[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 412] [\x 412/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
17. Pārāyanānugīti niddeso

’’Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho pañhaṃ byākāsi. ’’

Idamavoca bhagavāti imaṃ pārāyānaṃ1 avoca. Bhagavāti gāravādhivacanametaṃ:
Apica, bhaggarāgoti bhagavā: bhaggadosoti bhagavā: bhaggamohoti bhagavā: bhaggamānoti bhagavā: bhaggadiṭṭhīti bhagavā: bhaggakaṇṭakoti bhagavā: bhaggakilesoti bhagavā: bhaji vibhaji pavibhaji dhammaratananti bhagavā: bhavānaṃ antakaroti bhagavā : bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā: bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānīti bhagavā: bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā: bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.

Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā: bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ, ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā: bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā: bhagavāti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ ’’bhagavāti idamavoca bhagavā. ’

Magadhesu viharanto pāsāṇake cetiyeti ’magadhesū’ti magadhanāmake janapade viharantoti caranto viharanto irīyanto vattento pālento yapento yāpento. Pāsāṇake cetiyeti. Pāsāṇakacetiyaṃ vuccati buddhāsananti magadhesu viharanto pāsāṇake cetiye.

Paricārakasoḷasānaṃ brāhmaṇānanti piṅgiyo brāhmaṇo bāvarissa brāhmaṇassa paddho paddhacaro paricārako sisso. Tena2 ’te soḷasāti evampi paricārakasoḷasānaṃ brāhmaṇānaṃ. Athavā te soḷasabrāhmaṇā buddhassa bhagavato paddhā paddhacarā paricārikā sissāti evampi paricārakasoḷasānaṃ brāhmaṇānaṃ.

Ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsīti ’ajjhiṭṭho’ti ajjhiṭṭho ajjhesito. Puṭṭho puṭṭhoti puṭṭho puṭṭho pucchito pucchito yācito yācito ajjhesito ajjhesito pāsādito pāsādito. Pañhaṃ byākāsīti pañhaṃ byākāsi ācikkha desehi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti ’ajjhaṭṭho puṭṭho puṭṭho pañhaṃ byākāsi. Tenetaṃ vuccati: ’’idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārikasoḷasānaṃ brāhmaṇānaṃ ajjhaṭṭho puṭṭho puṭṭho pañhaṃ byākāsī’’ti.

’’Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa paraṃ pāraṃ gamaniyā ime dhammāti tasmā imassa dhammapariyāyassa pārāyanaṃtveva adhivacanaṃ. ’’

1. Idaṃ pārāyanaṃ - machasaṃ, va, vi, ka
2. Piṅgiyena - machasaṃ

[BJT Page 414] [\x 414/]

Ekamekassa cepi pañhassāti: ekamekassa cepi ajita pañhassa, ekamekassa cepi tissametteyyapañhassa. Ekamekassa cepi puṇṇakapañhassa, ekamekassa cepi mettagupañhassa, ekamekassa cepi dhotakapañhassa, ekamekassa cepi upasīvapañhassa, ekamekassa cepi nandakapañhassa, ekamekassa cepi hemakapañhassa, ekamekassa cepi todeyyapañhassa, ekamekassa cepi kappapañhassa, ekamekassa cepi jatukaṇṇipañhassa, ekamekassa cepi bhadrāvudhapañhassa, ekamekassa cepi udayapañhassa, ekamekassa cepi posālapañhassa, ekamekassa cepi mogharājapañhassa ekamekassa cepi piṅgiyapañhassāti ekamekassa cepi pañhassa.

Atthamaññāya dhammamaññāyāti: sveva pañho dhammo, vissajjanaṃ attho, atthamaññāyāti atthaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti atthamaññāya. Dhammamaññāyāti dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’atthamaññāya dhammamaññāya’.

Dhammānudhammaṃ paṭipajjeyyāti: sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti ’dhammānudhammaṃ paṭipajjeyya’.

Gaccheyyeva jarāmaraṇassa pāranti: jarāmaraṇassa pāraṃ vuccati amataṃ nibbānaṃ ’’yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo (virāgo) nirodho nibbānaṃ’’ gaccheyyeva jarāmaraṇassa pāranti jarāmaraṇassa pāraṃ gaccheyya, pāraṃ adhigaccheyaṃ pāraṃ adhiphasseyya, pāraṃ sacchikareyyāti gaccheyyeva jarāmaraṇassa pāraṃ.

Pāraṃ gamaniyā ime dhammāti: ime dhammā pāraṃ gamaniyā pāraṃ pāpenti pāraṃ saṃpāpenti pāraṃ samanupāpenti jarāmaraṇassa taraṇāya saṃvattantīti ’pāraṃ gamaniyā ime dhammā’ti.

Tasmā imassa dhammapariyāyassāti: ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā. Imassa dhammapariyāyassāti imassa pārāyanassāti ’tasmā imassa dhammapariyāyassa. ’

[BJT Page 416] [\x 416/]

Pārāyanaṃ tveva adhivacananti ’pāraṃ’ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, ayanaṃ vuccati maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Adhivacananti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti ’pārāyanaṃ tveva adhivacanaṃ.

Tenetaṃ vuccati:

’’Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarāmaraṇassa pāraṃ pāraṅgamaniyā ime dhammā’’ti tasmā imassa dhammapariyāyassa pārāyanaṃ tveva adhivacananti’.

1. ’’Ajito tissametteyyo puṇṇako atha mettagu
Dhotako upasīvo ca nando ca atha hemako,

2. Todeyyakappā dubhayo jatukaṇṇī ca paṇḍito
Bhadrāvudho udayo ca posālo cāpi brāhmaṇo,
Mogharājā ca medhāvī piṅgiyo ca mahāisi

3. Ete buddhaṃ upāgañchuṃ2 sampannacaraṇaṃ isiṃ
Pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamuṃ. ’’

Ete buddhaṃ upāgañchunti ’ete’ti soḷasa pārāyaniyā brāhmaṇā. Buddhoti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti. Ete buddhaṃ upāgañchunti ete buddhaṃ upāgamiṃsu, upasaṅkamiṃsu, payirupāsiṃsu, paripucchiṃsu: paripañhiṃsūti ’ete buddhaṃ upāgañchuṃ’.

1. Abhiññayyatāya - machasaṃ
2. Upāgacchiṃsu - va vi ka

[BJT Page 418] [\x 418/]

Sampannacaraṇaṃ isinti: caraṇaṃ vuccati sīlapāramippatti, 1. Sīlasaṃvaropi caraṇaṃ, indriyasaṃvaropi caraṇaṃ, bhojane mattaññutāpi caraṇaṃ, jāgariyānuyogopi caraṇaṃ, sattapi saddhammā caraṇaṃ cattāripi jhānāni caraṇaṃ, sampannacaraṇanti: sampannacaraṇaṃ seṭṭhacaraṇaṃ viseṭṭhacaraṇaṃ pāmokkhacaraṇaṃ uttamacaraṇaṃ pavaracaraṇaṃ. Isīti: isi bhagavā: mahantaṃ sīlakkhandhaṃ esi gavesi pariyesīti ’isi’ mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ - mahantaṃ vimuttikkhandhaṃ - mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti ’isi’ mahato tamokāyassa padālanaṃ esi gavesi pariyesīti ’isi’ mahato vipallāsassa pabhedanaṃ esi gavesi pariyesīti ’isi’ mahato taṇhāsallassa abbūhanaṃ esi gavesi pariyesīti ’isi’ mahato diṭṭhisaṅghāṭassa viniveṭhanaṃ esi gavesi pariyesīti ’isi’. Mahato mānadhajassa pātanaṃ esi gavesi pariyesīti ’isi’. Mahato abhisaṃkhārassa vūpasamaṃ esi gavesi pariyesīti ’isi’. Mahato oghassa nittharaṇaṃ esi gavesi pariyesīti ’isi’. Mahato bhārassa nikkhepanaṃ. Esi gavesi pariyesīti ’isi’. Mahato saṃsāravaṭṭassa ucchedaṃ esi gavesi pariyesīti ’isi’. Mahato santāpassa nibbāpanaṃ esi gavesi pariyesīti ’isi’. Mahato pariḷāhassa paṭippassaddhiṃ esi gavesi pariyesīti ’isi’. Mahato dhammadhajassa ussāpanaṃ esi gavesi pariyesīti ’isi’. Mahante satipaṭṭhāne mahante sammappadhāne mahante iddhipāde - mahantāni indriyāni mahantāni balāni - mahante bojjhaṅge - mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ - mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti ’isi’. Mahesakkhehi6 vā sattehi esito gavesito pariyesito kahaṃ buddho kahaṃ bhagavā, kahaṃ devadevo, kahaṃ narāsabho’ti isīti ’sampannacaraṇaṃ isiṃ’.

Pucchantā nipuṇe pañheti: ’pucchantā’ti pucchantā yāvantā ajjhesantā pasādentā. Nipuṇe pañheti: gambhīre duddase duranubodhe sante paṇīte atakkāvacare nipuṇe paṇḍitavedanīye pañheti ’pucchantā nipuṇe pañhe. ’

Buddhaṃ seṭṭhaṃ upāgamunti: ’buddhoti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Seṭṭhanti: aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ buddhaseṭṭhaṃ. Upāgamunti: upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti ’buddhaseṭṭhaṃ upāgamuṃ’.

Tenetaṃ vuccati:

’’Ete buddhaṃ upāgañchuṃ sampannacaraṇaṃ isiṃ
Pucchantā nipuṇe pañhe buddhaseṭṭhaṃ upāgamu’’nti.

4.

Tesaṃ buddho byākāsi2 pañhe3 puṭṭho yathā tathaṃ
Pañhānaṃ veyyākaraṇena tosesi (brāhmaṇe) muni.

Tesaṃ buddho byākāsīti: ’tesa’nti soḷasannaṃ4 pārāyaniyānaṃ brāhmaṇānaṃ. Buddhoti: ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’’ti. Byākāsīti tesaṃ buddho byākāsi ācīkkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti ’’tesaṃ buddho byākāsi’’

1. Sīlācāranibbatti - machasaṃ
2. Pabyākāsi - machasaṃ
3. Pañhaṃ - machasaṃ
4. Soḷasānaṃ - machasaṃ

[BJT Page 420] [\x 420/]

Pañhe puṭṭho yathātathanti: ’pañhe puṭṭho’ti pañhe puṭṭho1 pucchito yācito ajjhesito pasādito. Yathātathanti: yathā ācikkhitabbaṃ tathā ācikkhi, yathā desitabbaṃ tathā desesi, yathā paññāpetabbaṃ tathā paññāpesi, yathā paṭṭhapetabbaṃ tathā paṭṭhapesi, yathā vivaritabbaṃ tathā vivari, yathā vibhajitabbaṃ tathā vibhaji, yathā uttānīkātabbaṃ tathā uttānīakāsi, yathā (pakāsitabbaṃ) tathā pakāsesīti ’pañhe puṭṭho1 yathā tathaṃ. ’

Pañhānaṃ veyyākaraṇenāti: pañhānaṃ veyyākaraṇena ācikkhanena desenena2 paññāpanena paṭṭhapanena vivaraṇena vibhajanena uttānīkammena pakāsanenāti pañhānaṃ veyyākaraṇena’.

Tosesi brāhmaṇe munīti ’tosesī’ti tosesi vitosesi pasādesi ārādhesi attamane akāsi. Brāhmaṇeti: soḷasa pārāyaniye brāhmaṇe. Munīti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munīti
’Tosesi brāhmaṇe muni’.

Tenetaṃ vuccati:

’’Tesaṃ buddho byākāsi pañhe puṭṭho1 yathā tathaṃ
Pañhānaṃ veyyākaraṇena tosesi brāhmaṇe munī’’ti,

5

Te tositā cakkhumatā buddhenādiccabandhunā
Brahmacariyamacariṃsu varapaññassa santike.

Te tositā cakkhumatāti: ’te’ti soḷasapārāyanīyā brāhmaṇā. Tositāti tositā vitositā pasāditā ārādhitā attamanā katāti ’te tositā. ’ Cakkhumatāti: bhagavā pañcahi cakkhūhi cakkhumā. Maṃsacakkhunāpi cakkhumā, dibbacakkhunāpi cakkhumā paññācakkhunāpi cakkhumā, buddhacakkhunāpi cakkhumā, samantacakkhunāpi
Cakkhumā.

Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā: ’maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti nīlo ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Akkhilomāni ca bhagavato yattha ca akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ ummāpupphasamānaṃ, tassa parato pītakaṃ hoti supīkatakaṃ suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ, ubhato ca akkhikūṭāni bhagavato lohitakāni honti sulohitakāni pāsādikāni dassaneyyāni indagopakasamānāni, majjhe kaṇhaṃ hoti sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ addāriṭṭhakasamānaṃ, tassa parato odātaṃ hoti suodātaṃ3 setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhītārakasamānaṃ, tena bhagavā pakatikena maṃsacakkhunā attabhāvapariyāpannena purimasucaritakammābhinibbattena samantā yojanaṃ passati divāceva rattiñca. Yadāhi caturaṅgasamannāgato andhakāro hoti, suriyo ca atthaṃ gato hoti kāḷapakkho ca uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho abbhuṭṭhito hoti. Evarūpe caturaṅgasamannāgate andhakāre samantā yojanaṃ passati.

Kathaṃ bhagavā dibbena cakkhunāpi cakkhumā: bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage sante pajānāti, ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā mano duccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti, ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya, dvepi lokadhātuyo, passeyya tissopi lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsampi lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya, cattālīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo passeyya, satampi lokadhātuyo passeyya, sahassimpi culanikaṃ lokadhātuṃ passeyya, dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassampi mahāsahassiṃ lokadhātuṃ passeyya, yāvatā pana ākaṅkheyya tāvatakaṃ passeyya, evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ bhagavā dibbena cakkhunāpi cakkhumā.

Kathaṃ bhagavā paññācakkhunāpi cakkhumā: bhagavā mahāpañño puthupañño hāsapañño javanapañño. Tikkhapañño nibbedhikapañño paññāppabhedakusalo pabhinnañāṇo adhigatapaṭisambhido. Catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā. So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa, maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā.

So hi bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā, amatassa dātā dhammassāmi3 tathāgato, natthi tassa bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya, atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho. Sabbaṃ taṃ antobuddha ñāṇe parivattati, sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivatti sabbaṃ vacīkammaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇānuparivatti, atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati. ¥āṇaṃ atikkamitvā neyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā, yatā dvinnaṃ samuggapaṭalānaṃ sammā phassitānaṃ. Heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati, aññamaññapariyantaṭṭhāyino te. Evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino. Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi, aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati, sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhāpaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati, sabbesaṃ ca sattānaṃ bhagavā āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttaṃ jānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti. Evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti. Evameva yepi te sāriputtasamā paññāya samannāgatā, tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattiyā paṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā (nipuṇakā) parappavādā vālavedhīrūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te pañhe abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca kathitā vissajjitāva. Te pañhā bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca te bhagavato sampajjanti. Atha kho bhagavāva natthi, atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi cakkhumā.

Kathaṃ bhagavā buddhacakkhunāpi cakkhumā: bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni udakā accugamma tiṭṭhanti anupalittāni udakena. Evameva bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante, appekacce na paralokavajjabhayadassāvino viharante.

’’Jānāti bhagavā’’ ayaṃ puggalo rāgacarito ayaṃ dosacarito ayaṃ mohacarito, ayaṃ vitakkacarito ayaṃ saddhācarito ayaṃ ñāṇacaritoti. Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā puggalassa mettābhāvanaṃ ācikkhati, mohacaritaṃ bhagavā puggalaṃ uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya garusaṃvāse niveseti, vitakkacaritassa bhagavā puggalassa ānāpānasatiṃ ācikkhati, saddhācaritassa bhagavā puggalassa pasādanīyaṃ nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasuppaṭipattiṃ sīlāni ca attano. ¥āṇacaritassa bhagavā puggalassa vipassanānimittaṃ ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.

1. ’’Selo yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu
Sokāvatiṇṇaṃ janatamapetasoko
Avekkhassu jātijarābhibhūta’’nti[a]

Evaṃ bhagavā buddhacakkhunāpi cakkhumā:

Kathaṃ bhagavā samantacakkhunāpi cakkhumā: ’samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato uppanno sampanno samannāgato.

2. ’’Na tassa addiṭṭhamidhatthi kiñci
Atho aviññātamajānitabbaṃ
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti[b]

Evaṃ bhagavā samantacakkhunāpi cakkhumāti ’to tositā cakkhumatā. ’

Buddhenādiccabandhunāti buddhoti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti. Ādiccabandhunāti: ’ādicco’ vuccati suriyo so gotamo gottena bhagavāpi gotamo gottena, bhagavā suriyassa gottañātako3 gottabandhu, tasmā buddho ādiccabandhūti buddhenādiccabandhunā.

1. Pañhaṃ - machasaṃ
2. Dassanena - va vi ka
3. Gottaṃ ñānato - pana

[BJT Page 422] [\x 422/]

Brahmacariyamacariṃsūti ’brahmacariyaṃ’ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇi viramaṇā1 akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Apica nippariyāyavasena brahmacariyā vuccati ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Brahmacariyamacariṃsūti brahmacariyaṃ ācariṃsu2 samādāya vattiṃsūti ’brahmacariyamacariṃsu. ’

Varapaññassa santiketi: varapaññassa aggapaññassa seṭṭhapaññassa viseṭṭhapaññassa pāmokkhapaññassa uttamapaññassa pavarapaññassa. Santiketi: santike sāmantā āsanne avidūre upakaṭṭheti varapaññassa santike.

Tenetaṃ vuccati:

’’Te tositā cakkhumatā buddhenādiccabandhunā
Brahmacariyamacariṃsu varapaññassa santike’’ti.

6.

Ekamekassassa pañhassa yathā buddhena desitaṃ
Tathā yo paṭipajjeyya gacche pāraṃ apārato3.

Ekamekassa pañhassāti: ekamekassa ajitapañhassa, ekamekassa tissametteyyapañhassa. Ekamekassa puṇṇakapañhassa, ekamekassa mettagupañhassa, ekamekassa dhotakapañhassa, ekamekassa upasīvapañhassa, ekamekassa nandakapañhassa, ekamekassa hemakapañhassa, ekamekassa todeyyapañhassa, ekamekassa kappapañhassa, ekamekassa jatukaṇṇipañhassa, ekamekassa bhadrāvudhapañhassa, ekamekassa udayapañhassa, ekamekassa posālapañhassa, ekamekassa mogharājapañhassa ekamekassa piṅgiyapañhassāti ’ekamekassa pañhassa’.

Yathā buddhena desitanti: buddho’ti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho’ti. Yathā buddhena desitanti: yathā buddhena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ4 uttānīkataṃ pakāsitanti yathā buddhena desitaṃ.

Tathā yo paṭipajjeyyāti: sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyāti tathā yo paṭipajjeyya.

1. Viramaṇaṃ machasaṃ
2. Avariṃsu - machasaṃ
3. Apārago - pana
4. Vibhattaṃ - syā

[BJT Page 424] [\x 424/]

Gacche pāraṃ apāratoti: pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. ’Apāraṃ’ vuccati kilesā ca khandhā ca abhisaṅkhārā ca. Gacche pāraṃ apāratoti: apārato pāraṃ gaccheyya pāraṃ adhigaccheyya pāraṃ phasseyya pāraṃ sacchikareyyāti ’gacche pāraṃ apārato. ’

Tenetaṃ vuccati:

’’Ekamekassa pañhassa yathā buddhena desitaṃ
Yathā yo paṭipajjeyya gacche pāraṃ apārato’’ti.

7.

Apārā paraṃ gaccheyya bhāvento maggamuttamaṃ
Maggo so pāraṃ gamanāya tasmā pārāyanaṃ iti

Apārā pāraṃ gaccheyyāti: ’apāraṃ’ vuccati kilesā ca khandhā ca abhisaṅkhārā ca ’pāraṃ’ vuccati. Amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Apārā pāraṃ gaccheyyāti: apārā pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyāti ’apārā pāraṃ gaccheyya. ’

Bhāvento maggamuttamanti: ’maggamuttamaṃ’ vuccati ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Maggamuttamanti: maggaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ. Bhāventoti: bhāvento āsevanto bahulīkarontoti ’bhāvento maggamuttamaṃ’.

Maggo so pāraṃ gamanāyāti.

1. Maggo pattho patho pajjo1 añjasaṃ vaṭumāyanaṃ
Nāvā uttarasetu ca kullo ca bhisi saṅkamo. 2

Pāraṃ gamanāyāti: pāraṃ gamanāya pāraṃ sampāpanāya pāraṃ samanupāpanāya jarāmaraṇassa taraṇāyāti ’maggo so pāraṃ gamanāya. ’

Tasmā pārāyanaṃ itīti: ’tasmā’ti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā. ’Pāraṃ’ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. ’Ayanaṃ’ vuccati maggo, itī ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itī’ti. ’Tasmā pārāyanaṃ ’iti’.

Tenetaṃ vuccati:

’’Apārā pāraṃ gaccheyya bhāvento maggamuttamaṃ
Maggo so pāraṃ gamanāya tasmā parāyanaṃ itīti.

1. Patho addho -va, vi
2. Uttarasetu pakullo saṅkamo - syā

[BJT Page 426] [\x 426/]

8.

Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo)
(Yathā addakkhi tathā akkhāsi) vimalo bhūri medhaso
Nikkāmo nibbano nāgo kissa hetu musā bhaṇe.

Pārāyanamanugāyissanti: gītamanugāyissaṃ kathitamanukathayissaṃ, 1 bhaṇitamanubhaṇissaṃ, lapitamanulapissaṃ, bhāsitamanubhāsissanti ’pārāyanamanugāyissaṃ’.

Iccāyasmā piṅgiyoti ’iccā’ ti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ ’iccāti’. Āyasmā’ti: piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ ’āyasmā’ti. Piṅgiyoti: tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ niruttibyañjanaṃ abhilāpoti ’iccāyasmā piṅgiyo’.

Yathā addakkhi tathā akkhāsīti: yathā addakkhi tathā akkhāsi, ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. ’Sabbe saṅkhārā aniccā’ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. ’Sabbe saṅkhārā dukkhā’ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. ’Sabbe dhammā anattā’ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. Yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti yathā addakkhi tathā akkhāsi, ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesīti ’yathā addakkhi tathā akkhāsi’.

Vimalo bhūri medhasoti: ’vimalo’ti rāgo malaṃ, doso malaṃ, moho malaṃ, kodho malaṃ, upanāho malaṃ, makkho malaṃ, paḷāso malaṃ, issā malaṃ, macchariyaṃ malaṃ, māyā malaṃ, sāṭheyyaṃ malaṃ, thambho malaṃ, sārambho malaṃ, māno malaṃ, atimāno malaṃ, mado malaṃ, pamādo malaṃ, sabbe kilesā malā, sabbe duccaritā malā, sabbe darathā malā, sabbe pariḷāhā malā, sabbe santāpā malā, sabbākusalābhisaṃkhārā malā, te malā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā2 āyatiṃ anuppādadhammā. Tasmā buddho acalo3. Vimalo, nimmalo, malāpagato, malavippahīno malavippamutto4. Sabbamalavītivatto. ’Bhūri’ vuccati paṭhavi5. Bhagavā tāya6 paṭhavisamāya paññāya vipulāya vitthatāya samannāgato. ’Medhā’ vuccati paññā, ’’yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. ’’ Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato uppanno sampanno7 samannāgato tasmā buddho sumedhasoti ’vimalo bhūri medhaso. ’

1. Kathitamanugāyissaṃ - syā
2. Anabhāvaṃ katā - machasaṃ
3. Amalo buddho - machasaṃ
4. Malavimutto - machasaṃ
5. Pathavi - machasaṃ
6. Bhagavā imāya - syā
7. Samuppanno - machasaṃ, syā

[BJT Page 428] [\x 428/]

Nikkāmo nibbano nāgoti: ’kāmā’ti: uddānato dve kāmā:
Vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Buddhassa bhagavato vatthukāmā pariññātā kilesakāmā pahīnā, vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappeti. Ye kāme kāmenti, kāme icchanti, kāme patthenti, kāme pihenti, kāme abhijappenti, te kāmakāmino rāgarāgino saññasaññino. Bhagavā na kāme kāmeti na kāme icchati, na kāme pattheti, na kāme piheti, na kāme abhijappeti, tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītībhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti ’nikkāmo’. Nibbanoti: rāgo vanaṃ, doso vanaṃ, moho vanaṃ, kodho vanaṃ, upanāho vanaṃ, makkho vanaṃ, paḷāso vanaṃ, issā vanaṃ, macchariyaṃ vanaṃ, māyā vanaṃ, sāṭheyyaṃ vanaṃ, thambho vanaṃ, sārambho vanaṃ, māno vanaṃ, atimāno vanaṃ, mado vanaṃ, pamādo vanaṃ, sabbe kilesā vanā, sabbe duccaritā vanā, sabbe darathā vanā, sabbe pariḷāhā vanā, sabbe santāpā vanā, sabbākusalābhisaṃkhārā vanā, te vanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho avano vivano nibbano vanāpagato vanavippahīno vanavippamutto1 sabbavanavītivattoti ’nibbano’. Nāgoti: nāgo bhagavā, āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo: bhagavā na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi sāyati, nīyyati vuyhati saṃharīyati. Eva bhagavā ’na āgacchatī’ti nāgoti’ nikkāmo nibbano nāgo.

Kissa hetu musā bhaṇeti: ’kissa hetū’ti kissa hetu, kiṃhetu, kiṃkāraṇā kiṃnidānā, kiṃpaccayāti ’kissa hetu. Musā bhaṇeti musā bhaṇeyya, katheyya dīpeyya vohareyya. Musā bhaṇeti: mosavajjaṃ bhaṇeyya musāvādaṃ bhaṇeyya, anariyavādaṃ bhaṇeyya, idhekacco sabhaggato2 vā parisagato3 vā ñātimajjhagato vā pugamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehamehā purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha ’jānāmī’ti, jānaṃ vā āha ’na jānāmīti, apassaṃ vā āha ’passāmī’ti, passaṃ vā āha ’na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati, [a] idaṃ vuccati mosavajjaṃ,

1. Vanavimutto - machasaṃ
2. Sabhāgato - machasaṃ
3. Parisāgato - machasaṃ
[A.] Majjhimanikāya - sāleyyasutta,
Tikaṅguttara - puggalavagga

[BJT Page 430] [\x 430/]

Apica tīhākārehi musāvādo hoti: pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti ’musā bhaṇāmīti bhaṇitassa hoti ’musā mayā bhaṇita’nti: imehi tīhākārehi musāvādo hoti. Apica catuhākārehi musāvādo hoti: pubbevassa hoti ’musābhaṇissa’nti bhaṇantassa hoti ’musā bhaṇāmī’ti bhaṇitassa hoti ’musā mayā bhaṇita’nti vinidhāya diṭṭhiṃ. Imehi catuhākārehi musāvādo hoti.

Apica pañcahākārehi musāvādo hoti, chahākārehi musāvādo hoti, sattahākārehi musāvādo hoti, aṭṭhahākārehi musāvādo hoti: pubbevassa hoti ’musā bhaṇissanti bhaṇantassa hoti: ’musā bhaṇāmī’ti bhaṇitassa hoti ’musā (mayā) bhaṇita’nti, vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya saññaṃ vinidhāya bhāvaṃ. Imehi aṭṭhahākārehi musāvādo hoti kissa hetu musā bhaṇeti kissa hetu musā bhaṇeyya katheyya dīpeyya vohareyyāti ’kissa hetu musā bhaṇe’:

Tenāha thero piṅgiyo:

Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo)
(Yathā addakkhi tathā akkhāsi) vimalo bhūri medhaso
Nikkāmo nibbano nāgo kissa hetu musā bhaṇe’’ti.

9.

Pahīnamalamohassa mānamakkhappahāyino
Bhandāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ.

Pahīnamalamohassāti ’mala’nti: rāgo malaṃ, doso malaṃ, moho malaṃ, mano malaṃ, diṭṭhi malaṃ, kileso malaṃ, sabbaduccaritaṃ malaṃ, sabbabhavagāmīkammaṃ malaṃ, mohoti, ’’yaṃ dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ
Dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sampamoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ vuccati moho. Malañca moho ca buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā buddho pahīnamalamohoti ’pahīnamalamohassa’.

Mānamakkhappahāyinoti ’māno’ti ekavidhena māno: yā cittassa unnati.

Duvidhena māno: attukkaṃsanamāno paravambhanamāno.

Tividhena māno: ’seyyohamasmī’ti māno, sadisohamasmī’ti māno, ’hīnohamasmī’ti māno.

[BJT Page 432] [\x 432/]

Catubbidhena māno: lābhena mānaṃ janeti, yasena mānaṃ janeti pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti.

Pañcavidhena māno: lābhīmhi1 manāpikānaṃ rūpānanti mānaṃ janeti, lābhīmhi manāpikānaṃ saddānaṃ - gandhānaṃ - rasānaṃ - phoṭṭhabbānanti. Mānaṃ janeti.

Chabbidhena māno: cakkhusampadāya mānaṃ janeti, sotasampadāya mānaṃ janeti, ghānasampadāya mānaṃ janeti, jivhāsampadāya mānaṃ janeti, kāyasampadāya mānaṃ janeti. Manosampadāya mānaṃ janeti.

Sattavidhena māno: māno atimāno mānātimāno omāno adhimāno asmīmāno micchāmāno. Aṭṭhavidhena māno lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti.

Navavidhena māno: seyyassa seyyo hamasmī’ti māno, ’seyyassa sadisohamasmī’ti māno, ’seyyassa hīnohamasmīti māno, ’sadisassa seyyohamasmī’ti māno, ’sadisassa sadisohamasmīti māno, ’sadisassa hīnohamasmī’ti māno, ’hīnassa seyyohamasmī’ti māno, ’hīnassa sadisohamasmī’ti māno, ’hīnassa hīnohamasmī’ti māno. 2

Dasavidhena māno: idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā.

’Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa. Ayaṃ vuccati māno.

1. Lābhimbha - va, vi, ka
2. Avamāno asmimāno - va, vi, ka

[BJT Page 434] [\x 434/]

Makkhoti: ’yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ ayaṃ vuccati makkho. Buddhassa bhagavato māno ca makkho ca pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho mānamakkhappahāyīti ’mānamakkhappahāyino’.

Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitanti - ’handāha’nti: padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ1 ’handāha’nti. Kittayissāmi giraṃ vaṇṇupasaṃhitanti: vaṇṇena upetaṃ samupetaṃ upagataṃ samupagataṃ uppannaṃ samuppannaṃ samannāgataṃ. Vācaṃ giraṃ byappathaṃ udīraṇaṃ kittayissāmi desissāmi2 paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti ’handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ. ’

Tenāha thero piṅgiyo:

’’Pahīnamalamohassa mānamakkhappahāyino
Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhita’’nti.

10

Tamonudo buddho samantacakkhu
Lokantagū sabbabhavātivatto,
Anāsavo sabbadukkhappahīno
Saccabhayo brahme upāsito3 me.

Tamonudo buddho samantacakkhūti - ’tamonudo’ti: rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ4 aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantiakāsi anabhāvaṃ gamesi. Buddhoti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti. ’Samantacakkhu’ vuccati sabbaññutañāṇaṃ, bhagavā tena sabbaññutañāṇena upeto samupeto upagato samupagato upapanno sampanno samannāgato.

’’Na tassa adiṭṭhamidhatthi kiñci
Ato aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’’ti.

’Tamonudo buddho samantacakkhu. ’

1. Padānupubbatāmetaṃ -va-vi-ka
2. Sampannaṃ -va-vi-ka, machasaṃ
3. Brahmupāsito - syā
Potthakesu natthi
4. Accakkhukaraṇaṃ - machasaṃ va-vi-ka

[BJT Page 436] [\x 436/]

Lokantagū sabbabhavātivattoti - ’loko’ti: eko loko: bhavaloko.

Dve lokā: bhavaloko ca sambhavaloko ca, sampattibhavaloko ca sampattisambhavaloko ca, vipattibhavaloko vipattisambhavaloko ca.

Tayo lokā: tisso vedanā.
Cattāro lokā: cattāro āhārā.
Pañca lokā: pañcūpādānakkhandhā.
Cha lokā: cha ajjhattikāni āyatanāni.
Satta lokā: satta viññāṇaṭṭhitiyo.
Aṭṭha lokā: aṭṭha lokadhammā.
Nava lokā: nava sattāvāsā.
Dasa lokā: dasa āyatanāni.
Dvādasa lokā: dvādasāyatanāni.
Aṭṭhārasa lokā: aṭṭhārasa dhātuyo.

Lokantagūti: bhagavā lokassa antagato, antappatto, koṭigato koṭippatto, nibbānagato, nibbānappatto, so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito.

Asekhena samādhikkhandhena samannāgato ṭhito paññākkhandhena samannāgato ṭhito vimuttikkhandhena samannāgato ṭhito. Vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

’’Tassāyaṃ pacchimakoṭi - carimoyaṃ samussayo,
Jātimaraṇa saṃsāro - natthi tassa punabbhavo’’ti

Lokantagū. Sabbabhavātivattoti ’bhavā’ti dve bhavā: kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo: puññābhisaṃkhāro apuññābhisaṃkhāro āneñjābhisaṃkhāro, ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo: paṭisandhikā rūpaṃ1 vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ paṭisandhiko punabbhavo. Bhagavā kammabhavaṃ ca paṭisandhikaṃ ca punabbhavaṃ ativatto atikkanto vītivattoti lokantagū sabbabhavāti vatto. ’

Anāsavo sabbadukkhappahīnoti ’anāsavo’ti: cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo. Te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavo. Sabbadukkhappahīnoti: sabbaṃ tassa paṭisandhikaṃ
Jātidukkhaṃ jarādukkhaṃ vyādhidukkhaṃ maraṇadukkhaṃ sokaparidevadukkhadomanassupāyāsadukkhaṃ nerayikaṃ dukkhaṃ tiracchānadukkhaṃ pettivisayadukkhaṃ mānusikaṃ dukkhaṃ gabbhokkantimūlakaṃ dukkhaṃ gabbhaṭṭhitimūlakaṃ dukkhaṃ gabbhavuṭṭhānamūlakaṃ dukkhaṃ jātassupanibandhanaṃ dukkhaṃ jātassa parādheyyataṃ dukkhaṃ attūpakkamaṃ dukkhaṃ parūpakkamaṃ dukkhaṃ dukkhadukkhaṃ saṅkhāradukkhaṃ viparināmadukkhaṃ, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchi rogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ dukkhaṃ, mātumaraṇaṃ dukkhaṃ pitumaraṇaṃ dukkhaṃ bhātumaraṇaṃ dukkhaṃ bhaginīmaraṇaṃ dukkhaṃ puttamaraṇaṃ dukkhaṃ dhītumaraṇaṃ dukkhaṃ ñātivyasanaṃ dukkhaṃ bhogavyasanaṃ dukkhaṃ sīlavyasanaṃ dukkhaṃ diṭṭhibyasanaṃ dukkhaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, tasmā buddho sabbadukkhappahīnoti ’anāsavo sabbadukkhappahīno. ’

1. Rūpā - machasaṃ syā.

[BJT Page 438] [\x 438/]

Saccavhayo brahme upāsito meti - ’saccavhayo’ti: saccavhayo sadisanāmo sadisavhayo saccasadisavhayo, vipassī bhagavā sikhī bhagavā vessagū bhagavā kakusandho bhagavā konāgamano bhagavā kassapo bhagavā, te buddho bhagavanto sadisanāmā, sadisavhayā, bhagavāpi sakyamuni tesaṃ buddhānaṃ bhagavantānaṃ sadisanāmo sadisavhayo. Tasmā buddho saccavhayo. Brahme upāsito meti: so mayā bhagavā āsito upāsito payurupāsito paripucchito paripañhitoti ’saccavhayo brahme upāsito me’.

Tenāha thero piṅgiyo:

’’Tamonudo buddho samantacakkhu
Lokantagū sabbabhavātivatto,
Anāsavo sabbadukkhappahīno
Saccavhayo brahme upāsito me’’ti.

11.

Dvijo1 yathā kubbanakaṃ pahāya
Bahupphalaṃ kānanamāvaseyya,
Evampahaṃ2 appadasse pahāya
Mahodadhiṃ haṃsoriva ajjhapatto, 3

Dvijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanamāvaseyyāti - ’dvijo’ vuccati pakkhi. Kiṃkāraṇā dvijo vuccati pakkhi: dvikkhattuṃ jāyatīti dvijo mātukucchimhā ca aṇḍakosamhā ca, taṃkāraṇā dvijo vuccati pakkhīti dvijo. Yathā kubbanakaṃ pahāyāti: yathā dvijo kubbanakaṃ rittavanakaṃ parittakaṃ vanaṃ4 appaphalaṃ appabhakkhaṃ appodakaṃ pahāya jahitvā atikkamitvā samatikkamitvā vītivattetvā aññaṃ bahupphalaṃ bahubhakkhaṃ bahurukkhaṃ bahūdakaṃ mahantaṃ kānanaṃ vanasaṇḍaṃ adhigaccheyya vindeyya paṭilabheyya, tasmiṃ ca vanasaṇḍe vāsaṃ kappeyyāti - dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanamāvaseyya’.

1. Dijo - ma. Cha. Saṃ syā
2. Evamahaṃ - machasaṃ -va-vi-ka.
3. Haṃsorivajjhapatto - pana. Syā
4. Parittavahakaṃ appaphalaṃ - machasaṃ

[BJT Page 440] [\x 440/]

Evampahaṃ appadasse pahāya mahodadhiṃ haṃsoriva ajjhapattoti - ’eva’nti opammasampaṭipādanaṃ, appadasse pahāyāti: yo ca bāvari brāhmaṇo ye caññe tassa ācariyā buddhaṃ bhagavantaṃ upādāya appadassā, parittadassā thokadassā omakadassā lāmakadassā chattakadassā vā1 te appadasse parittadasse thokadasse omakadasse lāmakadasse chattakadasse pahāya pajahitvā atikkamitvā samatikkamitvā vītivattetvā buddhaṃ bhagavantaṃ (appamāṇadassaṃ) aggadassaṃ seṭṭhadassaṃ viseṭṭhadassaṃ pāmokkhadassaṃ uttamadassaṃ pavaradassaṃ asamaṃ asamasamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭipuggalaṃ devātidevaṃ narāsabhaṃ purisasīhaṃ purisanāgaṃ purisājaññaṃ purisanisabhaṃ purisadhorayhaṃ dasabaladhāriṃ2 adhigacchiṃ vindiṃ paṭilabhiṃ yathā vā haṃso mahantaṃ mānasakaṃ vā3 saraṃ anotattaṃ vā dahaṃ mahāsamuddaṃ vā akkhobhaṃ amitodakaṃ jalarāsiṃ adhigaccheyya vindeyya paṭilabheyya, evamevaṃ buddhaṃ bhagavantaṃ akkhobhaṃ amitatejaṃ pabhinnañāṇaṃ vivaṭacakkhuṃ4 paññāpabhedakusalaṃ adhigatapaṭisambhidaṃ catuvesārajjappattaṃ saddhādhimuttaṃ setapaccattaṃ(?) Advayabhāṇiṃ tādiṃ tathāpaṭiññaṃ aparittaṃ mahantaṃ gambhīraṃ appameyyaṃ duppariyogāhaṃ (pahūtaratanaṃ sāgarasamaṃ chaḷaṅgupekkhāya samannāgataṃ atulaṃ vipulaṃ appameyyaṃ taṃ pavadataṃ maggavādinaṃ merumiva nāgānaṃ garuḷamiva dvijānaṃ sīhamiva migānaṃ udadhimiva aṇṇavānaṃ5 adhigacchiṃ taṃ satthāraṃ jinapavaraṃ mahesinti ’evampahaṃ appadasse pahāya mahodadhiṃ haṃsoriva ajjhapatto’.

Tenāha thero piṃgiyo:

Dvijo yathā kubbanakaṃ pahāya
Bahupphalaṃ kānanaṃ āvaseyya,
Evampahaṃ appadasse pahāya
Mahodadhiṃ haṃsoriva ajjhapatto’ti.

1. Jatukkadassā - machasaṃ.
Jatukkadassā - syā
Jatukadassā-sī
2. Dasabalaṃ tādiṃ - syā.
3. Mānusakataṃ vā - syā.
4. Vivatta cakkhuṃ - pana
5. Anvayabhāṇiṃ - va vi ka

[BJT Page 442] [\x 442/]

12.

Ye me pubbe viyākaṃsu
Huraṃ gotamasāsanā
Iccāsi iti bhavissati
Sabbaṃ taṃ itihītihaṃ
Sabbaṃ taṃ takkavaḍḍhanaṃ.

Ye me pubbe viyākaṃsūti ’ye’ti yo ca bāvari brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ viyākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti ’ye me pubbe viyākaṃsu. ’

Huraṃ gotamasāsanāti: huraṃ gotamasāsanā paraṃ gotama sāsanā pure gotamasāsanā paṭhamataraṃ gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā devātidevasāsanā arahantasāsanāti ’huraṃ gotamasāsanā, ’

Iccāsi iti bhavissatīti evaṃ kira āsi, evaṃ kira bhavissatīti ’iccāsi iti bhavissati, ’

Sabbaṃ taṃ itihītihanti: sabbaṃ taṃ itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayaṃ abhiññātaṃ na attapaccakkhaṃ dhammaṃ kathayiṃsūti ’sabbaṃ taṃ itihītihaṃ’:

Sabbaṃ taṃ takkavaḍḍhananti: sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṃkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ vyāpādavitakkavaḍḍhanaṃ vihaṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānuddayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti ’sabbaṃ taṃ takkavaḍḍhanaṃ’

Tenāha thero piṅgiyo:

Ye me pubbe viyākaṃsu
Huraṃ gotamasāsanā,
Iccāsi iti bhavissati
Sabbaṃ taṃ itihītihaṃ
Sabbaṃ taṃ takkavaḍḍhananti.

1. Devasāsanā - syā, machasaṃ natthi

[BJT Page 444] [\x 444/]

13.

Eko tamonudāsino
Jutimā so pabhaṅkaro
Gotamo bhūripaññāṇo
Gotamo bhūrimedhaso.

Eko tamonudosinoti - ’eko’ti bhagavā pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggagatoti eko, ekaṃ anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Kathaṃ bhagavā pabbajjāsaṅkhātena eko: bhagavā daharova samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ1 assumukhānaṃ rudantānaṃ vilapantānaṃ ñātisaṅghaṃ pahāya sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti pāleti yapeti yāpetīti ’evaṃ bhagavā pabbajjāsaṅkhātena eko. ’

Kathaṃ bhagavā adutiyaṭṭhena eko: evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni2 paṭisallānasāruppāni. So eko carati eko gacchati, eko tiṭṭhati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vatteti pāleti yapeti yāpetīti evaṃ bhagavā adutiyaṭṭhena eko.

Kathaṃ bhagavā taṇhāya pahānaṭṭhena eko: so evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhametvā taṇhājāliniṃ visaṭaṃ3 visattikaṃ pajahi vinodesi byantīakāsi, anabhāvaṃ gamesi.

1. Mātāpitūnaṃ - machasaṃ
2. Manussarāhasseyyakāni - machasaṃ
3. Saritaṃ - syā

[BJT Page 446] [\x 446/]

1. ’’Taṇhā dutiyo puriso dīghamaddhāna saṃsaraṃ
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati,

2. Etamādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ
Vītataṇho anādāno sato bhikkhu paribbaje’’ti. [A]

Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.

Kathaṃ bhagavā ’ekantavītarāgo’ti eko: rāgassa pahīnattā ekantavītarāgoti eko. Dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.

Kathaṃ bhagavā ekāyanamaggaṃ gatoti eko: ekāyanamaggo vuccati cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo.

3. ’’Ekāyanaṃ jātikhayantadassī
Maggaṃ pajānāti hitānukampī,
Etena maggena tariṃsu pubbe
Tarissanti ye ca taranti ogha’’nti. [B]

Evaṃ bhagavā ekāyanamaggaṃ gatoti eko.

Kathaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko: ’bodhi vuccati catusu maggesu ñāṇaṃ’ paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena ’sabbe saṅkhārā aniccā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe saṅkhārā dukkhā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, ’sabbe dhammā anattā’ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti bujjha.

Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ sabbaṃ taṃ tena bodhi ñāṇena bujjha anubujjha paṭibujjha sambujjha adhigacchi phassi1 sacchākāsi. Evaṃ bhagavā ’eko anuttaraṃ sammāsambodhiṃ abhisambuddho’ti eko.

1. Phassesi - machasaṃ
Phusesi - syā
[A] itivuttaka pāli
Catukkaṅguttara bhaṇḍagāma vagga
Sutta nipāta davasatānupassanā sutta
[B] satipaṭṭhāna saṃ nālanda vagga

[BJT Page 448] [\x 448/]

Tamonudoti: bhagavā rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ panudi nudi pajahi vinodesi byantīkāsi1 anabhāvaṃ gamesi. Āsīnoti: nisinno bhagavā pāsāṇake cetiyeti ’āsīno. ’

4. Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ
Sāvakā (payirupāsanti) tevijjā maccuhāyino’’ti[a]

Evampi bhagavā āsīno. Athavā bhagavā appossukkapaṭippassaddhattā āsīno,
So vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito.

Asekhena samādhikkhandhena samannāgato ṭhito paññākkhandhena samannāgato ṭhito vimuttikkhandhena samannāgato ṭhito. Vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

14. ’’Tassāyaṃ pacchimakoṭi5 - carimoyaṃ samussayo,
Jātimaraṇa saṃsāro - natthi tassa punabbhavo’’ti

Evampi bhagavā āsīnoti ’eko tamonudāsīno. ’

Jutimā so pabhaṅkaroti - ’jutimā’ti jutimā matimā paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Pabhaṅkaroti: pabhaṅkaro ālokakaro obhāsakaro dīpaṅkaro padīpaṅkaro2 ujjotakaro3 pajjotakaro4ti ’jutimā so pabhaṅkaro’.

Gotamo bhūripaññāṇoti: gotamo bhūripaññāṇo ñāṇapaññāṇo5 paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo pekkhāyanabahulo6 samekkhāyanabahulo7 vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo.

5. ’’Dhajo rathassa paññāṇaṃ dhūmo paññāṇamaggino
Rājā raṭṭhassa paññāṇaṃ bhattā paññāṇamitthiyā’’ti. [B]

Evameva gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo paṭicayabahulo pekkhāyanabahulo samekkhāyanabahulo7 vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyoti ’gotamo bhūripaññāṇo, .

1. Byantīmakāsī - syā
2. Padīpakaro - machasaṃ
3. Ujjotaṃkaro - pana
4. Pajjotaṃkaro - pana
5. ¥āṇapaññāto - su.
6. Okkhāyanabahulo - machasaṃ, syā.
7. Samokkhāyanadhammo - machasaṃ - syā.
[A.] Vaṅgisasaṃyutta - moggallānasutta
[B.] Devatāsaṃyutta - rathasutta.

[BJT Page 450] [\x 450/]

Gotamo bhūrimedhasoti - ’bhūri’ vuccati paṭhavī1 bhagavā tāya paṭhavisamāya paññāya vipulāya vitthatāya samannāgato. ’Medhā’ vuccati paññā. Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi’’ bhagavā imāya medhāya upeto samupeto upāgato samupāgato uppanno sampanno2 samannāgato. Tasmā buddho sumedhasoti2 ’gotamo bhūrimedhaso’.

Tenāha thero piṅgiyo:

’’Eko tamonudāsīno
Jutimā so pabhaṅkaro,
Gotamo bhūripaññāṇo
Gotamo bhūrimedhaso’’ti.

14

Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.

Yo me dhammamadesesīti - ’yo’ti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammadesesīti ’dhamma’nti - ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde, pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha, desehi paññapehi paṭṭhapehi vivari vibhaji uttānīakāsi
Pakāsesīti ’yo me dhammamadesesi. ’

Sandiṭṭhikamakālikanti: sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ4 paccattaṃ veditabbaṃ viññūhīti. Evampi5 sandiṭṭhikaṃ. Athavā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā6 adhigacchateva7 phalaṃ vindati paṭilabhatīti evampi sandiṭṭhikamakālikaṃ, yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti8 kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā6 adhigacchateva phalaṃ vindati paṭilabhati na parattha na paraloke9 evaṃ akālikanti ’sandiṭṭhikamakālikaṃ’.

1. Pathavi - machasaṃ.
2. Samuppanno - machasaṃ,
3. Buddho sumedhoti - pava - vi - ka, bhūrimedhasoti - syā
4. Opaneyyakaṃ - machasaṃ.
5. Evaṃ - machasaṃ, syā.
6. Antarā samantarā - pana
7. Adhigaccheva va-vi-ka.
8. Antarā na labbhati. Va - vi - ka.
9. Na paratthe na paraloke - va - vi - ka

[BJT Page 452] [\x 452/]

Taṇhakkhayamanītikanti: ’taṇhā’ti ’rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā’ taṇhakkhayanti: taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti ’īti’ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca, ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti ’taṇhakkhayamanītikaṃ’.

Yassa natthi upamā kvacīti: ’yassā’ti nibbānassa natthi upamāti, upamā natthi upanidhā natthi, sadisaṃ natthi1 paṭibhāgo natthi na santi na saṃvijjanti nūpalabbhati, kvacīti: kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā’ti ’yassa natthi upamā kvaci. ’

Tenāha thero piṅgiyo:

’’Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvacīti.

15.

Kinnu tamhā vippavasasi2 muhuttampi piṅgiya,
Gotamā bhūripaññaṇā gotamā bhūrimedhasā.

Kinnu tamhā vippavasasīti: kinnu buddhamhā vippavasasi apesi apagacchasi3 vinā hosīti ’kinnu tamhā vippavasasi. ’

Muhuttamapi piṅgiyāti: muhuttamapi khaṇamapi layamapi vayamapī addhampīti muhuttamapi’ piṅgiyāti bāvarī taṃ jāmātaraṃ nāmena ālapati.

Gotamā bhūripaññāṇāti: gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā pekkhāyanabahulā samekkhāyanabahulā4 vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyamhāti ’gotamā bhūripaññāṇā. ’

Gotamā bhūri medhasāti ’bhūri’ vuccati paṭhavī, bhagavā tāya paṭhavisamāya paññāya vipulāya vitthatāya samannāgato. ’Medhā’ vuccati paññā ’’yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi’’ bhagavā imāya medhāya paññāya upeto samupeto upagato samupagato upapanno sampanno samannāgato. Tasmā buddho sumedhasoti. ’Gotama bhūrimedhasā’.

Tenāha so brāhmaṇo:

15. ’’Kinnu tamhā vippavasasi muhuttamapi piṅgiya
Gotamā bhūripaññāṇā gotamā (bhūrimedhasā’’ti)

1. Sadisā natthi - va-vi-ka
2. Vippavasi - machasaṃ
3. Apagacchi - machasaṃ
4. Samokkhāyanadhammo - machasaṃ

[BJT Page 454] [\x 454/]

16.

Yo te dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.

Yo te dhammamadesesīti - ’yo’ti ’’yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammadesesīti ’dhamma’nti - ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde, pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha, desehi paññapehi paṭṭhapehi vivari vibhaji uttānīakāsi
Pakāsesīti ’yo te dhammamadesesi. ’

Sandiṭṭhikamakālikanti: sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti evampi sandiṭṭhikaṃ. Athavā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā (adhigacchateva) phalaṃ vindati paṭilabhatīti evampi sandiṭṭhikaṃ. Akālikanti: yathā manussā kālikaṃ dhanaṃ datvā anantarā na labbhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ, vindati paṭilabhati na parattha na paraloke, evaṃ akālikanti ’sandiṭṭhikamakālikaṃ’.

Taṇhakkhayamanītikanti. ’Taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhakkhayanti: taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti: ’īti’ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti ’taṇhakkhayamanītikaṃ’

Yassa natthi upamā kvacīti - yassāti nibbānassa, natthi upamāti upamā natthi, upanidhā natthiṃ1 sadisaṃ natthi2 paṭibhāgo natthi’ na santi na saṃvijjati nūpalabbhati kvacīti: kvaci kimhici katthaci ajjhattā vā bahiddhā ajjhattabahiddhā vāti yassa natthi upamā kvaci. ’
Tenāha so bāvari brāhmaṇo:

’’Yo te dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvacīti.

1. Upanidhi natthi - pana
2. Pāṭibhāgo - pana

[BJT Page 456] [\x 456/]

17.

Nāhaṃ tamhā vippavasāmi muhuttampi brāhmaṇa,
Gotamā bhūripaññāṇā gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmīti: nāhaṃ buddhamhā vippavasāmi, apemi apagacchāmi vinā homīti ’nāhaṃ tamhā vippavasāmi’.

Muhuttampi brāhmaṇāti: muhuttampi khaṇampi layampi vayampi addhampīti ’muhuttampi’. Brāhmaṇāti gāravena mātulaṃ ālapati.

Gotamā bhuripaññāṇāti: gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā (paññāketumhā) paññādhipateyyamhā vicayabahulā pavicayabahulā pekkhāyanabahulā samekkhāyanabahulā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tapponā tappabbhārā tadadhimuttā tadadhipateyyamhāti gotamā bhuripaññāṇā.

Gotamā bhurimedhasāti: bhuri vuccati paṭhavī. Bhagavā tāya paṭhavisamāya paññāya vipulāya vitthatāya samannāgato. ’Medhā’ vuccati paññā, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upagato samupagato upapanno sampanno samannāgato, tasmā buddho sumedhasoti ’gotamo bhurimedhasā’

Tenāha thero piṅgiyo:

’’Nāhaṃ tamhā vippavasāmi muhuttampi brāhmaṇa,
Gotamā bhūripaññāṇā gotamā bhūrimedhasā’’ti.

18.

Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.

Yo me dhammamadesesīti - yo so bhagavā sayambhū anācariyako pubbe
Ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammadesesīti ’dhamma’nti - ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde, pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkha, desehi paññapehi paṭṭhapehi vivari vibhaji uttānīakāsi
Pakāsesīti ’yo me dhammamadesesi. ’

[BJT Page 458] [\x 458/]

Sandiṭṭhikamakālikanti: sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opanayikaṃ paccattaṃ veditabbaṃ viññūhīti. Evampi sandiṭṭhikaṃ, athavā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti evampi sandiṭṭhikaṃ. Akālikanti: yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti. Tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati na parattha na paraloketi ’evaṃ akālikanti ’sandiṭṭhikamakālikaṃ’.

Taṇhakkhayamanītikanti. ’Taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhakkhayanti: taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikanti: ’īti’ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti ’taṇhakkhayamanītikaṃ’

Yassa natthi upamā kvacīti - yassāti nibbānassa, natthi upamāti: upamā natthi, upanidhā natthi1 sadisaṃ natthi paṭibhāgo natthi’ na santi na saṃvijjati nūpalabbhati kvacīti: kvaci kimhici katthaci ajjhattā vā bahiddhā ajjhattabahiddhā vāti yassa natthi upamā kvaci. ’
Tenāha thero piṅgiyo:

’’Yo me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanītikaṃ yassa natthi upamā kvacī’’ti.

19.

Passāmi naṃ manasā cakkhunā vā2.
Rattiṃ divaṃ brāhmaṇa, appamatto,
Namassamāno vivasemi rattiṃ3.
Teneva maññāmi avippavāsaṃ.

Passāmi naṃ manasā cakkhunā vāti: yathā cakkhumā puriso āloke rūpagatāni passeyya, dakkheyya olokeyya nijjhāyeyya upaparikkheyya evamevāhaṃ buddhaṃ bhagavantaṃ manasā passāmi, dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti ’passāmi naṃ manasā cakkhunā vā’.

1. Upanidhi natthi - pana
2. Cakkhunā ca-va-vi-ka
3. Namassamānova vasemi rattiṃ - sa

[BJT Page 460] [\x 460/]

Rattiṃ divaṃ brāhmaṇa appamattoti - rattiṃ ca divā ca buddhānussatiṃ manasā bhāvento, appamattoti ’rattiṃ divaṃ brāhmaṇa appamatto’.

Namassamāno vivasemi (rattinti) - ’namassamāno’ti kāyena vā namassamāno, vācāya vā namassamāno, cittena vā namassamāno, anvatthapaṭipattiyā vā namassamāno, dhammānudhammapaṭipattiyā vā namassamāno, sakkārayamāno, 1. Garukārayamāno2. Mānayamāno pūjayamāno rattiṃ divaṃ vivasemi, atināmemi atikkamāmīti ’namassamāno vivasemi rattiṃ’.

Teneva maññāmi avippavāsanti: tāya buddhānussatiyā bhāvento. Avippavāsoti taṃ maññāmi avippavutthoti3 ’taṃ maññāmi jānāmi evaṃ jānāmi evaṃ (ājānāmi), evaṃ vijānāmi, evaṃ paṭivijānāmi, evaṃ paṭivijjhāmīti ’teneva maññāmi avippavāsaṃ. ’

Tenāha thero piṅgiyo:

’’Passāmi naṃ manasā cakkhunā vā
Rattiṃ divaṃ brāhmaṇa appamatto,
Namassamāno vivasemi rattiṃ
Teneva maññāmi avippavāsa’’nti.

20.

Saddhā ca pītī ca mano satī ca4
Nāpenti me gotamasāsanamhā,
Yaṃ yaṃ disaṃ vajati5 bhūripañño
Sa te na teneva nato’hamasmi.

Saddhā ca pītī ca mano satīcāti - ’saddhā’ti ’’yā ca bhagavantaṃ ārabbha saddhā saddahanā okappanā abhippasādo6 saddhā saddhindriyaṃ saddhābalaṃ saddhāsatthaṃ saddhāpāsādo saddhāāloko saddhāobhāso saddhāpajjoto saddhāratanaṃ amoho dhammavicayo sammādiṭṭhi. Pītīti: ’’yā bhagavantaṃ ārabbha pīti pāmojjaṃ7 āmodanā8 pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā cittassa’’. Manoti ’’yaṃ ca bhagavantaṃ ārabbha cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu’’. Satīti: ’’yā bhagavantaṃ ārabbha sati anussati patissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsatīti’’ saddhā ca pītī ca mano satīca’.

1. Sakkāramāno: machasaṃ va-vi-ka
2. Garukāramāno - machasaṃ va-vi-ka
3. Avippavuṭṭhoti - machasaṃ.
4. Satimatā - pana
5. Yaṃ yaṃ disaṃ bhajati - va-vi-ka
6. Atippasādo - va-vi-ka
7. Pāmujjaṃ - sahā,
8. Modanā āmodanā - machasaṃ

[BJT Page 462] [\x 462/]

Nāpenti me gotamasāsanamhāti: ime cattāro dhammā gotamasāsanā buddhasāsanā jinasāsanā tathāgatasāsanā devadevasāsanā arahantasāsanā. Nāpentīti nāpenti na gacchanti na vijahanti na vināsentīti ’nāpenti me gotamasāsanamhā’.

Yaṃ yaṃ disaṃ vajati bhūripaññoti: ’yaṃ yaṃ disan’ti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ dakkhiṇaṃ vā disaṃ uttaraṃ vā disaṃ vajati gacchati kamati abhikkamati, bhūripaññoti: bhūripañño mahāpañño tikkhapañño puthupañño hāsapañño javanapañño nibbedhikapañño. ’Bhūri’ vuccati paṭhavī, tāya paṭhavisamāya paññāya vipulāya vitthatāya samannāgatoti ’yaṃ yaṃ vajati bhuripañño’.

Sa tena teneva nato ’hamasmīti: so yena buddho tena teneva nato tantinno tappono tappabhāro tadadhimutto tadadhipateyyoti ’sa tena teneva nato ’hamasmi’.

Tenāha thero piṅgiyo:

’’Saddhā ca pītī ca mano satī ca
Nāpenti me gotamasāsanamhā,
Yaṃ yaṃ disaṃ vajati bhūripañño
Sa tena teneva nato ’hamasmī’’ti.

21.

(Jiṇṇassa) me dubbalathāmakassa
Teneva kāyo na paleti1 tattha,
Saṅkappayattāya2 vajāmi niccaṃ
Mano hi me brāhmaṇa tena yutto.

Jiṇṇassa me dubbalathāmakassāti - ’jiṇṇassā’ti jiṇṇassa vuddhassa mahallakassa addhagatassa vayo anupattassa dubbalathāmakassāti: dubbalathāmakassa appathāmakassa parittathāmakassāti ’jiṇṇassa me dubbalathāmakassa’.

Teneva kāyo na paleti tatthāti: kāyo yena buddho tena na paleti na vajati na gacchati nābhikkamatīti ’teneva kāyo na paleti tattha’.

1. Pareti - sa
2. Saṅkappayantāya - machasaṃ, syā

[BJT Page 464] [\x 464/]

Saṅkappayattāya vajāmi niccanti - saṅkappagamanena vitakkagamanena ñāṇagamanena paññāgamanena buddhigamanena vajāmi gacchāmi abhikkamāmīti ’saṅkappayattāya vajāmi niccaṃ’.
Mano hi me brāhmaṇa tena yuttoti ’mano’ti ’’yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu. Mano hi me brāhmaṇa tena yuttoti: mano yena buddho tena yutto payutto saṃyuttoti ’mano hi me brāhmaṇa tena yutto:

Tenāha thero piṅgiyo. ’

’’Jiṇṇassa me dubbalathāmakassa
Teneva kāyo na paleti tattha,
Saṃkappayattāya vajāmi niccaṃ
Mano hi me brāhmaṇa tena yutto’’ti.

22.

Paṅke sayāno pariphandamāno
Dīpā dīpaṃ1 upapalaviṃ, 2
Athaddasāsiṃ sambuddhaṃ
Oghatiṇṇamanāsavaṃ.

Paṅke sayāno pariphandamānoti - ’paṅke sayāno’ti kāmapaṅke kāmakaddame kāmakilese kāmapalipe3 kāmapariḷāhe kāmapaḷibodhe semāno sayamāno vasamāno āvasamāno parivasamānoti paṅke sayāno. Pariphandamānoti: taṇhāphandānāya phandamāno, diṭṭhiphandanāya phandamāno, kilesaphandanāya phandamāno payogaphandanāya phandamāno, vipākaphandanāya phandamāno, manoduccaritaphandanāya phandamāno, ratto rāgena phandamāno, duṭṭho dosena phandamāno, (mūḷho) mohena phandamāno, vinibaddho4’ mānena phandamāno, parāmaṭṭho diṭṭhiyā phandamāno, vikkhepagato uddhaccena phandamāno, aniṭṭhaṃ gato vicikicchāya phandamāno, thāmagato anusayehi phandamāno, lābhena phandamāno, alābhena phandamāno, yasena phandamāno, ayasena phandamāno, pasaṃsāya phandamāno, nindāya phandamāno, sukhena phandamāno, dukkhena phandamāno,

1. Disādisaṃ -va-vi-ka
2. Upallaviṃ - machasaṃ,
3. Kāmabaḷise - machasaṃ, syā,
Kāmapalise - va-vi-ka
4. Vinibandho - machasaṃ, syā, va-vi-ka

[BJT Page 466] [\x 466/]

Jātiyā phandamāno, jarāya phandamāno, byādhinā phandamāno, maraṇena phandamāno, (sokaparidevadukkhadomanassupāyāsehi) phandamāno, nerayikena dukkhena phandamāno, tiracchānayonikena dukkhena phandamāno, pettivisayikena1 dukkhena phandamāno, mānusakena2 dukkhena phandamāno, gabbhokkantimūlakena dukkhena phandamāno, gabbhaṭṭhitimūlakena dukkhena phandamāno, gabbhavuṭṭhānamūlakena dukkhena phandamāno, jātassupanibandhakena dukkhena phandamāno, jātassa (parādheyyakena) dukkhena phandamāno, (attūpakkamena) dukkhena phandamāno, parūpakkamena dukkhena phandamāno, saṅkhāradukkhena phandamāno, viparināmadukkhena phandamāno, cakkhurogena dukkhena phandamāno, sotarogena dukkhena phandamāno, ghānarogena dukkhena phandamāno, jivhārogena dukkhena phandamāno, kāyarogena dukkhena phandamāno, sīsarogena dukkhena phandamāno, kaṇṇarogena dukkhena phandamāno, mukharogena dukkhena phandamāno, dantarogena dukkhena phandamāno, kāsena sāsena pināsena ḍahena3 jarena kucchirogena mucchāya pakkandikāya sūlāya visucīkāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitapittena4 madhumehena aṃsāya piḷakāya bhagandalena pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utuparināmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena (jighacchāya) pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena ñātivyasanena dukkhena bhogavyasanena dukkhena rogavyasanena dukkhena sīlavyasanena dukkhena diṭṭhivyasanena dukkhena phandamāno samphandamāno vipphandamāno vedhamāno pavedhamāno sampavedhamānoti ’paṅke sayāno pariphandamāno’.

Dīpā dīpaṃ upapalavinti satthārato satthāraṃ dhammakkhānato dhammakkhānaṃ gaṇato gaṇaṃ diṭṭhiyā diṭṭhiṃ paṭipadāya paṭipadaṃ maggato maggaṃ plaviṃ uplaviṃ upaplaviṃ samupaplavinti (dīpādīpaṃ upaplaviṃ. )

1. Pittivisasikena - pana.
2. Manussakena - ma-va-vi-ka
Mānusikene machasaṃ
3. Ḍāhena -va-vi-ka, machasaṃ,
4. Lohitena pittena - pa-vi-ka, syā

[BJT Page 468] [\x 468/]

Athaddasāsiṃ sambuddhanti - ’athā’ti padasandhi padasaṃsaggo padapāripuri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā1 petaṃ ’athā’ti, addasāsinti: addasaṃ addakkhiṃ apassiṃ paṭivijjhaṃ buddhoti: yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti, ’athaddasāsiṃ sambuddhaṃ’.

Oghatiṇṇamanāsavanti - ’oghatiṇṇa’nti bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ tiṇṇo, uttiṇṇo nittiṇṇo atikkanto samatikkanto vītivatto so vutthavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho. Dukkhaṃ tassa pariññāya, samudayo pahīno, maggo bhāvito, nirodho sacchikato abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So ukkhittapaligho saṅkiṇṇaparikho abbūḷhesiko niraggalo ariyo pannadhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṃkhāro suvimuttacitto suvimuttapañño kevalī vusitvā uttamapuriso paramapuriso paramappattipatto.

So neva ācināti, na apacināti, apacinitvā ṭhito, neva pajahati, na upādiyati, pajahitvā ṭhito, neva visineti, na ussineti, visinetvā ṭhito. Neva dhūpeti, na sandhupeti, vidhupetvā ṭhito. Asekhena sīlakkhandhena samannāgatattā ṭhito.

Asekhena samādhikkhandhena samannāgato ṭhito paññākkhandhena samannāgato ṭhito vimuttikkhandhena samannāgato ṭhito. Vimuttiñāṇadassanakkhandhena samannāgato ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito. Aparigamanatāya ṭhito, kathaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito. Mettāya pārisuddhiyā ṭhito, karuṇāya parisuddhiyā ṭhito muditāya parisuddhiyā ṭhito upekkhāya parisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya, parisuddhiyā ṭhito, vimuttattā ṭhito, saṃtusitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, uppattipariyante ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito, saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave ṭhito, antime samussaye ṭhito, antimadehadharo arahā.

’’Tassāyaṃ pacchimakoṭi - carimoyaṃ samussayo,
Jātimaraṇasaṃsāro - natthi tassa punabbhavo’’ti

’Oghatiṇṇaṃ’. Anāsavanti: cattāro āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo, te āsavā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā buddho anāsavo ti ’oghatiṇṇamanāsavaṃ’.
Tenāha thero piṅgiyo:

’’Paṅke sayāno pariphandamāno
Dīpādīpaṃ upaplaviṃ, 2
Athaddasāsiṃ sambuddhaṃ
Oghatiṇṇamanāsava’’nti. ’’

23

Yathā ahu vakkali muttasaddho
Bhadrāvudho ālavi gotamo ca,
Evameva tvampi pamuñcassu saddhaṃ
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.

Yathā ahu vakkali muttasaddho bhadrāvudho ālavigotamo cāti yathā vakkalithero muttasaddho3 saddhāgaruko saddhāpubbaṅgamo saddhādhimutto4 saddhādhipateyyo arahattappatto, yathā bhadrāvudho thero muttasaddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto. Yathā ālavigotamo thero muttasaddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappattoti yathā ahu vakkali muttasaddho bhadrāvudho ālavigotamo ca.

1. Pubbatā metaṃ athāti - - - va-vi-ka.
2. Pallaviṃ upallaviṃ sampallaviṃ - machasaṃ.
3. Saddho - machasaṃ
4. Saddhāvimutto - pana.

[BJT Page 470] [\x 470/]

Evameva tvampi pamuñcassu saddhanti - evameva tvampi1 saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. ’Sabbe saṅkhārā aniccā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ’sabbe saṅkhārā dukkhā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ’sabbe dhammā anattā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ’’avijjāpaccayā saṅkhārā’’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ’’saṅkhārapaccayā viññāṇa’’nti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, viññāṇapaccayā nāmarūpanti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, nāmarūpapaccayā salāyatananti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, salāyatanapaccayā phasso’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, phassapaccayā vedanā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, vedanāpaccayā taṇhā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, taṇhāpaccayā upādānanti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, bhavapaccayā jātī’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, jātipaccayā jarāmaraṇanti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, avijjānirodhā saṅkhāranirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, saṅkhāranirodhā viññāṇanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, viññāṇanirodhā nāmarūpanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, nāmarūpanirodhā salāyatananirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, saḷāyatananirodhā phassanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, phassanirodhā vedanānirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, vedanānirodhā taṇhānirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, taṇhānirodhā upādānanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, upādānanirodhā bhavanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, bhavanirodhā jātinirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, jātinirodhā jarāmaraṇanirodho’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, idaṃ dukkhanti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ayaṃ dukkhasamudayoti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ayaṃ dukkhanirodhoti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ayaṃ dukkhanirodhagāminīpaṭipadāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime āsavā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ayaṃ āsavanirodhoti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ayaṃ āsavanirodhagāminīpaṭipadā’ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime dhammā abhiññeyyāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime dhammā pariññeyyāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime dhammā pahātabbāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime dhammā bhāvetabbāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ime dhammā sacchikātabbāti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi, ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehīti ’evameva tvampi’ pamuñcassu saddhaṃ’.
. 7
Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti: ’maccudheyyaṃ’ vuccati kilesā ca khandhā ca abhisaṅkhārā ca. Maccudheyyassa pāraṃ vuccati amataṃ nibbānaṃ ’’yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti: tvaṃ pāraṃ gamissasi pāraṃ adhigamissasi pāraṃ passissasi pāraṃ sacchikarissasīti ’gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ’.
Tenāha bhagavā:

Yathā ahu vakkali muttasaddho
Bhadrāvudho ālavigotamo ca,
Evameva tvampi pamuñcassu saddhaṃ
Gamissasi tvaṃ piṅgiya maccudheyyassa pāranti.

24

Esa bhīyo pasīdāmi sutvāna munito vaco,
Vivattacchado3 sambuddho akhilo paṭibhānavā.

Esa bhīyo pasīdāmīti - esa bhīyo pasīdāmi, bhīyo bhīyo saddahāmi bhīyo bhīyo (okappemi), bhīyo bhīyo adhimuccāmi, ’sabbe saṅkhārā aniccā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ’sabbe saṅkhārā dukkhā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ’sabbe dhammā anattā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ’’avijjāpaccayā saṅkhārā’’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ’’saṅkhārapaccayā viññāṇa’’nti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, viññāṇapaccayā nāmarūpanti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, nāmarūpapaccayā salāyatananti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, saḷāyatanapaccayā phasso’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, phassapaccayā vedanā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, vedanāpaccayā taṇhā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, taṇhāpaccayā upādānanti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, bhavapaccayā jātī’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, jātipaccayā jarāmaraṇanti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, avijjānirodhā saṅkhāranirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, saṅkhāranirodhā viññāṇanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, viññāṇanirodhā nāmarūpanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, nāmarūpanirodhā salāyatananirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, saḷāyatananirodhā phassanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, phassanirodhā vedanānirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, vedanānirodhā taṇhānirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, taṇhānirodhā upādānanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, upādānanirodhā bhavanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, bhavanirodhā jātinirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, jātinirodhā jarāmaraṇanirodho’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, idaṃ dukkhanti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ayaṃ dukkhasamudayoti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ayaṃ dukkhanirodhoti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ayaṃ dukkhanirodhagāminīpaṭipadāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime āsavā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ayaṃ āsavanirodhoti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ayaṃ āsavanirodhagāminīpaṭipadā’ti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime dhammā abhiññeyyāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime dhammā pariññeyyāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime dhammā pahātabbāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime dhammā bhāvetabbāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ime dhammā sacchikātabbāti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmi, ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti bhīyo bhīyo pasīdāmi, bhīyo bhīyo saddahāmi, bhīyo bhīyo okappemi, bhīyo bhīyo adhimuccāmīti ’esa bhīyo pasīdāmi’.

1. Tvaṃ - va-vi-ka, machasaṃ,
2. Tvaṃ - pa-va-vi-ka.
3. Vivattacchaddo - pana,
Vivaṭṭacchado - machasaṃ.

[BJT Page 472] [\x 472/]

Sutvāna munino vacoti - ’munī’ti ’monaṃ’ vuccati ñāṇaṃ, yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappattoti.

Tīṇi moneyyāni: kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ. Tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṃkhārānirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ. Vacīsaṃkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṃkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ.

1. ’’Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ,
Muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ.

2. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ
Muniṃ moneyyasampannaṃ āhu ninhātapāpaka’’nti.

Imehi tīhi moneyyehi dhammehi samannāgato cha munino: agāramunino anagāramunino sekhamunino asekhamunino paccekamunino munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā, ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā, ime anagāramunino. Satta sekhā sekhamunino. Arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

3. ’’Na monena muni hoti mūḷharūpo aviddasu,
Yo ca tulaṃva paggayha varamādāya paṇḍito.

4. Pāpāni parivajjeti sa munī tena so munī,
Yo munāti ubho loke munī tena pavuccatī. ’’

5. ’’Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamanussehi pūjito yo
Saṅgajālamaticca so munī.

Sutvāna munino vacoti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhiṃ1 sutvāna2 uggahetvāna upadhārayitvāna upalakkhiyitvānāti ’sutvāna munino vaco’.

Vivattacchado sambuddhoti - ’chadana’nti pañca chadanānīti: taṇhāchadanaṃ diṭṭhichadanaṃ kilesachadanaṃ duccaritachadanaṃ avijjāchadanaṃ tāni chadanāni buddhassa bhagavato vivaṭāni3 viddhaṃsitāni ugghaṭitāni samugghaṭitāni pahīnāni samucchinnāni vūpasannāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, tasmā buddho vivattacchado. ’Buddho’ti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddhoti kenaṭṭhena buddho: bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena buddho, ekantavītarāgoti buddho ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho ekāyanamaggaṃ gatoti, buddho eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho. Abuddhivihatattā buddhipaṭilābhāti buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddhoti ’vivattacchado sambuddho’.

Akhilo paṭibhānavāti ’akhilo’ti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho khilo, makkho khilo, paḷāso khilo, issā khilo, macchariyaṃ khilo, māyā khilo, sāṭheyyaṃ khilo, thambho khilo, sārambho khilo, māno khilo, atimāno khilo, mado khilo, pamādo khilo, sabbe kilesā khilā, sabbe duccaritā khilā, sabbe darathā khilā, sabbe pariḷāhā khilā, sabbe santāpā khilā, sabbākusalābhisaṃkhārā khilā. Te khilā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā4 āyatiṃ anuppādadhammā, tasmā buddho akhilo. Paṭibhānavāti: tayo paṭibhānavanto: pariyattipaṭibhānavā paripucchāpaṭibhānavā. Adhigamapaṭibhānavā: katamo pariyatti paṭibhānavā: idhekaccassa pakatiyā5 pariyāputaṃ6 ’hoti: suttaṃ geyyaṃ vyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ’ tassa pariyattiṃ nissāya paṭibhāti ayaṃ pariyattipaṭibhānavā.

Katamo paripucchā paṭibhānavā: idhekacco paripucchito hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti ayaṃ paripucchāpaṭibhānavā. Katamo adhigamapaṭibhānavā: idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ca ariyamaggā cattāri ca sāmaññaphalāti catasso paṭisambhidāyo cha ca abhiññāyo. Tassa attho ñāto, dhammo ñāto, nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Bhagavā imāya (paṭibhānapaṭisambhidāya) upeto samupeto upagato samupagato upapanno sampanno samannāgato tasmā buddho paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatīti ’akhilo paṭibhānavā’.

1. Anusandhiṃ - pa va vi ka
Anusiṭṭhaṃ - machasaṃ
2. Sutvā sunitva uggahetvā upadhāretvā - pana
3. Vigatāni - va-vi-ka
4. Anabhāvaṃgatā - va-vi-ka, ma cha syā,
5. Buddhavacanaṃ pakatiyā - machasaṃ,
6. Pariyā sumaṃ - syā.

[BJT Page 474] [\x 474/]

Tenāha thero piṅgiyo:

’’Esa bhīyo pasīdāmi sutvāna munino vaco,
Vivattacchado sambuddho akhilo paṭibhānavā’’ti.

25

Adhideve abhiññāya sabbaṃ vedi paroparaṃ,
Pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ.

Adhideve abhiññāyāti - devā’ti tayo devā sammutidevā uppattidevā visuddhidevā. Katame sammutidevā: ’sammutidevā’ vuccanti rājāno ca rājakumārā ca deviyo ca, ime vuccanti sammutidevā. Katame uppattidevā: ’uppattidevā’ vuccanti cātummahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmāṇaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari ime vuccanti uppattidevā. Katame visuddhidevā: ’visuddhidevā’ vuccanti tathāgatā tathāgatasāvakā arahanto khīṇāsavā, ye ca paccekasambuddhā, ime vuccanti visuddhidevā. Bhagavā sammutideve adhidevāti1 abhiññāya uppattideve adhidevāti1. Abhiññāya visuddhideve adhidevāti abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā katvāti adhideve abhiññāya.

Sabbaṃ vedi paroparanti: bhagavā attano ca paresaṃ ca adhidevakare dhamme vedi aññāsi apassi2. Paṭivijjha. Katame attano adhidevakarā dhammā: sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripurikāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅge ariyo aṭṭhaṅgiko maggo. Ime vuccanti attano adhidevakarā dhammā. Katame paresaṃ adhidevakarā dhammā: sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripurikāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅge ariyo aṭṭhaṅgiko maggo. Ime vuccanti paresaṃ adhidevakarā dhammā. Evaṃ bhagavā attano ca paresaṃ ca adhidevakare dhamme vedi aññāsi. Apassi2 paṭivijjhati ’sabbaṃ vedi paroparaṃ’.

1. Atidevāti-va-vi-ka
2. Passi-va-vi-ka

[BJT Page 476] [\x 476/]

Pañhānantakaro satthāti: bhagavā pārāyanikapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro. Sabhiyapañhānaṃ (antakaro) pariyantakaro, paricchedakaro parivaṭumakaro sakkapañhānaṃ suyāmapañhānaṃ bhikkhupañhānaṃ bhikkhunīpañhānaṃ upāsakapañhānaṃ upāsikāpañhānaṃ rājapañhānaṃ khattiyapañhānaṃ brāhmaṇapañhānaṃ vessapañhānaṃ suddapañhānaṃ devapañhānaṃ brahmapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaroti pañhānantakaro. Satthāti: bhagavā sattavāho yathā satthavāho satthe1. Kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti, uttāreti nittāreti patāreti khemantabhūmiṃ2 saṃpāpeti. Evameva bhagavā satthavāho satte kantāraṃ tāreti jātikantāraṃ tāreti, jarākantāraṃ tāreti, vyādhikantāraṃ tāreti. Maraṇakantāraṃ tāreti, sokaparidevadukkhadomanassupāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosakantāraṃ tāreti, mohakantāraṃ tāreti, mānakantāraṃ tāreti, diṭṭhikantāraṃ tāreti, kilesakantāraṃ tāreti, duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ tāreti, mohagahanaṃ tāreti, diṭṭhigahaṇaṃ tāreti, kilesagahanaṃ tāreti, duccaritagahanaṃ tāreti uttāreti nittāreti patāreti khemantabhūmiṃ amataṃ nibbānaṃ sampāpetīti evampi bhagavā satthavāho,

Athavā bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā3 pasādetāti evampi bhagavā satthavāho. Athavā bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā, maggaññu maggavidū maggakovido maggānugā ca panassa4 etarahi sāvakā viharanti pacchā samannāgatāti evampi bhagavā satthavāhoti.

Kaṅkhīnaṃ paṭijānatanti: sakaṅkhā āgantvā nikkaṅkhā5 sampajjanti salekhā6 āgantvā nillekhā sampajjanti sadveḷhakā āgantvā nidveḷhakā sampajjanti savicikicchā āgantvā nibbicikicchā sampajjanti sarāgā āgantvā vītarāgā sampajjanti sadosā āgantvā vītadosā sampajjanti samohā āgantvā vītamohā sampajjanti sakilesā āgantvā nikkilesā sampajjantīti ’kaṅkhīnaṃ paṭijānataṃ’

Tenāha thero piṅgiyo:

’’Adhideve abhiññāya sabbaṃ vedi paroparaṃ,
Pañhānantakaro satthā kaṅkhīnaṃ paṭijānata’’nti.

1. Satthaṃ pana
2. Khemantaṃ - machasaṃ
3. Pekkhatā - machasaṃ
4. Maggānugāva pana - machasaṃ
5. Nissaṅkā - pana
6. Sallekhā - machasaṃ
7. Saṃkīlesa - pana

[BJT Page 478] [\x 478/]

26.

Asaṃhīraṃ asaṅkuppaṃ
Yassa natthi upamā kvaci,
Addhā gamissāmi na mettha kaṅkhā
Evaṃ maṃ dhārehi adhimuttacittaṃ.

Asaṃhīraṃ asaṅkuppanti: asaṃhīraṃ vuccati amataṃ nibbānaṃ ’’yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Asaṃhīranti: rāgena dosena mohena kodhena upanāhena makkhena palāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbapariḷāhehi sabbāsavehi sabbadarathehi sabbasantāpehi sabbākusalābhisaṃkhārehi asaṃhāriyaṃ nibbānaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammanti asaṃhīraṃ asaṃkuppanti: ’asaṃkuppaṃ’ vuccati amataṃ nibbānaṃ, yo so sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, yassa na uppādo paññāyati, na vayo paññāyati, na tassa aññathattaṃ paññāyati, nibbānaṃ niccaṃ dhuvaṃ sassataṃ aviparināmadhammanti ’asaṃhīraṃ asaṃkuppaṃ’.

Yassa natthi upamā kvacīti - ’yassā’ti nibbānassa1 natthi upamā ti upamā natthi upanidhā natthi sadisaṃ natthi paṭibhāgo natthi na santi na saṃvijjati nūpalabbhati. Kvacīti. Kvaci kimhici katthaci ajjhattaṃ vā bahiddhā va ajjhattabahiddhā vāti. ’Yassa natthi upamā kvaci’.

Addhā gamissāmi na mettha kaṅkhāti ’addhā’ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ anvatthavacanaṃ apaṇṇakavacanaṃ aviruddhavacanaṃ avatthāpanavacanametaṃ ’addhā’ti. Gamissāmīti gamissāmi adhigamissāmi phassissāmi3 sacchikarissāmīti ’addhāgamissāmi’. Na mettha kaṅkhāti ’etthā’ti nibbāne. Kaṅkhā natthi vicikicchā natthi dveḷhakaṃ natthi saṃsayo natthi na santi na saṃvijjati nūpalabbhati pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍhoti ’addhā gamissāmi na mettha kaṅkhā’.

1. Nibbānassa - machasaṃ
2. Tassa aññadatthu - syā,
3. Passissāmi - macce

[BJT Page 480] [\x 480/]

Evaṃ maṃ dhārehi adhimuttacittanti - ’evaṃ maṃ dhārehī’ti evaṃ maṃ upalakkhehi cittaṃ nibbānaninnaṃ nibbānaponaṃ nibbānapabbhāraṃ nibbānādhimuttanti ’evaṃ maṃ dhārehi adhimuttacittanti’.

Tenāha thero piṅgiyo:

Asaṃhīraṃ asaṃkuppaṃ
Yassa natthi upamā kvaci
Addhā gamissāmi na mettha kaṅkhā
Evaṃ maṃ dhārehi adhimuttacittanti.

Piṅgiyasuttantaṃ soḷasi

Pārāyana vaggo niṭṭhito