[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 328] [\x 328/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
13. Udaya suttaniddeso

13-1

Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
Katakiccaṃ anāsavaṃ,
Pāraguṃ sabbadhammānaṃ,
Atthi pañhena āgamaṃ
Aññāvimokkhaṃ pabrūhi
Avijjāya pabhedanaṃ.

Jhāyiṃ virajamāsīnanti: jhāyīti jhāyī bhagavā, paṭhamenapi jhānena jhāyī, dutiyenapi jhānena jhāyī, tatiyenapi jhānena jhāyī, catutthenapi jhānena jhāyī, savitakkasavicārenapi jhānena jhāyī, avitakkavicāramattenapi jhānena jhāyī, avitakkaavicārenapi jhānena jhāyī, sapītikenapi jhānena jhāyī, nippītikenapi jhānena jhāyī, sātasahagatenapi jhānena jhāyī, upekkhāsahagatenapi jhānena jhāyī, suññatenapi jhānena jhāyī, animittenapi jhānena jhāyī, appaṇihitenapi jhānena jhāyī, lokiyenapi jhānena jhāyī, lokuttarenapi jhānena jhāyī. Jhānarato ekattamanuyutto sadatthagarukoti jhāyī. Virajanti: rāgo rajo,
Doso rajo, moho rajo, kodho rajo, upanāho rajo, makkho rajo, paḷāso rajo, issā rajo, macchariyaṃ rajo, māyā rajo, sāṭheyyaṃ rajo, thambho rajo, sārambho rajo, māno rajo, atimāno rajo, mado rajo, pamādo rajo, sabbe kilesā rajā, sabbe duccaritā rajā, sabbe darathā rajā, sabbe pariḷāhā rajā, sabbe santāpā rajā, sabbākusalābhisaṃkhārā rajā. Te rajā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho arajo virajo nirajo rajāpagato rajavippahīno rajavippamutto1 sabbarajavītivatto.

1. ’’Rāgo rajo na ca pana reṇu vuccati
Rāgassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva2 cakkhumā
Tasmā jino vigatarajoti vuccati.

2. Doso rajo na ca pana reṇu vuccati
Dosassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva cakkhumā
Tasmā jino vigatarajoti vuccati.

1. Vippamuttā - pa.
2. Vippajahitvā - machasaṃ.

[BJT Page 330] [\x 330/]

3. Moho rajo na ca pana reṇu vuccati
Mohassetaṃ adhivacanaṃ rajoti,
Etaṃ rajaṃ vippajahitva cakkhumā
Tasmā jino vigatarajoti vuccatī’’ti.

Virajaṃ.

Āsīnanti: nisinno bhagavā pāsāṇake cetiyeti1 āsīno.

4. ’’Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ,
Sāvakā payirupāsanti tevijjā maccuhāyino’’ti.

Evampi bhagavā āsīno, athavā bhagavā sabbossukkapaṭippassaddhattā āsīno, vutthavāso so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito. Asekhena samādhikkhandhena samannāgatattā ṭhito. Asekhena paññākkhandhena samannāgatattā ṭhito. Asekhena vimuttikkhandhena samannāgatattā ṭhito. Asekhena vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya2 ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya pārisuddhiyā ṭhito muditāya pārisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

14. ’’Tassāyaṃ pacchimakoṭi5 - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavo’’ti

Evampi bhagavā āsīnoti jhāyiṃ virajamāsīnaṃ

Iccāyasmā udayo’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Udayoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Udayo’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā udayo.

Katakiccaṃ anāsavanti: buddhassa bhagavato kiccākiccaṃ karaṇīyākaraṇīyaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvakataṃ2 āyatiṃ anuppādadhammaṃ, tasmā buddho katakicco.

5. ’’Yassa ca visatā3 natthi chinnasotassa bhikkhuno.
Kiccākiccapahīnassa4 pariḷābho na vijjatī’’ti

Katakiccaṃ anāsavanti: ’āsavā’ti cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā tasmā buddho anāsavoti ’katakiccaṃ anāsavaṃ. ’

Pāraguṃ sabbadhammānanti: bhagavā5 abhiññāparagū, pariññāpāragū pahānapāragū6, bhāvanāpāragū7, sacchikiriyāpāragū8, samāpattipāragū, abhiññāpāragū, sabbadhammānaṃ, pariññāpāragū, sabbadukkhānaṃ, pahānapāragū6 sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū8 nirodhassa,

1. Cetiye āsīno-va-vi-ka.
2. Anabhāvaṃgataṃ-va-vi-ka.
Anabhāvaṃkataṃ - machasaṃ.
3. Paripatā-syā.
4. Kiccākiccaṃ pahīnassa-syā.
5. Bhagavā sabbadhammānaṃ - machasaṃ, syā.
6. Pahānāya pāragū-pa.
7. Bhāvanāya pāragū-vi.
8. Sacchikiriyāya pāragū-vi.

[BJT Page 332] [\x 332/]

Samāpattipāragū sabbasamāpattīnaṃ, so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pāramippatto antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, lenagato lenappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato1 accutappatto, amatagato amatappatto, nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito. Asekhena samādhikkhandhena samannāgato ṭhito. Asekhena paññākkhandhena samannāgato ṭhito. Asekhena vimuttikkhandhena samannāgato ṭhito. Asekhena vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

14. ’’Tassāyaṃ pacchimakoṭi5 - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavoti ’pāraguṃ sabbadhammānaṃ’.

Atthi pañhena āgamanti: pañhena atthikāmha2 āgatā, pañhaṃ pucchitukāmamha āgatā3. Paññaṃ sotukāmā (āgatamhāti) ’evampi ’atthi pañhena āgamaṃ’ athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ. Āgamanaṃ abhikkamanaṃ4 upasaṅkamanaṃ payirupāsanaṃ atthi, evampi atthi pañhena āgamaṃ, athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ, vahassetaṃ bhāranti evampi ’atthi pañhena āgamaṃ’.

Aññāvimokkhaṃ pabrūhī ti: ’aññāvimokkho’ vuccati arahattavimokkho, arahattavimokkhaṃ pabrūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’aññāvimokkhaṃ pabrūhi’

Avijjāya pabhedananti avijjāya bhedanaṃ pabhedanaṃ pahānaṃ vūpasamo5 paṭinissaggo6 paṭippassaddhaṃ amataṃ nibbānanti ’avijjāya pabhedanaṃ’

Tenāha so brāhmaṇo:

Jhāyiṃ virajamāsīnaṃ (iccāyasmā udayo)
Katakiccaṃ anāsavaṃ,
Pāraguṃ sabbadhammānaṃ
Atthi pañhena āgamaṃ
Aññāvimokkhaṃ pabrūhi
Avijjāya pabhedana’’nti

1. Accutigato-sa.
2. Atthiko āgatomhi - machasaṃ.
3. Āgato - machasaṃ.
4. Akittamanaṃ-va-vi-ka.
5. Vūpasamaṃ - machasaṃ.
6. Paṭinissaṭṭhaṃ-pana-paṭinissaggaṃ - machasaṃ.

[BJT Page 334] [\x 334/]

13-2

Pahānaṃ kāmacchandānaṃ (udayāti bhagavā)
Domanassāna cūbhayaṃ,
Thīnassa ca1 panūdanaṃ
Kukkuccānaṃ nivāraṇaṃ.

Pahānaṃ kāmacchandānanti: ’chando’ti ’’yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasineho kāmapipāsā kāmapariḷābho kāmajjhosānaṃ kāmogho kāmayogo kāmūpādānaṃ kāmacchandanīvaraṇaṃ. ’’ Pahānaṃ kāmacchandānanti: kāmacchandānaṃ pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti ’pahānaṃ kāmacchandānaṃ’.

Udayāti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’udayāti bhagavā. ’

Domanassāna cūbhayanti: domanassa’nti2 ’’yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā. Domanassāna cūbhayanti: kāmacchandassa ca domanassassa ca ubhinnaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti ’domanassāna cūbhayaṃ. ’

Thīnassa ca panūdananti: ’thīna’nti ’yā cittassa akallatā3 akammaññatā olīyanā (sallīyanā) līnā līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa. ’’ Thīnassa ca panūdananti: thīnassa ca panūdanaṃ pahānaṃ vūpasamo4 paṭinissaggo paṭippassaddhi amataṃ nibbānanti thīnassa ca panūdanaṃ.

Kukkuccānaṃ nivāraṇanti: ’kukkucca’nti: hatthakukkuccampi kukkuccaṃ pādakukkuccampi kukkuccaṃ, hatthapādakukkuccampi kukkuccaṃ. Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā vajje avajjasaññitā. ’’Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho. Idaṃ vuccati kukkuccaṃ’.

1. Thīnassa - machasaṃ
2. Domanassāti - machasaṃ, syā.
3. Akalapakā-pa-va-vi-ka, machasaṃ.
4. Vūpasamaṃ - machasaṃ.

[BJT Page 336] [\x 336/]

Api ca dvīhi kāraṇehi uppajjati kukkuccaṃ: cetaso vippaṭisāro manovilekho, katattā ca akatattā ca1. Kathaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho: ’kataṃ me kāyaduccaritaṃ akataṃ me kāyasucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kataṃ me vacīduccaritaṃ akataṃ me vacīsucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kataṃ me manoduccaritaṃ akataṃ me manosucarita’nti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kato me pāṇātipāto akatā me pāṇātipātā veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kataṃ me adinnādānaṃ akataṃ me adinnādānā veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kato me musāvādo akatā me musāvādā veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’katā me pisunāvācā akatā me pisunāya vācāya veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’katā me pharusāvācā akatā me pharusāya vācāya veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kato me samphappalāpo akatā me samphappalāpo veramaṇīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’katā me abhijjhā akatā me anabhijjhāti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’kato me vyāpādo akatā me abyāpādoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho’ ’katā me micchādiṭṭhi akatā me sammādiṭṭhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Evaṃ katattā ca akatattā ca uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho.

Athavā ’(sīlesumhi) na paripūrakārī’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. ’Indriyesumhi aguttadvāro’ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Bhojane amattaññumhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Jāgariyaṃ ananuyuttomhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Na satisampajaññena samannāgatomhīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitā me cattāro satipaṭṭhānāti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitā me cattāro sammappadhānāti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitā me cattāro iddhipādāti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitāni me pañcindriyānīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitāni me pañcabalānīti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvitā me satta bojjhaṅgāti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Abhāvito me ariyo aṭṭhaṅgiko maggoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Dukkhaṃ me apariññātanti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Samudayo me appahīnoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Maggo me abhāvitoti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Nirodho me asacchikato ti uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekho. Kukkuccānaṃ nivāraṇanti: kukkuccānaṃ āvaraṇaṃ nīvaraṇaṃ pahānaṃ vūpasamo3 paṭinissaggo paṭippassaddhi4 amataṃ nibbānanti kukkuccānaṃ nivāraṇaṃ.

Tenāha bhagavā:

’’Pahānaṃ kāmacchandānaṃ (udayāti bhagavā. . . )
Domanassāna vūbhayaṃ,
Thīnassa ca panūdanaṃ
Kukkuccānaṃ nivāraṇa’’nti.

1. Kaṭattāca akaṭattāca - pana
2. Aparipūrakārīti - machasaṃ.
3. Upasamaṃ vūpasamaṃ - machasaṃ.
4. Paṭinissaggaṃ paṭippassaddhiṃ - machasaṃ.

[BJT Page 338] [\x 338/]

13-3

Upekkhāsatisaṃsuddhaṃ
Dhammatakkapurejavaṃ,
Aññāvimokkhaṃ pabrūmi1
Avijjāya pabhedanaṃ.

Upekkhāsatisaṃsuddhanti: ’upekkhā’ti yā catutthe jhāne2 upekkhā upekkhatā ajjhupekkhatā cittasamatho3 cittapassaddhatā4 majjhattatā cittassa. Satīti: ’’yā catutthe jhāne upekkhaṃ ārabbha sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati’. Upekkhāsatisaṃsuddhanti: catutthe jhāne upekkhā ca sati ca suddhā honti visuddhā saṃsuddhā parisuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattāti ’upekkhāsati saṃsuddhaṃ’.

Dhammatakkapurejavanti: ’dhammatakko’ vuccati sammāsaṃkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti, aññāvimokkhassāti evampi ’dhammatakkapurejavaṃ’. Athavā ’dhammatakko’ vuccati sammādiṭṭhi, sā ādito hoti, purato hoti, pubbaṅgamā5 hoti, aññāvimokkhassāti evampi ’dhammatakkapurejavaṃ’. Athavā ’dhammatakko vuccati catunnaṃ maggānaṃ pubbabhāgavipassanā6, sā ādito hoti, purato hoti, pubbaṅgamā hoti aññāvimokkhassāti evampi ’dhammatakkapurejavaṃ’.

Aññāvimokkhaṃ pabrūmīti: ’aññāvimokkho’ vuccati arahattavimokkho, arahattavimokkhaṃ pabrūmi, ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti ’aññāvimokkhaṃ pabrūmi’.

Avijjāya pabhedananti: ’avijjā’ti ’’dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sampamoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ. ’’ Avijjāya pabhedananti7: avijjā pabhedanaṃ pahānaṃ vūpasamo paṭinissaggo paṭippassaddhi amataṃ nibbānanti ’avijjāya pabhedanaṃ’.

Tenāha bhagavā:

’’Upekkhāsatisaṃsuddhaṃ
Dhammatakkapurejavaṃ,
Aññāvimokkhaṃ pabrūmi
Avijjāya pabhedananti. ’’

1. Saṃbrūmi - syā.
2. Catutthajhāne - sa.
3. Cittassa samatā - va, vi, ka,
Cittasamatā - machasaṃ.
4. Cittappasādatā - syā.
Cittappassaddhatā - machasaṃ.
Cittappasaṭatā - saṃ
5. Pubbaṅgamo - machasaṃ.
6. Vipassanā ādito hoti - pa.
7. Pabhedananti - va - vi - ka, machasaṃ

[BJT Page 340] [\x 340/]

13-4

Kiṃ su saṃyojano loko
Kiṃ su tassa vivāraṇaṃ,
Kissassa vippahānena
Nibbānaṃ iti vuccati.

Kiṃ su saṃyojano lokoti: kiṃ lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, kena loko yutto payutto āyutto samāyutto laggo laggito paḷibuddhoti ’kiṃ su saṃyojano loko. ’

Kiṃ su tassa vivāraṇanti: ’kiṃ tassa’ cāraṇaṃ1 vicāraṇaṃ paṭivicāraṇaṃ kena loko carati vicarati paṭivicaratīti ’kiṃ su tassa vicāraṇaṃ. ’

Kissassa vippahānena nibbānaṃ iti vuccatīti: kissassa vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā, nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti ’kissassa vippahānena nibbānaṃ iti vuccati’.

Tenāha so brāhmaṇo:

’’Kiṃ su saṃyojano loko
Kiṃ su tassa vicāraṇaṃ,
Kissassa vippahānena
Nibbānaṃ iti vuccatī’’ti.

13-5

Nandisaṃyojano loko
Vitakkassa vicāraṇaṃ
Taṇhāya vippahānena
Nibbānaṃ iti vuccati.

Nandisaṃyojano lokoti: ’nandi’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Ayaṃ vuccati nandi. Yā nandi lokassa saṃyojanaṃ lagganaṃ bandhanaṃ upakkileso, imāya nandiyā loko yutto payutto āyutto samāyutto laggo laggito paḷibuddhoti ’nandisaṃyojano loko. ’

1. Vivāraṇā - machasaṃ, syā.
Kiṃ lokassa vicāraṇaṃ - pa.

[BJT Page 342] [\x 342/]

Vitakkassa vicāraṇanti ’vitakko’ti1 nava vitakkā: kāmavitakko vyāpādavitakko vihiṃsāvitakko ñātivitakko janapadavitakko amaravitakko2 parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko ime vuccanti nava vitakkā. Ime nava vitakkā lokassa cāraṇā vicāraṇā paṭivicāraṇā. Imehi navahi vitakkehi loko carati vicarati paṭivicaratīti ’vitakkassa vicāraṇaṃ. ’

Taṇhāya vippahānena nibbānaṃ iti vuccatīti: ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā, taṇhāya vippahānena nibbānaṃ iti vuccatīti. Taṇhāya vippahānena nibbānaṃ iti vuccatīti. Taṇhāya vippahānena vūpasamena paṭinissaggena paṭippassaddhiyā nibbānaṃ iti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti ’taṇhāya vippahānena nibbānaṃ iti vuccati. ’

Tenāha bhagavā:

’’Nandisaṃyojano loko
Vitakkassa vicāraṇaṃ,
Taṇhāya vippahānena
Nibbānaṃ iti vuccatī’’ti.

13-6

Kathaṃ satassa carato
Viññāṇaṃ uparujjhati,
Bhagavantaṃ puṭṭhumāgamhā3
Taṃ suṇoma vaco tava.

Kathaṃ satassa caratoti: kathaṃ satassa sampajānassa carato vicarato4 irīyato vattayato pālayato yapayato yāpayatoti ’kathaṃ satassa carato’.

Viññāṇaṃ uparujjhatīti viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippasambhatīti ’viññāṇaṃ uparujjhati’.

Bhagavantaṃ puṭṭhumāgamhāti: buddhaṃ bhagavantaṃ puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti ’bhagavantaṃ puṭṭhumāgamhā’.

1. Vitakkāti - machasaṃ, syā.
2. Amarāvitakko - machasaṃ.
3. Puṭṭhumāgamā - machasaṃ.
Puṭṭhumāgamma - su.
4. Viharato - va - vi - ka, syā, machasaṃ

[BJT Page 344] [\x 344/]

Taṃ suṇoma vaco tavāti: ’ta’nti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ1 suṇoma uggaṇhāma dhārema upadhārema upalakkhemāti ’taṃ suṇoma vaco tava’.

Tenāha so brāhmaṇo:

’’Kathaṃ satassa carato
Viññāṇaṃ uparujjhati,
Bhagavantaṃ puṭṭhumāgamhā
Taṃ suṇoma vaco tavā’’ti.

13-7

(Ajjhattañca) bahiddhā ca
Vedanaṃ nābhinandato
Evaṃ satassa carato
Viññāṇaṃ uparujjhati.

Ajjhattañca bahiddhā ca vedanaṃ nābhinandatoti: ajjhattaṃ vedanāsu vedanānupassī2 viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati3 abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃgameti bahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Ajjhattabahiddhā vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

Ajjhattaṃ samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattaṃ vayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattaṃ samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti,
Bahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati

1. Anusandhiṃ - va - vi - ka, anusāsanaṃ - machasaṃ
2. Ajjhattaṃ vedanaṃ vedanānupassī - pa
Ajjhattavedanānupassī - vi.
3. Ajjhoseti - machasaṃ.

[BJT Page 346] [\x 346/]

Na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, bahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, bahiddhā samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattabahiddhā samudayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattabahiddhā vayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, ajjhattabahiddhā1 samudayavayadhammānupassī vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, imehi dvādasahi ākārehi vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti.

Athavā vedanaṃ aniccato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ dukkhato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ rogato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ gaṇḍato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ sallato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ aghato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ ābādhato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Vedanaṃ nissaraṇato passanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Imehi catucattālīsāya ākārehi2 vedanāsu vedanānupassī viharanto vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gametīti ’ajjhattañca bahiddhā ca vedanaṃ nābhinandato’.

Evaṃ satassa caratoti: evaṃ satassa sampajānassa carato vicarato3 irīyato vattayato pālayato yapayato yāpayatoti. ’Evaṃ satassa carato. ’

Viññāṇaṃ uparujjhatīti: puññābhisaṅkhārasahagataṃ viññāṇaṃ apuññābhisaṅkhārasahagataṃ viññāṇaṃ āneñjābhisaṅkhārasahagataṃ viññāṇaṃ nirujjhati vūpasammati atthaṃ gacchati paṭippassambhatīti ’viññāṇaṃ uparujjhati. ’

Tenāha bhagavā:

’’Ajjhattañca bahiddhā ca
Vedanaṃ nābhinandato,
Evaṃ satassa carato
Viññāṇaṃ uparujjhatīti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante, bhagavā sāvako hamasmī’ti.

Udaya suttaniddeso samatto.

1. Bahiddhāsamudaya vayadhammānupassī
Viharanto - pa - va - vi - ka.
2. Imehi cattāḷīsāya ākārehi - machasaṃ
Imehi dvācattāḷīsāya - syā.
3. Viharato - va - vi - ka, machasaṃ