[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 288] [\x 288/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
10. Kappa suttaniddeso.

10-1

Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ
Dīpaṃ pabrūhi mārisa
Tvañca me dīpa1 makkhāhi
Yathayidaṃ nāparaṃ siyā.

Majjhe sarasmiṃ tiṭṭhatanti: ’saro’ vuccati saṃsāro. Āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo cuti ca uppatti ca nibbatti ca bhedo ca2 jāti ca jarā ca maraṇaṃ ca. Saṃsārassa purimā3 koṭi na paññāyati, pacchimāpi koṭi na paññāyati, majjheva saṃsāre4 sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

Kathaṃ saṃsārassa purimā koṭi na paññāyati: ettakā jātiyo vaṭṭaṃ vatti5, tato paraṃ na vattīti6 hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti. Hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatasahassāni vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā jāti koṭiyo vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisatāni vaṭṭaṃ vatti tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisahassāni vaṭṭaṃ vatti tatoparaṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati ettakāni jātikoṭisatasahassāni vaṭṭaṃ vatti tatoparaṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi.

1. Disaṃ - va, vi, ka.
2. Nīrodhoca - va, vi, ka.
3. Purimāpi - machasaṃ.
4. Majjhe ca - syā.
5. Vaṭṭaṃ vaṭṭati - sa
Vaṭṭaṃ vattati - vi.
6. Vattatīti - machasaṃ, sa.
Vattati - syā.

[BJT Page 290] [\x 290/]

Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā vassakoṭiyo vassaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisatasahassāni vaṭṭaṃ vatti tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā kappakoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti, hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Vuttaṃ hetaṃ bhagavatā:

’’Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ saṃdhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ kho bhikkhave, dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhitā, 1 yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti. Evampi saṃsārassa purimā koṭi na paññāyati.

1. Vaḍḍhataṃ - saka

[BJT Page 292] [\x 292/]

Kathaṃ saṃsārassa pacchimā koṭi na paññāyati: ettakā jātiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisatāni vaṭṭaṃ vattissati,
Tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā jātikoṭiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā vassakoṭiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappakoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappakoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi, evampi saṃsārassa pacchimā koṭi na paññāyati. Evampi saṃsārassa purimā koṭi na paññāyati pacchimāpi koṭi na paññāyati. Majjheva saṃsāre santā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti ’majjhe sarasmiṃ tiṭṭhataṃ. ’

Iccāyasmā kappo padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Kappoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Kappo’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā kappo.

Oghe jāte mahabbhayeti: kāmoghe bhavoghe diṭṭhoghe avijjogho jāte saṃjāte nibbatte abhinibbatte pātubhūte. Mahabbhayeti: jātibhaye jarābhaye vyādhibhaye maraṇabhayeti ’oghe jāte mahabbhaye’

Jarāmaccuparetānanti: jarāya phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ maccunā phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ jātiyā anugatānaṃ jarāya anusaṭānaṃ byādhinā abhibhūtānaṃ maraṇena abbhāgatānaṃ atāṇānaṃ alenānaṃ asaraṇānaṃ asaraṇībhūtānanti ’jarāmaccuparetānaṃ. ’

Dīpaṃ pabrūhi mārisāti: dīpaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Mārisāti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ mārisā’ti ’dīpaṃ1 pabrūhi mārisa. ’
1. Disaṃ pabruhi - va, vi, ka.
Dīsaṃ. - Va, vi, ka.

[BJT Page 294] [\x 294/]

Tvañca me dīpamakkhāhīti: ’tva’nti: bhagavantaṃ bhaṇati, dīpamakkhāhīti: dīpaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ parāyanaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tvañca me dīpamakkhāhi’

Yathayidaṃ nāparaṃ siyāti: yathayidaṃ dukkhaṃ idheva nirujjheyya, vūpasameyya atthaṃ gaccheyya paṭippassambheyya puna paṭisandhikaṃ dukkhaṃ na nibbatteyya, kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā punagatiyā vā uppattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā1 na jāyeyya na saṃjāyeyya na nibbatteyya nābhinibbatteyya idheva nirujjheyya vūpasameyya atthaṃgaccheyya paṭippassambheyyāti ’yathayidaṃ nāparaṃ siyā’

Tenāha so brāhmaṇo:

’Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ
Dīpaṃ pabrūhi mārisa,
Tvañca me dīpamakkhāhi
Yathayidaṃ nāparaṃ siyā’’ti.

10-2

Majjhe sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)
Oghe jāte mahabbhaye
Jarāmaccuparetānaṃ
Dīpaṃ pabrūmi kappa te.

Majjhe sarasmiṃ tiṭṭhanti: ’saro’ vuccati saṃsāro. Āgamanaṃ gamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo2 cuti ca uppatti ca nibbatti ca bhedo ca jāti ca jarā ca maraṇañca. Saṃsārassa purimā koṭi na paññāyati, pacchimāpi koṭi na paññāyati, majjheva saṃsāre sattā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā.

Kathaṃ saṃsārassa purimā koṭi na paññāyati: ettakā jātiyo vaṭṭaṃ vatti5, tato paraṃ na vattīti6 hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti. Hevaṃ natthi, evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātisatasahassāni vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā jāti koṭiyo vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisatāni vaṭṭaṃ vatti tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni jātikoṭisahassāni vaṭṭaṃ vatti tatoparaṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati ettakāni jātikoṭisatasahassāni vaṭṭaṃ vatti tatoparaṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi.

Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā vassakoṭiyo vassaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni vassakoṭisatasahassāni vaṭṭaṃ vatti tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappasatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakā kappakoṭiyo vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Ettakāni kappakoṭisatāni vaṭṭaṃ vatti, tato paraṃ na vattīti, hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti, tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati, ettakāni kappakoṭisatasahassāni vaṭṭaṃ vatti. Tato paraṃ na vattīti hevaṃ natthi. Evampi saṃsārassa purimā koṭi na paññāyati. Vuttaṃ hetaṃ bhagavatā:

’’Anamataggoyaṃ bhikkhave, saṃsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ saṃdhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ kho bhikkhave, dukkhaṃ paccanubhūtaṃ tippaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ kaṭasī vaḍḍhatā, yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitunti. Evaṃ saṃsārassa purimā koṭi na paññāyati.

Kathaṃ saṃsārassa pacchimā koṭi na paññāyati: ettakā jātiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā jātikoṭiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni jātikoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassasatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā vassakoṭiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā kappāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni kappasatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakā vassakoṭiyo vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi. Evampi saṃsārassa pacchimā koṭi na paññāyati, ettakāni vassakoṭisatasahassāni vaṭṭaṃ vattissati, tato paraṃ na vattissatīti hevaṃ natthi, evampi saṃsārassa pacchimā koṭi na paññāyati. Evaṃ saṃsārassa purimā koṭi na paññāyati pacchimāpi koṭi na paññāyati. Majjheva saṃsāre santā ṭhitā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti ’majjhe sarasmiṃ tiṭṭhataṃ. ’

Kappāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati: bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’kappāti bhagavā. ’

1. Vaddhevā - pana.
2. Bhavābhave - pa, va.

[BJT Page 296] [\x 296/]

Oghe jāte mahabbhayeti: kāmoghe bhavoghe diṭṭhogho avijjoghe jāte saṃjāte nibbatte abhinibbatte pātubhūte. Mahabbhayeti: jātibhaye jarābhaye vyādhibhaye maraṇabhayeti ’oghe jāte mahabbhaye’

Jarāmaccuparetānanti: jarāya phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ maccunā phuṭṭhānaṃ paretānaṃ samohitānaṃ samannāgatānaṃ jātiyā anugatānaṃ jarāya anusaṭānaṃ byādhinā abhibhūtānaṃ maraṇena abbhāhatānaṃ atāṇānaṃ alenānaṃ asaraṇānaṃ asaraṇībhūtānanti ’jarāmaccuparetānaṃ’

Dīpaṃ pabrūmi kappa yeti: dīpaṃ tāṇaṃ lenaṃ saraṇaṃ gatiṃ parāyanaṃ brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’dīpaṃ pabrūmi kappa te’

Tenāha bhagavā:

’’Majjhe sarasmiṃ tiṭṭhitaṃ (kappāti bhagavā)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ
Dīpaṃ pabrūmi kappa te’’ti.

10-3

Akiñcanaṃ anādānaṃ - etaṃ dīpaṃ anāparaṃ
Nibbānaṃ iti naṃ brūmi - jarāmaccuparikkhayaṃ.

Akiñcanaṃ anādānanti: ’kiñcana’nti: rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ kiñcanappahānaṃ kiñcanavūpasamo1 kiñcanapaṭinissaggo2 kiñcanapaṭippassaddhi3 amataṃ nibbānanti akiñcanaṃ. Anādānanti: ’ādānaṃ vuccati taṇhā: yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ ādānappahānaṃ ādānavūpasamo ādānapaṭinissaggo ādānapaṭippassaddhi amataṃ nibbānanti ’’akiñcanaṃ anādānaṃ’’

1. Kiñcanavūpasamaṃ - machasaṃ
2. Paṭinissaggaṃ - machasaṃ
3. Paṭippassaddhiṃ - machasaṃ.

[BJT Page 298] [\x 298/]

Etaṃ dīpaṃ anāparanti: etaṃ dīpaṃ tāṇaṃ lenaṃ saraṇaṃ gati parāyanaṃ. Anāparanti: tamhā paro añño dīpo natthi, atha kho so yeva1 dīpo aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro cāti ’etaṃ dīpaṃ anāparaṃ’.
Nibbānaṃ iti naṃ brūmīti: ’vānaṃ’ vuccati taṇhā, ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Vānappahānaṃ vānavūpasamo vānapaṭinissaggo (vānapaṭippassaddhi2) amataṃ nibbānaṃ. Itīti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ3 itīti: brūmīti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’nibbānaṃ iti naṃ brūmi. ’

Jarāmaccuparikkhayanti: jarāmaraṇassa pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti ’jarāmaccuparikkhayaṃ’

Tenāha bhagavā:

’’Akiñcanaṃ anādānaṃ, etaṃ dīpaṃ anāparaṃ
Nibbānaṃ iti naṃ brūmi jarāmaccuparikkhaya’’nti

10-4

Etadaññāya4 ye satā - diṭṭhadhammābhinibbutā
Na te māravasānugā - na te mārassa paddhagū. 5

Etadaññāya ye satāni: ’eta’nti: amataṃ nibbānaṃ ’’yo so sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. ’’ Aññāyāti: aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe saṅkhārā dukkhā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’sabbe dhammā anattā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā sabbe saṅkhārā aniccā’ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’ntī
Aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Yeti arahanto khīṇāsavā satāti: catūhi kāraṇehi satā: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvitattā satā, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvitattā satā, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Citte cittānupassanāsatipaṭṭhānaṃ bhāvitattā satā, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Dhamme dhammānupassanāsatipaṭṭhānaṃ bhāvitattā satā, caranti caranto viharanto irīyanto vattento pālento yapento yāpento. Te vuccati ’satā’ti ’etadaññāya ye satā. ’

1. So evaṃ - machasaṃ.
2. Vānapaṭippassaddhiṃ - machasaṃ
3. Metaṃ - va, vi, ka.
4. Bhāventā - machasaṃ, syā.
5. Etadatthāya - va, vi, ka.
6. Paṭṭhagu - syā.
Paṭṭhagū - va. Vi. Ka.

[BJT Page 300] [\x 300/]

Diṭṭhadhammābhinibbutāti: ’diṭṭhadhammā’ti: diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Abhinibbutāti: rāgassa1 nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa nibbāpitattā nibbutā, upanāhassa nibbāpitattā nibbutā, makkhassa nibbāpitattā nibbutā, paḷāsassa nibbāpitattā nibbutā, issāya nibbāpitattā nibbutā, macchariyassa nibbāpitattā nibbutā, māyāya nibbāpitattā nibbutā, sāṭheyyassa nibbāpitattā nibbutā, thambhassa nibbāpitattā nibbutā, sārambhassa nibbāpitattā nibbutā, mānassa nibbāpitattā nibbutā, atimānassa nibbāpitattā nibbutā, madassa nibbāpitattā nibbutā, pamādassa nibbāpitattā nibbutā, sabbakilesānaṃ nibbāpitattā nibbutā, sabbaduccaritānaṃ nibbāpitattā nibbutā, sabbadarathānaṃ nibbāpitattā nibbutā, sabbapariḷāhānaṃ nibbāpitattā nibbutā, sabbasantāpānaṃ nibbāpitattā nibbutā, sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti ’diṭṭhadhammābhinibbutā. ’

Na te māravasānugatāti: ’māro’ti: ’’yo so māro kaṇho adhipati antagū namuci pamattabandhu. Na te māravasānugatāti: na te mārassa vase vattanti, napi māro tesu vasaṃ vatteti te māraṃ ca mārapakkhaṃ ca mārapāsaṃ ca mārabalisaṃ ca mārāmisaṃ ca māravisayaṃ ca māranivāpaṃ ca2 māragocaraṃ ca mārabandhanaṃ ca abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā caranti viharanti irīyanti vattenti pālenti yapenti yāpentīti ’na te māravasānugā. ’

Na te mārassa paddhagūti: 3 na te mārassa paddhā paddhacarā4 paricārikā sissā5 buddhassa te bhagavato paddhā paddhacarā6 paricārikā sissāti ’na te mārassa paddhagūti.

Tenāha bhagavā:

’’Etadaññāya ye satā diṭṭhadhammābhinibbutā,
Na te māravasānugā na te mārassa paddhagūti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hamasmī’ti.

Kappa suttaniddeso samatto.

1. Lobhassa - va, vi, ka
2. Māranivāsaṃ ca, machasaṃ.
3. Paṭṭhatūtī - syā.
Paṭṭhabhūti - va. Vi, ka.
4. Paṭṭhā paṭṭhacarā - va, vi, ka.
5. Paricārikā siyā - machasaṃ, va, vi, ka.
6. Paṭṭhā paṭṭhacarā - va, vi, ka, syā.