[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 266] [\x 266/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
8. Hemaka suttaniddeso

8-1

Yeme pubbe viyākaṃsu-(iccāyasmā hemako)
Huraṃ gotamasāsanā
Iccāsī iti bhavissati
Sabbaṃ taṃ itihītihaṃ,
Sabbaṃ taṃ takkavaḍḍhanaṃ
Nāhaṃ tattha abhiramiṃ.

Yeme pubbe viyākaṃsūti: ’ye’ti: yo ca bāvari brāhmaṇo, ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ ajjhāsayaṃ sakaṃ adhippāyaṃ vyākaṃsu ācikkhiṃsu, pakāsesunti ’ye me pubbe viyākaṃsu: iccāyasmā hemakoti: -------------------.
Huraṃ gotamasāsanāti: huraṃ gotamasāsanā, paraṃ gotamasāsanā, pure gotamasāsanā, paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā, devadevasāsanā, 2 arahantasāsanāti ’huraṃ gotama sāsanā’.

Iccāsi iti bhavissatīti: evaṃ kira āsi, evaṃ kira bhavissatīti ’icca si iti bhavissati’.

Sabbaṃ taṃ itihītihanti: sabbaṃ taṃ itihītihaṃ, itikirāya, paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhadhammaṃ kathayiṃsūti ’sabbaṃ taṃ itihītihaṃ. ’

Sabbaṃ taṃ takkavaḍḍhananti: sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ vyāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānuddayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ3 lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ’

1. Uttānī makaṃsu-pa.
2. Deva devasāsanā yanna pa-va-vi-ka-
Vena potvala n…ta.
3. Parānudaya- -machasaṃ
Parānuddaya- -pana

[BJT Page 268] [\x 268/]

Nāhaṃ tattha abhiraminti nāhaṃ tattha abhiramiṃ na vindiṃ1 nādhigacchiṃ na paṭilabhinti2 ’nāhaṃ tattha abhiramiṃ. ’

Tenāha so brāhmaṇo:

’’Ye me pubbe viyākaṃsu (iccāyasmā hemako)
Huraṃ gotama sāsanā,
Iccāsi iti bhavissati
Sabbaṃ taṃ itihītihaṃ,
Sabbaṃ taṃ takkavaḍḍhanaṃ
Nāhaṃ tattha abhirami’’nti.

8-2

Tvaṃ ca me dhammamakkhāhi
Taṇhānigghātanaṃ3 muni,
Yaṃ viditvā sato caraṃ
Tare loke visattikaṃ.

Tvaṃ ca me dhammamakkhāhīti ’tva’nti bhagavantaṃ bhaṇati. Dhammamakkhāhīti ’dhamma’nti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañcabalāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ akkhāhi ācikkhāhi, desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’tvaṃ ca me dhammamakkhāhi’

Taṇhā nigghātanaṃ munīti taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā, taṇhānigghātanaṃ taṇhāpahānaṃ4. Taṇhāvūpasamaṃ taṇhāpaṭinissaggaṃ taṇhā paṭippassaddhaṃ amataṃ nibbānaṃ. Munīti ’monaṃ’ vuccati
¥āṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munīti taṇhānigghātanaṃ muni’

Yaṃ viditvā sato caranti: yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe saṅkhārā dukkhā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe dhammā anattā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’nti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Dhamme dhammānupassanāsatipaṭṭhānaṃ bhāvento sato, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. So vuccati ’sato’.
Caranti caranto viharanto5 irīyanto vattento pālento yapento yāpentoti ’yaṃ viditvā sato caraṃ’.

1. Ratiṃ na vindi -pana
2. Ratiṃ napaṭilabhinti -pana.
3. Nighātanaṃ -pana.
4. Taṇhā nippatanaṃ taṇhā pahānaṃ -ma, va, vi, ka.
5. Vīcaranto -va, vi, ka.

[BJT Page 270] [\x 270/]

Tare loke visattikanti ’visattikā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Visattikāti kenaṭṭhena visattikā: visatāti2 visattikā, visālāti visattikā, visaṭāti visattikā3 visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā, rūpadhātuyā, arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti ’visattikā’. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikanti loke vesā visattikā lokevetaṃ visattikaṃ sato tareyya, uttareyya patareyya samatikkameyya vītivatteyyāti ’tare loke visattikaṃ.

Tenāha so brāhmaṇo:

’’Tvaṃ ca me dhammamakkhāhi
Taṇhānigghātanaṃ1 muni,
Yaṃ viditvā sato caraṃ
Tare loke visattikanti.

8-3

Idha diṭṭhasutamuta-
Viññātesu piyarūpesu (hemaka)
Chandarāgavinodanaṃ
Nibbānapadamaccutaṃ2

Idha diṭṭhasutamutaviññātesūti ’diṭṭha’nti cakkhunā diṭṭhaṃ, sutanti sotena sutaṃ, mutanti ghānena ghāyitaṃ jivhāya sāyitaṃ, kāyena phuṭṭhaṃ, viññātanti manasā viññātanti ’idha diṭṭhasutamutaviññātesu. ’

Piyarūpesu hemakāti ’kiñcaloke piyarūpaṃ sātarūpaṃ:
Cakkhuṃ loke piyarūpaṃ sātarūpaṃ, sotaṃ loke piyarūpaṃ sātarūpaṃ,
Ghānaṃ loke piyarūpaṃ sātarūpaṃ, jivhā loke piyarūpaṃ sātarūpaṃ,
Kāyo loke piyarūpaṃ sātarūpaṃ, mano loke piyarūpaṃ sātarūpaṃ,
Rūpā loke piyarūpaṃ sātarūpaṃ, saddā loke piyarūpaṃ sātarūpaṃ,
Gandhā loke piyarūpaṃ sātarūpaṃ, rasā loke piyarūpaṃ sātarūpaṃ,
Phoṭṭhabbā loke piyarūpaṃ sātarūpaṃ, dhammā loke piyarūpaṃ sātarūpaṃ,
Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, jivhāviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, kāyaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, cakkhusamphasso

1. Nighātanaṃ-pana
2. Nibbānaṃ paramaccutaṃ-va, vi, ka

[BJT Page 272] [\x 272/]

Loke piyarūpaṃ sātarūpaṃ, sotasamphasso loke piyarūpaṃ sātarūpaṃ, ghānasamphasso loke piyarūpaṃ sātarūpaṃ, jivhāsamphasso loke piyarūpaṃ sātarūpaṃ, kāyasamphasso loke piyarūpaṃ sātarūpaṃ, manosamphasso loke piyarūpaṃ sātarūpaṃ, cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, sotasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, ghānasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, jivhāsamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, kāyasamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, rūpasaññā loke piyarūpaṃ sātarūpaṃ, saddasaññā loke piyarūpaṃ sātarūpaṃ, gandhasaññā loke piyarūpaṃ sātarūpaṃ, rasasaññā loke piyarūpaṃ sātarūpaṃ, phoṭṭhabbasaññā loke piyarūpaṃ sātarūpaṃ, dhammasaññā loke piyarūpaṃ sātarūpaṃ, rūpasañcetanā loke piyarūpaṃ sātarūpaṃ, saddasañcetanā loke piyarūpaṃ sātarūpaṃ, gandhasañcetanā loke piyarūpaṃ sātarūpaṃ, rasasañcetanā loke piyarūpaṃ sātarūpaṃ, phoṭṭhabbasañcetanā loke piyarūpaṃ sātarūpaṃ, dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, rūpataṇhā loke piyarūpaṃ sātarūpaṃ, saddataṇhā loke piyarūpaṃ sātarūpaṃ, gandhataṇhā loke piyarūpaṃ sātarūpaṃ, rasataṇhā loke piyarūpaṃ sātarūpaṃ, phoṭṭhabbataṇhā loke piyarūpaṃ sātarūpaṃ, dhammataṇhā loke piyarūpaṃ sātarūpaṃ, rūpavitakko loke piyarūpaṃ sātarūpaṃ, saddavitakko loke piyarūpaṃ sātarūpaṃ, gandhavitakko loke piyarūpaṃ sātarūpaṃ, rasavitakko loke piyarūpaṃ sātarūpaṃ, phoṭṭhabbavitakko loke piyarūpaṃ sātarūpaṃ, dhammavitakko loke piyarūpaṃ sātarūpaṃ, rūpavicāro loke piyarūpaṃ sātarūpaṃ, saddavicāro loke piyarūpaṃ sātarūpaṃ, gandhavicāro loke piyarūpaṃ sātarūpaṃ, rasavicāro loke piyarūpaṃ sātarūpaṃ, phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ, dhammavicāro loke piyarūpaṃ sātarūpanti ’piyarūpesu hemaka. ’

Chandarāgavinodananti1 ’chandarāgo’ti ’’yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. ’’

Chandarāgavinodananti chandarāgappahānaṃ chandarāgavūpasamaṃ, chandarāgapaṭinissaggaṃ chandarāgapaṭippassaddhi2 amataṃ nibbānanti ’chandarāgavinodanaṃ. ’

Nibbānapadamaccutanti nibbānapadaṃ tāṇapadaṃ lenapadaṃ saraṇapadaṃ abhayapadaṃ, accūtanti niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti ’nibbānapadamaccutaṃ. ’

Tenāha bhagavā:

’’Idha diṭṭhasutamuta-
Viññātesu piyarūpesu (hemaka)
Chandarāgavinodanaṃ
Nibbānapadamaccuta’’nti.

1. Chanda vinodanti-ma.
2. Chandarāga paṭippassaddhaṃ-ma, va, vi, ka.

[BJT Page 274] [\x 274/]

8-4

Etadaññāya ye satā
Diṭṭhadhammābhinibbutā,
Upasantā ca te sadā
Tiṇṇā loke visattikaṃ.

Etadaññāya ye satāti: ’eta’nti amataṃ nibbānaṃ ’’yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. ’’ Aññāyāti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā: ’sabbe saṅkhārā aniccā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe saṅkhārā dukkhā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe dhammā anattā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā’ yeti arahanto khīṇāsavā. Satāti catūhi kāraṇehi satā: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvitattā satā vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvitattā satā, citte cittānupassanāsatipaṭṭhānaṃ bhāvitattā satā, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvitattā satā aparehipi catūhi kāraṇehi satā: asati parivajjanāya satā: satikaraṇīyānañca dhammānaṃ katattā satā: satipaṭipakkhānaṃ dhammānaṃ hatattā satā: satinimittānaṃ dhammānaṃ asammuṭṭhattā satā. Aparehipi catūhi kāraṇehi satā: satiyā samannāgatattā satā: satiyā vasitattā satā: satiyā pāguññatāya satā: satiyā apaccoropanatāya satā. Aparehipi catūhi kāraṇehi sato: satattā satā: santattā satā: samitattā satā: santadhammasamannāgatattā sato. Buddhānussatiyā satā: dhammānussatiyā satā: saṅghānussatiyā satā: sīlānussatiyā satā: cāgānussatiyā satā: devatānussatiyā satā: ānāpānasatiyā sato: maraṇānussatiyā satā: kāyagatāsatiyā satā: upasamānussatiyā satāti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Iminā sati upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. Te vuccanti satā’ti ’etadaññāya ye satā’.

Diṭṭhadhammābhinibbutāti: ’diṭṭhadhammā, ñātadhammā, tulitadhammā, tīritadhammā, vibhūtadhammā, vibhāvitadhammā, ’sabbe saṅkhārā aniccā’ti diṭṭhadhammā, ñātadhammā, tulitadhammā, tīritadhammā, vibhūtadhammā, vibhāvitadhammā. ’Sabbe saṅkhārā dukkhā’ti diṭṭhadhammā, ñātadhammā, tulitadhammā, tīritadhammā, vibhūtadhammā, vibhāvitadhammā, sabbe dhammā anattāti diṭṭhadhammā, ñātadhammā, tulitadhammā, tīritadhammā, vibhūtadhammā, vibhāvitadhammā yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā, abhinibbutāti rāgassa nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa nibbāpitattā nibbutā, upanāhassa nibbāpitattā nibbutā, sabbākusalābhisaṃkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti ’diṭṭhadhammābhinibbutā’

Upasantā ca te sadāti: ’upasantā’ti: rāgassa upasamitattā nibbāpitattā upasantā, dosassa upasamitattā nibbāpitattā upasantā, mohassa upasamitattā nibbāpitattā upasantā, kodhassa upasamitattā nibbāpitattā upasantā, upanāhassa upasamitattā nibbāpitattā upasantā, sabbākusalābhisaṃkhārānaṃ santattā samitattā upasamitattā nijjhātattā nibbutattā paṭippassaddhāti santā upasantā vūpasantā nibbutā paṭippassaddhāti ’upasantā. ’ Teti arahanto khīṇāsavā, sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ sattaṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakodhikajātaṃ avīcisantatisahitaṃ1 phassitaṃ, purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayo khandhe majjhime vayokhandhe pacchime vayokhandheti ’upasantā ca te sadā. ’

1. Adhivisantāti samitaṃ -pana.
Avippasantanti pahita -(katthaci).
Avipasantāti jahitaṃ -vidyā.

[BJT Page 276] [\x 276/]

Tiṇṇā loke visattikanti: ’visattikā’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ, visattikāti kenaṭṭhena visattikā: visatāti2 visattikā, visālāti visattikā, visaṭāti visattikā visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāyaṃ sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā, rūpadhātuyā, arūpadhātuyā, kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti ’visattikā’. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tiṇṇā loke visattikanti loke vesā visattikā, lokevetaṃ visattikaṃ tiṇṇā uttiṇṇā1 nittiṇṇā atikkantā samatikkantā vītivattāti ’tiṇṇā loke visattikaṃ.

Tenāha bhagavā:

’’Etadaññāya ye satā
Diṭṭhadhammābhinibbutā
Upasantā ca te sadā
Tiṇṇā loke visattika’’nti

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: satthā me bhante bhagavā ’sāvakohamasmī’ti.

Hemaka suttaniddeso samatto.

1. Otiṇṇā uttiṇṇā-pana.