[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 316] [\x 316/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
12. Bhadrāvudha suttaniddeso

12-1

Okaṃ jahaṃ1 taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ
Kappaṃ jahaṃ abhiyāce sumedhaṃ
Sutvāna nāgassa apanamissanti ito.

Okaṃ jahaṃ taṇhacchidaṃ anejanti: okaṃ jahanti: rūpadhātuyā yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā3, te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā4 āyatiṃ anuppādadhammā, tasmā buddho okañjaho, vedanādhātuyā - saññādhātuyā - saṅkhāradhātuyā - viññāṇadhātuyā - yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā, tasmā buddho okañjaho. Taṇhacchidanti, ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā, sā taṇhā buddhassa bhagavato chinnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, tasmā buddho ’taṇhacchido’. Anejoti: ’ejā’ vuccati taṇhā ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā, tasmā buddho anejo, ejāya pahīnattā anejo bhagavā lābhepi na iñjati, alābhepi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, dukkhepi na iñjati, na calati, na vedhati, na pavedhati, na sampavedhati, tasmā buddho anejoti ’okaṃ jahaṃ taṇhacchidaṃ anejaṃ’. Iccāyasmā bhadrāvudho. Iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Bhadrāvudho: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā bhadrāvudho.

1. Oghaṃ jahaṃ - va - vi - ka.
2. Upāyupādānā - machasaṃ, syā, sa.
3. Adhiṭṭhānā abhinivesānusayā - va - vi - ka.
4. Anabhāvaṃ katā - machasaṃ.

[BJT Page 318] [\x 318/]

(Nandiṃ) jahaṃ oghatiṇṇaṃ vimuttanti: ’nandi’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ’’, sā nandi sā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃgatā āyatiṃ anuppādadhammā. Tasmā buddho nandiṃ jaho. Oghatiṇṇanti: bhagavā kāmoghaṃ tiṇṇo. Bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ1 tiṇṇo, uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito. Asekhena samādhikkhandhena - paññākkhandhena - vimuttikkhandhena - vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya - muditāya - upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

’’Tassāyaṃ pacchimakoṭi - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavo’’ti

’Nandiṃ jahaṃ oghatiṇṇaṃ vimuttanti: bhagavato rāgā cittaṃ muttaṃ vimuttaṃ, dosā cittaṃ muttaṃ vimuttaṃ, mohā cittaṃ muttaṃ vimuttaṃ, kodhā cittaṃ muttaṃ vimuttaṃ, upanāhā cittaṃ muttaṃ vimuttaṃ, makkhā cittaṃ muttaṃ vimuttaṃ, paḷāsā cittaṃ muttaṃ vimuttaṃ, issā cittaṃ muttaṃ vimuttaṃ, macchariyā cittaṃ muttaṃ vimuttaṃ, māyā cittaṃ muttaṃ vimuttaṃ, sāṭheyyā cittaṃ muttaṃ vimuttaṃ, thambhā cittaṃ muttaṃ vimuttaṃ, sārambhā cittaṃ muttaṃ vimuttaṃ, mānā cittaṃ muttaṃ vimuttaṃ, atimānā cittaṃ muttaṃ vimuttaṃ, madā cittaṃ muttaṃ vimuttaṃ, pamādā cittaṃ muttaṃ vimuttaṃ, sabbakilesā cittaṃ muttaṃ vimuttaṃ, sabbaduccaritā cittaṃ muttaṃ vimuttaṃ, sabbadarathā cittaṃ muttaṃ vimuttaṃ, sabbapariḷāhā cittaṃ muttaṃ vimuttaṃ, sabbasantāpā cittaṃ muttaṃ vimuttaṃ, sabbākusalābhisaṃkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti ’nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ’.

Kappaṃ jahaṃ abhiyāce sumedhanti: kappāti dve kappā: taṇhākappo ca diṭṭhikappo ca, katamā taṇhākappo: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ, idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettā vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ taṇhākappo. Katamā diṭṭhi diṭṭhikappo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhikappo parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhigatāni, ayaṃ diṭṭhikappo, buddhassa bhagavato taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho, taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā tasmā buddho kappaṃ jaho. Abhiyāceti: yācāmi abhiyācāmi, ajjhesāmi, sādiyāmi, patthayāmi, pihayāmi, jappāmi, abhijappāmi, sumedhanti2: ’medhā’ vuccati paññā. ’’Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi’’ bhagavā imāya medhāya paññāya upeto samupeto upagato samupagato upapanno sampanno3 samannāgato, tasmā buddho sumedhoti ’kappaṃ jahaṃ abhiyāce sumedhaṃ.

Sutvāna nāgassa apanamissanti itoti: ’nāgassā’ti: nāgo bhagavā, āgūṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo: sotāpattimaggena ye kilesā pahīnā te kilese na puteti na pacceti, na paccāgacchati, sakadāgāmimaggena ye kilesā pahīnā te kilese na puteti, na pacceti, na paccāgacchati, anāgāmimaggena ye kilesā pahīnā te kilese na puteti, na pacceti, na paccāgacchati, arahattamaggena ye kilesā pahīnā te kilese na puteti, na pacceti, na paccāgacchati, evaṃ bhagavā nāgacchatīti nāgo. Sutvāna nāgassa apanamissanti itoti: tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ito apanamissanti vajissanti pakkamissanti disā vidisaṃ gamissantīti sutvāna nāgassa apanamissanti ito. ’

Tenāha so brāhmaṇo:

’’Okaṃ jahaṃ taṇhacchidaṃ anejaṃ - (iccāyasmā bhadrāvudho)
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ,
Kappaṃ jahaṃ abhiyāce sumedhaṃ
Sutvāna nāgassa apanamissanti ito’’ti.

1. Sabbaṃ saṃsārapathaṃ - syā.
2. Sumedhoti - va - vi - ka,
Sumedhā vuccati - machasaṃ.
3. Samuppanno - machasaṃ.

[BJT Page 320] [\x 320/]

12-2

Nānā janā janapadehi saṅgatā
Tava vīra1 vākyaṃ abhikaṅkhamānā2
Tesaṃ tuvaṃ sādhu viyākarohi
Tathā hi te vidito esa dhammo.

Nānā janā janapadehi saṅgatāti: ’nānā janā’ti: khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Janapadehi saṅgatāti: aṅgā ca magadhā ca kaliṅgā ca kāsiyā ca kosalā ca vajjiyā ca mallā ca cetiyamhā ca vaṃsā ca3 kurumhā ca pañcālā ca macchā ca sūrasenā ca assakā ca4 avantiyā ca yonā ca kambojā ca. Saṅgatāti: saṅgatā samāgatā samohitā sannipatitāti ’nānā janā janapadehi saṅgatā. ’

Tava vīra vākyaṃ abhikaṅkhamānāti: ’vīrā’ti vīro bhagavā, viriyavā soti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto vīro, abhīru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.

1. ’’Virato idha sabbapāpakehi
Nirayadukkhamaticca viriyavā so,
So viriyavā padhānavā
Vīro tādī pavuccate tathattā’’ti[a]

Tava vīra vākyaṃ abhikaṅkhamānāti: tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ5. Abhikaṅkhamānāti: abhikaṅkhamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti ’tava vīra vākyaṃ abhikaṅkhamānā. ’

Tesaṃ tuvaṃ sādhu viyākarohīti: ’tesa’nti tesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Tuvanti: bhagavantaṃ bhaṇati. Sādhu viyākarohīti: sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’tesaṃ tuvaṃ sādhu viyākarohi. ’

1. Dhīra - va vi - ka.
2. Abhisaṅkhamānā - va - vi - ka.
3. Sāgarambhā ca - syā.
4. Asakā ca - va - vi - ka.
5. Anusandhiṃ - va - vi - ka.
[A.] Sutta nipāta sabhiya sutta

[BJT Page 322] [\x 322/]

Tathā hi te vidito esa dhammoti: ’tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammoti ’tathā hi te vidito esa dhammo. ’

Tenāha so brāhmaṇo:

’’Nānā janā janapadehi saṅgatā
Tava vīra vākyaṃ abhikaṅkhamānā,
Tesaṃ tuvaṃ sādhu viyākarohi
Tathā hi te vidito esa dhammo’’ti.

12-3

Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi1 majjhe,
Yaṃ yaṃ hi lokasmiṃ upādiyanti
Teneva māro anveti jantuṃ.

Ādānataṇhaṃ vinayetha sabbanti: ’ādānataṇhā2 vuccati rūpataṇhā -pe----------ādānataṇhāti kiṃkāraṇā vuccati ādānataṇhā: tāya taṇhāya rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, vedanaṃ - saññaṃ - saṃkhāre - viññāṇaṃ - gatiṃ - uppattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ - ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti taṃkāraṇā vuccati ādānataṇhā. Vinayetha sabbanti: sabbaṃ ādānataṇhaṃ vinayeyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyāti ’ādānataṇhaṃ vinayetha sabbaṃ. Bhadrāvudhā’ti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’bhadrāvudhāti bhagavā. ’

Uddhaṃ adho tiriyañcāpi majjheti: ’uddhaṃ’ vuccati3 anāgataṃ, adho vuccati atītaṃ, tiriyaṃ cāpi majjheti paccuppannaṃ. Uddhanti devaloko, adhoti nirayaloko, tiriyañcāpi majjheti manussā loko. Uddhanti kusalā dhammā, adhoti akusalā dhammā, tiriyañcāpi majjheti avyākatā dhammā, uddhanti sukhā vedanā, adhoti dukkhā vedanā tiriyañcāpi majjheti adukkhamasukhā vedanā. Uddhanti arūpadhātu adhoti kāmadhātu, tiriyañcāpi majjheti rūpadhātu. Uddhanti uddhaṃ pādatalā, adhoti adho kesamatthakā, tiriyañcāpi majjheti vemajjheti ’uddhaṃ adho tiriyañcāpi majjhe. ’

1. Vāpi - pana
2. Apānataṇhaṃ - pa -
Ādānataṇhaṃ - machasaṃ.
3. Uddhanti - machasaṃ,
Uddhanti vuccati - syā.

[BJT Page 324] [\x 324/]

Yaṃ yaṃ hi lokasmiṃ upādiyantīti: yaṃ yaṃ rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ1 viññāṇagataṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Lokasminti: apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ’yaṃ yaṃ hi lokasmiṃ upādiyanti. ’

Teneva māro anveti jantunti: teneva kammābhisaṅkhāravasena paṭisandhiko khandhamāro dhātumāro āyatanamāro gatimāro uppattimāro paṭisandhimāro bhavamāro saṃsāramāro vaṭṭamāro anveti anugacchati anvāyiko hoti. Jantunti sattaṃ naraṃ (māṇavaṃ) posaṃ puggalaṃ jīvaṃ jāguṃ jantuṃ indaguṃ (hindaguṃ) manujanti teneva māro anveti jantuṃ.

Tenāha bhagavā:

’’Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe,
Yaṃ yaṃ hi lokasmiṃ upādiyanti
Teneva māro anveti jantunti.

12-4

Tasmā pajānaṃ na upādiyetha
Bhikkhu sato kiñcanaṃ sabbaloke,
Ādānasatte iti pekkhamāno
Pajaṃ imaṃ maccudheyye visattaṃ.

Tasmā pajānaṃ na upādiyethāti: ’tasmā’ti: tasmā taṃkāraṇā taṃhetu taṃpaccayā2 tannidānā, etaṃ ādīnavaṃ sampassamāno ādānataṇhāyā’ti ’tasmā’. Pajānanti: jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, sabbe saṅkhārā aniccā’ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, ’sabbe saṅkhārā dukkhā’ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, sabbe saṅkhārā aniccā’ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, ’sabbe dhammā anattā’ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, ’sabbe saṅkhārā aniccā’ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, ’yaṃ kiñci samuyadadhammaṃ sabbaṃ taṃ nirodhadhamma’nti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto, na upādiyethāti rūpaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyya vedanaṃ - saññaṃ - saṅkhāre - viññāṇaṃ - gatiṃ - uppattiṃ - paṭisandhiṃ - bhavaṃ - saṃsāraṃ - vaṭṭaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyyā ti ’tasmā pajānaṃ na upādiyetha. ’

1. Abhisaṃkhāragataṃ -paṃ-
2. Tappaccayā -va-vi-ka. Machasaṃ

[BJT Page 326] [\x 326/]

Bhikkhu sato kiñcanaṃ sabbaloketi: bhikkhūti puthujjanakalyāṇako vā bhikkhu sekho vā1 bhikkhu. Satoti catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato aparehipi catūhi kāraṇehi sato: asati parivajjanāya sato: satikaraṇīyānañca dhammānaṃ katattā sato: satipaṭipakkhānaṃ dhammānaṃ hatattā sato: satinimittānaṃ dhammānaṃ asammuṭṭhattā sato. Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato: satiyā vasitattā sato: satiyā pāguññatāya sato: satiyā apaccoropanatāya sato. Aparehipi catūhi kāraṇehi sato: satattā sato: santattā sato: samitattā sato: santadhammasamannāgatattā sato. Buddhānussatiyā sato: dhammānussatiyā sato: saṅghānussatiyā sato: sīlānussatiyā sato: cāgānussatiyā sato: devatānussatiyā sato: ānāpānasatiyā sato: maraṇānussatiyā sato: kāyagatāsatiyā sato: upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Iminā sati upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. So vuccati satoti ’bhikkhu sato’. Kiñcananti: kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Sabbaloketi: sabbaapāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloketi ’bhikkhu sato kiñcanaṃ sabbaloke. ’

Ādānasatte iti pekkhamānoti: ’ādānasattā’ vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, vedanaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, saññaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, saṃkhāre ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, viññāṇaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, gatiṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, uppattiṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, paṭisandhiṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, bhavaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, saṃsāraṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti, vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ itīti. Pekkhamānoti dakkhamāno dissamāno passamāno olokiyamāno nijjhāyamāno upanijjhāyamāno upaparikkhamānoti ’ādānasatte iti pekkhamāno’.

Pajaṃ imaṃ maccudheyye visattanti: ’pajāti sattādhivacanaṃ’ maccudheyyā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Pajā maccudheyye māradheyye maraṇadheyye sattā visattā laggā laggitā paḷibuddhā. Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ paḷibuddhaṃ, evamevaṃ pajā maccudheyye māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā paḷibuddhāti pajaṃ imaṃ maccudheyye visattaṃ. ’

Tenāha bhagavā:

’’Tasmā pajānaṃ na upādiyetha
Bhikkhu sato kiñcanaṃ sabbaloke,
Ādānasatte iti pekkhamāno
Pajaṃ imaṃ maccudheyye visatta’’nti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante, bhagavā sāvako’ hamasmī’ti.

Bhadrāvudha suttaniddeso samatto.

1. Sekkho vā-pa-va-vi-ka machasaṃ