[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 398] [\x 398/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
16. Piṅgiya suttaniddeso

16-1

Jiṇṇohamasmi abalo vivaṇṇo (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu,
Māhaṃ nassaṃ momuho antarāva1
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.

Jiṇṇohamasmi abalo vivaṇṇoti: ’jiṇṇohamasmīti - jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā abaloti abalo dubbalo appabalo appathāmo. 2 Vivaṇṇoti vītavaṇṇo vigatavaṇṇo vigacchitavaṇṇo. Yā sā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti ’jiṇṇohamasmi abalo vivaṇṇo. ’

Iccāyasmā piṅgiyo’ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Piṅgiyoti: tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpo. Puṇṇāko’ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro’ti āyasmā piṅgiyo.

Nettā na suddhā savanaṃ na phāsūti: nettā asuddhā avisuddhā aparisuddhā avodātā. No tathā cakkhunā rūpe passāmīti nettā na suddhā. Savanaṃ na phāsūti - sotā asuddhā avisuddhā aparisuddhā avodātā. No tathā sotena saddaṃ suṇāmīti nettā na suddhā savanaṃ na phāsu.

Māhaṃ nassaṃ momuho antarā vāti: ’māhaṃ nassanti - māhaṃ nassaṃ māhaṃ vinassaṃ māhaṃ panassaṃ. Momuhoti - momuho3 (mohamūḷho) avidvā avijjāgato aññāṇī avibhāvī duppañño. Antarā vāti - tuyhaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anaññāya anadhigantvā aviditvā apaṭilabhitvā aphassayitvā asacchikaritvā antarāyeva kālaṃ kareyyanti ’māhaṃ nassaṃ momuho antarā va’.

1. Antarāya, - syā, pana
2. Jātiyā abalo dubbalo - va, cha, ka
3. Mohamuho - machasaṃ

[BJT Page 400] [\x 400/]

Ācikkha dhammaṃ yamahaṃ vijaññanti: ’dhamma’nti - ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde, pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha, desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ’ācikkha dhammaṃ’. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ1 sacchikareyyanti ’ācikkha dhammaṃ yamahaṃ vijaññaṃ’.

Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti ’jātijarāya idha vippahānaṃ’.

Tenāha so brāhmaṇe:

’’Jiṇṇohamasmi abalo vivaṇṇo (iccāyasmā piṅgiyo)
Nettā na suddā savanaṃ na phāsu
Māhaṃ nassaṃ momuho antarā va
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahāna’’nti

16-2

Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamuttā,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu rūpaṃ apunabbhavāya.

Disvāna rūpesu vihaññamāneti: ’rūpa’nti - cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Sattā rūpahetu rūpapaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātīyanti2 rūpe sati vividhā kammakāraṇā kārenti. 3 Kasāhipi tāḷenti vettehipi tāḷenti addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti,

1. Passeyyaṃ - va, vi, ka
2. Upasātayanti - syā.
3. Vividhakammakāraṇa

[BJT Page 402] [\x 402/]

Nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti rāhumukhampi karonti, jotimālikampi karonti hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti balisamaṃsikampi karonti, kahāpaṇākampī1 karonti, khārāpatacchikampi karonti, paḷighaparivattikampi karonti paḷālapiṭṭhi2kampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti. Jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Evaṃ sattā rūpahetu rūpapaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātīyanti3. Evaṃ haññamāne vihaññamāne upahaññamāne upaghātīyamāne disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’disvāna rūpesu vihaññamāne’.

Piṅgiyāti - bhagavā taṃ brāhmaṇaṃ nāmena ālapati, bhagavāti gāravādhivacanametaṃ: apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’piṅgiyāti bhagavā. ’

Ruppanti rūpesu janā pamattāti: ’ruppantī’ti ruppanti kuppanti pīḷayanti4 ghaṭṭayanti5 byādhikā domanassitā honti cakkhurogena ruppanti, kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, sotarogena ruppanti, kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, kāyarogena ruppanti, kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, ḍaṃsamakasavātātapasiriṃsapasamphassena ruppanti, kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā hontīti ruppanti rūpesu. Athavā cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne6 vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti. Sotasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, ghānasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, jivhāya hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, kāyasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, rūpasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, saddasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, gandhasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, rasasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, phoṭṭhabbasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, kulasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, gaṇasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, āvāsasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, lābhasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, yasasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, pasaṃsāya hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, sukhasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, cīvarasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, piṇḍapātasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, senāsanasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā honti, gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti byādhinā domanassitā hontīti evampi ’ruppanti rūpesu’. Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Pamattāti. Pamādo vattabbo: kāyaduccaritena vā vacīduccaritena vā manoduccaritena vā pañcasu kāmaguṇesu cittassa vossaggo7 vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anavaṭṭhitakiriyatā8 olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. [A] yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ vuccati pamādo’’. Iminā pamādena samannāgatā janā pamattāti ’ruppanti rūpesu janā pamattā’.

1. Kahāpaṇikampi - machasaṃ
2. Paḷālapīṭhakampi - machasaṃ
3. Upasāṭiyanti - va, vi, ka
4. Pīḷiyanti - va-vi-ka, syā
5. Saṭṭiyanti - va, vi, ka
6. Vihāyamāne - va, vi, ka
7. Vosaggo machasaṃ
8. Anaṭṭhita kiriyatā - machasaṃ
Anavaṭṭhita kāriyā - va, vi, ka
[A] vibhaṅga - khuddakavatthu vibhaṅga

[BJT Page 404] [\x 404/]

Tasmā tuvaṃ piṅgiya appamattoti: ’tasmā’ti - tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno rūpesūti tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttikkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti’ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti ’tasmā tuvaṃ piṅgiya appamatto’.

Jahassu rūpaṃ apunabbhavāyāti: ’rūpa’nti: cattāro mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ, jahassu rūpanti - jahassu rūpaṃ, pajahassu rūpaṃ, vinodehi rūpaṃ, byantīkarohi rūpaṃ, anabhāvaṃ gamehi rūpaṃ. Apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya puna paṭisandhiko bhavo na nibbatteyya kāmadhātuyā cā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā saññā bhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā punagatiyā vā upapattiyā vā paṭisandhiyā bhave vā saṃsāre vā vaṭṭe vā janeyya na nibbatteyya nābhinibbatteyya, idheva nirujjheyya, vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti ’jahassu rūpaṃ apunabbhavāya. ’

Tenāha bhagavā:

’’Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu rūpaṃ apunabbhavāyā’ti.

16-3

’’Disā catasso vidisā catasso
Uddhaṃ adho dasadisā imāyo,
Na tuyhaṃ adiṭṭhaṃ asutā1mutaṃ vā
Atho aviññātaṃ kiñca2namatthi loke
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya3 idha vippahānaṃ.

Disā catasso vidisā catasso uddhaṃ adho dasadisā imāyoti dasadisā,

Na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā atho aviññātaṃ kiñcanamatthi loke ti tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ aviññātaṃ kiñci attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho4 natthi, na santi na saṃvijjati nūpalabbhatīti ’na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā atho aviññātaṃ kiñcanamatthi loke. ’

1. Assutaṃ amutaṃ - machasaṃ
Asutaṃ mutaṃ vā - su
2. Kiñci namatthi - machasaṃ, syā - kiñcanaṃ atthi - su
3. Jātijajarāya - syā
4. Paramattho vā - machasaṃ syā

[BJT Page 406] [\x 406/]

Ācikkha dhammaṃ yamahaṃ vijaññanti: ’dhamma’nti - ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde, pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha, desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ
Vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ1 sacchikareyyanti ’ācikkha dhammaṃ yamahaṃ vijaññaṃ’.

Jātijarāya idha vippahānanti ’idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti ’jātijarāya idha vippahānaṃ’.

Tenāha so brāhmaṇo:

’’Disā catasso vidisā catasso
Uddhaṃ adho dasadisā imāyo,
Na tuyhaṃ adiṭṭhaṃ asutāmutaṃ vā.
Atho aviññātaṃ kiñcanamatthi loke
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahāna’’nti

16-4

Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
Santāpajāte jarasā parete
Tasmā tuvaṃ piṅgiya appamatto
Jahassu taṇhaṃ apunabbhavāya.

Taṇhādhipanne2 manuje pekkhamānoti ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā, taṇhādhipanneti taṇhāadhipanne taṇhānuge taṇhānugate taṇhānusaṭe taṇhāyāpanne3 paṭipanne abhibhūte pariyādinnacitte. Manujeti sattādhivacanaṃ. Pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhayamānoti ’taṇhādhipanne manuje pekkhamāno.

Piṅgiyāti bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā’ti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti ’piṅgiyāti bhagavā. ’

1. Passeyya - va, vi, ka
2. Taṇhāvipanne vi, ka
3. Taṇhāyapanne - machasaṃ

[BJT Page 408] [\x 408/]

Santāpajāte jarasā pareteti: ’santāpajāte’ti jātiyā santāpajāte jarāya santāpajāte vyādhinā santāpajāte maraṇena santāpajāte sokaparidevadukkhadomanassupāyāsehi santāpajāte nerayikena dukkhena santāpajāte tiracchānena dukkhena santāpajāte pettivisayena dukkhena santāpajāte mānusikena dukkhena santāpajāte gabbhokkantimūlakena dukkhena santāpajāte gabbhaṭṭhitimūlakena dukkhena santāpajāte gabbhavuṭṭhānamūlakena dukkhena santāpajāte jātassupanibandhakena dukkhena santāpajāte jātassa
Parādheyyatena dukkhena santāpajāte attūpakkamena dukkhena santāpajāte parūpakkamena dukkhena santāpajāte dukkhadukkhena santāpajāte saṅkhāradukkhena santāpajāte viparināmadukkhena santāpajāte, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchi rogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassānena dukkhena, mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena dukkhena bhaginīmaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena diṭṭhibyasanena dukkhena santāpajāte ītijāte upaddavajāte upasaggajātehi ’santāpajāte. Jarasā pareteti jarāya phuṭṭhe parete samohite samannāgate jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe alene asaraṇe asaraṇībhūteti ’santāpajāte jarasā parete’.

Tasmā tuvaṃ piṅgiya appamattoti: ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā, evaṃ ādīnavaṃ sampassamāno taṇhāyāti, ’tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttikkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti’ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti ’tasmā tuvaṃ piṅgiya appamatto’.

Jahassu taṇhaṃ apunabbhavāyāti taṇhāti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Jahassu taṇhanti jahassu taṇhaṃ pajahassu taṇhaṃ vinodehi taṇhaṃ, byantīkarohi taṇhaṃ anabhāvaṃ gamehi taṇhaṃ. Apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya puna paṭisandhiko bhavo na nibbatteyya kāmadhātuyā cā rūpadhātuyā vā arūpadhātuyā vā kāmabhave vā rūpabhave vā arūpabhave vā saññā bhave vā asaññābhave vā nevasaññānāsaññābhave vā ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā punagatiyā vā upapattiyā vā paṭisandhiyā bhave vā saṃsāre vā vaṭṭe vā janeyya na nibbatteyya nābhinibbatteyya , idheva nirujjheyya, vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti ’jahassu taṇhaṃ apunabbhavāya. ’

Tenāha bhagavā:

Taṇhādhipanne manuje pekkhamāno - (piṅgiyāti bhagavā)
Santāpajāte jarasā parete,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu taṇhaṃ apunabbhavāyā’ti.

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogo ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Tassa brāhmaṇassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi,

[BJT Page 410] [\x 410/]

Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti. Saha dhammacakkhussa paṭilābhā
Ajinajaṭāvākacīradaṇḍakamaṇḍalu1 kesā ca massu ca antarahitā. Bhaṇḍu kāsāyavatthavasano saṅghāṭipattacīvaradharo bhikkhu anavatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti: ’satthā me bhante bhagavā sāvako ’hamasmī’ti. 2

Piṅgiya suttaniddeso samatto.

1. Vākacirakadaṇḍakamaṇḍalu - pana
2. Sāvako hamasminti - pana