[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 278] [\x 278/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
9. Todeyya suttaniddeso

9-1

Yasmiṃ kāmā na vasanti- (iccāyasmā todeyyo)
Taṇhā yassa na vijjati,
Kathaṅkathā ca yo tiṇṇo
Vimokkho tassa kīdiso1

Yasmiṃ kāmā na vasantīti: yasmiṃ kāmā na vasanti, na saṃvasanti na āvasanti na parivasantīti ’yasmiṃ kāmā na vasanti’ iccāyasmā todeyyoti ---------

Taṇhā yassa na vijjatīti: taṇhā yassa natthi, na santi2 na saṃvijjati nūpalabbhati ñāṇagginā daḍḍhāti ’taṇhā yassa na vijjati.

Kathaṅkathā ca yo tiṇṇoti: kathaṅkathā ca yo tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivattoti ’kathaṅkathā ca yo tiṇṇo. ’

Vimokkho tassa2 kīdisoti: vimokkho tassa kīdiso, kiṃsaṇṭhito kiṃpakāro, kiṃpaṭibhāgo, icchitabboti vimokkhaṃ pucchatīti vimokkho tassa kīdiso’

Tenāha so brāhmaṇo:

’’Yasmiṃ kāmā na vasanti (iccāyasmā todeyyo)
Taṇhā yassa na vijjati,
Kathaṅkathā ca yo tiṇṇo
Vimokkho tassa kīdiso’’ti

9-2

Yasmiṃ kāmā na vasanti (todeyyāti bhagavā)
Taṇhā yassa na vijjati,
Kathaṅkathā ca yo tiṇṇo
Vimokkho tassa nāparo,

Yasmiṃ kāmā na vasantīti: yasminti yasmiṃ puggale arahante khīṇāsave, ’kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Yasmiṃ kāmā na vasantīti: yasmiṃ kāmā na vasanti, na saṃvasanti, na āvasanti, na parivasanti, ’yasmiṃ kāmā na vasanti’.
Todeyyāti bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’metteyyāti bhagavā. ’

1. Kiṃ diso-ka-
2. Na sati-machasaṃ.

[BJT Page 280] [\x 280/]

Taṇhā yassa na vijjatīti: ’taṇhā’ti: rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Yāssāti: arahato khīṇāsavassa. Taṇhā yassa na vijjatīti taṇhā yassa natthi, na santi na saṃvijjati nūpalabbhati, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’taṇhā yassa na vijjati. ’ Kathaṅkathā ca yo tiṇṇoti: ’kathaṅkathā’ vuccati vicikicchā, dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā , aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ1 cittassa manovilekho. Yoti: yo so arahaṃ khīṇāsavo. Kathaṅkathā ca yo tiṇṇoti kathaṅkathā ca yo tiṇṇo, uttiṇṇo, nittiṇṇo atikkanto samatikkanto vītivattoti ’kathaṅkathā ca yo tiṇṇo. ’

Vimokkho tassa nāparoti: natthi tassa aparo vimokkho, yena vimokkhena vimucceyya vimutto so kataṃ tassa vimokkhena karaṇīyanti vimokkho tassa nāparo’ tenāha bhagavā:

’’Yasmiṃ kāmā na vasanti (todeyyāti bhagavā)
Taṇhā yassa na vijjati,
Kathaṅkathā ca yo tiṇṇo
Vimokkho tassa nāparoti.

9-3

Nirāsaso so2 uda āsasāno
Paññāṇavā so uda paññakappī,
Muniṃ ahaṃ sakka yathā vijaññaṃ
Taṃ me viyācikkha samantacakkhu.

Nirāsaso so uda āsasānoti nittaṇho3 so udāhu sataṇho, rūpe āsiṃsati4 sadde - gandhe - rase - phoṭṭhabbe - kulaṃ gaṇaṃ āvāsalābhaṃ yasaṃ pasaṃsaṃ - sukhaṃ cīvaraṃ - piṇḍapātaṃ - senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ - rūpadhātuṃ - arūpadhātuṃ - kāmabhavaṃ - rūpabhavaṃ - arūpabhavaṃ - saññābhavaṃ - nevasaññānāsaññābhavaṃ - ekavokārabhavaṃ - catuvokārabhavaṃ - asaññābhavaṃ - pañcavokārabhavaṃ - atītaṃ anāgataṃ paccuppannaṃ - diṭṭhasutamutaviññātabbe dhamme āsiṃsati4 icchati sādiyati pattheti piheti abhijappatīti ’nirāsaso so uda āsasāno.

1. Chambhitattaṃ - machasaṃ
2. Nīrāsaso yo - pana.
Nīrāsayo so - vi.
3. Nītaṇho - va, vi, ka.
4. Āsīsati - va, vi, ka, machasaṃ.

[BJT Page 282] [\x 282/]

Paññāṇavā so udapaññakappī1ti: ’paññāṇavā so’ti: paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Uda paññakappīti: udāhu aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhākappaṃ vā diṭṭhikappaṃ vā kappeti, janeti saṃjaneti nibbatteti abhinibbattetīti ’paññāṇavā so uda paññakappī. ’

Muniṃ ahaṃ sakka yathā vijaññanti: ’sakkā’ti sakko bhagavā, sakyakulā pabbajito tipi sakko. Athavā aḍḍho mahaddhano dhanavā tipi sakko, tassimāni dhanāni, seyyathīdaṃ: saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhananti. Tehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Athavā pahu visavī alamatto sūro vīro vikkanto abhīru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Muniṃ ahaṃ sakka yathā vijaññanti: sakka, yathā ahaṃ muniṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyanti ’muniṃ ahaṃ sakka yathā vijaññaṃ’.

Taṃ me viyācikkha samantacakkhūti: ’taṃ’ti: yaṃ pucchāmi, yaṃ yācāmi, yaṃ ajjhesāmi, yaṃ pasādemi. Viyācikkhāti: ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhūti: ’samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā tena sabbaññutañāṇena upeto samupeto upagato samupagato uppanno sampanno samannāgato.

’’Na tassa addiṭṭhamidhatthi kiñci
Ato aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti.

’Taṃ me viyācikkha samantacakkhu. ’

Tenāha so brāhmaṇo:

’’Nirāsaso so uda āsasāno
Paññāṇavā so uda paññakappī, 1
Muniṃ ahaṃ sakka yathā vijaññaṃ
Taṃ me viyācikkha samantacakkhūti.

1. Udasaññakappī - pana.

[BJT Page 284] [\x 284/]

9-4

Nirāsaso so na so1 āsasāno
Paññāṇavā so na ca paññakappī,
Evampi todeyya, muniṃ vijāna
Akiñcanaṃ kāmabhave asattaṃ.

Nirāsaso so na āsasānoti: nittaṇho so na yo sataṇho so rūpe nāsiṃsati2 sadde - gandhe - rase - phoṭṭhabbe diṭṭhasutamutaviññātabbe dhamme nāsiṃsati1 na icchati na2 sādiyati na pattheti na piheti nābhijappatīti ’nirāsaso so na so āsasāno.

Paññāṇavā so na ca paññakappīti3 ’paññāṇavā’ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Na ca paññakappīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā taṇhā kappaṃ vā na kappeti, diṭṭhikappaṃ vā na kappeti, na janeti, na saṃjaneti, na nibbatteti, nābhinibbattetīti ’paññāṇavā so na ca paññakappī.

Evampi todeyya muniṃ vijānāti: ’munī’ti: ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Evampi todeyya muniṃ vijānāti todeyya evaṃ muniṃ jāna, paṭijāna paṭivijāna paṭivijjhāti ’evampi todeyya muniṃ vijāna’.

Akiñcanaṃ kāmabhave asattanti: ’akiñcana’nti: rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, yassetāni kiñcanāni4 pahīnāni samucchinnāni vūpasannāni paṭipassaddhāni, abhabbuppattikāni ñāṇagginā daḍḍhāni so vuccati akiñcano. Kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Bhavāti dve bhavā kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo: puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṃkhāro, ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo: paṭisandhiko rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ paṭisandhiko punabbhavo.

1. Na ca - machasaṃ
2. Nā sīsati - va, vi, ka. Machasaṃ.
3. Saññakappīti - pana.
4. Ete kiñcanā - syā.

[BJT Page 286] [\x 286/]

Akiñcanaṃ kāmabhave asattanti: akiñcanaṃ puggalaṃ kāme ca bhave ca asattaṃ alaggaṃ1 alaggitaṃ (apaḷibuddhaṃ) nikkhantaṃ nissaṭaṃ vippamuttaṃ visaṃyuttaṃ vimariyādīkatena cetasā viharantanti ’akiñcanaṃ kāmabhave asattaṃ. ’

Tenāha bhagavā:

’’Nirāsaso so na so āsasāno
Paññāṇavā so na ca paññakappī
Evampi todeyya muniṃ vijāna
Akiñcanaṃ kāmabhave asatta’’nti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hama’smīti.

Todeyya suttaniddeso samatto.

1. Alaggitaṃ - pana