samupetaṃ upagataṃ samupagataṃ uppannaṃ sampannaṃ samannāgataṃ muniṃ vadanti kathenti bhaṇanti dīpayanti voharantīti ’udāhu ve jīvitenūpapannaṃ. ’

Tenāha so brāhmaṇo:

’’Santi loke munayo (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu,
¥āṇūpapannaṃ no muniṃ vadanti
Udāhu ve jīvitenūpapannaṃ’’ti.

1. Munī no vadanti-machasaṃ, syā
Muniṃ no vadanti-sa
2. Jīvikenūpapannaṃ-syā
3. Samupapannaṃ-machasaṃ, syā

[BJT Page 244] [\x 244/]

7-2

Na diṭṭhiyā na sutiyā ñāṇena
Munīdha nanda, kusalā vadanti,
Visenikatvā anīghā nirāsā
Caranti ye te munayoti brūmi.

Na diṭṭhiyā na sutiyā na ñāṇenāti ’na diṭṭhiyā’ti na diṭṭhasuddhiyā, na sutiyāti na sutasuddhiyā, na ñāṇenāti napi aṭṭhasamāpattiñāṇena, napi pañcābhiññāñāṇena, napi micchāñāṇenāti ’na diṭṭhiyā na sutiyā na ñāṇena’.

Munīdha nanda kusalā vadantīti ’kusalā’ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhasuddhiyā vā sutasuddhiyā vā aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā diṭṭhena vā sutena vā upetaṃ samupetaṃ upagataṃ samupagataṃ uppannaṃ sampannaṃ samannāgataṃ muniṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti ’munīdha nanda kusalā vadanti. ’

Visenikatvā anīghā nirāsā caranti ye te munayoti brūmīti: ’senā’ vuccati mārasenā, kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo mārasenā, doso mārasenā, moho mārasenā, kodho mārasenā, upanāho mārasenā, makkho mārasenā, paḷāso mārasenā, issā mārasenā, macchariyaṃ mārasenā, māyā mārasenā, sāṭheyyaṃ mārasenā, thambho mārasenā, sārambho mārasenā, māno mārasenā, atimāno mārasenā, mado mārasenā, pamādo mārasenā, sabbe kilesā mārasenā, sabbe duccaritā mārasenā, sabbe darathā mārasenā, sabbe pariḷāhā mārasenā, sabbe santāpā mārasenā, (sabbākusalābhisaṅkhārā) mārasenā.

Vuttaṃ hetaṃ bhagavatā:

1. ’’Kāmā te paṭhamā senā dutiyā arati vuccati
Tatiyā khuppipāsā te catutthi taṇhā pavuccati.

2. Pañcamī1 thīnamiddhaṃ te chaṭṭhā bhiru pavuccati
Sattami vicikicchā te makkho thambho te aṭṭhamā2

1. Paṃcamaṃ-va, vi, machasaṃ syā.
2. Aṭṭhamo-machasaṃ, syā.

[BJT Page 246] [\x 246/]

3. Lābho siloko sakkāro micchāladdho ca yo yaso
Yo cattānaṃ samukkaṃse pare ca avajānati. 1

4. Esā namuci te2 senā kaṇhassābhippahāriṇi
Na naṃ asūro jināti jetvā ca labhate sukha’’nti[a]

Yato catubhi ariyamaggebhi sabbā ca mārasenā, sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā. Vippaluggā3 parammukhā tena vuccanti4 ’visenikatvā’. Anīghāti: rāgo nīgho, doso nīgho, moho nīgho, kodho nīgho, upanāho nīgho, makkho nīgho, paḷāso nīgho, issā nīgho, macchariyaṃ nīgho, māyā nīgho, sāṭheyyaṃ nīgho, thambho nīgho, sārambho nīgho, māno nīgho, atimāno nīgho, mado nīgho, pamādo nīgho, sabbe kilesā nīghā, sabbe duccaritā nīghā, sabbe darathā nīghā, sabbe pariḷāhā nīghā, sabbe santāpā nīghā, sabbākusalābhisaṃkhārā nīghā, yesaṃ ete nīghā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati ’anīghā’ nirāsāti: ’āsā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’[B] yesaṃ esā āsā taṇhā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā te vuccanti ’nirāsā’. Yeti: arahanto khīṇāsavā. Visenikatvā anīghā nirāsā caranti ye te munayoti brūmīti: ye te viseniṃ katvā anīghā ca nirāsā ca caranti viharanti irīyanti vattenti pālenti yapenti yāpenti, te loke ’munayo’ti brūmi, ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi (uttānīkaromi) pakāsemīti. ’Visenikatvā anīghā nirāsā caranti ye te munayoti brūmi. ’

Tenāha bhagavā:

’’Na diṭṭhiyā na sutiyā na ñāṇena
Munīdha nanda, kusalā vadanti,
Viseni katvā anīghā nirāsā
Caranti ye te munayoti brūmī’’ti.

1. Avajānāti-machasaṃ
2. Te, na muci-syā.
3. Vippaluttā-syā, pana.
4. Te, vuccanti-syā.
[A.] Sutta nipāta-padhāna sutta.
[B.] Dhammasaṅgaṇi-cittuppāda kaṇḍa-

[BJT Page 248] [\x 248/]

7-3

Ye keci’me samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi1 vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kaccissū2 te bhagavā tattha yatā carantā3
Atāru4 jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

. Ye kecime samaṇabrāhmaṇā seti: ’ye kecī’ti: sabbena sabbaṃ sabbathā sabbaṃ5 asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’ye kecī’ti. Samaṇāti: ye keci ito bahiddhā pabbajjupagatā paribbājakasamāpannā. Brāhmaṇoti: ye keci bhovādikāti ’ye keci me samaṇabrāhmaṇāse’ ’iccāyasmā nando. ’

Diṭṭhena sutenāpi vadanti suddhinti: diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti, bhaṇanti dīpayanti voharanti. Sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ aparimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharanti. Diṭṭhena sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’diṭṭhena sutenāpi vadanti suddhiṃ’

Sīlabbatenāpi vadanti suddhinti: sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti, dīpayanti voharanti sīlabbatenāpi vadanti suddhiṃ. ’

Anekarūpena vadanti suddhinti: anekavidhavata6 kotuhalamaṅgalena7 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’anekarūpena vadanti suddhiṃ’

1. Diṭṭhassutenāpi-machasaṃ.
Diṭṭhasutenāpi-pa, va, vi, syā.
2. Kaccisu-kaṭhikāvala.
Kiṃ visu-va, vi.
3. Yathā vadantā-va, vi, ka.
4. Atādi-va, vi, ka.
5. Asesanissesaṃ-sa.
6. Aneka vivatta-syā.
Anekavidhā vata-va, vi, ka.
7. Kutuhala maṅgalena-pana, syā.

[BJT Page 250] [\x 250/]

Kaccissu te bhagavā tattha yatā carantāti: ’kaccissū’ti: saṃsayapucchā, vimatipucchā, dveḷhakapucchā, anekaṃsapucchā, evannu kho na nu kho kinnu kho kathannu khoti ’kaccissu. ’Teti: diṭṭhigatikā, bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’kaccissū te bhagavā. ’ Tattha yatā carantāti: ’tatthā’ti: sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti: yatā paṭiyatā1 guttā gopitā saṃvutā. Carantāti: carantā viharantā2 irīyantā vattentā pālentā yapento yāpentāti ’kaccissu te bhagavā tattha yatā carantā’.

Atāru3 jātiñca jarañca mārisāti: jātijarāmaraṇaṃ atariṃsu, uttariṃsu patariṃsu samatikkamiṃsu vītivattiṃsu. Mārisāti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’mārisā’ti ’atāru jātiñca jarañca mārisa. ’

Pucchāmi taṃ bhagavā brūhi metanti:
’Pucchāmi ta’nti: pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ, kathayassu me’ti ’pucchāmi taṃ. ’ Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. ’Pucchāmi taṃ bhagavā brūhi metaṃ’.

Tenāha so brāhmaṇo:

’’Ye keci me samaṇabrāhmaṇo se (iccāyasmā nando)
Diṭṭhena sutenāpi vadanti suddhiṃ,
Sīlabbatenāpi vadanti suddhiṃ,
Anekarūpena vadanti suddhiṃ,
Kaccissu te bhagavā tattha yatā carantā
Atāru jātiñca jarañca mārisa,
Pucchāmi taṃ bhagavā brūhi meta’’nti.

7-4

Ye kecime samaṇabrāhmaṇāse (nandāti bhagavā)
Diṭṭhena sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ,
Kiñcāpi te tattha yatā caranti
Nātariṃsu jātijaranti brūmi.

Ye kecime samaṇabrāhmaṇāseti: ’ye kecī’ti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ye kecīti samaṇāti: ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti: ye keci bhovādikāti ’ye kecime samaṇabrāhmaṇāse’ nandāti bhagavāti.

1. Sattā paṭiyattā-machasaṃ
2. Cīcaranatā-pana.
3. Atāruṃ-pana
4. Diṭṭhasutenāpi-va, vi, ka, syā.
Diṭṭhassutenāpi-machasaṃ

[BJT Page 252] [\x 252/]

Diṭṭhena sutenāpi vadanti suddhinti: diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti, bhaṇanti dīpayanti voharanti. Sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ aparimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharanti. Diṭṭhena sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’diṭṭhena sutenāpi vadanti suddhiṃ’

Sīlabbatenāpi vadanti suddhinti: sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti, dīpayanti voharanti sīlabbatenāpi vadanti suddhiṃ. ’

Anekarūpena vadanti suddhinti: anekavidhavata6-kotuhalamaṅgalena7 suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’anekarūpena vadanti suddhiṃ’

Kiñcāpi te tattha yatā carantīti: ’kiñcāpī’ti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’kiñcāpī’ti. Teti diṭṭhigatikā. Tatthāti: sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Yatāti yatā paṭiyatā2 guttā gopitā rakkhitā saṃvutā. Carantīti: caranti viharanti3 irīyanti vattenti pālenti yapenti yāpentīti kiñcāpi te tattha yatā caranti. ’

Nātariṃsu jātijaranti brūmīti: jātijarāmaraṇaṃ na tariṃsu, na uttariṃsu na patariṃsu, na samatikkamiṃsu, na vītivattiṃsu jātijarāmaraṇā anikkhantā anissaṭā, 4 anatikkantā asamatikkantā avītivattā anto jātijarāmaraṇe parivattenti, anto saṃsārapathe parivattenti, jātiyā anugatā, jarāya anusaṭā, byādhinā abhibhūtā maraṇena abbhāhatā, atāṇā alenā asaraṇā asaraṇībhūtāti. ’Brūmi’ ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’nātariṃsu jātijaranti brūmi. ’

Tenāha bhagavā:

’’Ye keci me samaṇabrāhmaṇā se (nandāti bhagavā)
Diṭṭhena sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kiñcāpi te tattha yatā caranti
Nātariṃsu jātijaranti brūmī’’ti.

1. Anekavidha kotūhala maṃgalena - machasaṃ
Anekavidha vatta kotūhala maṃgalena - syā
2. Yattā paṭiyatta. -Va, vi, ka, machasaṃ.
3. Vicaranti. Pana.
4. Anissatā syā.

[BJT Page 254] [\x 254/]

7-5, 6

Ye keci me samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi1 vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ

Te ce munī brūsi anoghatiṇṇe
Atha ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.

Ye keci samaṇabrāhmaṇā seti: ’ye kecī’ti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’ye kecī’ti. Samaṇāti: ye keci ito bahiddhā pabbajjūpagatā paribbājakasamāpannā. Brāhmaṇāti: ye keci bho vādikāti ’ye kecime samaṇabrāhmaṇāse. ’ Iccāyasmā nandoti---------

Diṭṭhena sutenāpi vadanti suddhinti: diṭṭhenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti, bhaṇanti dīpayanti voharanti. Sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ aparimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharanti. Diṭṭhena sutenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’diṭṭhena sutenāpi vadanti suddhiṃ’

Sīlabbatenāpi vadanti suddhinti: sīlenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, vatenapi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti, sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti, dīpayanti voharanti sīlabbatenāpi vadanti suddhiṃ. ’

Anekarūpena vadanti suddhinti: anekavidhavatakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti, kathenti bhaṇanti dīpayanti voharantīti ’anekarūpena vadanti suddhiṃ’

Te ce munī brūsi anoghatiṇṇeti: ’te ce’ti: diṭṭhigatike.
Munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so muni. ’

1. Diṭṭhassutenāpi - machasaṃ.

[BJT Page 256] [\x 256/]

Brūsi anoghatiṇṇeti: kāmoghaṃ diṭṭhoghaṃ avijjoghaṃ atiṇṇe anatikkante asamatikkante avītivatte anto jātijarāmaraṇe parivattente antosaṃsārapathe parivattente, jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe alene asaraṇe asaraṇībhūte. Brūsīti: brūsī ācikkhasi desesi paññapesi paṭṭhapesi vivarasi vibhajasi uttānīkarosi pakāsesīti ’te ce munī brūsi anoghatiṇṇe. ’

Atha ko carahi devamanussaloke atāri jātiñca jarañca mārisāti: atha ko eso sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya jātijarāmaraṇaṃ atari uttari patari samatikkami vītivattayi. Mārisāti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’mārisā’ti ’atha ko carahi deva manussaloke atāri jātiñca jarañca mārisa’.

Pucchāmi taṃ bhagavā brūhi metanti: ’pucchāmi ta’nti: pucchāmi taṃ, yācāmi taṃ, ajjhesāmi taṃ, pasādemi taṃ. Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’bhagavā’ti. Brūhi metanti: brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. Pucchāmi taṃ bhagavā brūhi metaṃ. ’

Tenāha so brāhmaṇo:

’’Ye keci me samaṇabrāhmaṇāse (iccāyasmā nando)
Diṭṭhena sutenāpi vadanti suddhiṃ
Sīlabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Te ce munī brūsi anoghatiṇṇe
Atha ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metanti’’.

[BJT Page 258] [\x 258/]

7-7

Nāhaṃ sabbe samaṇabrāhmaṇāse (nandāti bhagavā)
Jātijarāya nivutāti brūmi,
Ye sīdha siṭṭhaṃ va sutaṃ mutaṃ cā
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ
Taṇhaṃ pariññāya anāsavā se
Te ve narā1 oghatiṇṇāti brūmi.

Nāhaṃ sabbe samaṇabrāhmaṇāse nandāti bhagavā jātijarāya nivutāti brūmīti: nāhaṃ nanda, sabbe samaṇabrāhmaṇā jātijarāya āvutā nivutā ovutā2 pihitā paṭicchannā paṭikujjitāti vadāmi, atthi te samaṇabrāhmaṇā yesaṃ jātica jarāmaraṇañca pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā3 āyatiṃ anuppādadhammāti brūmi. Ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti. ’Nāhaṃ sabbe samaṇabrāhmaṇāse nandāti bhagavā jātijarāya nivutāti brūmi’.

Ye sīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbanti: ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sutasuddhiyo4 pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā mutasuddhiyo5 pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā diṭṭhamutasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sīlasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā vatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ. ’

Anekarūpampi pahāya sabbanti: anekavidhavatakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’anekarūpampi pahāya sabbaṃ’.

. 8Taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmīti: taṇhāti: rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhaṃ pariññāyāti: taṇhaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.

1. Te ce nanda-pana.
2. Ophuṭā-syā.
3. Anabhāvaṃ gatā-va, vi, ka.
Anabhāvaṃ katā-machasaṃ.
4. Suta suddhiyo-va, vi. Ka.
5. Muta diṭṭhiyo pa÷āya-va, vī, ka.

[BJT Page 260] [\x 260/]

Katamā ’ñātapariññā: taṇhaṃ jānāti1 ’ayaṃ rūpataṇhā ayaṃ saddataṇhā ayaṃ gandhataṇhā ayaṃ rasataṇhā ayaṃ phoṭṭhabbataṇhā ayaṃ dhammataṇhā’ti. Jānāti1 passati, ayaṃ ñātapariññā.

Katamā ’tīraṇapariññā’: evaṃ ñātaṃ katvā taṇhaṃ tīreti: aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato atāṇato alenato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti, ayaṃ tīraṇapariññā.

Katamā ’pahānapariññā’: evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vuttaṃ hetaṃ bhagavatā: ’’yo bhikkhave, taṇhāya chandarāgo taṃ pajahatha, evaṃ sā taṇhā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā2 āyatiṃ anuppādadhammā’’ti. [A] ayaṃ pahānapariññā.

Taṇhaṃ pariññāyāti: taṇhaṃ imāhi tīhi pariññāhi parijānitvā anāsavā seti: cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Te vuccanti anāsavā arahanto khīṇāsavā.

Taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmītiṃ ye taṇhaṃ pariññāya anāsavā te kāmoghaṃ tiṇṇā, bhavoghaṃ tiṇṇā, diṭṭhoghaṃ tiṇṇā, avijjoghaṃ tiṇṇā, sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā3 atikkantā samatikkantā vītivattāti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmī’’ti.
. 8
Tenāha bhagavā:

’’Nāhaṃ sabbe samaṇabrāhmaṇāse (nandāti bhagavā)
Jātijarāya nivutāti brūmi,
Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā4
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ
Taṇhaṃ pariññāya anāsavā se
Te ve narā oghatiṇṇāti brūmī’’ti.

1. Pajānāti-pana, syā.
2. Anabhāvaṃ gatā-va, vi, ka, syā.
3. Otiṇṇa nittiṇṇā-pana
4. Yesīdha diṭṭhaṃ sutaṃ mutaṃca-va, vi, kama
[A.] Khandha saṃyutta-bhāravagga.

[BJT Page 262] [\x 262/]

7-8

Etābhinandāmi vaco mahesino (iccāyasmā nando)
Sukittitaṃ gotama nūpadhīkaṃ
Yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavā se
Ahampi te oghatiṇṇā’ti brūmī.

[BJT Page 262] [\x 262/]

Etābhinandāmi vaco mahesinoti: ’eta’nti: tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ1 nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesinoti mahesī2 bhagavā: mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti mahesi mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti ’mahesi’
Mahato tamokāyassa padālanaṃ esi gavesi pariyesīti ’mahesi’ mahato vipallāsassa pabhedanaṃ esi gavesi pariyesīti ’mahesi’ mahato taṇhāsallassa abbūhanaṃ esi gavesi pariyesīti ’mahesi’ mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ esi gavesi pariyesīti ’mahesi’. Mahato mānadhajassa pātanaṃ esi gavesi pariyesīti ’mahesi’. Mahato abhisaṃkhārassa vūpasamaṃ esi gavesi pariyesīti ’mahesi’. Mahato oghassa nittharaṇaṃ esi gavesi pariyesīti ’mahesi’. Mahato bhārassa nikkhepanaṃ. Esi gavesi pariyesīti ’mahesi’. Mahato saṃsāravaṭṭassa ucchedaṃ esi gavesi pariyesīti ’mahesi’. Mahato santāpassa nibbāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahato pariḷāhassa paṭippassaddhiṃ esi gavesi pariyesīti ’mahesi’. Mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti ’mahesi’. Mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde - mahantāni indriyāni mahantāni balāni - mahante bojjhaṅge - mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti ’mahesi’. Mahesakkhehi vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabhoti mahesīti ’etābhinandāmi vaco mahesino’.

Sukittitaṃ gotama nūpadhīkanti: ’sukittita’nti: svācīkkhitaṃ3 sudesitaṃ (supaññapitaṃ) supaṭṭhapitaṃ suvivaṭaṃ4 suvibhattaṃ suuttānīkataṃ supakāsitaṃ gotama nūpadhīkanti: ’upadhi’ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca upadhipahānaṃ upadhivūpasamaṃ upadhipaṭinissaggaṃ5 upadhipaṭippassaddhiṃ6 amataṃ nibbānanti ’sukittitaṃ gotama nūpadhīkaṃ. ’

Ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbanti: ye sabbā diṭṭhasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sutasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā mutasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā diṭṭhamutasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sīlasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā vatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, ye sabbā sīlabbatasuddhiyo pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’ye sīdha diṭṭhaṃ va sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ. ’

Anekarūpampi pahāya sabbanti: anekavidhavatakotūhalamaṅgalena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ pahāya jahitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’anekarūpampi pahāya sabbaṃ. ’

1. Anusandhiṃ-va, vi, ka
2. Kiṃ mahesi-machasaṃ.
3. Su ācikkhitaṃ-machasaṃ, syā.
4. Su vivaritaṃ-pana.
5. Upadhi nissaggaṃ-va, vi, ka, machasaṃ
Upadhipaṭinissaggo-syā.
6. Paṭippassaddhaṃ-va, vi, ka, machasaṃ.

[BJT Page 264] [\x 264/]

Taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmīti: taṇhāti: rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhaṃ pariññāyāti: taṇhaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.

Katamā ’ñātapariññā: taṇhaṃ jānāti1 ’ayaṃ rūpataṇhā ayaṃ saddataṇhā ayaṃ gandhataṇhā ayaṃ rasataṇhā ayaṃ phoṭṭhabbataṇhā ayaṃ dhammataṇhā’ti. Jānāti1 passati, ayaṃ ñātapariññā.

Katamā ’tīraṇapariññā’: evaṃ ñātaṃ katvā taṇhaṃ tīreti: aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upassaggato calato pabhaṅguto addhuvato atāṇato alenato asaraṇato asaraṇībhūtato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato2 vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato vyādhidhammato maraṇadhammato sokaparidevadukkhadomanassupāyāsadhammato saṅkilesadhammato samudayato atthaṅgamato assādato3 ādīnavato nissaraṇato tīreti, ayaṃ tīraṇapariññā.

Katamā ’pahānapariññā’: evaṃ tīrayitvā taṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ayaṃ pahānapariññā, taṇhaṃ pariññāyāti: taṇhaṃ imābhi tībhi pariññābhi parijānitvā. Anāsavāti: cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Yesaṃ ime āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā4 āyatiṃ anuppādadhammā. Te vuccanti anāsavā arahanto khīṇāsavā.

Taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmītiṃ ye taṇhaṃ pariññāya anāsavā te kāmoghaṃ tiṇṇā, bhavoghaṃ tiṇṇā, diṭṭhoghaṃ tiṇṇā, avijjoghaṃ tiṇṇā, sabbasaṃsārapathaṃ tiṇṇā uttiṇṇā nittiṇṇā atikkantā samatikkantā vītivattāti brūmi vadāmīti ’taṇhaṃ pariññāya anāsavā se te ve narā oghatiṇṇāti brūmī.

Tenāha so brāhmaṇo.

’’Etābhinandāmi vaco mahesino
Sukittitaṃ gotama nūpadhikaṃ,
Yesīdha diṭṭhaṃ va sutaṃ mutaṃ vā
Sīlabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ
Taṇhaṃ pariññāya anāsavā se
Ahampi te oghatiṇṇāti brūmī’’ti.

Nanda suttaniddeso sattamo

1. Pajānāti-syā.
2. Asārato aghamūlato-va, vi, ka-.
3. Asārato-va, vi, ka.
4. Anabhāvaṃ gatā-va, vi, ka.