[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 302] [\x 302/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
11. Jatukaṇṇī suttaniddeso.

11-1

Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
Oghātigaṃ puṭṭhumakāmamāgamaṃ,
Santipadaṃ brūhi sahājanetta1
Yathātacchaṃ bhagavā brūhi metaṃ,

Sutvānahaṃ vīra akāmakāminti: ’sutvā’ti: sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ti ’sutvānahaṃ. Vīrāti: vīro bhagavā, viriyavāti vīro, pahūti vīro2 visavīti vīro3 alamattoti4 vīro, sūroti vīro, vikkanto abhīru acchamhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.

1. ’’Virato idha sabbapāpakehi
Nirayadukkhamaticca viriyavā so,
So viriyavā padhānavā
Vīro tādī pavuccate tathattā’’ti. [A]

Sutvānahaṃ vīra.

Akāmakāminti: ’kāmā’ti: uddānato dve kāmā: vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Buddhassa bhagavato vatthukāmā pariññātā kilesakāmā pahīnā, vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati, ye kāme kāmenti kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino rāgarāgino saññāsaññino, bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati, tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti ’sutvānahaṃ vīra akāmakāmiṃ’. Iccāyasmā jatukaṇṇīti:
Iccāti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sappatissādhivacanametaṃ ’āyasmā’ti. Jatukaṇṇīti: tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāroti ’iccāyasmā jatukaṇṇī’.

1. Sahajanetta - machasaṃ.
Mahājanetta - va, vi, ka.
2. Pabhūti vīro - va, vi, ka.
3. Vīsati vīro - va, vi, ka.
4. Alamatthoti - va, vi, ka.
[A.] Suttanipāta - sabhiyasutta.

[BJT Page 304] [\x 304/]

Oghātigaṃ puṭṭhumakāmamāgamanti: ’oghātiga’nti: oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattanti ’oghātigaṃ’. Puṭṭhunti: puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ. Akāmamāgamanti: akāmaṃ puṭṭhuṃ nikkāmaṃ1 cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ paṭinissaṭṭhakāmaṃ vītarāgaṃ vigatarāgaṃ cattarāgaṃ vantarāgaṃ muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā sampannamhā tayā saddhiṃ samāgatamhāti ’oghātigaṃ puṭṭhumakāmamāgamaṃ. ’

Santipadaṃ brūhi sahājanettā2ti: ’santī’ti: ekena ākārena santipi santipadampi tameva amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.

Vuttaṃ hetaṃ bhagavatā:

Santametaṃ padaṃ, paṇītametaṃ padaṃ, yadidaṃ sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti. Athāparenākārena ye dhammā santādhigamāya santiphusanāya santi sacchikiriyāya saṃvattanti, seyyathīdaṃ: cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañcabalāni, sattabojjhaṅgā, ariyo aṭṭhaṅgiko maggo, ime vuccanti santipadaṃ tāṇapadaṃ lenapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Sahājanettāti: ’nettaṃ’ vuccati sabbaññutañāṇaṃ, buddhassa bhagavato nettaṃ ca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ ekasmiṃ khaṇe uppanno, tasmā buddho sahājanettoti ’santipadaṃ brūhi sahājanetta. ’

Yathātacchaṃ bhagavā brūhi metanti: yathātacchaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, bhagavāti: gāravādhivacanametaṃ: apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavā’ti. Brūhi metanti: brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’yathātacchaṃ bhagavā brūhi metaṃ. ’
Tenāha so brāhmaṇo:

’’Sutvānahaṃ vīra akāmakāmiṃ (iccāyasmā jatukaṇṇī)
Oghātigaṃ puṭṭhumakāmamāgamaṃ,
Santipadaṃ brūhi sahājanetta
Yathātacchaṃ bhagavā brūhi meta’’nti.

1. Nikāmaṃ - va, vi, ka.
2. Mahājanetta - ca, vi, ka.

[BJT Page 306] [\x 306/]

11-2

Bhagavā hi kāme abhibhuyya irīyati
Ādiccova paṭhaviṃ teji tejasā,
Parittapaññassa me bhūripañña, 1
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.

Bhagavā hi kāme abhibhuyya irīyatīti: ’bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti.
 

[BJT Page 306] [\x 306/]

Kāmāti: uddānato2 dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā3 carati viharati irīyati vatteti pāleti yapeti yāpetīti ’bhagavā hi kāme abhibhuyya irīyati. ’

Ādiccova paṭhaviṃ teji tejasātī: ’ādicco’ vuccati suriyo, paṭhavī vuccati jagati, yathā suriyo tejī4 tejena samannāgato paṭhaviṃ abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṃ ākāsagataṃ tamagataṃ abhivihacca andhakāraṃ vidhametvā ālokaṃ dassayitvā ākāse antalikkhe gaganapathe5 vegena gacchati evameva bhagavā ñāṇatejī6 ñāṇatejena samannāgato sabbaṃ abhisaṃkhārasamudayaṃ -pe----------
Kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati irīyati vatteti7 pāleti yapeti yāpetīti ādiccova paṭhaviṃ tejī tejasā.
Parittapaññassa me bhūripaññāti: ahamasmi parittapañño omakapañño lāmakapañño chattakapañño8, tvampi mahāpañño puthupañño hāsupañño9 javanapañño tikkhapañño nibbedhikapañño. Bhūrī vuccati paṭhavī, bhagavā tāya paṭhaviyā samāya paññāya vipulāya vitthatāya samannāgatoti parittapaññassa me bhūripañña.

1. Bhūripañño - machasaṃ, syā
2. Udānato - pana.
3. Madditvā iti - machasaṃ natthi.
4. Teji tejasā tejena - va, ka, vi, pa-
5. Gamana pathe - syā.
6. ¥āṇī ñāṇa tejena - va - vi - ka.
7. Pavatteti - pana.
8. Chatukka - machasaṃ.
9. Hāsapañño - machasaṃ - ka -

[BJT Page 308] [\x 308/]

Ācikkha dhammaṃ yamahaṃ vijaññanti: ’dhammanti’: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañcabalāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānaṃ (nibbānagāminiñca) paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti. Yamahaṃ vijaññanti: yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ passeyyaṃ sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jāti jarāya idha vippahānanti - idheva jāti jarāya maraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭipassaddhiṃ amataṃ nibbānanti ’jāti jarāya idha vippahānaṃ’.

Tenāha so brāhmaṇo:

’’Bhagavā hi kāme abhibhuyya irīyati
Ādiccova paṭhaviṃ tejī tejasā
Parittapaññassa me bhūripañña
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahāna’’nti.

11-3

Kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato,
Uggahitaṃ nirattaṃ vā
Mā te vijjittha kiñcanaṃ.

Kāmesu vinaya gedhanti: ’kāmā’ti: uddānato dve kāmā:
Vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

’Gedho vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. Kāmesu vinaya gedhanti: kāmesu gedhaṃ vinaya1 paṭivinaya pajaha2 vinodehi byantīkarohi anabhāvaṃ gamehīti kāmesu vinaya gedhaṃ. Jatukaṇṇīti bhagavāti: taṃ brāhmaṇaṃ gottena ālapati. Bhagavāti: gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’jatukaṇṇīti bhagavā. ’

1. Vineyya gedhaṃ - pana.
2. Pajahāhi - pana.

[BJT Page 310] [\x 310/]

Nekkhammaṃ daṭṭhu khematoti: ’nekkhammanti’: sammā paṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañcabalāni sattabojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ khemato tāṇato lenato saraṇato abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’nekkhammaṃ daṭṭhu khemato. ’
Uggahitaṃ nirattaṃ vāti: ’uggabhita’nti: taṇhāvasena diṭṭhivasena gabhitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ. Nirattaṃ vāti: nirassitabbaṃ1 muñcitabbaṃ pajahitabbaṃ2 vinodetabbaṃ3 (byantīkātabbaṃ) anabhāvaṃ gametabbanti uggahitaṃ nirattaṃ vā.

Mā te vijjittha kiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā vijjittha, mā saṃvijjittha, pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti ’mā te vijjittha kiñcanaṃ’ tenāha bhagavā:

’Kāmesu vinaya gedhaṃ (jatukaṇṇīti bhagavā)
Nekkhammaṃ daṭṭhu khemato,
Uggahitaṃ nirattaṃ vā
Mā te vijjittha kiñcana’’nti.

11-4

Yaṃ pubbe taṃ visosehi4
Pacchā te māhu kiñcanaṃ
Majjhe ce no5 gahessasi
Upasanto carissasi-.

Yaṃ pubbe taṃ visosehīti: atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ, te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti evampi ’yaṃ pubbe taṃ visosehi. ’ Athavā ye atītā kammābhisaṅkharā avipakkavipākā te kammābhisaṃkhāre6 sosehi visosebhi sukkhāpebhi visukkhāpebhi abījaṃ karobhi pajaha vinodehi byantīkarobhi anabhāvaṃ gamehīti evampi ’yaṃ pubbe taṃ visosehi. ’

1. Nirattaṃ vāti nirattaṃ vā - machasaṃ.
2. Vijahitabbaṃ - machasaṃ.
3. Vinoditabbaṃ - machasaṃ.
4. Visodhehi - pana.
5. Veno - va, vi, ka, ma.
6. Kammābhisaṃkhārā - pana.

[BJT Page 312] [\x 312/]

Pacchā te māhu kiñcananti: ’pacchā’ vuccati anāgataṃ, anāgate saṃkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ imāni kiñcanāni tuyhaṃ mā ahu mākāsi mā janesi mā saṃjanesi mā nibbattesi mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti ’pacchā te māhu kiñcanaṃ’.

Majjhe ce no gahessasīti: majjhe vuccati paccuppannaṃ rūpaṃ vedanā saññā saṃkhārā viññāṇaṃ, paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na gaṇhissasi, na parāmasissasi, na nandissasi, nābhinandissasi, na ajjhosissasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi, vinodessasi, byantīkarissasi, anabhāvaṃ gamessasīti ’majjheva ce no gahessasi.

Upasanto carissatīti: rāgassa santattā samitattā upasamitattā, dosassa santattā samitattā upasamitattā, mohassa santattā samitattā upasamitattā, dosassa santattā samitattā upasamitattā, mohassa santattā samitattā upasamitattā, kodhassa santattā samitattā upasamitattā, upanāhassa santattā samitattā upasamitattā, makkhassa santattā samitattā upasamitattā, paḷāsassa santattā samitattā upasamitattā, issāya santattā samitattā upasamitattā, macchariyassa santattā samitattā upasamitattā, māyāya santattā samitattā upasamitattā, sāṭheyyassa santattā samitattā upasamitattā, thambhassa santattā samitattā upasamitattā, sārambhassa santattā samitattā upasamitattā, mānassa santattā samitattā upasamitattā, atimānassa santattā samitattā upasamitattā, madassa santattā samitattā upasamitattā, pamādassa santattā samitattā upasamitattā, sabbakilesānaṃ santattā samitattā upasamitattā, sabbaduccaritānaṃ santattā samitattā upasamitattā, sabbadarathānaṃ santattā samitattā upasamitattā, sabbapariḷāhānaṃ santattā samitattā upasamitattā, sabbasantāpānaṃ santattā samitattā upasamitattā, sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi irīyissasi vattissasi pālessasi yapessasi yāpessasīti ’upasanto carissasi’.
Tenāha bhagavā:

’’Yaṃ pubbe taṃ visosesi
Pacchā te māhu kiñcanaṃ,
Majjhe ce no gahessasi
Upasanto carissasī’’ti.

[BJT Page 314] [\x 314/]

11-5

Sabbaso nāmarūpasmiṃ
Vītagedhassa brāhmaṇa,
Āsavāssa1 na vijjanti
Yehi maccuvasaṃ vaje.

Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti: ’sabbaso’ti: sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ ’sabbaso’ti. Nāmanti: cattāro arūpino khandhā. Rūpanti: cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Gedho vuccati taṇhā, ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇāti: sabbaso nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti ’sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa. ’

Āsavāssa na vijjantīti: ’āsavā’ti cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Assāti: arahato khīṇāsavassa’ na vijjantīti ime āsavā tassa natthi, na santi, na saṃvijjanti nūpalabbhanti, pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’āsavāssa na vijjantī. ’

Yehi maccuvasaṃ vajeti: yehi āsavehi maccuno vā vasaṃ gaccheyya, maraṇassa vā vasaṃ gaccheyya, mārapakkhassa vā vasaṃ gaccheyya, te āsavā tassa natthi, na santi na saṃvijjanti, nūpalabbhanti, pahīnā samucchinnā, vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’yehi maccuvasaṃ vajeti. ’

Tenāha bhagavā:

’’Sabbaso nāmarūpasmiṃ
Vītagedhassa brāhmaṇa,
Āsavāssa na vijjanti1
Yehi maccuvasaṃ vaje’’ti.

Saha gāthāpariyosānā2 ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante, bhagavā sāvako’ hamasmī’ti.

Jatukaṇṇi suttaniddeso samatto

1. Āsavāya na vijjanti - va - vi - ka.
2. Sahagāthā pariyosāne - pana.