[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 366] [\x 366/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
15. Mogharāja suttaniddeso

15-1

Dvāhaṃ sakkaṃ1 apucchissaṃ (iccāyasmā mogharājā)
Na me byākāsi cakkhumā,
Yāva tatiyañca devīsi
Byākarotīti me sutaṃ,

Dvāhaṃ sakkaṃ apucchissanti so brāhmaṇo dvikkhattuṃ buddhaṃ bhagavantaṃ pañhaṃ apucchi, tassa bhagavā pañhaṃ puṭṭho na byākāsi tadantarā2 imassa brāhmaṇassa indriyaparipāko bhavissatīti. Sakkanti sakko bhagavā sakyakulā3 pabbajito tipi sakko, athavā aḍḍho mahaddhano dhanavātipi sakko, tassimāni dhanāni, seyyathīdaṃ: saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ, nibbānadhanaṃ imehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Athavā pahū visavī alamatto sūro vīro vikkanto abhīru acchamhī anutrāsi apalāyī pahīnabhayabheravo vigatalomahaṃso tipi sakko. Dvāhaṃ sakkaṃ apucchissanti dvāhaṃ sakkaṃ apucchissaṃ ayācissaṃ ajjhesissaṃ pasādayissanti ’dvāhaṃ sakkaṃ apucchissaṃ’.
Iccāyasmā mogharājā’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Mogharājāti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā mogharājāti.

Na me byākāsi cakkhumāti ’na me byākāsī’ti na me byākāsi, na ācikkhi, na desesi, na paññapesi, na paṭṭhapesi, na vivari, na vibhaji, na uttānīakāsi, na pakāsesi. Cakkhumāti bhagavā pañcahi (cakkhūhi) cakkhumā, maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.

Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā: ’maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti4 nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Akkhilomāni ca bhagavato5 yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummāpupphasamānaṃ6, tassa parato pītakaṃ hoti supīkatakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ, ubhato ca akkhikūṭāni7 bhagavato lohitakāni honti

1. Sakka - syā,
2. Cakkhusamanantarā - syā.
3. Sākyakūlā - vi - ka
4. Pañcavaṇṇaṃ saṃvijjati - va - vi - ka
5. ’Akkhilomāni ca bhagavato’ - machasaṃ, natthi
6. Umā pupphasamānaṃ - machasaṃ,
Ummārapuppha samānaṃ - va - vi - ka - syā
7. Akkhi kūpāni - pana

[BJT Page 368] [\x 368/]

Sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni, majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ1 siniddhaṃ pāsādikaṃ dassaneyyaṃ (addāriṭṭhakasamānaṃ2), tassa parato odātaṃ hoti suodātaṃ3 setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhītārakasamānaṃ, tena bhagavā pakatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva rattiñca. Yadāhi caturaṅgasamannāgato andhakāro hoti, suriyo ca atthaṃ gato hoti4 kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho5 abbhuṭṭhito hoti. Evarūpe caturaṅgasamannāgate andhakāre samantā yojanaṃ passati.

Kathaṃ bhagavā dibbena cakkhunāpi cakkhumā: bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage sante pajānāti, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo, passeyya tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsampi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattālīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, satampi lokadhātuyo passeyya, sahassimpi culanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassampi mahāsahassiṃ lokadhātuṃ6 passeyya, yāvatā7 pana ākaṅkheyya tāvatakaṃ passeyya, evaṃ parisuddhaṃ8 bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.

1. Ālukā - pana
2. Aḷāriṭṭhaka - syā.
3. Odatā suodatā - pana.
4. Atthaṃ gamiko, hoti - syā.
5. Akālamegho - syā.
6. Tisahassimpi lokadhātuṃ passeyya. Mahāsahassimpi lokadhātu passeyya - machasaṃ,
7. Yāvatakaṃ - machasaṃ.
8. Evaṃ visuddhaṃ - pa - va - vi - ka.

[BJT Page 370] [\x 370/]

Kathaṃ bhagavā paññācakkhunāpi cakkhumā: bhagavā mahāpañño puthupañño hāsapañño javanapañño1. Tikkhapañño nibbedhikapañño paññāppabhedakusalo pabhinnañāṇo adhigatapaṭisambhido2. Catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa, maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā, amatassa dātā dhammassāmi3 tathāgato, natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ4 paññāya, atītaṃ anāgataṃ paccuppannaṃ5 upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ6 attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā7 attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho8. Sabbaṃ taṃ antobuddhañāṇe parivattati, sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti sabbaṃ vacīkammaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇānuparivatti,

1. Javanapañño hāsapañño - machasaṃ
2. Adhigatapaṭisamhidappatto - machasaṃ.
3. Dhammasāmī - syā
4. Apusītaṃ - syā
5. Atītānāgata paccuppannaṃ - syā,
6. Atthi, jānitabbaṃ - machasaṃ, syā.
7. Avirodho attho vā - pana.
8. Paramattho vā - machasaṃ, syā.

[BJT Page 372] [\x 372/]

Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati1. ¥āṇaṃ atikkamitvā neyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā, yatā dvinnaṃ samuggapaṭalānaṃ sammā phassitānaṃ2. Heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino te3. Evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati, sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā4 manasikārapaṭibaddhā cittuppādapaṭibaddhā sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati, sabbesaṃ ca sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttaṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti. Evameva sadevako loko samārako sabrahmako5 sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati6. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti. Evameva yepi te7. Sāriputtasamā paññāya samannāgatā, tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā (nipuṇakā) parappavādā vālavedhīrūpā vobhindantā8 maññe caranti paññāgatena9 diṭṭhigatāni. Te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca kathitā vissajjitāva10. Te pañhā bhagavatā11 honti niddiṭṭhakāraṇā. Upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavāva natthi atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.

1. ¥āṇaṃ na parivattati - pana.
2. Phusitānaṃ - machasaṃ, syā.
3. Aññamaññapariyantaṭṭhāyino - machasaṃ.
4. Ākaṅkhana paṭibaddhā. - Pana
5. Samārako loko sabrahmako loko - machasaṃ
6. Parivattanti - ma, vi, ka.
7. Yekeci te - pana
8. Te bhindantā - syā, va, vi, ka.
9. Diṭṭhigatena - pana.
10. Kathitā vissajjitāva - va, vi, ka, machasaṃ
11. Bhagavato - va, vi, ka.

[BJT Page 374] [\x 374/]

Kathaṃ bhagavā buddhacakkhunāpi cakkhumā: bhagavā buddhacakkhunā lokaṃ olokento1 addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino2 viharante, appekacce na paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, 3 appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni udakā accugamma tiṭṭhanti anupalittāni udakena. Evameva bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye dūviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

’’Jānāti bhagavā’’ ayaṃ puggalo rāgacarito ayaṃ dosacarito ayaṃ mohacarito, ayaṃ vitakkacarito ayaṃ saddhācarito ayaṃ ñāṇacaritoti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. 4 Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati, mohacaritaṃ bhagavā puggalaṃ5 uddese paripucchāya6 kālena dhammasavane kālena dhammasākacchāya garusaṃvāse niveseti, vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati, saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. ¥āṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.

1. Volokento - machasaṃ.
2. Dassāvine - va, vi, ka.
3. Samodakaṃ tiṭṭhanti - pa -
4. Asubhaṃ kathaṃ - pana
5. Mohacaritassa bhagavā puggalassa - machasaṃ.
6. Uddesa paripucchāya - pana.

[BJT Page 376] [\x 376/]

1. ’’Selo yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūta’’nti[a]

Evaṃ bhagavā buddhacakkhunāpi cakkhumā:

Kathaṃ bhagavā samantacakkhunāpi cakkhumā: ’samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā sabbaññutañāṇena1 upeto samupeto upāgato samupāgato uppanno sampanno2 samannāgato.

2. ’’Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti[b]

Evaṃ bhagavā samantacakkhunāpi cakkhumāti ’na me byākāsi cakkhumā. ’

Yāvatatiyañca devīsi byākarotīti me sutanti: yāva tatiyaṃ buddho sahadhammākaṃ pañhaṃ puṭṭho byākaroti no saṃsāretīti3 evaṃ mayā uggahītaṃ, evaṃ mayā upadhāritaṃ, evaṃ mayā upalakkhitaṃ. Devīsīti: bhagavā4 devo ceva isi cāti devisi. Yathā rājapabbajitā5 vuccanti rājisayo, brāhmaṇapabbajitā6 vuccanti brāhmaṇisayo, evameva bhagavā devo ceva isi cāti devisi. Athavā bhagavā pabbajito tipi isi, mahantaṃ sīlakkhandhaṃ esi gavesi pariyesī tipi isi, mahantaṃ samādhikkhandhaṃ esi gavesi pariyesī tipi isi, mahantaṃ paññākkhandhaṃ esi gavesi pariyesī tipi isi, mahantaṃ vimuttikkhandhaṃ esi gavesi pariyesī tipi isi, mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesī tipi isi, mahato tamokāyassa padāḷanaṃ esi gavesi pariyesī tipi isi, mahato vipallāsassa pabhedanaṃ esi gavesi pariyesī tipi isi, mahato taṇhāsallassa abbahanaṃ7 esi gavesi pariyesī tipi isi, mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ esi gavesi pariyesī tipi isi, mahato mānaddhajassa papātanaṃ esi gavesi pariyesī tipi isi, mahato abhisaṃkhārassa vūpasamaṃ esi gavesi pariyesī tipi isi, mahato oghassa nittharaṇaṃ esi gavesi pariyesī tipi isi,

1. Sabbaññatena ñāṇena - va, vi, ka.
2. Samuppanno - machasaṃ.
3. No sampāyatīti - syā.
No saṃsādetīti - ka.
4. Bhagavā ceva - machasaṃ.
5. Rājā pabbajitā - machasaṃ.
6. Brāhmaṇa pabbajitā - machasaṃ.
7. Abbuḷhanaṃ - syā,
[A.] Dīghanikāya - mahāpadāna sutta, majjhimanikāya - ariyapariyesanasutta - bodhirājakumāra sutta, brāhmaṇasaṃyutta - paṭhamavagga, itivuttaka - dutiyavagga.
[B.] Paṭisambhidāmagga - ñāṇakathā - indriyakathā.

[BJT Page 378] [\x 378/]

Mahato bhārassa nikkhepanaṃ esi gavesi pariyesī tipi isi, mahato saṃsāravaṭṭassa upacchedaṃ esi gavesi pariyesī tipi isi, mahato santāpassa nibbāpanaṃ esi gavesi pariyesī tipi isi, mahato pariḷāhassa paṭippassaddhiṃ esi gavesi pariyesī tipi isi, mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesī tipi isi, mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde mahantāni indriyāni mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesī tipi isi. Mahesakkhehi vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabho tipi isīti yāva tatiyañca devīsi byākarotīti me sutaṃ. ’

Tenāha so brāhmaṇo:

’’Dvāhaṃ sakkaṃ apucchissaṃ (iccāyasmā mogharājā. )
Na me byākāsi cakkhumā,
Yāva tatiyañca devīsi
Byākarotīti me suta’’nti.

15-2

Ayaṃ loko paro loko
Brahmaloko sadevako,
Diṭṭhiṃ te nābhijānāti
Gotamassa yasassino.

Ayaṃ loko paro lokoti: ’’ayaṃ loko’ti manussaloko, ’paro loko’ti manussalokaṃ ṭhapetvā sabbo paro loko’ti ayaṃ loko paro loko’.

Brahmaloko sadevakoti - sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussāti ’brahmaloko sadevako.

Diṭṭhiṃ te nābhijanātīti - tuyhaṃ diṭṭhiṃ khantiṃ ruciṃ laddhiṃ ajjhāsayaṃ adhippāyaṃ loko na jānāti: ’ayaṃ evaṃdiṭṭhiko evaṃkhantiko evaṃruciko evaṃladdhiko evaṃajjhāsayo evaṃadhippāyo’ti na jānāti na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti ’diṭṭhiṃ te nābhijānā’ti.

[BJT Page 380] [\x 380/]

Gotamassa yasassinoti: bhagavā yasappattoti yasassī, athavā bhagavā sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānantipi yasassīti ’gotamassa yasassino. ’

Tenāha so brāhmaṇo:

’’Ayaṃ loko paro loko
Brahmaloko sadevako,
Diṭṭhiṃ te nābhijānāti,
Gotamassa yasassino’’ti.

15-3

Evaṃ abhikkantadassāviṃ
Atthi pañhena āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ
Maccurājā na passati.

Evaṃ abhikkantadassāvinti: evaṃ abhikkantadassāviṃ aggadassāviṃ seṭṭhadassāviṃ viseṭṭhadassāviṃ pāmokkhadassāviṃ uttamadassāviṃ paramadassāvinti ’evaṃ abhikkantadassāviṃ’.

Atthi pañhena āgamanti: pañhena (atthikamhā) āgatā, pañhaṃ pucchitukāmamha āgatā. Paññaṃ sotukāmā āgatamhāti ’evampi ’atthi pañhena āgamaṃ’ athavā pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ. Āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthi, evampi atthi pañhena āgamaṃ, athavā pañhāgamo tuyhaṃ atthi, tvampi pahū, tvamasi alamatto mayā pucchitaṃ kathetuṃ vissajjetuṃ, vahassetaṃ bhāranti evampi ’atthi pañhena āgamaṃ’.

Kathaṃ lokaṃ avekkhantanti: kathaṃ lokaṃ avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti. ’Kathaṃ lokaṃ avekkhantaṃ’.

Maccurājā na passatīti: maccurājā na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti ’maccurājā na passati’.

Tenāha so brāhmaṇo:

’’Evaṃ abhikkantadassāviṃ
Atthi pañhena āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ
Maccurājā na passatī’’ti.

1. Pañhena atthiko āgātomhi - machasaṃ

[BJT Page 382] [\x 382/]

15-4

Suññato lokaṃ avekkhassu
(Mogharāja) sadā sato,
Attānudiṭṭhiṃ ūhacca1
Evaṃ maccutaro siyā
Evaṃ lokaṃ avekkhantaṃ
Maccurājā na passatī

Suññato lokaṃ avekkhassūti: ’loko’ti - nirayaloko tiracchānaloko pettivisayaloko manussaloko devaloko khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko brahmaloko sadevako. ’’Aññataro bhikkhu bhagavantaṃ etadavoca: ’loko loko’ti bhante vuccati, kittāvatā nu kho bhante lokoti vuccatīti: lujjatīti kho bhikkhu tasmā loko’ti vuccati. Kiñca lujjati, cakkhuṃ kho bhikkhu lujjati, rūpā lujjanti, cakkhuviññāṇaṃ lujjati, cakkhusamphasso lujjati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi lujjati, sotaṃ lujjati, saddā lujjanti - ghānaṃ lujjati, gandhā lujjanti - jivhā lujjati, rasā lujjanti - kāyo lujjati, phoṭṭhabbā lujjanti - mano lujjati, dhammā lujjanti, manoviññāṇaṃ lujjati, manosamphasso lujjati, yampidaṃ manosamphassapaccayā uppajjati, vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi lujjati, lujjatīti kho bhikkhu tasmā loko’ti vuccatīti. [A]

Suññato lokaṃ avekkhassūti: dvīhi kāraṇehi suññato lokaṃ avekkhati: avasiyapava2ttasallakkhaṇavasena vā, tucchasaṅkhāra3samanupassanāvasena vā, kathaṃ avasiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati: rūpe vaso na labbhati, vedanāya vaso na labbhati, saññāya vaso na labbhati, saṅkhāresu vaso na labbhati, viññāṇe vaso na labbhati. Vuttaṃ hetaṃ bhagavatā: rūpaṃ bhikkhave anattā, rūpaṃ ca hidaṃ bhikkhave attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe evaṃ rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho bhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati4, na ca labbhati rūpe evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Vedanā anattā, vedanā ca hidaṃ bhikkhave attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya,

1. Uhacca - va-vi-ka.
2. Avassiyapavatta - syā.
3. Dhātu saṃkhāra - va, vi, ka.
4. Saṃvattatīti rūpe na labbhati - pana
[A.] Salāyatana saṃyutta - gilānavagga.

[BJT Page 384] [\x 384/]

Labbhetha ca vedanāya evaṃ me vedanā hotu, evaṃ me vedanā mā ahosīti. Yasmā ca kho bhikkhave vedanā anattā, tasmā vedanā ābādhāya saṃvattati. Na ca labbhati vedanāya evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Saññā anattā, saññā ca hidaṃ, bhikkhave attā abhavissa, nayidaṃ saññā ābādhā saṃvatteyya. Labbhetha ca saññāya evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti, yasmā ca kho bhikkhave saññā anattā, tasmā saññā ābādhāya saṃvattati, na ca labbhati1 saññāya evaṃ me saññā hotu, evaṃ me saññā mā ahosī’ti. Saṅkhārā anattā, saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṃkhāresu evaṃ me saṅkhārā hontu, evaṃ me saṃkhārā mā ahesunti. Yasmā ca kho bhikkhave saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā ahesunti. Viññāṇaṃ anattā, viññāṇaṃ ca hidaṃ bhikkhave attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosīti. Yasmā ca kho bhikkhave viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosīti. *

Kathaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati: rūpe sāro na labbhati, vedanāya sāro na labbhati, saññāya sāro na labbhati, saṃkhāresu sāro na labbhati, viññāṇe sāro na labbhati. Rūpaṃ asāraṃ2 nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā, niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Vedanā asārā3 nissārā sārāpagatā - saññā asārā nissārā sārāpagatā - saṃkhārā asārā nissārā sārāpagatā - viññāṇaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā.

1. Nava labbhanti - machasaṃ
2. Assāraṃ - machasaṃ, syā.
3. Assārā - machasaṃ, syā.
*. Maramma - syāmakkharapotthakesu ’’nāyaṃ bhikkhave kāyo’’ iccādikaṃ saṃyutta nikāye suttantaṃ ettha pakkhittaṃ taṃ pana parato yujjati.

[BJT Page 386] [\x 386/]

Yathā pana naḷo asāro1 nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setavaccho2 asāro nissāro sārāpagato, yathā pāribhaddako3 asāro nissāro sārāpagato, yathā pheṇapiṇḍo4 asāro nissāro sārāpagato, yathā udakabubbuḷakaṃ5 asāraṃ nissāraṃ sārāpagataṃ, yathā marīci asārā nissārā sārāpagatā, yathā kadalikkhandho6 asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā. Evameva rūpaṃ asāraṃ nissāraṃ sārāpagataṃ, niccasārasārena vā sukhasārasārena vā attasārasārena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Vedanā asārā nissārā sārāpagatā niccasārasārena vā sukhasārasārena vā
Attasārasārena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Saññā asārā nissārā sārāpagatā niccasārasārena vā sukhasārasārena vā attasārasārena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Saṃkhārā asārā nissārā sārāpagatā niccasārasārena vā sukhasārasārena vā attasārasārena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Viññāṇaṃ asāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena vā, niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Evaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati. Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.

Api ca chahākārebhi suññato lokaṃ avekkhati: cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, sotaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, ghānaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, jivhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, kāyo suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, mano suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, saddā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, gandhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rasā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, phoṭṭhabbā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, dhammā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, mano viññāṇaṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, cakkhusamphasso suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, manosamphasso suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpasaññā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, dhammasaññā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpasaṃcetanā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, dhammasaṃcetanā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpataṇhā suññā attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpavitakko suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, rūpavicāro suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā, dhammavicāro suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā aviparināmadhammena vā. Evaṃ chahākārehi suññato lokaṃ avekkhati.

1. Assāro - machasaṃ, syā
2. Setagaccho - machasaṃ, syā,
3. Pālibhaddako - machasaṃ, syā.
4. Yathā ca pheṇupiṇḍo, syā.
5. Yathā ca pubbulakaṃ - syā.
6. Yathā ca kaddalikkhandho - syā.

[BJT Page 388] [\x 388/]

Api ca dasahākārehi suññato lokaṃ avekkhati: rūpaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Vedanaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Saññaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Saṅkhāre rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Viññāṇaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Cutiṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Uppattiṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Paṭisandhiṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Bhavaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Saṃsāravaṭṭaṃ rittato tucchato suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato saṅkhatato. Evaṃ dasahākārehi suññato lokaṃ avekkhati.

Api ca dvādasahākārehi suññato lokaṃ avekkhati: rūpaṃ na satto na jīvo na naro na mānavo na itthi na puriso na attā na attaniyaṃ. Nāhaṃ na mama na koci na kassaci. Vedanā na satto na jīvo na naro na mānavo na itthi na puriso na attā na attaniyaṃ. Nāhaṃ na mama na koci na kassaci. Saññā na satto na jīvo na naro na mānavo na itthi na puriso na attā na attaniyaṃ. Nāhaṃ na mama na koci na kassaci. Saṅkhārā na satto na jīvo na naro na mānavo na itthi na puriso na attā na attaniyaṃ. Nāhaṃ na mama na koci na kassaci. Viññāṇaṃ na satto na jīvo na naro na mānavo na itthi na puriso na attā na attaniyaṃ. Nāhaṃ na mama na koci na kassaci. Evaṃ dvādasahākārehi suññato lokaṃ avekkhati. Vuttaṃ hetaṃ bhagavatā:

’’Nāyaṃ bhikkhave, kāyo tumhākaṃ, napi aññesaṃ, purāṇamidaṃ bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ tatra1 bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃ yeva sādhukaṃ yoniso manasikaroti: ’iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ avijjāpaccayā saṃkhārā, saṅkhārapaccayā viññāṇaṃ -pe-------evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṃkhāranirodho saṃkhāranirodhā viññāṇanirodho -pe----------------
Evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti[a.] Evampi suññato lokaṃ avekkhati vuttaṃ hetaṃ bhagavatā ’’yaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhākaṃ taṃ pajahatha.

1. Tatra kho - machasaṃ
[A] saṃyutta nikāya - kaḷārakhattiya vagga

[BJT Page 390] [\x 390/]

Sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ taṃ pajahatha, sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati. Saṃkhārā bhikkhave na tumhākaṃ te pajahatha te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti. Viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha1 bhikkhave yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā daheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa, amhe jano harati vā dahati vā yathāpaccayaṃ vā karotīti? Ne hetaṃ bhante, taṃ kissa hetu: na hi no etaṃ2 bhante, attā vā attaniyaṃ vā’ti. Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhākaṃ: rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. 3 Vedanā bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Saññā bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Saṅkhārā bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Viññāṇaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha, taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī’’ti, evampi suññato lokaṃ avekkhati.

Āyasmā ānando bhagavantaṃ etadavoca: ’’suñño loko suñño lokoti bhante vuccati, kittāvatā nu kho bhante suñño lokoti vuccatīti? Yasmā ca kho ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati. Kiñcānanda suññaṃ attena vā attaniyena vā: cakkhuṃ kho ānanda suññaṃ attena vā attaniyena vā, rūpā suññā - cakkhuviññāṇaṃ suññā, cakkhusamphasso suñño - yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi suññaṃ attena vā attaniyena vā. Sotaṃ suññaṃ - saddā suññā - ghānaṃ suññaṃ - gandhā suññā - jivhā suññā - rasā suññā - kāyo suñño - phoṭṭhabbā suññā -

1. Seyyathāpi - machasaṃ
2. Evaṃ - pa, va, vi, ka
3. Patthaye - syā

[BJT Page 392] [\x 392/]

Mano suñño - dhammā suññā - manosamphasso suñño - yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā, yasmā ca kho ānanda suññaṃ attena vā attaniyena vā, tasmā ’suñño loko’ti vuccatī ti. [A]

Evampi suññato lokaṃ avekkhati.

Bhāsitampi hetaṃ:

’’Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkhārasantatiṃ,
Passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi.
Tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati,
Nāññaṃ patthayate4 kiṃci aññatra appaṭisandhiyā’’ti. [B]

Evampi suññato lokaṃ avekkhati.

Vuttaṃ hetaṃ bhagavatā: ’’evameva kho bhikkhave, bhikkhu rūpaṃ samannesati yāvatā rūpassa gati. Vedanaṃ samannesati yāvatā vedanāya gati. Saññaṃ samannesati yāvatā saññāya gati. Saṅkhāre samannesati yāvatā saṃkhārānaṃ gati. Viññāṇaṃ samannesati yāvatā viññāṇassa gati, yampissa hoti ahanti vā mamanti vā asmīti vā, tampi tassa na hotī’’ti. [C] evampi suññato lokaṃ avekkhati.

Suññato lokaṃ avekkhassūti: suññato lokaṃ avekkhassu paccavekkhassu dakkhassu tulehi tirehi vibhāvehi vibhūtaṃ karohīti ’suññato lokaṃ avekkhassu’.

Mogharāja sadā satoti ’mogharājā’ti bhagavā taṃ brāhmaṇaṃ ālapati. Sadāti sabbakālaṃ -pe------------------pacchime vayo khandhe. Satoti - catūhi kāraṇehi sato: kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato aparehipi catūhi kāraṇehi sato: asati parivajjanāya sato: satikaraṇīyānañca dhammānaṃ katattā sato: satipaṭipakkhānaṃ dhammānaṃ hatattā sato: satinimittānaṃ dhammānaṃ asammuṭṭhattā sato. Aparehipi catūhi kāraṇehi sato: satiyā samannāgatattā sato: satiyā vasitattā sato: satiyā pāguññatāya sato: satiyā apaccoropanatāya sato. Aparehipi catūhi kāraṇehi sato: satattā sato: santattā sato: samitattā sato: santadhammasamannāgatattā sato. Buddhānussatiyā sato: dhammānussatiyā sato: saṅghānussatiyā sato: sīlānussatiyā sato: cāgānussatiyā sato: devatānussatiyā sato: ānāpānasatiyā sato: maraṇānussatiyā sato: kāyagatāsatiyā sato: upasamānussatiyā satoti. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Iminā sati upeto hoti samupeto upagato samupagato uppanno samuppanno samannāgato. So vuccati sato’ti ’mogharāja sadā sato’.

4. Patthaye - syā.
[A] khandhasaṃyutta - na tumhākavagga.
[A.] Saṃyutta nikāya - channavagga
[B.] Adhimutta theragāthā
[C.] Saṃyutta nikāya āsīvisavagga

[BJT Page 394] [\x 394/]

Attānudiṭṭhiṃ ūhaccāti - ’attānudiṭṭhi’ vuccati vīsativatthukā sakkāyadiṭṭhi. ’’Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto ’rūpaṃ attano samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attano samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanasmiṃ vā attānaṃ, saññaṃ attano samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṃkhāre attano samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṃkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ, diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, gāho patiṭṭhāho1. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni[a. ’’] Ayaṃ attānudiṭṭhi. Attānudiṭṭhiṃ ūhaccāti attānudiṭṭhiṃ ūhacca samūhacca uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahetvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti2 ’attānudiṭṭhiṃ ūhacca’.

Evaṃ maccutaro siyāti: evaṃ maccupi tareyyāsi, jarāpi tareyyāsi, maraṇampi tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti ’evaṃ maccutaro siyā. ’

Evaṃ lokaṃ avekkhantanti: evaṃ lokaṃ avekkhantaṃ paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti ’evaṃ lokaṃ avekkhantaṃ. ’

Maccurājā na passatīti: maccupi maccurājā māropi maccurājā maraṇampi maccurājā. Na passatīti - maccurājā na passati na dakkhati nādhigacchati na vindati na paṭilabhati. Vuttaṃ hetaṃ bhagavatā: ’’seyyathāpi bhikkhave āraññako migo araññe pavane ca māno vissattho gacchati vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti taṃ kissa hetu: anāpāthagato bhikkhave, luddassa. Evameva kho bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

1. Paṭiggāho - ma. Cha. Saṃ
2. Anabhāvaṃ gamitvāti-pa-va-vi-ka
[A] vibhaṅga

[BJT Page 396] [\x 396/]

Punacaparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, tatiyaṃ jhānaṃ upasampajja viharati, catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
Punacaparaṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave bhikkhu ākāsānañcāyatanaṃ samatikkamma anattaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Tiṇṇo loke visattikaṃ so vissattho gacchati, vissattho tiṭṭhati: vissattho nisīdati, vissattho seyyaṃ kappeti, taṃ kissa hetu, anāpāthagato bhikkhu pāpimatoti[a ’]maccurājā na passatī’ti.

Tenāha bhagavā:

Suññato lokaṃ avekkhassu
Mogharājā sadā sato,
Attānudiṭṭhiṃ ūhacca
Evaṃ maccutaro siyā,
Evaṃ lokaṃ avekkhantaṃ,
Maccurājā na passatīti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, 2 tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. ’Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalu kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako’ hamasmī’ti.

Mogharāja suttaniddeso samatto.

[A] majjhima nikāya - nivāsasutta.