[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 348] [\x 348/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
14. Posāla suttaniddeso

14-1

’’Yo atītaṃ ādisati (iccāyasmā posālo)
Anejo chinnasaṃsayo,
Pāraguṃ sabbadhammānaṃ
Atthi pañhena āgamaṃ.

Yo atītaṃ ādisatīti: ’yo’ti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ atītaṃ ādisatīti bhagavā attano ca paresaṃ ca atītampi ādisati anāgatampi ādisati paccuppannampi ādisati. Kathaṃ bhagavā attano atītaṃ ādisati: bhagavā attano atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati, pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati, paññāsampi jātiyo ādisati, jātisatampi ādisati, jātisahassampi ādisati, jātisatasahassampi ādisati, anekepi saṃvaṭṭakappe ādisati, anekepi vivaṭṭakappe ādisati, anekepi saṃvaṭṭavivaṭṭakappe ādisati: amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto
’Idhūpapannoti’ iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā attano atītaṃ ādisati.

Kathaṃ bhagavā paresaṃ atītaṃ ādisati: bhagavā paresaṃ atītaṃ ekampi jātiṃ ādisati, dvepi jātiyo ādisati, tissopi jātiyo ādisati, catassopi jātiyo ādisati, pañcapi jātiyo ādisati, dasapi jātiyo ādisati, vīsampi jātiyo ādisati, tiṃsampi jātiyo ādisati, cattālīsampi jātiyo ādisati, paññāsampi jātiyo ādisati, jātisatampi ādisati, jātisahassampi ādisati, jātisatasahassampi ādisati, anekepi saṃvaṭṭakappe ādisati, anekepi vivaṭṭakappe ādisati, anekepi saṃvaṭṭavivaṭṭakappe ādisati: amutrāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādi tatrāpāsi evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato
Cuto idhūpapannoti1 iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ ādisati. Evaṃ bhagavā paresaṃ atītaṃ ādisati.

1. Idhūpapannoti -pa-va-vi-ka.

[BJT Page 350] [\x 350/]

Bhagavā pañca jātakasatāni1 bhāsanto attano ca paresaṃ ca atītaṃ ādisati, mahāpadāniyasuttaṃ2 bhāsanto attano ca paresaṃ ca atītaṃ ādiyati, mahāsudassaniyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādisanti, mahāgovindriyasuttaṃ bhāsanto attano ca paresaṃ ca atītaṃ ādisati, māghadeviyasuttaṃ3 bhāsanto attano ca paresaṃ ca atītaṃ ādisati, vuttaṃ hetaṃ bhagavatā:

’’Atītaṃ kho cunda, addhānaṃ ārabbha tathāgatassa satānusārī ñāṇaṃ hoti, so yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati, anāgataṃ ca kho cunda, addhānaṃ ārabbha tathāgatassa satānusārī ñāṇaṃ hoti, so yāvatakaṃ ākaṅkhati tāvakataṃ anussarati, paccuppannañca kho cunda, addhānaṃ ārabbha tathāgatassa bodhijaṃ ñāṇaṃ uppajjati ayamantimā jāti natthidāni punabbhavo’’ti. [A] indriyaparopariyantañāṇaṃ4 tathāgatassa tathāgatabalaṃ. Sattānaṃ āsayānusayañāṇaṃ tathāgatassa tathāgatabalaṃ, yamakapāṭihīre ñāṇaṃ tathāgatassa tathāgatabalaṃ mahākaruṇāsamāpattiñāṇaṃ5 tathāgatassa tathāgatabalaṃ, sabbaññutañāṇaṃ tathāgatassa tathāgatabalaṃ, anāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, sabbattha asaṅgamappaṭihatamanāvaraṇañāṇaṃ tathāgatassa tathāgatabalaṃ, evaṃ bhagavā attano ca paresaṃ ca atītampi ādisati, anāgatampi ādisati, paccuppannampi ādisati, ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti pakāsetīti: yo atītaṃ ādisati.
Iccāyasmā posālo’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Posāloti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā posālo.

Anejo chinnasaṃsayoti ’ejā’ vuccati taṇhā: ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sā ejā taṇhā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā6 āyatiṃ anuppādadhammā tasmā buddho ’anejo’. Ejāya pahīnattā anejo, bhagavā lābhepi na iñjati, alābhe’pi na iñjati, yase’pi na iñjati, ayase’pi na iñjati, pasaṃsāyapi na iñjati, nindāya’pi na iñjati, sukhe’pi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti anejo’. Chinnasaṃsayoti: ’saṃsayo vuccati vicikicchā, ’’dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāmiṇiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ7 cittassa manovilekho. ’’ So saṃsayo buddhassa bhagavato pahīno chinno ucchinno samucchinno vūpasanto paṭinissaggo paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho. Tasmā buddho chinnasaṃsayoti ’anejo chinnasaṃsayo. ’

1. Pañca jātisatāni - pana.
2. Suttantaṃ - machasaṃ.
3. Magha deviya suttantaṃ - sa
Maghā deviya suttantaṃ - pana.
4. Indriya paropariyatte ñāṇaṃ - pana.
[A.] Dīghanikāya - pāsādikasutta.
5. Mahā karuṇā samāpattiyā ñāṇaṃ - pa - va - vi - ka
6. Anabhāvaṃkatā - machasaṃ.
7. Chambhitattaṃ - machasaṃ, syā

[BJT Page 352] [\x 352/]

Pāraguṃ sabbadhammānanti: bhagavā abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū, samāpattipāragū, abhiññāpāragū, sabbadhammānaṃ, pariññāpāragū, sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ maggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ, so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāragato pāramippatto antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, lenagato lenappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito. Asekhena samādhikkhandhena samannāgato ṭhito paññākkhandhena samannāgato ṭhito vimuttikkhandhena samannāgato ṭhito. Vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

14. ’’Tassāyaṃ pacchimakoṭi5 - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavoti ’pāraguṃ sabbadhammānaṃ’.

Atthi pañhena āgamanti: pañhena atthikāmhā āgatā, pañhaṃ pucchitukāmamha āgatā. Paññaṃ sotukāmā āgatamhāti ’evampi ’atthi pañhena āgamaṃ’ athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ. Āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthi, evampi atthi pañhena āgamaṃ, athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ, vahassetaṃ bhāranti evampi ’atthi pañhena āgamaṃ’.

Tenāha so brāhmaṇo:

’’Yo atītaṃ ādisati - (iccāyasmā posālo)
Anejo chinnasaṃsayo,
Pāraguṃ sabbadhammānaṃ
Atthi pañhena āgama’’nti.

14-2

Vibhūtarūpasaññissa1
Sabbakāyappahāyino,
Ajjhattaṃ ca bahiddhā ca
Natthi kiñcīti passato,
¥āṇaṃ sakkānupucchāmi
Kathaṃ neyyo tathāvidho.

Vibhūtarūpasaññissāti ’katamā rūpasaññā’: rūpāvacarasamāpattiṃ samāpannassa vā uppannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ ayaṃ rūpasaññā. Vibhūtarūpasaññissāti: catasso arūpasamāpattiyo paṭiladdhassa2 rūpasaññā vibhūtā honti3 vigatā atikkantā samatikkantā vītivattāti ’vibhūtarūpasaññissa’.

Sabbakāyappahāyinoti sabbo tassa paṭisandhiko (rūpakāyo) pahīno tadaṅgasamatikkamā vikkhambhanappahānena pahīno tassa rūpakāyoti ’sabbakāyappahāyino’.

Ajjhattañca bahiddhā ca natthi kiñcīti passatoti: ’natthi kiñcī’ti ākiñcaññāyatanasamāpatti, kiṃkāraṇā ’natthi kiñcī’ti ākiñcaññāyatanasamāpatti, yaṃ viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāvoti vibhāvoti antaradhāpeti ’natthi kiñcī’ti passati. Taṃkāraṇā ’natthi kiñcīti ākiñcaññāyatanasamāpattīti ’ajjhattañca bahiddhā ca natthi kiñcīti passato’.

1. Rūpaṃ saññissa - pana
2. Lābhissa - syā
3. Vibhūtā hoti - pa - vi

[BJT Page 354] [\x 354/]

¥āṇaṃ sakkānupucchāmīti ’sakkā’ti sakko bhagavā, sakyakulā pabbajitopi sakko, athavā aḍḍho mahaddhano dhanavā tipi sakko, tassimāni dhanāni, seyyathīdaṃ: saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhananti. Tehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Athavā pahu visavī alamatto sūro vīro vikkanto abhīru acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko, ’ñāṇaṃ sakkānupucchāmīti tassa ñāṇaṃ pucchāmi’*[a] kīdisaṃ kiṃsaṇṭhitaṃ kiṃpakāraṃ kiṃpaṭibhāgaṃ icchitabbanti ’ñāṇaṃ sakkānupucchāmi. ’

Kathaṃ neyyo tathāvidhoti: kathaṃ so netabbo vinetabbo anunetabbo paññāpetabbo nijjhāpetabbo pekkhetabbo pasādetabbo, kathaṃ tena uttariṃ ñāṇaṃ uppādetabbaṃ. Tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo, yo so ākiñcaññāyatanasamāpattilābhīti ’kathaṃ neyyo tathāvidho’.
Tenāha so brāhmaṇo:

’’Vibhūtarūpasaññissa
Sabbakāyappahāyino,
Ajjhattañca bahiddhā ca
Natthi kiñcīti passato,
¥āṇaṃ sakkānupucchāmi
Kathaṃ neyyo tathāvidho’’ti.

14-3

Viññāṇaṭṭhitiyo sabbā (posālāti bhagavā)
Abhijānaṃ tathāgato
Tiṭṭhantametaṃ jānāti
Adhimuttaṃ1 tapparāyanaṃ2

Viññāṇaṭṭhitiyo sabbāti bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti, paṭisandhivasena sattaviññāṇaṭṭhitiyo jānāti.

Kathaṃ bhagavā abhisaṃkhāravasena catasso viññāṇaṭṭhitiyo jānāti: vuttaṃ hetaṃ bhagavatā: ’’rūpūpayaṃ3 vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati4 rūpārammaṇaṃ rūpapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, vedanūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati vedanārammaṇaṃ vedanāpatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, saññūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saññārammaṇaṃ saññāpatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati, saṅkhārūpayaṃ vā bhikkhave, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārapatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjatī’’ti. [A] evaṃ bhagavā abhisaṅkhāravasena catasso viññāṇaṭṭhitiyo jānāti.

1. Vimuttaṃ - syā machasaṃ
2. Taṃparāyanaṃ - sa.
3. Rūpūpāya - syā,
* Paññaṃ pucchāmi sambuddhaṃ pucchāmī ti - machasaṃ - adhika pāṭho
[A] brāhmaṇa saṃyutta - upayavagga - upayasutta
4. Tiṭṭheyya - machasaṃ
5. Vedanānupāyaṃ - pana, vedanūpāya - syā

[BJT Page 356] [\x 356/]

Kathaṃ bhagavā paṭisandhivasena sattaviññāṇaṭṭhitiyo jānāti: vuttaṃ hetaṃ bhagavatā: santi bhikkhave, sattā nānattakāyo nānattasaññino seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamā viññāṇaṭṭhiti. Santi bhikkhave, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyā viññāṇaṭṭhiti. Santi bhikkhave, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā, ayaṃ tatiyā viññāṇaṭṭhiti. Santi bhikkhave, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhakā, 1 ayaṃ catutthī2, viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṃgamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanūpagā, ayaṃ pañcamī3 viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇa’nti viññāṇañcāyatanūpagā, ayaṃ chaṭṭhā viññāṇaṭṭhiti. Santi bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ’natthi kiñcī’ti ākiñcaññāyatanūpagā, ayaṃ sattamā4 viññāṇaṭṭhiti[a.] Evaṃ bhagavā paṭisandhivasena sattaviññāṇaṭṭhitiyo jānātīti ’viññāṇaṭṭhitiyo sabbā’ posālāti bhagavā’ti taṃ brāhmaṇaṃ gottena ālapati. Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’posālāti bhagavā. ’

Abhijānaṃ tathāgatoti: ’abhijāna’nti abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Tathāgatoti: vuttaṃ hetaṃ bhagavatā: ’’atītaṃ cepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ netaṃ tathāgato byākaroti, atītaṃ cepi5 cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ tampi tathāgato na byākaroti, atītaṃ cepi cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū tathāgato hoti tasseva pañhassa vyākaraṇāya. Anāgataṃ cepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ netaṃ tathāgato byākaroti, anāgataṃ cepi cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ tampi tathāgato na byākaroti, anāgataṃ cepi cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū tathāgato hoti tasseva pañhassa vyākaraṇāya. Paccuppannañcepi cunda, hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ netaṃ tathāgato byākaroti, paccuppannañcepi cunda, hoti bhūtaṃ tacchaṃ anatthasaṃhitaṃ tampi tathāgato na byākaroti, paccuppannañcepi cunda, hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū tathāgato hoti tasseva pañhassa vyākaraṇāya. Iti kho cunda, atītānāgatapaccuppannesu dhammesu tathāgato kālavādī bhūtavādī atthavādī dhammavādī vinayavādī. Tasmā ’tathāgatoti vuccati.

1. Subhakiṇṇā - pana,
2. Catutthā -
3. Pañcamā - syā
4. Sattamī - pana, syā, machasaṃ
5. Atītaṃceva - pana
6. Taṃ tathāgato na byākaroti - pana.
[A] sattakaṅguttara - avyākatavagga

[BJT Page 358] [\x 358/]

Yaṃ kho cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrahmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ, anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ, tasmā ’tathāgato’ti vuccati. Yañca kho cunda, rattiṃ tathāgato anuttaraṃ sammā sambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā, tasmā ’tathāgato’ti vuccati. Yathāvādī cunda, tathāgato tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī yathākārī tathāvādī, tasmā ’tathāgato’ti vuccati. Sadevake cunda, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavatti. Tasmā ’tathāgato’ti vuccatī’’ti’[a] abhijānaṃ tathāgato’.

Tiṭṭhantametaṃ jānātīti: bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ’ayaṃ puggalo kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī’ti. Bhagavā idhaṭṭhaññeva1 jānāti kammābhisaṅkhāravasena ayaṃ puggalo kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatī’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ’ayaṃ puggalo bhedā parammaraṇā pettivisayaṃ2 upapajjissatī’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ’ayaṃ puggalo kāyassa bhedā parammaraṇā manussesu ’uppajjissatī’ti. Bhagavā idhaṭṭhaññeva jānāti kammābhisaṅkhāravasena ’ayaṃ puggalo supaṭipanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissatī’ti.

Vuttaṃ hetaṃ bhagavatā:

1. Idhatthaññeva - machasaṃ.
2. Pittivisayaṃ - syā
[A.] Dīghanikāya - pāsādikasutta

[BJT Page 360] [\x 360/]

’’Idānāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: ’tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjissatī’ti - idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā kāyassa bhedā parammaraṇā tiracchānayoniṃ upapajjissatī’ti - idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisayaṃ uppajjissatī’ti - idhā panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyatī tañca maggaṃ samāruḷho, yathā kāyassa bhedā parammaraṇā manussesu uppajjissatī’ti - idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho, yathā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissatī’ti - idha panāhaṃ sāriputta, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: tathāyaṃ puggalo paṭipanno tathā ca irīyati tañca maggaṃ samārūḷho yathā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti[a. ’]Tiṭṭhantametaṃ jānāti’.

Adhimuttaṃ1 tapparāyaṇaṃ’ti: ’adhimutta’nti ākiñcaññāyatane2 adhimuttivimokkhena3 adhimuttaṃ4, tatrādhimuttaṃ tadadhimuttaṃ tadadhipateyyaṃ5. Athavā bhagavā jānāti: ’ayaṃ puggalo rūpādhimutto saddādhimutto gandhādhimutto rasādhimutto phoṭṭhabbādhimutto kulādhimutto gaṇādhimutto āvāsādhimutto lābhādhimutto yasādhimutto pasaṃsādhimutto sukhādhimutto cīvarādhimutto piṇḍapātādhimutto senāsanādhimutto gilānapaccayabhesajjaparikkhārādhimutto suttantādhimutto vinayādhimutto abhidhammādhimutto āraññakaṅgādhimutto piṇḍapātikaṅgādhimutto paṃsukūlikaṅgādhimutto sapadānacārikaṅgādhimutto khalupacchābhattikaṅgādhimutto nesajjikaṅgādhimutto yathāsantatikaṅgādhimutto paṭhamajjhānādhimutto dutiyajjhānādhimutto

1. Vimuttiṃ - pana, syā
2. Ākiñcaññāyatanaṃ - machasaṃ
3. Dhimuttanti vimokkhena - machasaṃ
4. Vimuttaṃ - syā
5. Tadādhipateyyaṃ - va-vi-ka - machasaṃ.
[A.] Majjhimanikāya - mahāsīhanādasutta

[BJT Page 362] [\x 362/]

Tatiyajjhānādhimutto catutthajjhānādhimutto ākāsānañcāyatanasamāpattādhimutto1 viññāṇañcāyatanasamāpattādhimutto ākiñcaññāyatanasamāpattādhimutto nevasaññānāsaññāyatanasamāpattādhimuttoti adhimuttaṃ. Tapparāyaṇanti: ākiñcaññāyatanamayaṃ tapparāyaṇaṃ kammaparāyaṇaṃ vipākaparāyaṇaṃ kammagarukaṃ paṭisandhigarukaṃ. Athavā bhagavā jānāti: ’ayaṃ puggalo rūpaparāyaṇo saddaparāyaṇo gandhaparāyaṇo rasaparāyaṇo phoṭṭhabbaparāyaṇo kulaparāyaṇo gaṇaparāyaṇo āvāsaparāyaṇo lābhaparāyaṇo yasaparāyaṇo pasaṃsaparāyaṇo sukhaparāyaṇo cīvaraparāyaṇo piṇḍapātaparāyaṇo senāsanaparāyaṇo gilānapaccayabhesajjaparikkhāraparāyaṇo suttantaparāyaṇo vinayaparāyaṇo abhidhammaparāyaṇo āraññakaṅgaparāyaṇo piṇḍapātikaṅgaparāyaṇo paṃsukūlikaṅgaparāyaṇo sapadānacārikaṅgaparāyaṇo khalupacchābhattikaṅgaparāyaṇo nesajjikaṅgaparāyaṇo yathāsantatikaṅgaparāyaṇo paṭhamajjhānaparāyaṇo dutiyajjhānaparāyaṇo tatiyajjhānaparāyaṇo catutthajjhānaparāyaṇo ākāsānañcāyatanasamāpattiparāyaṇo1 viññāṇañcāyatanasamāpattiparāyaṇo ākiñcaññāyatanasamāpattiparāyaṇo nevasaññānāsaññāyatanasamāpattiparāyaṇo ti ’adhimuttaṃ tapparāyaṇaṃ’.

Tenāha bhagavā:

’’Viññāṇaṭṭhitiyo sabbā (posāloti bhagavā)
Abhijānaṃ tathāgato,
Tiṭṭhantametaṃ jānāti
Adhimuttaṃ tapparāyaṇa’’nti.

14-4

Ākiñcaññāsambhavaṃ ñatvā nandisaṃyojanaṃ iti,
Evametaṃ2 abhiññāya tato tattha vipassati,
Etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato,

Ākiñcaññāsambhavaṃ ñatvāti ’ākiñcaññāsaṃbhavo’3 vuccati ākiñcaññāyatanasaṃvattaniko kammābhisaṅkhāro, ākiñcaññāyatanasaṃvattanikaṃ kammābhisaṅkhāraṃ ākiñcaññāsaṃbhavoti ñatvā laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’ākiñcaññāsambhavaṃ ñatvā’.

Nandisaṃyojanaṃ itīti ’nandisaṃyojanaṃ’ vuccati arūparāgo, arūparāgena taṃ kammaṃ laggaṃ laggitaṃ paḷibuddhaṃ, arūparāgaṃ nandisaṃyojananti ñatvā laggananti ñatvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’itī’ti. ’Nandisaṃyojanaṃ iti’.

1. Samāpannādhimutto - pana
2. Evamevaṃ - va-vi-ka.
3. Saṃhavoti vuccati-va-vi-ka, machasaṃ

[BJT Page 364] [\x 364/]

Evametaṃ abhiññāyāti evaṃ etaṃ abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’evametaṃ abhiññāya’.

Tato tattha vipassatīti ’tatthā’ti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati dukkhato vipassati rogato ------------pe------------------nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti ’tato tattha vipassati’. Etaṃ ñāṇaṃ tathaṃ tassāti etaṃ ñāṇaṃ tacchaṃ bhūtaṃ yāthāvaṃ (aviparītaṃ) tassāti ’etaṃ ñāṇaṃ tathaṃ tassa’.

Brāhmaṇassa vusīmatoti ’brāhmaṇo’ti sattannaṃ dhammānaṃ bāhitattā
Brāhmaṇo: sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

’’Bāhetvā sabbapāpakāni (sahiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevalī so
Asito tādī pavuccate sa brahmā’’ti

Brāhmaṇassa vusīmatoti puthujjanakalyāṇakaṃ upādāya sattasekhā1 appattassa2 pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya vasanti saṃvasanti āvasanti parivasanti, arahā vusitavā katakaraṇīyo obhitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito.

Asekhena samādhikkhandhena samannāgato ṭhito paññākkhandhena samannāgato ṭhito vimuttikkhandhena samannāgato ṭhito. Vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

’’Tassāyaṃ pacchimakoṭi - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavo’’ti

’Brāhmaṇassa vusīmato’.

Tenāha bhagavā:

’’Ākiñcaññāsambhavaṃ ñatvā nandisaṃyojanaṃ iti,
Evametaṃ abhiññāya tato tattha vipassati.
Etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusīmato’’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hamasmī’ti.

Posāla suttaniddeso samatto

1. Sattasekkhā -va-vi-ka - machasaṃ
2. Apattassa -va-vi-ka