[CPD Classification 2.5.11]
[PTS Vol Nd 2 ] [\z Nidd /] [\f II /]
[PTS Page 001] [\q   1/]
[BJT Vol Nd 2 ] [\z Nidd /] [\w II /]
[BJT Page 482] [\x 482/]

Suttantapiṭake - Khuddakanikāye
Cullaniddesapāḷi
Namo tassa bhagavato arahato sammāsambuddhassa
Khaggavisāṇa suttaniddeso

(1)

Sabbesu bhūtesu nidhāya daṇḍaṃ
Aviheṭhayaṃ1 aññatarampi tesaṃ,
Na puttamiccheyya kuto sahāyaṃ
Eko care khaggavisāṇakappo.

Sabbesu bhūtesu nidhāya daṇḍanti - ’sabbesū’ti sabbena sabbaṃ, sabbathā sabbaṃ, asesaṃ nissesaṃ pariyādiyanavacanametaṃ2 ’sabbesū’ti. Bhūtesūti: ’bhūtā, vuccanti: tasā ca thāvarā ca. Tasāti yesaṃ tasinā taṇhā3 appahīnā, yesaṃ ca bhayabheravā appahīnā, kiṃkāraṇā vuccanti tasā: te4 tasanti uttasanti paritasanti bhāyanti saṃtāsaṃ5. Āpajjanti, taṃkāraṇā vuccanti tasā. Thāvarāti: yesaṃ tasinā taṇhā3 pahīnā, yesaṃ ca bhayabheravā pahīnā. Kiṃkāraṇā vuccanti thāvarā, te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ5 āpajjanti, taṃkāraṇā vuccanti thāvarā. Daṇḍāti6: tayo daṇḍā: kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ mano daṇḍo. Sabbesu bhūtesu nidhāya daṇḍanti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvāti ’sabbesu bhūtesu nidhāya daṇḍaṃ. ’

Aviheṭhayaṃ aññatarampi tesanti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā7 rajjuyā vā aviheṭhayanto, sabbepi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā, aviheṭhayantoti ’aviheṭhayaṃ aññatarampi tesaṃ. ’

1. Aheṭhayaṃ - syā,
2. Pariyādaya vacanametaṃ - syā,
3. Tasitataṇhā - machasaṃ, taṇhā - syā
4. Tena - pa-va-vi-ka.
5. Saṃtāpaṃ - syā
6. Daṇḍantī - machasaṃ.
7. Addayā vā - va-vi-ka, aruyā vā- syā

[BJT Page 484] [\x 484/]

Na puttamiccheyya kuto sahāyanti - nā’ti paṭikkhepo, puttāti cattāro puttā: atrajo1 putto khettajo putto dinnako putto antevāsiko putto. Sahāyanti sahāyā vuccanti: yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu. Ṭhānaṃ phāsu, nisajjā2 phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Na puttamiccheyya kuto sahāyanti: puttamapi na iccheyya na sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya4 sādiyeyya pattheyya pihayeyya abhijappeyyāti ’na puttamiccheyya kuto sahāyaṃ’.

[PTS Page 057] [\q  57/]
Eko care khaggavisāṇakappoti ’eko’ti so paccekabuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena5. Eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko: so paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāti vattāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko: so evaṃ pabbajito samāno eko araññe vanapatthāni pantāni6 senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho adutiyaṭṭhena eko.

1. Attajo - syā.
2. Nisajjanaṃ - syā,
3. Nipajjanaṃ - sayā.
4. Icchissati syā
5. Taṇhā pahānaṭṭhena - pana, syā
6. Panthāni - pa vi, vi, ka

[BJT Page 486] [\x 486/]

Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko, so evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenaṃ1 namuciṃ kaṇhaṃ pamattabandhuṃ midhametva2 taṇhājāliniṃ3 saritaṃ visantikaṃ4 pajahi vinodehi byantiakāsi anabhāvaṃ gamesīti.

1. ’’Taṇhā dutiyo puriso dīghamaddhāna saṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.

2. Evamādīnavaṃ5 ñatvā taṇhā6 dukkhassa sambhavaṃ,
Vītataṇho anādāno sato bhikkhu paribbaje’’ti. [A]

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.

Kathaṃ so paccekasambuddho ekantavītarāgoti eko: rāgassa pahīnattā ekantavītarāgoti eko dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko: ’ekāyanamaggo’ vuccati: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

1. Sasenakanaṃ - pa-vi-ka, machasaṃ.
2. Vidhametvā ca - machasaṃ
3. Taṇhaṃ jāliniṃ - syā,
4. Visaritaṃ visattikaṃ - machasaṃ
5. Etamādinavaṃ - pa. Machasaṃ
6. Taṇhaṃ - machasaṃ,
[A.] Catukkaṅguttara - bhaṇḍagāmavagga
Suttanipāta - dvayatānupassanāsutta.
Itivuttaka anīyavagga

[BJT Page 488] [\x 488/]

3. Ekāyanaṃ jāti khayantadassī
Maggaṃ pajānāti hitānukampī
Etena maggena tariṃsu pubbe
Tarissanti ye ca taranti oghaṃ’.

Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko. Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ1 abhisambuddhoti eko: ’bodhi’ vuccati catusu maggesu ñāṇaṃ, ’’paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi’’ so paccekasambuddho tena paccekabodhiñāṇena ’sabbe saṅkhārā aniccā’ti bujjha, ’sabbe saṅkhārā dukkhā’ti bujjha, ’sabbe dhammā anattā’ti bujjha, ’’avijjāpaccayā saṅkhārā’’ti bujjha, ’’saṅkhārapaccayā viññāṇa’’nti bujjha, viññāṇapaccayā nāmarūpanti bujjha, nāmarūpapaccayā salāyatananti bujjha, salāyatanapaccayā phasso’ti bujjha, phassapaccayā vedanā’ti bujjha, vedanāpaccayā taṇhā’ti bujjha, taṇhāpaccayā upādānanti bujjha, bhavapaccayā jātī’ti bujjha, jātipaccayā jarāmaraṇanti bujjha, avijjānirodhā saṅkhāranirodho’ti bujjha, saṅkhāranirodhā viññāṇanirodho’ti bujjha, viññāṇanirodhā nāmarūpanirodho’ti bujjha, nāmarūpanirodhā salāyatananirodho’ti bujjha, saḷāyatananirodhā phassanirodho’ti bujjha, phassanirodhā vedanānirodho’ti bujjha, vedanānirodhā taṇhānirodho’ti bujjha, taṇhānirodhā upādānanirodho’ti bujjha, upādānanirodhā bhavanirodho’ti bujjha, bhavanirodhā jātinirodho’ti bujjha, jātinirodhā jarāmaraṇanirodho’ti bujjha,
Idaṃ dukkhanti bujjha, ayaṃ dukkhasamudayoti bujjha, ayaṃ dukkhanirodhoti bujjha, ayaṃ dukkhanirodhagāminīpaṭipadāti bujjha, ime āsavā’ti bujjha, ayaṃ āsavanirodhoti bujjha, ayaṃ āsavanirodhagāminīpaṭipadā’ti bujjha, ime dhammā abhiññeyyāti bujjha, ime dhammā pariññeyyāti bujjha, ime dhammā pahātabbāti bujjha, ime dhammā bhāvetabbāti bujjha, ime dhammā sacchikātabbāti bujjha, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha, ’yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti bujjha.

1. Paccekabuddhañāṇena - syā.
2. Atthagamaṃca - va-vi-ka machasaṃ,
[A.] Satipaṭṭhānasaṃyutta - nālandavagga.

[BJT Page 490] [\x 490/]

Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjha anubujjha paṭibujjha sambujjha adhigacchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhi abhisambuddhoti eko.

Careti: aṭṭha cariyāyo: iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā1 lokatthacariyā. ’Iriyāpathacariyā’ti catusu iriyāpathesu. Āyatanacariyāti: chasu ajjhattikabāhiresu2 āyatanesu. ’Saticariyā’ti catusu satipaṭṭhānesu. ’Samādhicariyā’ti catusu jhānesu. ¥āṇācariyāti catusu ariyasaccesu. 3 ’Maggacariyā’ti catusu ariyamaggesu. 4 ’Patticariyā’ti5 catusu sāmaññaphalesu, lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese6 paccekasambuddhesu padese6 sāvakesu iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārinaṃ, samādhicariyā ca, adhicittamanuyuttānaṃ ñāṇacariyā ca buddhisampannānaṃ maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca5 adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese6 sāvakānaṃ, imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto7 paññāya carati, vijānanto viññāṇena carati, 8 evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dassanacariyā ca9 sammādiṭṭhiyā, abhiniropanacariyā ca10 sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa, imā aṭṭha cariyāyo.

1. Paṭipatticariyā - pa, va, vi, ka
2. Chaajjhattikabāhiresu-pa, va, vi, ka
3. Catusu saccesu - pa, va, vi, ka
4. Catusu maggesu - pa, va, vi, ka
5. Paṭipatticariyāti - pa, va, vi, ka
6. Padesato - machasaṃ, syā
7. Pajahanto - machasaṃ, syā.
8. Viññāṇacariyāya carati - machasaṃ va, vi, ka
9. Dassanacariyā ñāṇacariyāca sammādiṭṭhiyā - pa, va, vi, ka
10. Abhiropanacariyā ma, cha, saṃ.

[BJT Page 492] [\x 492/]

Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ. Evameva so paccekasambuddho, taṃkappo1 taṃsadiso2 tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evamesa so paccekasambuddho taṃkappo taṃsadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati irīyati vattati paleti yapeti yāpetīti ’eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Sabbesu bhūtesu nidhāya daṇḍaṃ
Aviheṭhayaṃ aññatarampi tesaṃ,
Na puttamiccheyya kuto sahāyaṃ
Eko care khaggavisāṇakappo’’ti.

2.

Saṃsaggajātassa bhavanti snehā
Snehanvayaṃ dukkhamidaṃ pahoti,
Ādīnavaṃ snehajaṃ pekkhamāno
Eko care khaggavisāṇakappo.

Saṃsaggajātassa bhavanti snehāti - ’saṃsaggā’ti dve saṃsaggā: dassanasaṃsaggo ca savanasaṃsaggo ca. Katamo dassanasaṃsaggo: idhekacco passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ, disvā passitvā anubyaṃjananaso nimittaṃ gaṇhāti: kesā vā sobhanā, mukhaṃ vā sobhanaṃ, akkhī vā sobhanā, kaṇṇā vā sobhanā, nāsā vā sobhanā, oṭṭhā vā sobhanā, dantā vā sobhanā, mukhaṃ vā sobhanā, gīvā vā sobhanā, thanā vā sobhanā, uraṃ vā sobhanā, udaraṃ vā sobhanā, kaṭi vā sobhanā, ūru vā sobhanā, jaṅghā vā sobhanā, hatthā vā sobhanā, pādā vā sobhanā, aṅguliyo vā sobhanā, nakhā vā sobhanā ti disvā passitvā abhinandati abhivadati abhipattheti anussarati anuppādeti anubandhati rāgabandhanaṃ. Ayaṃ dassanasaṃsaggo.

1. Takkappo - machasaṃ syā.
2. Tassadiso - machasaṃ syā

[BJT Page 494] [\x 494/]

Katamo savaṇasaṃsaggo: idhekacco suṇāti amukasmiṃ nāma gāme vā nigame vā itthi vā kumārī vā abhirūpā vā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatāti, sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ. Ayaṃ savaṇasaṃsaggo.

.Snehāti dve snehā: taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ1 odhikataṃ pariyantakataṃ2 pariggahitaṃ mamāyitaṃ ’idaṃ (mama) etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā, phoṭṭhabbā attharaṇā pāpuraṇā3 dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca4 koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.

Katamo diṭṭhisneho: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho6. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho7 viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ8 yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisneho.

Saṃsaggajātassa bhavanti snehāti - dassanasaṃsaggapaccayā ca savaṇasaṃsaggapaccayā ca taṇhāsneho ca diṭṭhisneho ca bhavanti saṃbhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantīti ’saṃsaggajātassa bhavanti snehā’.

Snehanvayaṃ dukkhamidaṃ pahotīti - ’snehāti’ dve snehā: taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.

Katamo diṭṭhisneho: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotīti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanti9, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti,

1. Sīmakataṃ - va, vi, ka. Machasaṃ
2. Pariyantikataṃ - pana. Machasaṃ
Pariyantikaṃ - va, vi, ka
3. Pāvuraṇā - machasaṃ.
4. Janapadā ca - va, vi, ka
5. Yā etā - pana.
6. Pariggāho - machasaṃ syā.
7. Vipariyāsaggāho - machasaṃ.
Vipariyesagāho - syā.
8. Āyatāvakambhi - va, vi, ka
Ayāthāvakasmiṃ - machasaṃ syā.
9. Bhanati - machasaṃ syā

[BJT Page 496] [\x 496/]

Paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tamenaṃ gahetvā rañño dassenti ayaṃ deva coro āgucārī, imassa yaṃ icchati taṃ daṇḍaṃ paṇehīti. Tamenaṃ rājā paribhāsati, so paribhāsapaccayāpi dukkhaṃ domanassaṃ 1 paṭisaṃvedeti, etaṃ bhayaṃ dukkhaṃ domanassaṃ. Kuto tassa: snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.

Tamenaṃ rājā bandhāpeti andubandhanena vā rajjubandhenena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā, attamaso saccanīyampi karoti na te labbhā ito pakkamitunti. So bandhanapaccayā pi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: snehapaccayā ca2. Nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, ettakenapi rājā na tussati.

Tamenaṃ rājā tassa3 dhanaṃ āhārapeti: ghataṃ vā sahassaṃ vā satasahassaṃ vā, so dhanajāni paccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ ettakenapi rājā na tussati.

Tamenaṃ rājā vividhā kammakāraṇā 4 kārāpeti: kasāhipi tāḷeti vettehipi tāḷeti, addhadaṇḍakehipi5 tāḷeti, hatthampi chindati pādampi chindati hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, balisamaṃsikampi karoti, kahāpaṇakampi karoti, khārāpatacchikampi karoti, paḷighaparivattikampi karoti, paḷālapiṭṭhikampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṃ chindati, so kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ, rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

1. Dukkhadomanassaṃ - syā
2. Tassinehapaccayāca - va-vi-ka
3. Tassa ca - machasaṃ
4. Kammakaraṇāni - pa, -va-vi, -ka
Kammakāraṇā - machasaṃ.
5. Aḍḍhadaṇḍakehipi - va-vi-ka, machasaṃ

[BJT Page 498] [\x 498/]

So sakena kammena kāyassa bhedā parammaraṇā, apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tamenaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti1 tattaṃ ayokhīlaṃ hatthe gamenti, tattaṃ ayokhīlaṃ dutiye hatthe gamenti, tattaṃ ayokhīlaṃ pāde gamenti, tattaṃ ayokhīlaṃ dutiye pāde gamenti. Tattaṃ ayokhīlaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tippā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.

Tamenaṃ nirayapālā saṃvesetvā2 kuṭārīhi tacchanti. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā3 vāsīhi tacchanti. Tamenaṃ nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. 4 Tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tamenaṃ nirayapālā uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha tippā kharā5 kaṭukā vedanā vedeti. Na ca tāva kālaṃ karoti, yāva na taṃ pāpaṃ kammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Tamenaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo:

1. ’’Catukkaṇṇo catudvāro vibhatto bhāgaso mito
Ayo pākārapariyanto ayasā paṭikujjito,

2. Tassa ayomayā bhūmi6 jalitā tejasā yutā
Samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. [A]

3. Kadariyā tāpanā ghorā accimanto durāsadā7
Lomahaṃsanarūpā ca bhismā paṭibhayā dukhā8[b]

4. Puratthimāya ca bhittiyā accikkhandho samuṭṭhito
Dahanto pāpakammante pacchimāya paṭihaññati,

5. Pacchimāya ca bhittiyā accikkhandho samuṭṭhito
Dahanto pāpakammante puratthimāya paṭihaññati,

1. Kammakāraṇaṃ - pama
Kammakāraṇaṃ karonti - machasaṃ
2. Saṃvesitvā - syā
3. Ṭhapetvā - pa-va-vi-ka
4. Harantipi paccāharantipi - va-vi-ka
5. Tibbā kharā - va, vi, ka, machasaṃ,
6. Tassa bheṭṭhā ayobhūmi, va, vi, ka
7. Accikkhandho durāsado - ma-va-vi-ka
8. Bhismā paṭibhayā dukkhā - va, vi, ka
[A.] Majjhimanikāya - uparipaṇṇāsaka - devadutasutta.
[B.] Saṃkiccajātaka.

[BJT Page 500] [\x 500/]

6. Uttarāya 9 bhittiyā accikkhandho samuṭṭhito
Dahanto pāpakammante1 dakkhiṇāya paṭihaññati,

7. Dakkhiṇāya ca bhittiyā accikkhandho samuṭṭhito
Dahanto pāpakammante uttarāya paṭihaññati,

8. Heṭṭhato ca samuṭṭhāya accikkhandho bhayānako
Dahanto pāpakammante chadanasmiṃ paṭihaññati,

9. Chadanamhā samuṭṭhāya accikkhandho bhayānako
Dahanto pāpakammante bhūmiyaṃ paṭihaññati,

10. Ayo kapālamādittaṃ saṃtattaṃ jalitaṃ yathā
Evaṃ avīcinirayo heṭṭhā upari passato,

11. Tattha sattā mahāluddā mahākibbisakārino
Accantapāpakammantā paccanti na ca mīyare,

12. Jātavedasamo kāyo tesaṃ nirayavāsinaṃ
Passa kammānaṃ daḷhattaṃ na bhasmā hoti napi masi.

13. Puratthimenapi dhāvanti tato dhāvanti pacchimaṃ
Uttarenapi dhāvanti tato dhāvanti dakkhiṇaṃ,

14. Yaṃ yaṃ disaṃ padhāvanti taṃ taṃ dvāraṃ pithīyati2
Abhinikkhamitāsā te sattā mokkhagavesino,

15. Na te tato nikkhamituṃ labhanti kammapaccayā
Tesaṃ ca pāpakammaṃ taṃ avipakkaṃ kataṃ bahu’nti.

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa: snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānussikāni dukkhāni tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni: snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca bhavanti3. Sambhavanti jāyanti saṃjāyanti nibbattanti abhinibbattanti pātubhavantīti ’snehanvayaṃ dukkhamidaṃ pahoti. ’

1. Mahanto pāpakammanto - va-vi-ka
2. Piṭhīyati - machasaṃ
3. Honti - pa-va-vi

[BJT Page 502] [\x 502/]

Ādīnavaṃ snehajaṃ pekkhamānoti: ’snehoti’ deva snehā: taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.

Katamo diṭṭhisneho: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ pekkhamāno’ti: taṇhā sneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti ’ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Saṃsaggajātassa bhavanti snehā
Snehanvayaṃ dukkhamidaṃ pahoti,
Ādīnavaṃ snehajaṃ pekkhamāno
Eko care khaggavisāṇakappo’’ti.

3.

Mitte suhajje anukampamāno
Hāpeti atthaṃ paṭibaddhacitto, 1
Etaṃ bhayaṃ santhave pekkhamāno
Eko care khaggavisāṇakappo.

Mitte suhajje anukampamāno hāpeti atthaṃ paṭibaddhacittoti ’mitto’ti dve mittā: agārikamitto ca anagārikamitto ca katamo agārikamitto: idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa pariguyhati, āpadāsu na vijahati, jīvitaṃ cassa2 atthāya pariccattaṃ hoti, khīṇe nātimaññati. Ayaṃ agārikamitto. Katamo anagārikamitto: idha bhikkhu piyo ca hoti manāpo ca garū ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīraṃ ca kathaṃ kattā no ca aṭṭhāne niyojeti, adhisīle samādapeti, catunnaṃ patiṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ iddhipādānaṃ bhāvanānuyoge samādapeti, pañcannaṃ indriyānaṃ bhāvanānuyoge samādapeti, pañcannaṃ balānaṃ bhāvanānuyoge samādapeti, sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti. Ayaṃ anagārikamitto. Suhajjā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu nisajjā phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu.

1. Paṭībandhacitto - va, vi
2. Jīvitassa atthāya - pa, va, vi

[BJT Page 504] [\x 504/]

Mitte suhajje anukampamāno hāpeti atthanti: mitte ca suhajje ca sandiṭṭhe ca sambhatte ca sahāye ca anukampamāno anupekkhamāno anugayhamāno attatthampi paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi atthaṃ hāpeti, pahāpeti parihāpeti paridhaṃseti parivajjeti antaradhāpetīti ’mitte suhajje anukampamāno hāpeti atthaṃ. Paṭibaddhacitto’ti dvīhi kāraṇehi paṭibaddhacitto hoti: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento pabaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti: tumhe sampassantā me bahūpakārā ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, yepi me aññe1 dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā , yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ tampi antarahitaṃ, tumhehi ahaṃ ñāyāmi, asukassa kulūpako asukāya kulūpakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto2 hoti.

Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti: ahaṃ tumhākaṃ bahūpakāro. Tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi, atha ca pana tumhe maṃ ujjhitvā3 aññe sakkarotha garukarotha mānetha pujethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hotīti ’hāpeti atthaṃ paṭibaddhacitto’.

1. Yampi aññe - pana
2. Paṭibaddhacitto - va, vi, ka
3. Maṃ muñcitvā - pana.

[BJT Page 506] [\x 506/]

Etaṃ bhayaṃ santhave pekkhamānoti: ’bhayanti: jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ1 kumbhīlabhayaṃ (āvaṭṭabhayaṃ) susukābhayaṃ2 ājīvakabhayaṃ asilokabhayaṃ parisāya sārajjabhayaṃ 3 madanabhayaṃ bhayānakattaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso: santhaveti dve santhavā: taṇhāsanthavo ca diṭṭhisanthavo ca. Katamo taṇhāsanthavo: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsanthavo.

Katamo diṭṭhisanthavo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisanthavo. Etaṃ bhayaṃ santhave pekkhamānoti: etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti ’etaṃ bhayaṃ santhave pekkhamāno eko caro khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Mitte suhajje anukampamāno - hāpeti atthaṃ paṭibaddhacitto,
Ekaṃ bhayaṃ santhave pekkhamāno - eko care khaggavisāṇakappo’’ti.

[PTS Page 058] [\q  58/]

4.
Vaṃso visālova yathā visatto
Puttesu dāresu ca yā apekkhā,
Vaṃsakaḷīrova4 asajjamāno
Eko care khaggavisāṇakappo.

Vaṃso visālova yathā visattoti ’vaṃso’ vuccati vephagumbo yatā vephagumbasmiṃ porāṇakā vaṃsā sattā visattā5 āsattā laggā laggitā paḷibuddhā’ evameva ’visattikā’ vuccati taṇhā: ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visatā6 āyūhanī7 dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā8. Jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā9 sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā

1. Ummibhayaṃ - va, vi, ka
2. Susumārabhayaṃ - machasaṃ.
3. Parissārajjabhayaṃ - machasaṃ,
4. Vaṃsokalirova - pa, va, vi, ka.
Vaṃsakkalīrova - machasaṃ.
5. Santo pana.
6. Visaṭā - ma, va, vi, ka
7. Āyunanī - machasaṃ
8. Jappāyanā - pana
9. Pucchañjikatā - machasaṃ

[BJT Page 508] [\x 508/]

Arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo1 taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ[a.] Visattikāti kenaṭṭhena visattikā2: visālāti visattikā, visatāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti3, visattikā.

Visālā vā pana taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikāti ’vaṃso visālova yathā visatto’.

Puttesu dāresu ca yā apekkhāti ’putto’ti: cattāro puttā atrajo putto khettajo putto dinnako putto antevāsiko putto. Dārā vuccanti bhariyāyo. Apekkhā vuccati4 taṇhā: ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūla’’nti ’puttesu dāresu ca yā apekkhā’.

1. Māragocaro - pana.
2. Visālatāti - pana.
3. Visapaṭibhāgāti - pana.
4. Apekkhā vuccanti - machasaṃ
[A.] Dhammasaṅgaṇi nikkhepakaṇḍa.

[BJT Page 510] [\x 510/]

Vaṃsakalīrova asajjamānoti ’vaṃso’ vuccati vephagumbo, yathā vephagumbasmiṃ taruṇakā kaḷīrā1 asattā alaggā2 apaḷibuddhā nikkhantā nissaṭā vippamuttā, evameva, asajjāti deva sajjā3 taṇhāsajjā ca diṭṭhisajjā ca. Katamo taṇhāsajjā: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā3 dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsajjā.

Katamo diṭṭhisajjā: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisajjā tassa paccekasambuddhassa taṇhāsajjā pahīnā diṭṭhisajjā paṭinissaṭṭhā taṇhāsajjāya4 pahīnattā diṭṭhisajjāya paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na sajjati, gandhe na sajjati, rase na sajjati, phoṭṭhabbe na sajjati, kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu na sajjati, na gaṇhāti5 na bajjhati na paḷibujjhati na muccati nikkhanto nissaṭo vippamutto visaṃyutto. Vimariyādīkatena cetasā viharatīti ’vaṃsakaḷīrova asajjamāno eko care khaggavisāṇakappo’ti.
Tenāha so paccekasambuddho:

’’Vaṃso visālova yathā visatto
Puttesu dāresu ca yā apekkhā
Vaṃsakaḷīrova asajjamāno
Eko care khaggavisāṇakappo’’ti.

5.

Migo araññamhi yathā abaddho6
Yenicchakaṃ gacchati gocarāya, 7
Viññū naro seritaṃ pekkhamāno
Eko care khaggavisāṇakappo.

Migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāyāti: ’migo’ti dve migā: eṇimigo ca pasadamigo8 ca yathā āraññako migo araññe pavane ca caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati, vissattho seyyaṃ kappeti. Vuttaṃ hetaṃ bhagavatā: ’’seyyathāpi bhikkhave āraññako migo araññe pavane caramāno vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu:

1. Taraṇa kalīrā - syā,
Taruṇakā kalīrakā - machasaṃ
2. Alaggā agadhitā - machasaṃ,
Alaggā apaliveṭhitā syā
3. Sajjanā - machasaṃ, syā
4. Taṇhāsajjanāya - machasaṃ, syā
5. Na gayhati - pana
6. Abandho - syā
7. Gocarasmiṃ - pana.
8. Sarabhamigo - syā.

[BJT Page 512] [\x 512/]

Anāpāthagato bhikkhave luddassa. Evameva kho bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanagato pāpimato. Punacaparaṃ bhikkhave vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Punacaparaṃ bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasaṃpajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Punacaparaṃ bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Punacaparaṃ bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato. Punacaparaṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anattaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati paññāya cassa disvā āsavā parikkhīṇā honti. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikaṃ so vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu: anāpāthagato bhikkhave pāpimatoti’’[a ’]migo araññamhi yathā abaddho yenicchakaṃ gacchati gocarāya. ’

[A.] Majjhimanikāya ariyapariyesana sutta.

[BJT Page 514] [\x 514/]

Viññū naro seritaṃ pekkhamānoti: ’viññū’ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. ’Naro’ti satto mānavo poso puggalo jīvo jāgū jantu indagu manujo. Serīti dve serī: dhammopi serī puggalopi serī. Katamo dhammo serī: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo serī: yo iminā serinā dhammena samannāgato so vuccati puggalo serī.

Viññū naro seritaṃ pekkhamānoti: ’viññū naro seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti ’viññū naro seritaṃ pekkhamāno eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

’’Migo araññamhi yathā abaddho
Yenicchakaṃ gacchati gocarāya,
Viññū naro seritaṃ pakkhamāno
Eko care khaggavisāṇakappo’’ti

6.

Āmantanā hoti sahāyamajjhe
Vāse ca ṭhāne gamane cārikāya,
Anabhijjhataṃ seritaṃ pekkhamāno
Eko care khaggavisāṇakappo.

[PTS Page 059] [\q  59/]
Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāyāti: ’sahāyā’ vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjaṃ1. Phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāyāti sahāyamajjhe vāsepi ṭhānepi gamanepi cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā diṭṭhadhammikatthamantanā samparāyikatthamantanā paramatthatthamantanāti ’āmantanā hoti sahāyamajjhe vāse ca ṭhāne gamane cārikāya’.

1. Nisajjanaṃ - machasaṃ

[BJT Page 516] [\x 516/]

Anabhijjhitaṃ seritaṃ pekkhamānoti: anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthiyasāvakānaṃ: yadidaṃ bhaṇḍu kāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthū paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ yadidaṃ bhaṇḍukāsāyavatthavasanatā. Serīti dve serī: dhammopi serī puggalopi serī. Katamo dhammo serī: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ dhammo serī. Katamo puggalo serī: yo iminā serinā dhammena samannāgato so vuccati puggalo serī. Anabhijjhataṃ seritaṃ pekkhamānoti: seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti ’anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo’

Tenāha so paccekasambuddho:

’’Āmantanā hoti sahāyamajjhe
Vāse ṭhāne gamane cārikāya,
Anabhijjhataṃ seritaṃ pekkhamāno
Eko care khaggavisāṇakappo’’ti.

7

Khiḍḍā ratī hoti sahāyamajjhe
Puttesu ca vipulaṃ hoti pemaṃ,
Piyavippayogaṃ vijigucchamāno
Eko care khaggavisāṇakappo.

Khiḍḍāratī hoti sahāyamajjheti ’khiḍḍā’ti dve khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā: hatthīhipi kīḷanti, assehipi kīḷanti rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salakahatthenapi kīḷanti, akkhehipi1 kīḷanti, paṅgavīrenapi kīḷanti, vaṃkakenapi kīḷanti, mokkhavikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.
1. Akkhenapi - va, vi, machasaṃ

[BJT Page 518] [\x 518/]

Katamā vācasikā khiḍḍā: mukhabherikaṃ mukhālambaraṃ mukhadeṇḍimakaṃ1 mukhacalimakaṃ2 mukhabherūlakaṃ3 mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ dvakammaṃ, ayaṃ vācasikā khiḍḍā. Ratīti anukkaṇṭhitādhivacanametaṃ ratīti. ’Sahāyā’ vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjā phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Khiḍḍā ratī hoti sahāyamajjhe’ti khiḍḍā ca rati ca sahāyamajjhe hotīti ’khiḍḍā ratī hoti sahāyamajjhe’.

Puttesu ca vipulaṃ hoti pemanti: ’puttā’ti cattāro puttā atrajo putto khettajo putto dinnako putto antevāsiko putto. Puttesu ca vipulaṃ hoti pemanti puttesu ca adhimattaṃ hoti pemanti ’puttesu ca vipulaṃ hoti pemaṃ’.

Piyavippayogaṃ vijigucchamānoti dve piyā: sattā vā’ saṅkhārā vā katame sattā piyā: idha yassa te honti, atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā ime sattā piyā. Katame saṅkhārā piyā: manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Ime saṅkhārā piyā. Piyavippayogaṃ vijigucchamānoti: piyānaṃ vippayogaṃ vijigucchamāno aṭṭīyamāno harāyamānoti ’piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Khiḍḍā ratī hoti sahāyamajjhe
Puttesu ca vipulaṃ hoti pemaṃ,
Piyavippayogaṃ vijigucchamāno
Eko care khaggavisāṇakappo’’ti.

1. Mukhaḍiṃḍamakaṃ - machasaṃ,
2. Mukhavālikaṃ - pu.
3. Mukhakerekā - machasaṃ,

[BJT Page 520] [\x 520/]

8.

Cātuddiso appaṭigho ca hoti
Santussamāno itarītarena,
Parissayānaṃ sahitā achambhi
Eko care khaggavisāṇakappo.

Cātuddiso appaṭigho ca hotīti ’cātuddisoti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ, iti uddhamado1 tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena2 pharitvā viharati. Karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Cātuddiso appaṭigho ca hotīti: mettāya bhāvitattāya ye puratthimāya disāya sattā te appaṭikūlā honti ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti. Ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, yo heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā, honti, karuṇāya bhāvitattāya ye puratthimāya disāya sattā te appaṭikūlā honti ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti. Ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, yo heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā, honti, muditāya bhāvitattāya ye puratthimāya disāya sattā te appaṭikūlā honti ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti. Ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, yo heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā, honti, upekkhāya bhāvitattāya ye
Puratthimāya disāya sattā te appaṭikūlā honti ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti. Ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, yo heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā, hontīti ’cātuddiso appaṭigho ca hoti. ’

Santussamāno itarītarenāti: so paccekasambuddho santuṭṭho hoti itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu3 anesanaṃ (appatirūpaṃ4) āpajjati. Aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito5 amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti,

1. Uddhaṃ adho - pa, va, vi,
2. Abyāpajjena - machasaṃ
3. Na cīvarahetu - pa, vi, ka,
4. Apaṭirūpaṃ - pa, va, vi, ka, syā,
5. Agadhito - machasaṃ

[BJT Page 522] [\x 522/]

Yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti, yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti, yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca gilānapaccayabhesajjaparikkhāraṃ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti, yo hi tattha dakkho analaso sampajāno patissato. Ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhitoti ’santussamāno itarītarena’.

Parissayānaṃ sahitā achambhīti’ - parissayā’ti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā: sīhā vyagghā dīpī acchā taracchā kokā mahisā1 ’hatthi ahi vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vā. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho2 jaro kucchirogo mucchā pakkhandikā ghūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapa3samphassā iti vā. Ime vuccanti pākaṭaparissayā.

1. Mahiṃsā - machasaṃ,
Gomahisā - syā, va, vi
2. Ḍāho - machasaṃ,
3. Sarīsapa - machasaṃ,

[BJT Page 524] [\x 524/]

Katame paṭicchannaparissayā: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṃkhārā. Ime vuccanti paṭicchannaparissayā’.

Parissayāti - kenaṭṭhena parissayā: parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā.

Kathaṃ parisahantīti parissayā: te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti parimaddanti, 1 evaṃ parisahantīti parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā: te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ: sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa, satisampajaññassa catunnaṃ satipaṭṭhānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ bhāvanānuyogassa, catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa, pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa, ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti, evaṃ2 parihānāya saṃvattantīti parissayā.

Kathaṃ tatrāsayāti parissayā: tatthete3 pāpakā akusalā dhammā uppajjanti attabhāvasannissayā, yathā bile bilāsayā pāṇā sayanti, dake dakāsayā4 pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.

1. Maddanti - machasaṃ, va, vi
2. Iti evaṃ - pana
3. Tatra te - va, vi
4. Udake udakasyā - machasaṃ,

[BJT Page 526] [\x 526/]

Vuttaṃ hetaṃ bhagavatā:

’’Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathaṃ ca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati: idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti1 samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno kāyena phoṭṭhabbaṃ phusitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyako’ti2 vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsuviharatī’ti[a] evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

’’Tayome bhikkhave, antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo: lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Doso bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Moho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Ime kho bhikkhave, tayo antarā malā3 antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā. [B]
1. ’’Anatthajanano lobho lobho cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

2. Luddho atthaṃ na jānāti luddho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ lobho sahate naraṃ.

3. Anatthajanano doso doso cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati. [B]

1. Tena samudācarena - machasaṃ,
2. Sāvariyakoti - va-vi
3. Antarāmalo - machasaṃ,
[A.] Salāyatanasaṃyutta - navapurāṇavagga
[B.] Itivuttaka - catutthavagga malasutta

[BJT Page 528] [\x 528/]

4. Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ doso sahate naraṃ.

5. Anatthajanano moho moho cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ moho sahate nara’’nti. [A]

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

’’Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. ’’[B]

7. ’’Lobho doso ca moho ca purisaṃ pāpacetasaṃ
Hiṃsanti atta sambhūtā tacasāraṃva samphala’’nti. [B]

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

8. ’’Rāgo ca doso ca ito nidānā
Arati rati lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṃkamivossajantī’’ti[c]

Evampi tatrāsayāti parissayā.

Parissayānaṃ sahitāti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissaṭāti ’parissayānaṃ sahitā’.

[A.] Itivuttaka - catutthavagga malasutta
[B.] Kosala saṃyutta - paṭhamavagga
[C.] Suttanipāta - sūcilomasutta

[BJT Page 530] [\x 530/]

Achambhīti so paccekasambuddho abhīru achambhi anutrāsi apalāyi pahīnabhayabheravo vigatalomahaṃso viharatīti parissayānaṃ sahitā achambhi eko care khaggavisāṇakappo,
Tenāha so paccekasambuddho:

’’Cātuddiso appaṭigho ca hoti
Santussamāno itarītarena,
Parissayānaṃ sahitā achambhi
Eko care khaggavisāṇakappo’’ti.

9.

Dussaṅgahā pabbajitāpi eke
Atho gahaṭṭhā gharamāvasantā,
Appossukko paraputtesu hutvā
Eko caro khaggavisāṇakappo.

Dussaṅgahā pabbajitāpi eketi ’’pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne paripucchāyapi diyyamāne cīvarepi diyyamāne pattepi diyyamāne lohathālakepi diyyamāne dhammakarekepi’’1 diyyamāne parissāvanepi diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke.

Atho gahaṭṭhā gharamāvasantāti gahaṭṭhāpi idhekacce hatthimhipi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Rathepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Khettepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Vatthumhipi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Hiraññepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Suvaṇṇepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Diyyamāne gāmepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Nigamepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Nagarepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Raṭṭhepi diyyamāne na sussūsanti na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke. Janapadepi diyyamāne na sussūsanti2 na sotā odahanti na aññācittaṃ upaṭṭhāpenti, anassavā avacanakaraṃ paṭilomavuttino aññeneva mukhaṃ karontī’ti ’dussaṅgahā pabbajitāpi eke.

Appossukko paraputtesu hutvāti. Attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā, tesu paraputtesu appossukko hutvā avyāvaṭo hutvā anapekkho hutvāti ’appossukko paraputtesu hutvā eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

’’Dussaṅgahā pabbajitāpi eke
Atho gahaṭṭhā gharamāvasantā
Appossukko paraputtesu hutvā
Eko care khaggavisāṇakappo’ti.

1. Dhammakaraṇepi - machasaṃ,
2. Na saṇanti - machasaṃ,

[BJT Page 532] [\x 532/]
[PTS Page 060] [\q  60/]

10.

Voropayitvā gihibyañjanāni
Saṃsīnapatto1 yathā koviḷāro,
Chetvāna vīro2, gihibandhanāni
Eko care khaggavisāṇakappo.

Voropayitvā gihibyañjanānīti ’gihibyañjanaṃ’ vuccanti kesā ca massu ca mālā ca gandhaṃ ca vilepanaṃ ca ābharaṇaṃ ca piḷandhanaṃ ca vatthaṃ ca pārupanaṃ ca veṭhanaṃ na ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ (chatrūpāhanaṃ) uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni, iti vā, voropayitvā gihibyaṃjanānīti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhayitvāti, voropayitvā gihibyañjanāni’.

Saṃsīnapatto yathā koviḷāroti yathā koviḷārassa pattāni tāni saṃsīnāni3 patitāni paripatitāni, evameva tassa paccekasambuddhassa gihibyañjanāni sīnāni saṃsīnāni patitānīti saṃsīnapatto yathā koviḷāro.

Chetvāna vīro gihibandhanānīti vīro’ti viriyavāti vīro, pahūti vīro, visavīti vīro, alamattoti vīro, sūroti vīro, vikkanto abhīru acchambhi anutrāsi apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro:

1. ’’Virato idha sabbapāpakehi nirayadukkhamaticca viriyavāso,
So viriyavā padhānavā vīro tādi, pavuccate tathattā’’ti.

Gihibandhanāni4’ vuccanti puttā ca dārā ca5 dāsī ca dāsā ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā ca khettaṃ ca vatthuṃ ca hiraññaṃ ca suvaṇṇaṃ ca gāmanigamarājadhāniyo ca raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca yaṃ kiñci rajanīyavatthu, chetvāna vīro gihibandhanānīti so paccekasambuddho vīro gihibandhanāni chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’chetvāna vīro gihibandhanāni eko ca care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

’’Voropayitvā gihibyañjanāni
Saṃsīnapatto yathā koviḷāro,
Chetvāna vīro gihibandhanāni
Eko care khaggavisāṇakappo’’ti.

Paṭhamo vaggo.

1. Saṃjinnapatto - machasaṃ, syā,
2. Dhīro - va, -vi
3. Chinnāni saṃchinnāni - machasaṃ, syā
4. Gihibandhanāvuccati - pa, va, vi
5. Bhariyā ca - machasaṃ,
6. Dhīro - va-vi

[BJT Page 534] [\x 534/]

1.

Sace labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.

Sace labhetha nipakaṃ sahāyanti: sace nipakaṃ paṇḍitaṃ paññavantaṃ1. Buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya, paṭilabheyya adhigaccheyya vindeyyāti ’sace labhetha nipakaṃ sahāyaṃ’.

Saddhiṃ caraṃ sādhuvihāri dhīranti: ’saddhiṃ cara’nti ekato caraṃ, sādhuvihārinti paṭhamenapi jhānena sādhuvihāriṃ dutiyenapi jhānena sādhuvihāriṃ catutthenapi jhānena sādhuvihāriṃ mettāyapi cetovimuttiyā sādhuvihāriṃ karuṇāyapi cetovimuttiyā sādhuvihāriṃ muditāyapi cetovimuttiyā sādhuvihāriṃ upekkhāyapi cetovimuttiyā sādhuvihāriṃ, ākāsānañcāyatanasamāpattiyāpi sādhuvihāriṃ viññāṇañcāyatanasamāpattiyāpi sādhuvihāriṃ ākiñcaññāyatanasamāpattiyāpi sādhuvihāriṃ nevasaññānāsaññāyatanasamāpattiyāpi sādhuvihāriṃ nirodhasamāpattiyāpi sādhuvihāriṃ phalasamāpattiyāpi sadhuvihāriṃ. Dhīranti: paṇḍitaṃ paññavantaṃ1 buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti ’saddhiṃ caraṃ sādhuvihāri dhīraṃ’.

Abhibhuyya sabbāni parissayānīti: ’parissayā’ti dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā: sīhā vyagghā dīpī acchā taracchā kokā mahisā ’hatthi ahi vicchikā satapadī corā vā assu mānavā vā katakammā vā akatakammā vā. Cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā ghūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utuparināmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapa3samphassā iti vā. Ime vuccanti pākaṭaparissayā.

Katame paṭicchannaparissayā: kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṃkhārā. Ime vuccanti paṭicchannaparissayā’.

Parissayāti - kenaṭṭhena parissayā: parisahantīti parissayā, paribhānāya saṃvattantīti parissayā, tatrāsayāti parissayā.

Kathaṃ parisahantīti parissayā: te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti parimaddanti, evaṃ parisahantīti parissayā.

Kathaṃ parihānāya saṃvattantīti parissayā: te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ: sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripurakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa, satisampajaññassa catunnaṃ satipaṭṭhānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ bhāvanānuyogassa, catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa, pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa, ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa, imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti, evaṃ parihānāya saṃvattantīti parissayā.

Kathaṃ tatrāsayāti parissayā: tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā, yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

’’Sāntevāsiko bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathaṃ ca bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati: idha bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno sotena saddaṃ sutvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno ghānena gandhaṃ ghāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno kāyena
Phoṭṭhabbaṃ phusitvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyakoti vuccati. Punacaparaṃ bhikkhave, bhikkhuno manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti anvāssavanti pāpakā akusalā dhammāti, tasmā sāntevāsiko vuccati. Te naṃ samudācaranti samudācaranti naṃ pāpakā akusalā dhammāti, tasmā ’sācariyako’ti vuccati. Evaṃ kho bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’ti evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

’’Tayome bhikkhave, antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā. Katame tayo: lobho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Doso bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Moho bhikkhave, antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Ime kho bhikkhave, tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā.
1. ’’Anatthajanano lobho lobho cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

2. Luddho atthaṃ na jānāti luddho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ lobho sahate naraṃ.

3. Anatthajanano doso doso cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

4. Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ doso sahate naraṃ.

5. Anatthajanano moho moho cittappakopano
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

6. Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati
Andhaṃ tamaṃ tadā hoti yaṃ moho sahate nara’’nti.

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

’’Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo: lobho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Moho kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. ’’

7. ’’Lobho doso ca moho ca purisaṃ pāpacetasaṃ
Hiṃsanti atta sambhūtā tacasāraṃva samphala’’nti.

Evampi tatrāsayāti parissayā.

Vuttaṃ hetaṃ bhagavatā:

8. ’’Rāgo ca doso ca ito nidānā
Arati rati lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṃkamivossajantī’’ti

Evampi tatrāsayāti parissayā.

Parissayānaṃ sahitāti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissaṭāti ’parissayānaṃ sahitā’.

Abhibhuyya sabbāni parissayānīti: sabbe parissaye abhibhuyya abhibhavitvā ajjhotharitvā madditvāti ’abhibhuyya sabbāni parissayāni’.

Careyya tenattamano satīmāti so paccekasambuddho tena nepakkena paṇḍitena paññavantena buddhimantena ñāṇinā vibhāvinā medhāvinā sahāyena saddhiṃ attamano tuṭṭhamano haṭṭhamano pahaṭṭhamano udaggamano muditamano careyya vihareyya irīyeyya vatteyya pāleyya yapeyya yāpeyyāti ’careyya tenattamano’ satīmāti: so paccekasambuddho satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritāti ’careyya tenattamano satīmā’.

Tenāha so paccekasambuddho:

’’Sace labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmāti’’

1. Paññāvanataṃ-va-vi

[BJT Page 536] [\x 536/]

2.

No ce labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya
Eko care khaggavisāṇakappo,

[PTS Page 061] [\q  61/]
No ce labhetha nipakaṃ sahāyanti no ce nipakaṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya paṭilabheyya adhigaccheyya vindeyyāti ’no ce labhetha nipakaṃ sahāyaṃ’.

Saddhiṃ caraṃ sādhuvihāri dhīranti: ’saddhiṃ cara’nti ekato caraṃ, sādhuvihārinti paṭhamenapi jhānena sādhuvihāriṃ dutiyenapi jhānena sādhuvihāriṃ catutthenapi jhānena sādhuvihāriṃ mettāyapi cetovimuttiyā sādhuvihāriṃ karuṇāyapi cetovimuttiyā sādhuvihāriṃ muditāyapi cetovimuttiyā sādhuvihāriṃ upekkhāyapi cetovimuttiyā sādhuvihāriṃ, ākāsānañcāyatanasamāpattiyāpi sādhuvihāriṃ viññāṇañcāyatanasamāpattiyāpi sādhuvihāriṃ ākiñcaññāyatanasamāpattiyāpi sādhuvihāriṃ nevasaññānāsaññāyatanasamāpattiyāpi sādhuvihāriṃ nirodhasamāpattiyāpi sādhuvihāriṃ phalasamāpattiyāpi sadhuvihāriṃ. Dhīranti: paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti ’saddhiṃ caraṃ sādhuvihāri dhīraṃ’.

Rājāva raṭṭhaṃ vijitaṃ pahāyāti: yathā rājā khattiyo muddhābhisitto vijitasaṅgāmo nihatapaccāmitto laddhādhippāyo paripuṇṇakosakoṭṭhāgāro raṭṭhaṃ ca janapadaṃ ca kosaṃ ca koṭṭhāgāraṃ ca pahūtahiraññasuvaṇṇaṃ nagaraṃ ca pariccajitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti pāleti yapeti yāpeti, evaṃ paccekasambuddhopi sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti1 pāleti yapeti yāpetīti ’rājāva raṭṭhaṃ vijitaṃ pahāya eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’No ce labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya
Eko care khaggavisāṇakappo’’ti.

1. Vattati - pa-va-va-vi

[BJT Page 538] [\x 538/]

3.

Addhā pasaṃsāma sahāyasampadaṃ
Seṭṭhā samā sevitabbā sahāyā
Ete aladdhā anavajjabhojī
Eko care khaggavisāṇakappo.

Addhā pasaṃsāma sahāyasampadanti ’addhā’ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviruddhavacanaṃ avatthāpanavacanametaṃ addhāti. Sahāyasampadanti sahāyasampadā vuccati yo so sahāyo asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena1 asekkhena paññākkhandhena samannāgato hoti, asekkhena vimuttikkhandhena samannāgato hoti, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Addhā pasaṃsāma sahāyasampadanti sahāyasampadaṃ pasaṃsāma thomema kittema vaṇṇemāti ’addhā pasaṃsāma sahāyasampadaṃ’.

Seṭṭhā samā sevitabbā sahāyāti: seṭṭhā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena, samā sadisā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena seṭṭhā vā sahāyā sadisā vā sahāyā sevitabbā bhajitabbā payurupāsitabbā paripucchitabbā paripañhitabbāti ’seṭṭhā samā sevitabbā sahāyā’.

Ete aladdhā anavajjabhojīti: atthi puggalo sāvajjabhojī, atthi puggalo anavajjabhojī.

Katamo ca puggalo sāvajjabhojī: idhekacco puggalo kuhanāya lapanāya nemittikatāya nippesikatāya lābhena lābhaṃ nijigiṃsanatāya2 dārudānena vephadānena pattadānena pupphadānena phaladānena sinānadānena cuṇṇadānena mattikādānena dantakaṭṭhadānena mukhodakadānena cāṭukamyatāya3 muggasupyatāya4 pāribhaṭṭhatāya5 piṭṭhimaṃsikatāya6 vatthuvijjāya tiracchānavijjāya aṅgavijjāya nakkhattavijjāya dūtamanena7 pahinagamanena jaṅghapesaniyena vejjakammena piṇḍapatipiṇḍakena dānānuppadānena adhammena visamena, laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ kappeti. Ayaṃ vuccati puggalo sāvajjabhojī.

1. Samādhikkhandhena samannāgato hoti - mapa
2. Nijigīsanatāya - machasaṃ
3. Pātukamyatāya - syā
4. Muggasūpatāya - syā
5. Pāribhamyatāya - machasaṃ
6. Pīṭhamaddikatāya - machasaṃ
7. Navakammena - machasaṃ
Dutakammena - syā ma
Potthakesu adhikaṃ

[BJT Page 540] [\x 540/]

Katamo ca puggalo anavajjabhojī: idhekacco puggalo na kuhanāya na lapanāya na nemittakatāya na nippesikatāya na lābhena lābhaṃ nijigiṃsanatāya na dārudānena na vephadānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na muggasupyatāya na pāribhaṭṭhatāya na piṭṭhimaṃsikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtamanena na pahinagamanena na jaṅghapesaniyena na vejjakammena na piṇḍapatipiṇḍakena na dānānuppadānena dhammena samena, laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ kappeti. Ayaṃ vuccati puggalo anavajjabhojī.

Ete aladdhā anavajjabhojīti ete anavajjabhojī aladdhā alabhitvā anadhigantvā avinditvā appaṭilabhitvāti ’ete aladdhā anavajjabhojī eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Addhā pasaṃsāma sahāyasampadaṃ
Seṭṭhā samā sevitabbā sahāyā,
Ete aladdhā anavajjabhojī
Eko care khaggavisāṇakappo’’ti.

4.

Disvā suvaṇṇassa pabhassarāni
Kammāraputtena suniṭṭhitāni,
Saṃghaṭṭayantāni duve bhujasmiṃ
Eko care khaggavisāṇakappo.

Disvā suvaṇṇassa pabhassarānīti ’disvā’ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Suvaṇṇassāti: jātarūpassa, pabhassarānīti: parisuddhāni pariyodātānīti ’disvā suvaṇṇassa pabhassarāni.

Kammāraputtena suniṭṭhitānīti: ’kammāraputto’ vuccati suvaṇṇakāro, kammāraputtena suniṭṭhitānīti: kammāraputtena suniṭṭhitāni sukatāni suparikammakatānīti kammāraputtena suniṭṭhitāni’.

1. Samenati - syā

[BJT Page 542] [\x 542/]

Saṃghaṭṭayantāni duve ’’bhujasminti bhujo vuccati hattho yathā ekasmiṃ hatthe dve nūpurāni ghaṭṭenti, evameva sattā taṇhāvasena diṭṭhivasena niraye ghaṭṭenti tiracchānayoniyaṃ ghaṭṭenti pettivisaye ghaṭṭenti manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ ghaṭṭenti ghaṃghaṭṭenti saṃghaṭṭentā caranti viharanti irīyanti vattenti pālenti yapenti yāpentīti ’saṃghaṭṭayantāni duve bhujasmiṃ eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Disvā suvaṇṇassa pabhassarāni
Kammāraputtena suniṭṭhitāni,
Saṃghaṭṭayantāni duve bhujasmiṃ
Eko care khaggavisāṇakappo’’ti.

[PTS Page 062] [\q  62/]

5.
Evaṃ dutiyena sahā mamassa1
Vācābhilāpo abhisajjanā vā,
Etaṃ bhayaṃ āyatiṃ pekkhamāno
Eko care khaggavisāṇakappo.

Evaṃ dutiyena sahā mamassāti taṇhādutiyo vā hoti, puggaladutiyo vā. Kathaṃ taṇhādutiyo hoti’. ’Taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā yassesā taṇhā appahīnā so vuccati taṇhādutiyo

’’Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattatī’’ti. *

Evaṃ taṇhādutiyo vā hoti.

Kathaṃ puggaladutiyo hoti: idhekacco na ahetu(2) na kāraṇahetu uddhato avupasannacitto ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti, tattha bahuṃ samphappalāpaṃ palapati seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ

1. Saha mama syā - machasaṃ
2. Attahetu - syā
* Catukkaṅguttara - bhaṇḍagāmavagga
Suttanipāta - dvayakānupassanāsutta

[BJT Page 544] [\x 544/]

Purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ katheti. Evaṃ puggaladutiyo hotīti ’evaṃ dutiyena sahā mamassa1’.

Vācābhilāpo abhisajjanā vā’ti vācābhilāpo vuccati battiṃsa tiracchānakathā. Seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ. Abhisajjanā vāti dve sajjanā: taṇhāsajjanā ca diṭṭhisajjanā ca. Katamo taṇhāsajjanā: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsajjanā.

Katamo diṭṭhisajjanā: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisajjanāti ’vācābhilāpo abhisajjanā vā’.

Etaṃ bhayaṃ āyatiṃ pekkhamānoti ’bhaya’nti jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ2 ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Etaṃ bhayaṃ āyatiṃ pekkhamānoti etaṃ bhayaṃ āyatiṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti ’etaṃ bhayaṃ āyatiṃ pekkhamāno eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Evaṃ dutiyena sahā mamassa
Vācābhilāpo abhisajjanā vā,
Etaṃ bhayaṃ āyatiṃ pekkhamāno
Eko care khaggavisāṇakappo’’ti.

6.

Kāmā hi3 citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.

Kāmā hi citrā madhurā manoramāti ’kāmāti’ uddānato
Dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Citrāti4 nānāvaṇṇā rūpā nānāvaṇṇā saddā nānā vaṇṇā gandhā nānā vaṇṇā rasā nānā vaṇṇā phoṭṭhabbā. Iṭṭhā ’kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā.
1. Saha mamassa - machasaṃ
2. Susumārabhayaṃ - machasaṃ
3. Kāmā vicitrāti - va, vi,
4. Vicitrāti - va, vi, ka

[BJT Page 546] [\x 546/]

Madhurāti: vuttaṃ hetaṃ bhagavatā: ’’pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmupasaṃhitā, rajanīyā. Ime kho bhikkhave pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ mīlhasukhaṃ1 puthujjanasukhaṃ anariyasukhaṃ, 2 na sevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassāti vadāmī’’ti kāmā hi citrā madhurā. Manoramāti ’mano’ti ’yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjāmanoviññāṇadhātu, mano ramenti thomenti tosenti pahāsentī’ti ’kāmā hi citrā madhurā manoramā’.

Virūparūpena mathenti cittanti: nānāvaṇṇehi rūpehi cittaṃ mathenti tosenti pahāsenti nānā vaṇṇehi saddehi cittaṃ mathenti tosenti pahāsenti nānā vaṇṇehi gandhehi cittaṃ mathenti tosenti pahāsenti nānā vaṇṇehi rasehi cittaṃ mathenti tosenti pahāsenti nānā vaṇṇehi phoṭṭhabbehi cittaṃ mathenti tosenti pahāsentī’ti ’’virūparūpena mathenti cittaṃ’’.

Ādīnavaṃ kāmaguṇesu disvāti: - vuttaṃ hetaṃ bhagavatā: ’ko ca bhikkhave kāmānaṃ ādīnavo: idha bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti: yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena3 yadi issatthena yadi rājaporisena yadi sippaññatarena sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno4 khuppipāsāya mīyamāno5 ayaṃ bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ nāmānameva hetu.

Tassa ce bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati moghaṃ vata me uṭṭhānaṃ6 aphalo vata me vāyāmo ti. Ayampi bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

1. Pīḷasukhaṃ - va, vi, ka
2. Anunayasukhaṃ - va, vi, ka
3. Yadigorakkhanena - va, vi
4. Sama passamāno - ma, va, vi
5. Viḷiyamāno - va, vi,
6. Upaṭṭhānaṃ - va, vi

[BJT Page 548] [\x 548/]

Tassa ce bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, kinti me bhoge1 neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Tassa evaṃ ārakkhayato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati yampi me ahosi tampi no natthī’ti. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

Puna ca paraṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti khattiyā’pi khattiyehi vivadanti brāhmaṇā’pi brāhmaṇehi vivadanti gahapatī’pi gahapatīhi vivadanti mātā’pi puttena vivadati putto’pi mātarā vivadati pitā’pi puttena vivadati putto’pi pitarā vivadati bhātā’pi bhāginiyā vivadati bhaginī’pi bhātarā vivadati sahāyo’pi sahāyena vivadati, te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhi’pi upakkamanti leḍḍuhi’pi upakkamanti daṇḍehi’pi upakkamanti satthehi’pi upakkamanti, te tattha maraṇampi nigacchanti2 maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

Puna ca paraṃ bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asivammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhato byaḷhaṃ3 saṃgāmaṃ pakkhandanti usūsupi khippamānāsu4 sattisupi khippamānāsu asīsupi vijjotantesu5. Te tattha usuhi’pi vijjhanti, sattīhi’pi vijjhanti, asinā’pi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti, maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

1. Bhogā - pa, va, vi
2. Gacchanti - pa ma va vi
3. Virulhaṃ - va vi
4. Khipamānesu - pa va vi
5. Vijjotalannesu - machasaṃ. Va. Vi.

[BJT Page 550] [\x 550/]

Puna ca paraṃ bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asivammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā1 upakāriyo pakkhandanti usūsupi khippamānesu sattisupi khippamānāsu asīsupi vijjotalannesu2. Te tattha usuhipi vijjhanti sattīhipi vijjhanti. Pakkaṭṭhiyāpi3 osiñcanti abhivaggenapi4 omaddanti asināpi sīsaṃ chindanti, te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

Puna ca paraṃ bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu, sandhimpi chindanti nillopampi haranti ekāgārikampi5 karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamenarājāno gahetvā vividhā kammakāraṇā kārenti6 kasāhipi tālenti vettehipi7 tālenti addhadaṇḍukehipi tālenti addhadaṇḍukehipi tālenti hatthampi chindanti -pe------------------ asināpi sīsaṃ chindanti, te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.

Puna ca paraṃ bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti, vācāya duccaritaṃ caranti, manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayampi bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. ’’[A]

Ādīnavaṃ kāmaguṇesu disvāti kāmaguṇesu ādīnavaṃ disvā, passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo’

Tenāha so paccekasambuddho:

’’Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo’’ti.

1. Addhāvalopanā - syā
2. Vijjotattesu - sa.
3. Chakanakāyapi - a bra
Chakkāṭiyāpi - ma va vi ka
5. Ekātārampi - pana.
[A.] Majjhimanikāya - mahādukkhakkhandhasutta
6. Karonti - pa ma
7. Vattehipi - abu.
4. Abhivaggenapi - a bu pa.
Aggivaggenapi - va vi ka.

[BJT Page 552] [\x 552/]

7.

Īti ca gaṇḍo ca upaddavo ca
Rogo ca sallaṃ ca bhayaṃ ca metaṃ,
Etaṃ bhayaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.

Īti ca gaḍḍo ca upaddavo ca rogo ca sallaṃ ca bhayaṃ ca metanti vuttaṃ hetaṃ bhagavatā: ’’bhayanti bhikkhave, kāmānametaṃ adhivacanaṃ, dukkhanti bhikkhave, kāmānametaṃ adhivacanaṃ, rogoti bhikkhave, kāmānametaṃ adhivacanaṃ, gaṇḍoti bhikkhave, kāmānametaṃ adhivacanaṃ sallanti bhikkhave, kāmānametaṃ adhivacanaṃ, (saṅgoti) bhikkhave, kāmānametaṃ adhivacanaṃ, paṅkoti bhikkhave, kāmānametaṃ adhivacanaṃ, gabbhoti bhikkhave, kāmānametaṃ adhivacanaṃ, kasmā ca bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, dukkhanti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, rogoti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, gaṇḍoti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, sallanti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, saṅgoti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ, yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacana’’nti.

1. ’’Bhayaṃ dukkhaṃ rogo ca gaṇḍo sallaṃ ca saṅgo ca
Paṅko ca gabbho ubhayaṃ,

2. Ete kāmā, pavuccanti yattha satto puthujjano
Otiṇṇo sātarūpena puna gabbhāya gacchati. ’

3. Yato ca bhikkhu ātāpī sampajaññaṃ na riccati,
So imaṃ palipaṃ’ duggaṃ atikamma tathāvidho
Pajaṃ jātijarūpetaṃ phandamānaṃ avekkhatī ti.

Īti ca gaṇḍo ca upaddavo ca rogo ca sallaṃ ca bhayaṃ ca metaṃ etaṃ bhayaṃ kāmaguṇesu disvāti: etaṃ bhayaṃ kāmaguṇesu disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti ’etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Īti ca gaṇḍo ca upaddavo ca
Rogo ca sallaṃ ca bhayaṃ ca metaṃ,
Etaṃ bhayaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo’’ti

[BJT Page 554] [\x 554/]

8.

Sītaṃ ca uṇhaṃ ca khudaṃ pipāsaṃ
Vātātape4’ ḍaṃsasiriṃsape ca, ’1
Sabbāni petāni abhisambhavitvā
Eko care khaggavisāṇakappo.

Sītaṃ uṇhaṃ ca khudaṃ pipāsanti: ’sīta’nti dvīhi kāraṇehi sītaṃ hoti: abbhantaradhātukopavasena vā sītaṃ hoti, bahiddhā utuvasena vā sītaṃ vā hoti. Uṇhanti dvīhi kāreṇehi uṇhaṃ hoti: abbhantaradhātukopavasena vā uṇhaṃ hoti, bahiddhā utuvasena vā uṇhaṃ hoti, khudā vuccati2 chātako, pipāsā vuccati udakapipāsāti. ’Sītaṃ ca uṇhaṃ ca khudaṃ pipāsaṃ. ’

Vātātape ḍaṃsasiriṃsape cāti ’vātā’ti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā3’ verambavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā4 vidhupanavātā. Ātapo vuccati suriyasantāpo. Ḍaṃsā vuccanti piṅgalamakkhikā. Siriṃsapā vuccanti ahīti ’vātāpe ḍaṃsasiriṃsape ca. ’

Sabbāni petāni abhisambhavitvāti, abhibhavitvā ajjhottharitvā pariyādiyitvā madditvāti sabbāni petāni abhisambhavitvā eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Sītaṃ ca uṇhaṃ ca khudaṃ pipāsaṃ
Vātāpe ḍaṃsasiriṃsape va,
Sabbāni petāni abhisambhavitvā
Eko care khaggavisāṇakappo’’ti.

1. Śarīsape ca - machasaṃ
2. Buddu vuccanti - va, vi, syā
3. Kālavātā ma, cha, saṃ, natthi
4. Kāḷavaṭṭhavātā - va, vi, ka

[BJT Page 556] [\x 556/]

9.

Nāgova yūthāni vivajjayitvā
Sañjātakhandho padumī (uḷāro),
Yathābhirantaṃ viharaṃ1 araññe
Eko care khaggavisāṇakappo.

Nāgova yūthāni vivajjayitvāti ’nāgo’ vuccati hatthināgo, paccekasambuddhopi nāgo, kiṃkāraṇā paccekasambuddho nāgo: āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo, kathaṃ so paccekasambuddho āguṃ na karotīti nāgo: ’āgu’ vuccati pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.

1. ’’Āguṃ na karoti kiñcaloke (sabhiyā’ti bhagavā)
Sabbasaṃyoge2 visajja bandhanāni,
Sabbattha na sajjatī vimutto
Nāgo tādī pavuccate tathattā’’.

Evaṃ so paccekasambuddho āguṃ na karotīti nāgo.

Kathaṃ so paccekasambuddho na gacchatīti nāgo: so paccekasambuddho na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati na vaggehi dhammehi3 yāyati nīyati vuyhati saṃharīyati. Evaṃ so paccekasambuddho na gacchatīti nāgo.

Kathaṃ so paccekasambuddho na āgacchatīti nāgo: sotāpattimaggena se kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchati, sakadāgāmimaggena se kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchati, anāgāmimaggena se kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchati, arahattamaggena se kilesā pahīnā, te kilese na puneti, na pacceti, na paccāgacchati, evaṃ so paccekasambuddho na āgacchatīti nāgo.

1. Vihare - ma cha sa.
2. Saṃgogaṃ - va vi
3. Navaggehi kammehi - va viva
Navaggehi kappesaṃ - machasaṃ

[BJT Page 558] [\x 558/]

Nāgova yūthāni vivajjayitvāti: yathā so hatthināgo yūthāni vivajjayitvā parivajjetvā abhinivajjetvā eko araññe vanamajjhogāhetvā1 carati irīyati pāleti yapeti yāpeti. Paccekasambuddhopi gaṇaṃ vivajjetvā parivajjetvā abhinivajjetvā eko araññe vanapatthāni pantāni senāsanāni paṭisevati, appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati irīyati vatteti pāleti yapeti ’yāpetīti nāgova yūthāni parivajjayitvā. ’

Sañjātakhandho padumī uḷāroti: yathā so hatthināgo sañjātakhandho sattaratano vā hoti aṭṭharatano vā. Paccekasambuddhopi sañjātakhandho asekkhena sīlakkhandhena asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena. Yathā so hatthināgo padumī. Paccekasambuddhopi sattabhi bojjhaṅgapupphehi padumī. Satisambojjhaṅgapupphena dhammavicayasambojjhaṅgapupphena viriyasambojjhaṅgapupphena pītisambojjhaṅgapupphena passaddhisambojjhaṅgapupphena samādhisambojjhaṅgapupphena upekkhāsambojjhaṅgapupphena yathā so hatthināgo (uḷāro) thāmena balena javena sūrena paccekasambuddhopi uḷāro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanoti - sañjātakhandho padumī uḷāro.

Yathābhirantaṃ viharaṃ2 araññeti: yathā so hatthināgo yathābhirantaṃ araññe viharati, paccekasambuddhopi yathābhirantaṃ araññe viharati, paṭhamenapi jhānena yathābhirantaṃ araññe viharati, dutiyenapi jhānena yathābhirantaṃ araññe viharati, tatiyenapi jhānena yathābhirantaṃ araññe viharati, catutthenapi jhānena yathābhirantaṃ araññe viharati, mettāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, karuṇāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, muditāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, upekkhāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, ākāsānañcāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, viññāṇañcāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, ākiñcaññāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, nevasaññānāsaññāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, nirodhasamāpattiyāpi yathābhirantaṃ araññe viharati, phalasamāpattiyāpi yathābhirantaṃ araññe viharatīti ’yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo’.

1. Arañña vanamajjhogātetvā - va vi
2. Vihare - machasaṃ

[BJT Page 560] [\x 560/]

Tenāha so sambuddho:

’’Nāgova yūthāni vivajjayitvā
Sañjātakhandho padumī (uḷāro),
Yathābhirantaṃ viharaṃ araññe
Eko care khaggavisāṇakappo’’ti.

10

Aṭṭhānataṃ saṅgaṇikāratassa
Yaṃ phassaye1 sāmayikaṃ2 vimuttiṃ,
Ādiccabandhussa vaco nisamma
Eko care khaggavisāṇakappo.

Aṭṭhānataṃ saṅgaṇikāratassa yaṃ phassaye (sāmayikaṃ) vimuttinti: vuttaṃ hetaṃ bhagavatā. ’’So vatānanda bhikkhu saṃgaṇikārāmo saṃgaṇikārato3 saṃgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇasammudito4 gaṇārāmataṃ anuyutto yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṃ ṭhānaṃ vijjati so ca kho so ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ: yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhasukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṃ vijjati. So vatānanda bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṃgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito gaṇārāmataṃ anuyutto sāmayikaṃ vā5 santaṃ ceto vimutti6. Upasampajja viharissati asāmayikaṃ vā akuppanti netaṃ ṭhānaṃ vijjati. Yo ca kho so ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmayikaṃ vā santaṃ cetovimuttiṃ upasampajja viharissati, asāmayikaṃ vā akuppanti ṭhānametaṃ vijjatī’’ti[a] aṭṭhānaṃ saṃgaṇikāratassa yaṃ phassaye sāmayikaṃ vimuttiṃ.

Ādiccabandhussa vaco nisammāti ’ādicco’ vuccati suriyo so gotamo gottena paccekasambuddhopi gotamo gottena so paccekasambuddho suriyassa gottañātako gottabandhu, tasmā paccekasambuddho ādiccabandhu. Ādiccabandhussa vaco nisammāti ādiccabandhussa vacanaṃ byappathaṃ desanaṃ anusiṭṭhaṃ7 sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti ’ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo, .

Tenāha so paccekasambuddho:

’’Aṭṭhānataṃ saṅgaṇikāratassa
Yaṃ phassaye saṅgaṇikāratassa
Ādiccabandhussa vaco nisamma
Eko care khaggavisāṇakappo’’ti.

Dutiyo vaggo.

1. Phussaye - syā
2. Samāyikaṃ - va vi
3. Saṃgaṇikarato - machasaṃ
4. Gaṇi samudito - va vi
5. Sāmāyikaṃ - machasaṃ
6. Yantaṃ cetovimuttiṃ - va vi ka
7. Anusiṭṭhaṃ - machasaṃ
[A.] Majjhimanikāya - mahāsuññatasutta

[BJT Page 562] [\x 562/]

1.

Diṭṭhīvisūkāni upātivatto
Patto niyāmaṃ paṭiladdhamaggo,
Uppannañāṇomhi anaññaneyyo
Eko care khaggavisāṇakappo.

Diṭṭhīvisūkāni upātivattoti ’diṭṭhivisūkāni’ vuccanti vīsativatthūkā sakkāyadiṭṭhi. ’’Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido, ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanasmiṃ vā attānaṃ, saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāraṃ saṅkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho1 abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho3 viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ2 yāthāvatanti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni imāni diṭṭhivisūkāni’’ diṭṭhīvisūkāni upātivattoti diṭṭhivisūkāni upātivatto atikkanto samatikkanto vītivattoti ’diṭṭhīvisūkāni upātivatto’.

Patto niyāmaṃ paṭiladdhamaggoti ’niyāmā’ vuccanti cattāro maggā ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Catūhi ariyamaggehi samannāgato niyāmaṃ patto sampatto adhigato phassito sacchikatoti ’patto niyāmaṃ’. Paṭiladdhamaggoti laddhamaggo (paṭiladdhamaggo) adhigatamaggo phassitamaggo sacchikatamaggoti ’patto niyāmaṃ paṭiladdhamaggo’.

1. Paṭiggāho - machasaṃ
2. Ayāthāvakasmiṃ - machasaṃ
3. Vipariyāsaggāho - machasaṃ

[BJT Page 564] [\x 564/]

’Sabbe saṅkhārā aniccā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ’sabbe saṅkhārā dukkhā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ’sabbe dhammā anattā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ’’avijjāpaccayā saṅkhārā’’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ’’saṅkhārapaccayā viññāṇa’’nti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, viññāṇapaccayā nāmarūpanti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, nāmarūpapaccayā salāyatananti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, saḷāyatanapaccayā phasso’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, phassapaccayā vedanā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, vedanāpaccayā taṇhā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, taṇhāpaccayā upādānanti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, bhavapaccayā jātī’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, jātipaccayā jarāmaraṇanti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, avijjānirodhā saṅkhāranirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, saṅkhāranirodhā viññāṇanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, viññāṇanirodhā nāmarūpanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, nāmarūpanirodhā salāyatananirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, saḷāyatananirodhā phassanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, phassanirodhā vedanānirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, vedanānirodhā taṇhānirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, taṇhānirodhā upādānanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, upādānanirodhā bhavanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, bhavanirodhā jātinirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, jātinirodhā jarāmaraṇanirodho’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, idaṃ dukkhanti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ayaṃ dukkhasamudayoti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ayaṃ dukkhanirodhoti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ayaṃ dukkhanirodhagāminīpaṭipadāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime āsavā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ayaṃ āsavanirodhoti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ayaṃ āsavanirodhagāminīpaṭipadā’ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime dhammā abhiññeyyāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime dhammā pariññeyyāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime dhammā pahātabbāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime dhammā bhāvetabbāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ime dhammā sacchikātabbāti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti ’uppannañāṇomhi’, ’anaññaneyyoti: so paccekasambuddho na paraneyyo, na parappattiyo, na parappaccayo na parapaṭibaddhagū’1 yathābhūtaṃ janāti! Passati asammūḷho sampajāno2 panissato ’sabbe saṅkhārā aniccā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’sabbe saṅkhārā dukkhā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’sabbe dhammā anattā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’’avijjāpaccayā saṅkhārā’’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’’saṅkhārapaccayā viññāṇa’’nti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato viññāṇapaccayā nāmarūpanti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato nāmarūpapaccayā salāyatananti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato saḷāyatanapaccayā phasso’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato phassapaccayā vedanā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato vedanāpaccayā taṇhā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato taṇhāpaccayā upādānanti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato bhavapaccayā jātī’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato jātipaccayā jarāmaraṇanti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato avijjānirodhā saṅkhāranirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato saṅkhāranirodhā viññāṇanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato viññāṇanirodhā nāmarūpanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

[BJT Page 564] [\x 564/]

Nāmarūpanirodhā salāyatananirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato saḷāyatananirodhā phassanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato phassanirodhā vedanānirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato vedanānirodhā taṇhānirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato taṇhānirodhā upādānanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato upādānanirodhā bhavanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato bhavanirodhā jātinirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato jātinirodhā jarāmaraṇanirodho’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

Idaṃ dukkhanti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ayaṃ dukkhasamudayoti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ayaṃ dukkhanirodhoti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ayaṃ dukkhanirodhagāminīpaṭipadāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

Ime āsavā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ayaṃ āsavanirodhoti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ayaṃ āsavanirodhagāminīpaṭipadā’ti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

Ime dhammā abhiññeyyāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ime dhammā pariññeyyāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ime dhammā pahātabbāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ime dhammā bhāvetabbāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ime dhammā sacchikātabbāti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato

Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
Paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato
Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti paraneyyo na parappattiyo na parapaṭibaddhagū’ yathābhūtaṃ jānāti passati asammūḷho sampajāno patissato ’uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Diṭṭhīvisūkāni upātivatto
Patto niyāmaṃ paṭiladdhamaggo,
Uppannañāṇomhi anaññaneyyo
Eko care khaggavisāṇakappo’’ti.

2.

Nillolupo4 nikkuho nippīpāso
Nimmakkho niddhantakasāvamoho, 5
Nirāsaso sabbaloke bhavitvā
Eko care khaggavisāṇakappo.

Nillolupo nikkuho nippipāsoti ’loluppaṃ’ vuccati taṇhā. ’’Yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sā loluppā taṇhā paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāva katā āyatiṃ anuppādadhammā, tasmā paccekasambuddho nillolupo4. Nikkuhoti: tīṇi kuhanavatthūni: paccayapaṭisedhanasaṅkhātaṃ6 kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.

1. Paṭibandhaga - va vi
2. Taṃ jānāti - va vi
3. Paṭipassato - va vi machasaṃ
4. Nilloluppo - va. Vi
5. Kāsāmoho - machasaṃ, va, vi, ka
6. Paccayapaṭisevanasaṃkhātaṃ - machasaṃ

[BJT Page 566] [\x 566/]

Katamaṃ paccayapaṭisedhanasaṃkhātaṃ1 kuhanavatthu: ’’idha gahapatikā bhikkhuṃ nimantenti: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi so pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhīyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti, so evamāha: kiṃ samaṇassa mahagghena cīvarena etaṃ sāruppaṃ: yaṃ samaṇo susānā vā saṅkhārakūṭā vā pāpanikā vā nattakāni uccinitvā saṃghāṭikaṃ katvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena: etaṃ sāruppaṃ yaṃ samaṇo uñjācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena, etaṃ sāruppaṃ: yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena etaṃ sāruppaṃ yaṃ samaṇo putimuttena vā haritakīkhaṇḍena vā osadhaṃ kareyyāti tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā evaṃ jānanti: ’ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādo’ti bhīyo bhīyo nimantenti2 cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evamāha: tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākaṃ cevāyaṃ saddhā atthi deyyadhammo ca saṃvijjati ahaṃ ca paṭiggāhako. Sacehaṃ3 na paṭiggahessāmi evaṃ tumhe puññena paribāhirā bhavissatha, na mayhaṃ iminā attho tumhākaṃyeva4 anukampāya paṭigaṇhāmīti, tadupādāya bahumpi cīvaraṃ paṭigaṇhāti bahumpi piṇḍapātaṃ paṭigaṇhāti bahumpi senāsanaṃ paṭigaṇhāti bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti, yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanaṃ kuhitatattaṃ, idaṃ paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu.

1. Paccayapaṭisevanasaṅkhātaṃ - machasaṃ
2. Siyenimattanti - pa va vi
3. Sace ahaṃ - ma va ci ka
4. Tumhaññeva - ma va vi ka

[BJT Page 568] [\x 568/]

Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu: idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, evaṃ maṃ jano sambhāvissatīti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ saṇṭhapeti sayanaṃ saṇṭhapeti paṇidhāya gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati, samāhito viya nisīdati, samāhito viya seyyaṃ kappeti āpāthakajjhāyi ca hoti2 yā evarūpā iriyāpathassa aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.

Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu: idhekacco pāpiccho icchāpakato sambhāvanādhippāyo evaṃ maṃ jano sambhāvessatīti ariyadhammasannissitaṃ vācaṃ bhāsati. Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkhoti bhaṇati, yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti, dhammakarakaṃ3 dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti, upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti4, so samaṇo mahesakkhoti bhaṇati. Yassa evarūpo upajjhāyo so samaṇo mahesakkhoti, bhaṇati, yassa evarūpo ācariyo, evarūpā samānupajjhāyakā samānācariyakā mittā sandiṭṭhā samabhattā sahāyā, so samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre vasati, aḍḍhayogo vasati - pāsāde vasati - hammiye vasati - guhāyaṃ vasati - leṇe - vasati - kuṭiyā vasati - kūṭāgāre vasati, aṭṭe vasati, māḷe vasati uddaṇḍe vasati, upaṭṭhānasālāyaṃ vasati, maṇḍape vasati. Rukkhamūle vasati, so samaṇo mahesakkhoti bhaṇati, athavā korañjikakorañjiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasaṃbhāvito ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ labhīti. Tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṃkhātaṃ kuhanavatthu.

Tassa paccekasambuddhassa imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, tasmā so paccekasambuddho nikkuho,

1. Samāhitoviya sayati - pana
2. Āpāthakajjhāyī ca hoti - katthaci
3. Dhammakaraṇaṃ - machasaṃ
4. Āyogabandhanaṃ dhāreti - syā

[BJT Page 570] [\x 570/]

Nippipāsoti. ’Pipāsā’ vuccati taṇhā, ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’[A] sā pipāsā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, tasmā so paccekasambuddhā nippipāsoti ’nillolupo2 nikkuho nippipāso. ’

Nimmakkho niddhantakasāvamohoti ’makkho’ti ’yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ: rāgo kasāvo, doso kasāvo, moho kasāvo, kodho kasāvo, upanāho kasāvo, makkho kasāvo, paḷāso kasāvo, issā kasāvo, macchariyaṃ kasāvo, māyā kasāvo, sāṭheyyaṃ kasāvo, thambho kasāvo, sārambho kasāvo, māno kasāvo, atimāno kasāvo, mado kasāvo, pamādo kasāvo, sabbe kilesā kasāvā, sabbe duccaritā kasāvā, sabbe darathā kasāvā, sabbe pariḷāhā kasāvā, sabbe santāpā kasāvā, sabbākusalābhisaṃkhārā kasāvā. Mohoti: dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ, yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho appaṭivedho asaṃgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjālaṅgi moho akusalamūlaṃ. Tassa paccekasambuddhassa makkho ca moho ca vantā saṃvantā niddhantā pahīnā samucchinnā vūpasannā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti ’’so paccekasambuddho ’nimmakkho niddhantakasāvamoho’

Nirāsaso sabbaloke bhavitvāti ’’āsā’’ vuccati taṇhā, yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sabbaloketi: sabbaapāyaloke sabbamanussaloke sabbaāyatanaloke. Nirāsaso sabbaloke bhavitvāti sabbaloke nirāsaso bhavitva. Nittaṇho bhavitvā, nippipāso bhavitvāti ’nirāsaso sabbaloke bhavitvā eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

’’Nillolupo nikkuho nippīpāso
Nimmakkho niddhantakasāvamoho,
Nirāsaso sabbaloke bhavitvā
Eko care khaggavisāṇakappo’’ti.

1. Anabhāvaṃ gatā - ca vi machasaṃ
2. Nilloluppo - va vi
[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa

[BJT Page 572] [\x 572/]

3.

Pāpaṃ sahāyaṃ parivajjayetha
Anatthadassiṃ visame niviṭṭhaṃ,
Sayaṃ na seve pasutaṃ pamattaṃ
Eko care khaggavisāṇakappo.

Pāpaṃ sahāyaṃ parivajjayethāti: ’pāpasahāyo’ vuccati ’’yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato’. Natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ. 1 Kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’’ti ayaṃ pāpasahāyo. Pāpaṃ sahāyaṃ parivajjayethāti: pāpaṃ sahāyaṃ vajjeyya parivajjeyyā’ti ’pāpaṃ sahāyaṃ parivajjayetha’.

Anatthadassiṃ visame niviṭṭhanti: ’anatthadassī, vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato’. Natthi dinnaṃ natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ. 1 Kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imaṃ ca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Visame niviṭṭhanti: visame kāyakamme niviṭṭhaṃ, visame vacīkamme niviṭṭhaṃ, visame manokamme niviṭṭhaṃ, visame pāṇātipāte niviṭṭhaṃ, visame adinnādāne niviṭṭhaṃ, visame kāmesu micchācāre niviṭṭhaṃ, visame musāvāde niviṭṭhaṃ, visamāya pisunāya vācāya niviṭṭhaṃ, visamāya pharusāya vācāya niviṭṭhaṃ, visame vyāpāde niviṭṭhaṃ, visamāya micchādiṭṭhiyā niviṭṭhaṃ, visamesu saṅkhāresu niviṭṭhaṃ, visamesu pañcasu kāmaguṇesu niviṭṭhaṃ, visamesu pañcasu nīvaraṇesu niviṭṭhaṃ viniviṭṭhaṃ, sattaṃ allīnaṃ upagataṃ ajjhositaṃ adhimuttanti ’anatthadassiṃ visame niviṭṭhaṃ’.

1. Sukatadukkatānaṃ - machasaṃ

[BJT Page 574] [\x 574/]

Sayaṃ na seve pasutaṃ pamattanti - ’yopi kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo sopi kāme pasuto’. ’Yopi taṇhāvasena rūpe pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena sadde pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena gandhe pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena rase pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena phoṭṭhabbe pariyesati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’1. ’Yopi taṇhāvasena rūpe paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena sadde paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena gandhe paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena rase paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena phoṭṭhabbe paṭilabhati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena rūpe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena sadde paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena gandhe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena rase paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’.

Yathā kalahakārako kalahapasuto, kammakārako kammapasuto, gocare caranto gocarapasuto, jhāyī jhānapasuto, evameva yo kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tantinno tappono tappabhāro tadadhimutto tadadhipateyyo, sopi kāmapasuto. ’Yopi taṇhāvasena rūpe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena sadde paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena gandhe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena rase paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo, sopi kāme pasuto’. ’Yopi taṇhāvasena phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappono tappabbhāro tadadhimutto tadadhipateyyo sopi kāme pasuto. Pamattanti: pamādo vattabbo: kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vossaggo2 vossaggānuppadānaṃ3 kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anavaṭṭhitakiriyātā4 olīnavuttitā nikkhittachandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ (anadhiṭṭhānaṃ) (ananuyogo) pamādo. ’Yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccanti pamādo. Sayaṃ na seve pasutaṃ pamattanti: pasutaṃ na seveyya pamattaṃ ca sayaṃ na seveyya, sāmaṃ na seveyya, na niseveyya, na saṃseveyya na paṭisaṃseveyya na (ācareyya) na samācareyya na samādāya vatteyyāti ’sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Pāpaṃ sahāyaṃ parivajjayetha
Anatthadassiṃ visame niviṭṭhaṃ,
Sayaṃ na seve pasutaṃ pamattaṃ
Eko care khaggavisāṇakappo’’ti.

1. Kāmappasuto - machasaṃ
2. Vosaggo - machasaṃ
3. Vosaggānuppadānaṃ - machasaṃ
4. Aniṭṭhitakiriyatā - ma-va-vi-ka

[BJT Page 576] [\x 576/]

4

Bahussutaṃ dhammadharaṃ bhajetha
Mittaṃ uḷāraṃ paṭibhānavantaṃ,
Aññāya atthāni vineyya kaṅkhaṃ
Eko care khaggavisāṇakappo.

Bahussutaṃ dhammadharaṃ bhajethanti bahussuto hoti mitto sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammaṃ bahussutā honti dhatā1 vacasā paricitā, manasānupekkhitā diṭṭhiyā suppaṭividdhā. Dhammadharanti: dhammaṃ dhārentaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Bahussutaṃ dhammadharaṃ bhajethāti bahussutaṃ ca dhammadharaṃ ca mittaṃ bhajeyya saṃbhajeyya seveyya niseveyya saṃseveyya paṭiseveyyā’ti ’bahussutaṃ dhammadharaṃ bhajetha’.

Mittaṃ uḷāraṃ paṭibhānavantanti uḷāro hoti mitto sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena. Paṭibhānavantanti: tayo paṭibhānavanto2 pariyattipaṭibhānavā paripucchāpaṭibhānavā adhigamanapaṭibhānavā, katamo pariyattipaṭibhānavā: idhekaccassa buddhavacanaṃ pariyāputaṃ3 hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ.

Katamo paripucchā paṭibhānavā: idhekacco paripucchitā’pi hoti, attheva, ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti, ayaṃ paripucchā paṭibhānavā.

Katamo adhigamapaṭibhānavā idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāre4 ariyamaggā cattāri sāmaññaphalāni5 catasso paṭisambhidāyo cha abhiññāyo. Tassa attho ñāto dhammo ñāto nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇaṃ paṭibhānapaṭisambhidā. So paccekasambuddho imāya paṭibhānapaṭisambhidāya upeto samupeto upagato samupagato upapanno sampanno5 samannāgato. Tasmā paccekasambuddho paṭibhānavā. Yassa pariyatti natthi paripucchā6 natthi adhigamo natthi, kiṃ tassa paṭibhāyissatīti ’mittaṃ uḷāraṃ paṭibhānavantaṃ’.

1. Dhātā - ma cha maṃ
2. Tayo paṭibhāṇavā - va-vi
3. Pariyāpuṭṭhaṃ hoti - va-vi
Pariyāpuṭhaṃ - syā.
4. Cattārimaj sāmaññaphalāni - pa va vi
5. Samuppanno - machasaṃ
6. Paripucchaṃ natthi - va vi

[BJT Page 578] [\x 578/]

Aññāya atthāni vineyya kaṅkhanti: attatthaṃ aññāya paratthaṃ aññāya ubhayatthaṃ aññāya diṭṭhadhammikatthaṃ aññāya samparāyikatthaṃ aññāya - paramatthatthaṃ1 aññāya abhiññāya, jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā kaṅkhaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ (gameyyā’ti ’aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

Bahussutaṃ dhammadharaṃ bhajetha
Mittaṃ uḷāraṃ paṭibhānavantaṃ,
Aññāya atthāni vineyya kaṅkhaṃ
Eko care khaggavisāṇakappo’’ti.

5.

Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke
Analaṃkaritvā anapekkhamāno,
Vibhūsaṇaṭṭhānā virato saccavādī
Eko care khaggavisāṇakappo.

Khiḍḍaṃ ratiṃ kāmasukhaṃ ca loketi: ’khiḍḍā’ti dve khiḍḍā kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā: hatthīhipi kīḷanti, assehipi kīḷanti rathehipi kīḷanti, dhanūhipi kīḷanti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salakahatthenapi kīḷanti, akkhehipi kīḷanti, paṅgavīrenapi kīḷanti, vaṃkakenapi kīḷanti, mokkhavikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.
Katamā vācasikā khiḍḍā: mukhabherikaṃ mukhālambaraṃ mukhadeṇḍimakaṃ mukhacalimakaṃ mukhabherūlakaṃ mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ dvakammaṃ, ayaṃ vācasikā khiḍḍā. Ratīti anukkaṇṭhitādhivacanametaṃ ’ratī’ti. Kāmasukhanti: vuttaṃ hetaṃ bhagavatā: ’’pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ4’’[a] loketi. Manussaloke’ti ’khiḍḍaṃ ratiṃ kāmasukhaṃ ca loke’.

Analaṃkaritvā anapekkhamānoti: khiḍḍaṃ ca ratiṃ ca5 kāmasukhaṃ ca loke analaṃkaritvā anapekkho hutvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā’ti ’analaṃkaritvā anapekkhamāno’

1. Paramatthaṃ - machasaṃ
2. Khiḍḍārati - pa va vi
3. Kāme sukhaṃ - va vi
4. Khiḍḍā ca ratī ca - va vi
[A] saṃyuttanikāya maggasaṃyutta

[BJT Page 580] [\x 580/]

Vibhūsanaṭṭhānā virato saccavādīti ’vibhūsā’ti dve vibhūsā atthi agāriyassa vibhūsā1 atthi pabbajitassa vibhūsā2 katamā agāriyassa vibhūsā kesā ca massu ca3, mālā ca gandhā4 ca vilepanā ca ābharaṇā ca piḷandhanā ca5 vatthaṃ ca sārasāmanaṃ ca veṭhanaṃ ca ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ6 mukhacuṇṇaṃ7 mukhalepanaṃ hatthabandhanaṃ sikhābandhanaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ chatrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni iti vā ayaṃ agāriyassa vibhūsā.

Katamā pabbajitassa vibhūsā. Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa8 bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā kelanā parikelanā gedhitatā gedhitattaṃ9 capalatā10 cāpalyaṃ, ayaṃ pabbajitassa vibhūsā.

Saccavādīti: so paccekasambuddho saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Vibhūsanaṭṭhānā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaṃyutto vimariyādikatena cetasā viharatīti ’vibhūsanaṭṭhānā virato saccavādi eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

Khiḍḍaṃ ratiṃ11 kāmasukhaṃ ca loke
Analaṃkaritvā anapekkhamāno
Vibhūsanaṭṭhānā virato saccavādī
Eko care khaggavisāṇakappo’’ti.

6.

Puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ
Dhanāni dhaññāni ca bandhavāni,
Bhitvāna12 kāmāni sakodhikāni13
Eko care khaggavisāṇakappo.

Puttaṃ ca dāraṃ pitaraṃ ca mātaranti: ’puttā’ti cattāro puttā: atrajo putto, khettajo14 putto dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Pitāti yo so janako, mātāti yā sā janakāti ’puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ’.

1. Atthi agārikassa - machasaṃ
2. Atthi anagārikassa - machasaṃ
3. Nesamassuca - va vi
4. Mālā ca gandhā ca - va vi
5. Piḷandhā ca vatthaṃ ca sayanāsanaṃ ca - ma vi vi ka
6. Mālāvilepanaṃ
7. Mukhadhuṇṇakaṃ - pa va vi
8. Bhutikāyassa - pa va vi
9. Gaddhikata gaddhikattaṃ - machasaṃ
10. Cāpalatā - cāpalaviṃ - ma va vi ka
11. Khiḍḍāratī - va vi
12. Jahitvāna - pa va vi
13. Yathodhikāti - machasaṃ
14. Khetrajo - va vi syā

[BJT Page 582] [\x 582/]

Dhanāni dhaññāni ca bandhavānīti: ’dhanāni’ vuccanti hiraññaṃ suvaṇṇaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarupaṃ lohitaṅko1 masāragallaṃ ’dhaññāni’ vuccanti pubbannaṃ aparannaṃ, pubbannaṃ nāma: sāli vīhi yavo godhumo kaṅgu varako kudrūsako aparannaṃ nāma: supeyyaṃ. Bandhavānīti cattāro bandhavā: ñātībandhavāpī bandhu, gottabandhavāpi bandhu, mittabandhavāpī bandhu, sippabandhavāpī bandhūti ’dhanāni dhaññāni ca bandhavāni’.

Hitvāna kāmāti sakodhikānīti ’kāmā’ti uddānato dve kāmā: vatthukāmā ca kilesakāmā ca.
Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, attharaṇā pāpuraṇā, dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā, khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca, yaṃ kiñci rajanīyaṃ vatthu vatthukāmā.

Api ca, atītā kāmā, anāgatā kāmā, paccuppannā kāmā, ajjhattā kāmā, bahiddhā kāmā, ajjhattabahiddhā kāmā, hīnā kāmā, majjhimā kāmā, paṇītā kāmā, āpāyikā kāmā, mānusikā kāmā, dibbā kāmā, paccupaṭṭhitā kāmā, nimmitā kāmā, parinimmitā kāmā, animmitā kāmā, pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā, sabbe’pi kāmāvacarā dhammā, sabbe’pi rūpāvacarā dhammā, sabbe’pi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kamanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā. Ime vuccanti vatthukāmā.

Katame kilesakāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo: saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo: yo kāmesu kāmacchando, kāmarāgo, kāmanandi, kāmataṇhā, kāmasineho, kāmapariḷāho, kāmamucchā, kāmajjhosānaṃ, kāmogho, kāmayogo, kāmūpādānaṃ, kāmacchandanīvaraṇaṃ.

’’Addasaṃ kāmaṃ te mūlaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāme na hehisī’’ti

Ime vuccanti kilesakāmā.

Hitvāna kāmānīti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantiṃ karitvā anabhāvaṃ gametvā hitvāna2 kāmāni sakodhikānīti: sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati sakadāgāmimaggena ye kilesā pahīnā - anāgāmimaggena ye kilesā pahīnā - arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatīti. ’Hitvāna kāmāni ’sakodhikāni3 eko care khaggavisāṇakappo.

Tenāha so paccekasambuddho:

’’Puttaṃ ca dāraṃ pītaraṃ ca mātaraṃ
Dhanāni dhaññāni ca bandhavāni,
Hitvāna kāmāni sakodhikāni3
Eko care khaggavisāṇakappo’’ti.

7.

Saṅgo eso parittamettha sobyaṃ
Appassādo dukkhamettha bhīyo,
Gaḷo4 eso iti ñatvā matimā5
Eko care khaggavisāṇakappo.

Saṅgo eso parittamettha sobyanti: saṅgoti vā balisanti vā (āmisanti) vā lagganti vā6 paḷibodhoti vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ, parittamettha sokkhyanti vuttaṃ hetaṃ bhagavatā:

1. Lohitaṅgo - va vi machasaṃ
2. Jahitvāna - va vi
3. Yathodhikāti - machasaṃ
Yatodhikāti - va vi ka
4. Gaṇḍo - syā
5. Mutimā - pana sa
Satimā - va vi
6. Laganananti vā - pana
Labhananti vā - va vi

[BJT Page 584] [\x 584/]

’’Pañcime bhikkhave kāmaguṇā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañcakāmaguṇā. Yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ’’[a] appakaṃ etaṃ sukhaṃ, parittakaṃ etaṃ sukhanti, ’saṅgo eso parittamettha sokkhyaṃ’.

Appassādo dukkhamettha bhīyoti ’’appassādā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, tiṇukkupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, rukkhaphalupamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, (sattisūlūpamā) kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo, sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhīyo’’ti[b] appassādo dukkhamettha bhīyo.

Gaḷo eso iti ñatvā matimāti: gaḷoti vā balisanti vā āmisanti vā laggananti vā1 bandhananti vā paḷibodhoti vā pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ itīti. Matimāti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvi medhāvī.

Gaḷo eso iti ñatvā matimāti: matimā gaḷoti ñatvā balisanti ñatvā. Āmisanti ñatvā laggananti’. ¥atvā bandhananti ñatvā paḷibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti: ’gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho.

’’Saṅgo eso parittamettha sokhyaṃ
Appassādo dukkhamettha bhīyo,
Gaḷo eso iti ñatvā matimā
Eko care khaggavisāṇakappo’’ti.

1. Lagananti - pana
Labhananti - ca-vi
[A.] Saṃyuttanikāya - maggasaṃyutta.
[B.] Majjhima nikāya - alagaddūpamasutta.

[BJT Page 586] [\x 586/]

8.

Sandālayitvāna saññojanāni
Jālaṃva bhetvā salilambucārī,
Aggīva daḍḍhaṃ anivattamāno
Eko care khaggavisāṇakappo.

Sandālayitvāna saññojanānīti: dasa saññojanāni’. Kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ, sandālayitvāna saññojanānīti: dasasaññojanāni dālayitvā sandālayitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ kametvāti ’sandālayitvāna saññojanāni’.

Jālaṃva bhetvā salilambucārīti ’jālaṃ’ vuccati suttajālaṃ. Salilaṃ’ vuccati udakaṃ, ’ambucārī’ vuccati maccho, yathā maccho jālaṃ bhinditvā sambhinditvā dālayitvā padālayitvā sampadālayitvā carati viharati irīyati vatteti pāleti yapeti yāpetī, evameva dve jālā: taṇhājālaṃ ca diṭṭhijālaṃ ca. Katamo taṇhājālaṃ: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Idaṃ taṇhājālaṃ.

Katamo diṭṭhijālaṃ: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ, diṭṭhijālaṃ paṭinissaṭṭhaṃ, taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na sajjati, gandhe na sajjati, rase na sajjati, phoṭṭhabbe na sajjati, diṭṭhasutamutaviññātabbesu dhammesu na sajjati, na gaṇhāti1 na bajjhati2 na paḷibajjhati3. Nikkhanto nissaṭo vippamutto visaññutto, vimariyādīkatena cetasā viharatīti ’jālaṃva bhetvā salilambucāri’.

Aggīva daḍḍhaṃ anivattamānoti: yathā (aggi) tiṇakaṭṭhupādānaṃ dahanto gacchati anivattanto. Evameva tassa paccekasambuddhassa sotāpattimaggena ye kilesā pahīnā te kilese na puneti, na pacceti na paccāgacchati. Sakadāgāmimaggena ye kilesā pahīnā te kilese na puneti, na pacceti na paccāgacchati. Anāgāmimaggena ye kilesā pahīnā te kilese na puneti, na pacceti na paccāgacchati. Arahattamaggena ye kilesā pahīnā te kilese na puneti, na pacceti na paccāgacchatīti ’aggīva daḍḍhaṃ anivattamāno eko care khaggavisāṇakappo’

Tenāha so paccekasambuddho:

’’Sandālayitvāna saññojanāni
Jālaṃva hetvā salilambucārī
Aggiva daḍḍhaṃ anivattamāno,
Eko care khaggavisāṇakappo’’ti.

1. Na gayhati - va-vi
2. Na bujjhati - pana
3. Na paḷibujjhati - pana
4. Phālayitvā - sa.

[BJT Page 588] [\x 588/]

9.

Okkhittacakkhu na ca pādalolo
Guttindriyo rakkhitamānasāno,
Anavassuto apariḍayhamāno
Eko care khaggavisāṇakappo.

Okkhittacakkhu na ca pādaloloti kathaṃ - khittacakkhu hoti: idhekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti ’adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabba’nti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ1 anuyutto hoti rūpadassanāya, evaṃ khittacakkhu hoti -

Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento purise olokento kumārake olokento kumārikāyo olokento antarāpanaṃ olokento gharamukhāni olokento uddhaṃ olokento2 adho olokento disāvidisaṃ vipekkhamāno3 gacchati, evampi khittacakkhu hoti.

Athavā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇametaṃ4 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ5 āpajjati, evampi khittacakkhu hoti.

Yathāvā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ anuyuttā viharanti, seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathunaṃ sobhanagarakaṃ6 caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ anīkadassanaṃ iti vā, evampi khittacakkhu hoti.

1. Anavaṭṭhitacanavatthitavārikaṃ - machasaṃ
Anavatthacārikaṃ - pa va vi syā
2. Umbaṃ diso disaṃ pekkamāno - pa va vi
3. Pekkhamāno - syā,
4. Metaṃ - pa va vi
5. Nava saṃvaraṃ - va vi
6. Sobhanakaṃ - machasaṃ

[BJT Page 590] [\x 590/]

Kathaṃ okkhittacakkhu hoti, idhekacco bhikkhu1 na cakkhulolo na cakkhuloliyena samannāgato hoti, adiṭṭhaṃ (dakkhitabbaṃ) diṭṭhaṃ samatikkamitabbanti na ārāmena ārāmaṃ, na uyyānena uyyānaṃ, na gāmena gāmaṃ, na nigamena nigamaṃ, na nagarena nagaraṃ, na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ, dīghacārikaṃ (anavatthitacārikaṃ2) ananuyutto hoti rūpadassanāya. Evampi okkhittacakkhu hoti.

Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na itthiyo olokento na purise olokento na kumārake olokento na kumārikāyo olokento na antarāpanaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento na disāvidisaṃ3 vipekkhamāno gacchati evampi okkhittacakkhu hoti.

Athavā bhikkhu cakkhunā rūpaṃ disvā na nimittagāhī hoti nānubyañjanaggāhī yatvādhikaraṇametaṃ4 cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati evampi okkhittacakkhu hoti.

Yathāvā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visukadassanaṃ ananuyuttā viharanti seyyathīdaṃ: naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathunaṃ sobhanagarakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyuhaṃ anīkadassanaṃ iti vā, evampi okkhittacakkhu hoti.

Na ca pādaloloti kathaṃ pādalolo hoti: idhekacco bhikkhu pādalolo pādaloliyena samannāgato hoti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati evampi pādalolo hoti.

1. Idha bhikkhu - pa va vi
2. Anavaṭṭhitacārikaṃ - machasaṃ
3. Na diso disaṃ - pa va vi
4. Metaṃ - va-vi

[BJT Page 592] [\x 592/]

Athavā bhikkhu antopi saṅghārāme1 pādalolo pādaloliyena samannāgato hoti. Na atthahetu na kāraṇahetu uddhato avupasannacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhāya2 guhaṃ gacchati, lenato lenaṃ gacchati, kuṭiyā kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, mālato mālaṃ gacchati uddaṇḍo uddaṇḍaṃ gacchati, uddositato uddositaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍalamālato maṇḍalamālaṃ3 gacchati, rukkhamūlato rukkhamūlaṃ gacchati. Yattha vā pana bhikkhū nisīdanti tabhiṃ gacchati. Tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati4 seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senāsanakathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ yānakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ purisakathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ iti bhavābhavakathaṃ katheti. Evampi pādalolo hoti.

Na ca pādaloloti: so paccekasambuddho pādaloliyā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti okkhittacakkhu na ca pādalolo.

Guttindriyo rakkhitamānasānoti: ’guttindriyo’ti so paccekasambuddho cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Manasā dhammaṃ viññāya na nimittaggāhī hoti, nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjatīti ’guttindriyo’ rakkhitamānasānoti gopitamānasānoti ’guttindriyo rakkhitamānasāno’.

1. Antā saṅghārāme - machasaṃ
2. Guhato - machasaṃ
3. Maṇḍapato maṇḍapaṃ - machasaṃ.
4. Bahuṃ samphappalapati - va, vi

[BJT Page 594] [\x 594/]

Anavassuto apariḍayhamānoti: vuttaṃ hetaṃ āyasmatā mahāmoggallānena ’’avassutaparisāyaṃ ca vo āvuso desessāmiṃ1 anavassutapariyāyaṃ ca, taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti: evamāvusoti kho te bhikkhu āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca: ’kathaṃ vāvuso avassuto hoti: idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati anupaṭṭhitakāyasati ca viharati parittacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Ghānena gandhaṃ ghāyitvā piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Jivhāya rasaṃ sāyitvā piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Kāyena phoṭṭhabbaṃ phusitvā piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te2 uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso bhikkhu avassuto cakkhuviññeyyesu rūpesu. Ayaṃ vuccatāvuso bhikkhu avassuto sotaviññeyyesu saddesu. Ayaṃ vuccatāvuso bhikkhu avassuto ghānaviññeyyesu gandhesu. Ayaṃ vuccatāvuso bhikkhu avassuto jivhāviññeyyesu rasesu. Ayaṃ vuccatāvuso bhikkhu avassuto kāyaviññeyyesu phoṭṭhabbesu. Ayaṃ vuccatāvuso bhikkhu avassuto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati labhetheva3’ māro otāraṃ labhetha māro ārammaṇaṃ. Sotato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Ghānato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Jivhāto cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Kāyato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Manato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha4’ māro ārammaṇaṃ.

Seyyathāpi āvuso naḷāgāraṃ vā tiṇāgārāṃ vā sukkhaṃkolāpaṃ tero vassikaṃ5’ puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ pacchimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ.Uttarāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ. Dakkhiṇāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ. Heṭṭhimāya cepi naṃ6 disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ. Uparimāya cepi7 naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ. Yato kutoci cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṃkameyya labhetheva aggi otāraṃ, labhetha aggi ārammaṇaṃ. Evameva kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati, labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Sotato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Ghānato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Jivhāto cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Kāyato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ labhetha māro ārammaṇaṃ. Manato cepi naṃ māro upasaṅkamati labhetheva’ māro otāraṃ, labhetha māro ārammaṇaṃ’’

1. Desissāmi - va, vi
2. Yattha te uppannā - pa vi
3. Labhateva - va, vi, syā,
4. Labhati māro - syā,
5. Thero vassikaṃ - va-vi
6. Heṭṭhimato cepi naṃ - machasaṃ
7. Uparimato cepi taṃ - machasaṃ

[BJT Page 596] [\x 596/]
Evaṃ vihāriṃ cāvuso bhikkhu rūpā abhibhaṃsu. 1 Na bhikkhu rūpe abhibhosi2 saddā bhikkhuṃ abhibhaṃsu na bhikkhu sadde abhibhosi, gandhā bhikkhuṃ abhibhaṃsu na bhikkhu gandhe abhibhosi, rasā bhikkhuṃ abhibhaṃsu na bhikkhu rase abhibhosi, phoṭṭhabbā bhikkhuṃ abhibhaṃsu, na bhikkhu phoṭṭhabbe abhibhosi. Ayaṃ vuccatāvuso bhikkhu rūpābhibhūto3’ saddābhibhūto gandhābhibhūto rasābhibhūto phoṭṭhabbābhibhūto dhammābhibhūto abhibhaṃsu naṃ pāpakā akusalā dhammā saṃkilesā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, evaṃ kho āvuso avassuto hoti. ’’

Kathaṃ cāvuso anavassūto hoti: idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ (pajānāti) yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ghānena gandhaṃ ghāyitvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Jivhāya rasaṃ sāyitvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Kāyena phoṭṭhabbaṃ phusitvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Manasā dhammaṃ viññāya piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyasati ca viharati appamāṇacetaso, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te uppannā4 pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso bhikkhu anavassūto cakkhuviññeyyesu rūpesu, anavassūto sotaviññeyyesu saddesu, anavassūto ghānaviññeyyesu gandhesu, anavassūto jivhāviññeyyesu rasesu, anavassūto kāyaviññeyyesu phoṭṭhabbesu, anavassūto manoviññeyyesu dhammesu. Evaṃ vihāriṃ cāvuso bhikkhuṃ cakkhuto cepi naṃ māro upasaṅkamati neva labhetha5 māro otāraṃ na labhetha6 māro ārammaṇaṃ, sotato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ, ghānato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ, jivhāto cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ, kāyato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ, manato cepi naṃ māro upasaṅkamati neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ.

1. Rūpā adhihaṃsu - machasaṃ
2. Rūpe adhihosi - va-vi
3. Rūpādhibhūto saddādhibhūto - machasaṃ, pa.
4. Yatthāsyāte uppannā - machasaṃ - va, vi, ka
Yattha te uppannā - pana.
5. Neva labhati - machasaṃ, -va-vi-ka
6. Na labhati - machasaṃ

[BJT Page 598] [\x 598/]

Seyyathāpi āvuso kūṭāgāraṃ vā kūṭāgārasālā vā bahalamattikā addāvalepanā, puratthimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, pacchimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, uttarāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, dakkhiṇāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, heṭṭhimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, uparimāya cepi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ, yato kutoci cepi naṃ puriso disāya ādittāya tiṇukkāya upasaṅkameyya neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho āvuso evaṃ vihāriṃ bhikkhuṃ cakkhuto cepi naṃ māro upasaṃkamati. Neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Sotato cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Ghānato cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ ghānato cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Jivhāto cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Kāyato cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Manato cepi naṃ māro upasaṃkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ. Evaṃvihārī cāvuso bhikkhu rūpe abhibhosi1 na rūpā bhikkhuṃ abhibhaṃsu, 2 sadde bhikkhu abhibhosi na saddā bhikkhuṃ abhibhaṃsu, gandhe bhikkhu abhibhosi, na gandhā bhikkhuṃ abhibhaṃsu, rase bhikkhu abhibhosi, na rasā bhikkhuṃ abhibhaṃsu, phoṭṭhabbe bhikkhu abhibhosi, na phoṭṭhabbā bhikkhuṃ abhibhaṃsu. Dhamme bhikkhu abhibhosi, na dhammā bhikkhuṃ abhibhaṃsu, ayaṃ vuccatāvuso bhikkhu rūpābhibhū3 saddābhibhū gandhābhibhū rasābhibhū phoṭṭhabbābhibhū dhammābhibhū abhibhū anabhibhūto4 kehici kilesehi abhibhosi te pāpake akusale dhamme saṃkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇīye. Evaṃ kho āvuso anavassūto hotī’’ti.

Anavassuto apariḍayhamānoti: rāgajena pariḷāhena apariḍayhamāno dosajena pariḷāhena apariḍayhamāno mohajena pariḷāhena apariḍayhamānoti ’anavassūto apariḍayhamāno eke care khaggavisāṇakappo, ’

Tenāha so paccekasambuddho:

’’Okkhittacakkhu na ca pādalolo
Guttindriyo rakkhitamānasāno,
Anavassūto apariḍayhamāno5
Eko care khaggavisāṇakappo’’ti.

1. Adhihosi - machasaṃ.
2. Adhibhaṃsu - machasaṃ.
3. Rūpādhibhū saddadhibhū gandhādhibhū rasādhibhū - machasaṃ
4. Adhibhū anadhibhūto - machasaṃ
5. Aparidayhamāno - va, vi
Allāva lepanā - syā.
[A.] Saḷāyatanasaṃyutta - āsivisavagga

[BJT Page 600] [\x 600/]

10.

Ohārayitvā gihibyañjanāni
Saṃchannapatto1’ yathā pāricchattako,
Kāsāyavattho abhinikkhamitvā
Eko care khaggavisāṇakappo.

[BJT Page 600] [\x 600/]

Ohārayitvā gihibyañjanānīti ’gihibyañjanā’ vuccanti kesā ca massu ca mālā ca gandhaṃ ca vilepanaṃ ca ābharaṇaṃ ca piḷandhanaṃ ca vatthaṃ ca pārupanaṃ ca veṭhanaṃ na uccādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇakaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nālikaṃ khaggaṃ chattaṃ chatrūpāhanaṃ uṇhīsaṃ maṇiṃ vālavījaniṃ odātāni vatthāni dīghadasāni, iti vā. Ohārayitvā gihibyañjanānīti: gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvāti ’ohārayitvā gihibyañjanāni,

Sañchannapatto yathā pāricchattakoti yathā so pārichattako koviḷāro bahalapattapalāso sandacchāyo. 3’ Evameva so paccekasambuddho paripuṇṇapattacīvaradharoti ’sañchannapatto’1 yathā pāricchattako.

Kāsāyavattho abhinikkhamitvāti: so paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā mittāmaccapaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā4’ kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vatteti pāleti yapeti yāpetīti ’kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo’

Tenāha so paccekasambuddho:

’’Ohārayitvā gihibyañjanāni
Sañchannapatto yathāpāricchattako,
Kāsāyavattho abhinikkhamitvā
Eko care khaggavisāṇakappo’’ti.

Tatiyo vaggo.

1. Saṃsinnapatto - pa
Pacchinnapatto - va, vi
2. Kesamassu va - va, ci
3. Sattacchāyo - va, vi
Saṇḍacchāyo - syā
4. Ohārayitvā - syā.

[BJT Page 602] [\x 602/]

1.

Rasesu gedhaṃ akaraṃ alolo
Anaññaposī sapadānacārī,
Kule kule appaṭibaddhacitto
Eko care khaggavisāṇakappo.

Rasesu gedhaṃ akaraṃ aloloti ’raso’ti: mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ1’ khārīkaṃ lapilaṃ2’ kasāvo sāduṃ asāduṃ3 sītaṃ uṇhaṃ. Santake samaṇabrāhmaṇā rasagiddhā, te jivhaggena rasaggāni pariyesantā ābhiṇḍanti, te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti, madhuraṃ labhitvā amadhuraṃ pariyesanti, amadhuraṃ labhitvā madhuraṃ pariyesanti, tittakaṃ labhitvā atittakaṃ pariyesanti, atittakaṃ labhitvā tittakaṃ pariyesanti, kaṭukaṃ labhitvā akaṭukaṃ pariyesanti akaṭukaṃ labhitvā kaṭukaṃ pariyesanti, loṇikaṃ labhitvā aloṇikaṃ pariyesanti, aloṇikaṃ labhitvā loṇikaṃ pariyesanti, khārikaṃ labhitvā akhārikaṃ pariyesanti, akhārikaṃ labhitvā khārikaṃ pariyesanti, kasāvaṃ labhitvā akasāvaṃ pariyesanti, akasāvaṃ labhitvā kasāvaṃ pariyesanti, lapilaṃ2 labhitvā alapilaṃ pariyesanti, alapilaṃ labhitvā lapilaṃ pariyesanti, sāduṃ labhitvā asāduṃ pariyesanti, asāduṃ labhitvā sāduṃ pariyesanti, sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti, te yaṃ yaṃ labhanti tena tena na tussanti, aparāparaṃ pariyesanti, manāpikesu rasesu rattā4 giddhā gadhitā mucchitā ajjhopannā5, laggā laggitā paḷibuddhā, sā rasataṇhā tassa paccekabuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā6 āyatiṃ anuppādadhammā. Tasmā so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, itipurāṇaṃ ca vedanaṃ paṭihaṅkhāmi, navaṃ ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca. Yathā vaṇaṃ ālimpeyya yāvadeva ropanatthāya, 7 yathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā vā pana puttamaṃsaṃ āhāraṃ āhareyya8 yāvadeva kantārassa nittharaṇatthāya. Evameva so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇaṃ ca vedanaṃ paṭihaṅkhāmi, navaṃ ca vedanaṃ na uppādessāmi,

1. Loṇiyaṃ - pana -
2. Lambilaṃ syā, lambikaṃ - machasaṃ
3. Sādu asādu - machasaṃ
4. Manāpikesu rattā - va, vi
5. Ajjhosantā - machasaṃ
6. Anabhāvaṃ katā - machasaṃ
7. Āruhanatthāya - machasaṃ
8. Āhāre syā - machasaṃ

[BJT Page 604] [\x 604/]

Yātrā ca me bhavissati anavajjatā ca phāsuvihāro va ti. Rasataṇhaṃ pajahati vinodeti byantīkaroti anabhāvaṃ gameti, rasataṇhāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti ’rasesu gedhaṃ’. Aloloti ’loluppaṃ vuccati taṇhā, ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Sā loluppā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tasmā paccekasambuddho aloloti ’rasesu gedhaṃ akaraṃ alolo. ’

Anaññaposī sapadānacārīti: ’anaññaposī’ti so paccekasambuddho attānaññeva poseti na paranti,

1. ’’Anaññaposīṃ aññātaṃ dantaṃ sāre patiṭṭhitaṃ. 1
Khīṇāsavaṃ vantadosaṃ tamahaṃ brūmi brāhmaṇa’’nti. [A]

Anaññaposī sapadānacārīti: so paccekasambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiteneva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi okkhittacakkhu iriyāpathasampanno, kulākulaṃ anatikkamanto piṇḍāya caratīti ’anaññaposī sapadānacārī. ’

Kule kule appaṭibaddhacittoti: dvīhi kāraṇehi paṭibaddhacitto2 hoti: attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti.

1. Sāresu supatiṭṭhitaṃ - syā
2. Paṭibandhacitto - va vi
[A] udānapāḷi - bodhivagga

[BJT Page 606] [\x 606/]

Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti: tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ yepi me aññe dātuṃ vā kātuṃ vā maññanti, tumhe nissāya tumhe sampassantā, yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ. Tampi me annarahitaṃ, tumhehi ahaṃ ñāyāmi asukassa (kulūpako) asukāya kulūpakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti: ahaṃ tumhākaṃ bahupakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Tumhākaṃ ahaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, 1 navakammaṃ adhiṭṭhāmi. Atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garukarotha2 mānetha pujethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti.

Kule kule appaṭibaddhacittoti: so paccekasambuddho kulapaḷibodhena appaṭibaddhacitto hoti, gaṇapaḷibodhena appaṭibaddhacitto hoti, āvāsapaḷibodhena appaṭibaddhacitto hoti, cīvarapaḷibodhena appaṭibaddhacitto hoti, piṇḍapātapaḷibodhena appaṭibaddhacitto hoti, senāsanapaḷibodhena appaṭibaddhacitto hoti, gilānapaccayabhesajjaparikkhārapaḷibodhena appaṭibaddhacitto hotīti - kule kule appaṭibaddhacitto eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Rasesu gedhaṃ akaraṃ alolo
Anaññaposī sapadānacārī,
Kule kule appaṭibaddhacitto
Eko care khaggavisāṇakappo. ’’

2.

Pahāya pañcāvaraṇāni cetaso
Upakkilese byapanujja sabbe,
Anissito chetva sinehadosaṃ3
Eko care khaggavisāṇakappo.

Pahāya pañcāvaraṇāni cetasoti: so paccekasambuddho kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, byāpādanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, thīnamiddhanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, uddhaccakukkuccanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānānaṃ upasampajja viharatīti ’pahāya pañcāvaraṇāni cetaso’.

1. Ācikkhissāmi - va vi
2. Garuṃ karotha - machasaṃ
3. Chetvā sinehadosaṃ - pa vi va ka

[BJT Page 608] [\x 608/]

Upakkilese byapanujja sabbeti: rāgo cittassa upakileso, doso cittassa upakileso, moho cittassa upakileso, kodho cittassa upakileso, upanāho cittassa upakileso, makkho cittassa upakileso, paḷāso cittassa upakileso, issā cittassa upakileso, macchariyaṃ cittassa upakileso, māyā cittassa upakileso, sāṭheyyaṃ cittassa upakileso, thambho upakileso, sārambho cittassa upakileso, māno cittassa upakileso, atimāno cittassa upakileso, mado cittassa upakileso, pamādo cittassa upakileso, sabbe kilesā cittassa upakilesā, sabbe duccaritā cittassa upakilesā, sabbe darathā cittassa upakilesā, sabbe pariḷāhā cittassa upakilesā, sabbe santāpā cittassa upakilesā, sabbākusalābhisaṃkhārā cittassa upakilesā. Upakkilese byapanujja sabbeti: sabbe cittassa upakkilese byapanujja panuditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvāti ’upakkilese byapanujja sabbe’.

Anissito chetva sinehadosanti: ’anissito’ti dve nissayā: taṇhānissayo ca diṭṭhinissayo ca. Katamo taṇhānissayo: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā3 dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhānissayo.

Katamo diṭṭhinissayo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhinissayo.

Sinehoti dve sinehā: taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhāsneho.

Katamo diṭṭhisneho: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhisneho.

Dosoti ’’cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti mano padoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ caṇḍikkaṃ asuropo anattamanatā cittassa’. [A] anissito chetva sinehadosanti so paccekasambuddho taṇhāsnehaṃ ca diṭṭhisnehaṃ ca dosaṃ ca chetvā ucchinditvā samucchinditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhāyaṃ anissito kāyaṃ anissito diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’anissito chetva sinehadosaṃ eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

’’Pahāya pañcāvaraṇāni cetaso
Upakkilese byapanujja sabbe,
Anissito chetva sinehadosaṃ
Eko care khaggavisāṇakappo’’ti.

[A] dhammasaṅgaṇi - nikkhepakaṇḍa

[BJT Page 610] [\x 610/]

3.

Vipiṭṭhikatvāna sukhaṃ dukhaṃ ca1
Pubbeva ca somanassadomanassaṃ,
Laddhānupekkhaṃ samathaṃ visuddhaṃ
Eko care khaggavisāṇakappo.

Vipiṭṭhikatvāna sukhaṃ dukhaṃ ca1 pubbeva ca somanassadomanassanti: so paccekasambuddho sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhā satipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatīti - ’vipiṭṭhikatvāna sukhaṃ dukhaṃ ca pubbeva ca somanassadomanassaṃ’.

Laddhānupekkhaṃ samathaṃ visuddhanti ’upekkhā’ti yā catutthajjhāne upekkhā upekkhāyanā ajjhapekkhanā cittasamatho2 cittapassaddhatā majjhattatā cittassa. Samathoti ’’yā cittassa ṭhiti saṃṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi[a] catutthajjhāne3 upekkhā ca samatho ca suddhā honti visuddhā pariyodātā (anaṅgaṇā) vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattā. 4 Laddhānupekkhaṃ samathaṃ visuddhanti: catutthajjhānupekkhaṃ ca5 samathaṃ ca laddhā labhitvā vinditvā paṭilabhitvāti ’laddhānupekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

’’Vipiṭṭhikatvāna sukhaṃ dukhaṃ ca1
Pubbeva ca somanassadomanassaṃ,
Laddhānupekkhaṃ samathaṃ visuddhaṃ
Eko care khaggavisāṇakappo’’ti.

1. Dukkhaṃ ca - pa va vi
2. Cittasamatā - machasaṃ
Cittassa samatho - pa va vi
3. Catutthajhāne - machasaṃ, va, vi
4. Kammaniyā anejjappattā - pana
5. Catujjhānaṃ upekkhaṃ ca - machasaṃ
[A.] Dhammasaṅgaṇi - cittuppādakaṇḍa

[BJT Page 612] [\x 612/]

4.

Āraddhaviriyo paramatthapattiyā
Alīnacitto akusītavutti,
Daḷhanikkamo thāmabalūpapanno1
Eko care khaggavisāṇakappo.

Āraddhaviriyo paramatthapattiyāti: ’paramatthaṃ’ vuccanti amataṃ nibbānaṃ: ’’yo so sabbasaṃkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ: ’ paramatthassa pattiyā lābhāya paṭilābhāya adhigamāya phusanāya2 sacchikiriyāya āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ sampadāya thāmavā (daḷhaparakkamo) anikkhittadhuro kusalesu dhammesūti ’āraddhaviriyo paramatthapattiyā’.

Alīnacitto akusītavuttīti: so paccekasambuddho anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahatīti. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahatīti. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahatīti evampi3 ’alīnacitto akusītavutti. ’ Athavā kāmaṃ taco ca nahāru ca4 aṭṭhi ca avasissatu5 sarīre upasussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ6 bhavissatīti cittaṃ paggaṇhāti padahati evampi ’alīnacitto akusītavutti’

1. Nāsissaṃ na pivissāmi4 vihārato na nikkhame,
Napi passaṃ nipātyeyaṃ taṇhāsalle anuhate’’ti. [A]

Cittaṃ paggaṇhāti padahati, evampi alīnacitto akusītavutti’ na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, evampi ’alīnacitto akusītavutti’ na tāvāhaṃ imamhā āsanā uṭṭhahissāmi. Yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, evampi ’alīnacitto akusītavutti’.

1. Dhāmabalūpapanno - va vi
2. Phassanāya - machasaṃ
3. Evaṃ - machasaṃ
4. Nahārū ca - machasaṃ
5. Avasussatu - syā
6. Saṇṭhānaṃ - machasaṃ
Ṭhānaṃ - syā
[A.] Theragāthāpāli - paccayattheragāthā
Muditattheragāthā

[BJT Page 614] [\x 614/]

Na tāvāhaṃ imamhā caṅkamā orohissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā vihārā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā aṭṭhayogā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā pāsādā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā hammiyā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā guhāya nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā lenā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā kuṭiyā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā kūṭāgārā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā aṭṭā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā mālā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā uddaṇḍā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā upaṭṭhānasālāya nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā maṇḍapā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, na tāvāhaṃ imamhā rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati, evampi ’alīnacitto akusītavutti’.

Imasmiṃ yeva pubbaṇhasamaye1 ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati. Evampi ’alīnacitto akusītavutti’. Imasmiṃ yeva majjhantikasamaye ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati. Evampi ’alīnacitto akusītavutti’. Sāyaṇhasamaye purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati, evampi ’alīnacitto akusītavutti’.

Daḷhanikkamo thāmabalupapannoti: so paccekasambuddho daḷhasamādāno ahosi avaṭṭhitasamādāno3 kusalesu dhammesu kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathūpavāse matteyyatāya4 petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu adhikusalesu dhammesū’ti daḷhanikkamo thāmabalupapannoti so paccekasambuddho thāmena ca balena ca viriyena ca parakkamena ca paññāya ca upeto hoti samupeto upagato samupagato upapanno sampanno samannāgato ’daḷhanikkamo thāmabalupapanno eko care khaggavisāṇakappo’

Tenāha so paccekasambuddho’.

Āraddhaviriyo paramatthapattiyā
Alīnacitto akusītavutti,
Daḷhanikkamo thāmabalupapanno
Eko care khaggavisāṇakappo’’ti.

1. Pubbaṇhasamayaṃ - va vi
2. Majjhaṇhikasamaye - katthaci
3. Avatthitasāmadānā - ma va vi ka
4. Metteyyatāya - va vi syā

[BJT Page 616] [\x 616/]

5.

Paṭisallānaṃ jhānamariñcamāno
Dhammesu niccaṃ anudhammacārī,
Ādīnavaṃ sammasitā bhavesu
Eko care khaggavisāṇakappo

Paṭisallānaṃ jhānamariñcamānoti: so paccekasambuddho paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto (anirākatajjhāno) vipassanāya samannāgato brūhetā suññāgārānaṃ, jhāyī jhānarato ekattamanuyutto sadatthagarukoti ’paṭisallānaṃ’. Jhānamariñcamānoti so paccekasambuddho dvīhi kāraṇehi jhānaṃ na riñcati: anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto āyutto samāyutto, anuppannassa vā dutiyassa jhānassa uppādāya yutto payutto āyutto samāyutto, anuppannassa vā tatiyassa jhānassa uppādāya yutto payutto āyutto samāyutto, anuppannassa vā catutthassa jhānassa uppādāya yutto payutto āyutto samāyuttoti, evampi ’jhānaṃ na riñcati’. Athavā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti, uppannaṃ vā dutiyaṃ jhānaṃ āsevati bhāveti bahulīkaroti, uppannaṃ vā tatiyaṃ jhānaṃ āsevati bhāveti bahulīkaroti, uppannaṃ vā catutthaṃ jhānaṃ āsevati bhāveti bahulīkaroti, evampi jhānaṃ na riñcatīti ’paṭisallānaṃ jhānamariñcamāno’.

Dhammesu niccaṃ anudhammacārīti: dhammā vuccanti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni sattabojjhaṅge ariyo aṭṭhaṅgiko maggo. Katame anudhammā: sammāpaṭipadā anulomapaṭipadā1 apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripurakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññā, ime vuccanti anudhammā. Dhammesu niccaṃ anudhammacārīti: dhammesu niccakālaṃ dhuvakālaṃ sattaṃ samitaṃ abbokiṇṇaṃ2 poṅkhānupoṅkhaṃ udakomikajātaṃ3 avīcisantatisahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe carati viharati irīyati vatteti pāleti yapeti yāpetīti ’dhammesu niccaṃ anudhammacārī’.

1. Anulomapaṭipadā - machasaṃ natthi
2. Avokiṇṇaṃ - machasaṃ
3. (Udakūmikajātaṃ - sya

[BJT Page 618] [\x 618/]

Ādīnavaṃ sammasitā bhavesūti - ’sabbe saṅkhārā aniccā’ti ādīnavaṃ sammasitā bhavesu ’sabbe saṅkhārā dukkhā’ti ādīnavaṃ sammasitā bhavesu ’sabbe dhammā anattā’ti ādīnavaṃ sammasitā bhavesu ’’avijjāpaccayā saṅkhārā’’ti ādīnavaṃ sammasitā bhavesu ’’saṅkhārapaccayā viññāṇa’’nti ādīnavaṃ sammasitā bhavesu viññāṇapaccayā nāmarūpanti ādīnavaṃ sammasitā bhavesu nāmarūpapaccayā salāyatananti ādīnavaṃ sammasitā bhavesu saḷāyatanapaccayā phasso’ti ādīnavaṃ sammasitā bhavesu phassapaccayā vedanā’ti ādīnavaṃ sammasitā bhavesu vedanāpaccayā taṇhā’ti ādīnavaṃ sammasitā bhavesu taṇhāpaccayā upādānanti ādīnavaṃ sammasitā bhavesu bhavapaccayā jātī’ti ādīnavaṃ sammasitā bhavesu jātipaccayā jarāmaraṇanti ādīnavaṃ sammasitā bhavesu avijjānirodhā saṅkhāranirodho’ti ādīnavaṃ sammasitā bhavesu saṅkhāranirodhā viññāṇanirodho’ti ādīnavaṃ sammasitā bhavesu viññāṇanirodhā nāmarūpanirodho’ti ādīnavaṃ sammasitā bhavesu nāmarūpanirodhā salāyatananirodho’ti ādīnavaṃ sammasitā bhavesu salāyatananirodhā phassanirodho’ti ādīnavaṃ sammasitā bhavesu phassanirodhā vedanānirodho’ti ādīnavaṃ sammasitā bhavesu vedanānirodhā taṇhānirodho’ti ādīnavaṃ sammasitā bhavesu taṇhānirodhā upādānanirodho’ti ādīnavaṃ sammasitā bhavesu upādānanirodhā bhavanirodho’ti ādīnavaṃ sammasitā bhavesu bhavanirodhā jātinirodho’ti ādīnavaṃ sammasitā bhavesu jātinirodhā jarāmaraṇanirodho’ti ādīnavaṃ sammasitā bhavesu
Idaṃ dukkhanti ādīnavaṃ sammasitā bhavesu ayaṃ dukkhasamudayoti ādīnavaṃ sammasitā bhavesu ayaṃ dukkhanirodhoti ādīnavaṃ sammasitā bhavesu ayaṃ dukkhanirodhagāminīpaṭipadāti ādīnavaṃ sammasitā bhavesu
Ime āsavā’ti ādīnavaṃ sammasitā bhavesu ayaṃ āsavasamudayoti ādīnavaṃ sammasitā bhavesu ayaṃ āsavanirodhoti ādīnavaṃ sammasitā bhavesu ayaṃ āsavanirodhagāminīpaṭipadā’ti ādīnavaṃ sammasitā bhavesu
Ime dhammā abhiññeyyāti ādīnavaṃ sammasitā bhavesu ime dhammā pariññeyyāti ādīnavaṃ sammasitā bhavesu ime dhammā pahātabbāti ādīnavaṃ sammasitā bhavesu ime dhammā bhāvetabbāti ādīnavaṃ sammasitā bhavesu ime dhammā sacchikātabbāti ādīnavaṃ sammasitā bhavesu
Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ādīnavaṃ sammasitā bhavesu
Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ādīnavaṃ sammasitā bhavesu catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca ādīnavaṃ sammasitā bhavesu ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti ādīnavaṃ sammasitā bhavesū’ti ’ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Paṭisallānaṃ jhānamariñcamāno
Dhammesu niccaṃ anudhammacārī,
Ādīnavaṃ sammasitā bhavesu
Eke care khaggavisāṇakappo’’ti.

6.

Taṇhakkhayaṃ patthayaṃ appamatto. 1
Aneḷamūgo sutavā satīmā,
Saṅkhātadhammo niyato padhānavā
Eko care khaggavisāṇakappo.

Taṇhakkhayaṃ patthayaṃ appamattoti: ’taṇhā’ti rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Taṇhakkhayaṃ patthayanti: rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ patthayanto icchanto sādiyanto pihayanto abhijappantoti ’taṇhakkhayaṃ’ patthayaṃ appamattoti:
Sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittachando anikkhittadhuro kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ, paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ, paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ paripūreyyaṃ, paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttikkhandhaṃ paripūreyyaṃ, paripūraṃ vā vimuttikkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ aparipūraṃ vā vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ, paripūraṃ vā
Vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anugaṇheyya’nti yo tattha
Chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu. ’Kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ, appahīne vā kilese pajaheyyaṃ, abhāvitaṃ vā maggaṃ bhāveyyaṃ, asacchikataṃ vā nirodhaṃ sacchikareyyanti’ yo tattha chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññaṃ ca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamatto kusalesu dhammesūti ’taṇhakkhayaṃ patthayaṃ appamatto’.

Aneḷamūgo sutvā satīmāti: ’aneḷamūgoti’ so paccekasambuddho paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Sutavāti: so paccekasambuddho bahussuto hoti, sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaviddhā. Satimāti: so paccekasambuddho satimā hoti paramena satinepakkena samannāgatattā cirakatampi cirabhāsitampi saritā anussaritāti ’aneḷamūgo sutavā satīmā.
1. Patthayamappamatto - va vi

[BJT Page 620] [\x 620/]

Saṅkhātadhammo niyato padhānavāti: saṅkhātadhammo1 vuccati ñāṇaṃ, ’’yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhavyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. ’’ Saṅkhātadhammoti: so paccekasambuddho saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’sabbe saṅkhārā aniccā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’sabbe saṅkhārā dukkhā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’sabbe dhammā anattā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’’avijjāpaccayā saṅkhārā’’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’’saṅkhārapaccayā viññāṇa’’nti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, viññāṇapaccayā nāmarūpanti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, nāmarūpapaccayā salāyatananti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, salāyatanapaccayā phasso’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, phassapaccayā vedanā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, vedanāpaccayā taṇhā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, taṇhāpaccayā upādānanti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, bhavapaccayā jātī’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, jātipaccayā jarāmaraṇanti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, avijjānirodhā saṅkhāranirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, saṅkhāranirodhā viññāṇanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, viññāṇanirodhā nāmarūpanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, nāmarūpanirodhā saḷāyatananirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, saḷāyatananirodhā phassanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, phassanirodhā vedanānirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, vedanānirodhā taṇhānirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, taṇhānirodhā upādānanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, upādānanirodhā bhavanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, bhavanirodhā jātinirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, jātinirodhā jarāmaraṇanirodho’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, idaṃ dukkhanti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ayaṃ dukkhasamudayoti 8saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ayaṃ dukkhanirodhoti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ayaṃ dukkhanirodhagāminīpaṭipadāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime āsavā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ayaṃ āsavanirodhoti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ayaṃ āsavanirodhagāminīpaṭipadā’ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime dhammā abhiññeyyāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime dhammā pariññeyyāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime dhammā pahātabbāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime dhammā bhāvetabbāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ime dhammā sacchikātabbāti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, ’yaṃ kiñci samudayadhammaṃ taṃ nirodhadhamma’nti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo, athavā tassa paccekasambuddhassa khandhā saṃkhittā dhātuyo saṅkhittā āyatanāni saṅkhittāni gatiyo saṃkhittā uppattiyo saṅkhittā paṭisandhiyo saṃkhittā bhavā saṃkhittā saṃsārā saṃkhittā vaṭṭā saṃkhittā, athavā so paccekasambuddho khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito uppattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave ṭhito antimasamussaye2 ṭhito antimadehadharo paccekasambuddho:

1. Tassāyaṃ pacchimakoṭi carimoyaṃ samussayo,
Jātimaraṇasaṃsāro natthi tassa punabbhavo’’ti.

Taṃkāraṇā paccekasambuddho saṅkhātadhammo. Niyatoti niyāmā vuccanti3 cattāro ariyamaggā, catūhi ariyamaggehi samannāgatoti niyato, niyāmaṃ patto saṃpatto adhigato phassito sacchikatoti niyato. Padhānavāti: ’padhānaṃ’ vuccati viriyaṃ, ’’yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhi thāmo dhiti4 asithilaparakkamo anikkhittachandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo’’[a] so paccekasambuddho iminā padhānena upeto5 samupeto upāgato samupagato uppanno sampanno6 samannāgato. Tasmā so paccekasambuddho padhānavā’ti ’saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo. ’

Tenāha so paccekasambuddho:

’’Taṇhakkhayaṃ patthayaṃ appamatto
Aneḷamūgo sutavā satīmā,
Saṅkhātadhammo niyato padhānavā
Eko care khaggavisāṇakappo’’ti.

1. Saṃkhātadhammā vuccanti - pa va vi
2. Antime samussase - va vi
3. Niyamā vuccanti - pa va vi
4. Ṭhiti - va ca vi ka
5. Iminā upeto - ma pa vi ka
6. Uppanno sampanno - va vi ka
[A.] Dhammasaṅgaṇi - cittuppādakaṇḍha

[BJT Page 622] [\x 622/]

7.

Sīhova saddesu asantasantā
Vāto va jālamhi asajjamāno,
Padumaṃva toyena alippamāno
Eko care khaggavisāṇakappo.

Sīhova saddesu asantasantoti: yathā sīho migarājā saddesu asantāsī anutrāsī, aparisantāsī anubbiggo anussaṅkī anutrāso abhīru acchambhi anutrāsī apalāyī, paccekasambuddhopi saddesu asantāsī anutrāsī aparisantāsī anubbiggo anussaṅkī anutrāso abhīru acchambhi anutrāsi apalāyī. Pahīnabhayabheravo vigatalomahaṃso viharatīti ’sīhova saddesu asantasanto’.

Vātova jālamhi asajjamānoti: vāto’ti puratthimā vātā pacchimā vātā1 uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā kāḷavātā2 verambavātā pakkhavātā supaṇṇavātā3 tālavaṇṭavātā4 vidhupanavātā. Jālaṃ vuccati suttajālaṃ. Yathā vāto jalamhi na sajjati, na gaṇhāti, na bajjhati, na paḷibajjhati, evameva dve jālā: taṇhājālaṃ ca diṭṭhijālaṃ ca. Katamo taṇhājālā: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatā5ṭṭhasatataṇhāvicaritaṃ. Idaṃ taṇhājālaṃ.

Katamo diṭṭhijālā: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnā, diṭṭhijālaṃ paṭinissaṭṭhaṃ ’taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati, sadde na sajjati, gandhe na sajjati, rase na sajjati, phoṭṭhabbe na sajjati, diṭṭhasutamutaviññātabbesu dhammesu na sajjati, na gaṇhāti5 na bajjhati na paḷibajjhati, nikkhanto nissaṭo vippamutto visaññutto6 vimariyādīkatena cetasā viharatīti ’vātova jālamhi asajjamāno. ’

1. Puratthimavātā pacchimavātā - va vi
2. Kāḷavātā - machasaṃ natthi
3. Sukhaṇṇavātā - va vi
4. Kālapanna vātā - va vi
5. Na gayhati - va vi
6. Visaṃyutto - ma va vi ka

[BJT Page 624] [\x 624/]

Padumaṃva toyena alippamānoti: ’padumaṃ’ vuccati padumapupphaṃ, ’toyaṃ vuccati udakaṃ. Yathā padumapupphaṃ toyena na lippati na palippati na upalippati alittaṃ apalittaṃ anupalittaṃ. Evameva dve lepā: taṇhālepo ca diṭṭhilepo ca. Katamo taṇhālepo: yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādīkataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ ’idaṃ mama etaṃ mama, ettakaṃ mama, ettāvatā mama, rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhaṃ ca janapado ca koso ca koṭṭhāgāraṃ ca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati, yāvatāṭṭhasatataṇhāvicaritaṃ. Ayaṃ taṇhālepo.

Katamo diṭṭhilepo: vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisukāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho patiṭṭhāho. Abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho yāvatā dvāsaṭṭhidiṭṭhigatāni. Ayaṃ diṭṭhilepo, tassa paccekasambuddhassa taṇhālepo pahīno diṭṭhilepo paṭinissaṭṭho, taṇhālepassa pahīnattā diṭṭhilepassa paṭinissaṭṭhattā so paccekasambuddho rūpe na lippati sadde na lippati gandhe na lippati rase na lippati phoṭṭhabbe na lippati diṭṭhasutamutaviññātabbesu dhammesu na lippati na palippati na upalippati, alitto1 apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatīti ’padumaṃca toyena alippamāno eko caro khaggavisāṇakappo’

Tenāha so paccekasambuddho:

’’Sīhova saddesu asantasanto
Vātova jālamhi asajjamāno,
Padumaṃva toyena alippamāno
Eko care khaggavisāṇakappo’’ti.

8.

Sīho yathā dāṭhābalī pasayha
Rājā migānaṃ abhibhuyya cārī,
Sevetha pantāni senāsanāni
Eko care khaggavisāṇakappo.

Sīho yathā dāṭhābalī pasayha, rājā migānaṃ abhibhuyya cārīti: yathā sīho migarājā dāṭhābalī dāṭhāvudho sabbe tiracchānagate pāṇe abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati irīyati vatteti2 pāleti yapeti yāpeti paccekasambuddhopi paññābalī paññāvudho sabbapāṇabhūte puggale paññāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā viharati irīyati vatteti2 pāleti yapeti yāpetīti ’sīho yathā dāṭhābalī pasayha rājā migānaṃ abhibhuyya cāri: ’

1. Asaṃlitto - machasaṃ
2. Vattati - va vi ka

[BJT Page 626] [\x 626/]

Sevetha pattāni senāsanānīti: yathā sīho migarājā araññe vanamajjhogahetvā carati viharati irīyati vatteti pāleti yapeti yāpeti, paccekasambuddhopi araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti eko carati viharati irīyati vatteti pāleti yapeti yāpetīti ’sevetha pantāni senāsanāni eko care khaggavisāṇakappo:
Tenāha so paccekasambuddho:

’’Sīho yathā dāṭhābalī pasayha
Rājā migānaṃ abhibhuyya cārī,
Sevetha pantāni senāsanāni
Eko care khaggavisāṇakappo’’ti.

9.

Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
Āsevamāno muditaṃ ca kāle,
Sabbena lokena avirujjhamāno
Eko care khaggavisāṇakappo.

Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditaṃ ca kāleti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ, iti uddhamadho tiriyaṃ sabbadhī sabbatthatāya sabbavantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati, upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatīti ’mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditaṃ ca kāle’.

Sabbena lokena avirujjhamānoti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti, ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye dasasu disāya sattā te appaṭikūlā honti, karuṇāya bhāvitattā disāya sattā te appaṭikūlā honti, ye muditāya bhāvitattā disāya sattā te appaṭikūlā honti, ye upekkhāya bhāvitattā disāya sattā te appaṭikūlā honti, ye dasasu disāsu sattā te appaṭikūlā honti.

[BJT Page 628] [\x 628/]

Sabbena lokena avirujjhamānoti: sabbena lokena avirujjhamāno appaṭivirujjhamāno anāghātiyamāno appaṭihaññamānoti ’sabbena lokena avirujjhamānoti eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
Āsevamāno muditaṃ ca kāle,
Sabbena lokena avirujjhamāno
Eko care khaggavisāṇakappo’’ti.

10.

Rāgaṃ ca dosaṃ ca mohaṃ
Sandālayitvāna saññojanāni1,
Asantasaṃ jīvitasaṅkhayamhi
Eko care khaggavisāṇakappo.

Rāgaṃ ca dosaṃ ca pahāya mohanti ’rāgo’ti ’’yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paḷigedho saṅgo paṅko ejā māyā janikā sañjanikā sañjaninī sibbanī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkho paṭibandhu āsā āsiṃsanā āsiṃsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchiñcikatā sādukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo, abhijjhā lobho akusalamūlaṃ. ’’ Dosoti ’’yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti mano padoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ caṇḍikkaṃ asuropo anattamanatā cittassa’’. Mohoti ’’dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sampamoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ’’. Rāgaṃ ca dosaṃ ca pahāya mohanti so paccekasambuddho rāgaṃ ca dosaṃ ca mohaṃ ca pahāya pajahitvā vinodetvā byantīkaritvā2 anabhāvaṃ gametvāti ’rāgaṃ ca dosaṃ ca pahāya mohaṃ. ’

Sandālayitvāna saññojanānīti: dasa saññojanāni’. Kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ sīlabbataparāmāsasaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ avijjāsaññojanaṃ, sandālayitvāna saññojanānīti: dasasaññojanāni dālayitvā sandālayitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti ’sandālayitvāna saññojanāni’.

Asantasaṃ jīvitasaṅkhayamhīti: so paccekasambuddho jīvitapariyosāne asantāsī anutrāsī anubbiggo anussaṅki3 anutrāso abhīru acchambhi anutrāsi apalāyi pahīnabhayabheravo vigatalomahaṃso viharatīti ’asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. ’
Tenāha so paccekasambuddho:

’’Rāgaṃ ca dosaṃ pahāya mohaṃ
Sandālayitvāna saññojanāni, na
Asantasaṃ jīvitasaṅkhayamhi
Eko care khaggavisāṇakappo’’ti.

1. Saṃsovināni - machasaṃ va, vi
2. Byantiṃ karitvā - machasaṃ, va, vi
3. Anusaṅkī - machasaṃ va, vi

[BJT Page 630] [\x 630/]

11.

Bhajanti sevanti ca kāraṇatthā1
Nikkāraṇā dullabhā ajja mittā,
Attatthapaññā2 asūcī manussā
Eko care khaggavisāṇakappo.

Bhajanti sevanti ca kāraṇatthāti: attatthakāraṇā paratthakāraṇā ubhayatthakāraṇā diṭṭhadhammikatthakāraṇā samparāyikatthakāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti paṭisevantīti ’bhajanti sevanti ca kāraṇatthā’.

Nikkāraṇā dullabhā ajja mittāti: dve mittā: agārikamitto ca pabbajitamitto ca katamo agārikamitto: idhekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa pariguyhati, āpadāsu na vijahati, jīvitaṃ cassa atthāya pariccattaṃ hoti, khīṇe nātimaññati. Ayaṃ agārikamitto. Katamo pabbajitamitto: idha bhikkhu piyo ca hoti manāpo ca garū ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīraṃ ca kathaṃ kattā no ca aṭṭhāne niyojeti, adhisīle samādapeti, catunnaṃ patiṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ iddhipādānaṃ bhāvanānuyoge samādapeti, pañcannaṃ indriyānaṃ bhāvanānuyoge samādapeti, pañcannaṃ balānaṃ bhāvanānuyoge samādapeti, sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti. Ayaṃ pabbajitamitto. Nikkāraṇā dullabhā ajja mittāti: ime dve mittā akāraṇā nikkāraṇā ahetu appaccayā dullabhā dulladdhā sudulladdhāti ’nikkāraṇā dullabhā ajja mittā’.

Attatthapaññā asuci manussāti: ’attatthapaññā’ti attano atthāya attano hetu attano paccayā attano kāraṇā5 bhajanti sambhavanti sevanti nisevanti saṃsevanti paṭisevanti ācaranti samācaranti payirupāsanti paripucchanti paripañhantīti ’attatthapaññā’. Asucī manussāti: asucinā kāyakammena samannāgatāti asucī manussā, asucinā vacīkammena samannāgatāti asūcī manussā, asucinā manokammena samannāgatāti asucī manussā, asucinā pāṇātipātena - asucinā adinnādānena - asucinā kāmesu micchācārena - asucinā musāvādena - asuciyā pisunāya vācāya6 samannāgatā - asuciyā pharusāya vācāya7 samannāgatā - asucinā (samphappalāpena) samannāgatā - asuciyā abhijjhāya samannāgatā - asucinā byāpādena samannāgatāti ’asucī manussā, asuciyā micchādiṭṭhiyā samannāgatāti asucī manussā, asuciyā cetanāya samannāgatāti asūcī manussā, asuciyā patthanāya samannāgatāti asuci ’manussā, asucinā paṇidhinā samannāgatāti asucī manussā, asucī hīnā nihīnā omakā lāmakā’ chattakā parittāti ’attatthapaññā asucī manussā’.

1. Kāraṇattā - ma va vi
2. Attattapañña - ma va vi
3. Anagārikamittoca - vi
4. Ayaṃ anagārikamitto - vi
5. Attakāraṇa - machasaṃ va vi ka
6. Pisunāvācāya - ma va vi ka
7. Pharusāvācāya - ma va vi ka

[BJT Page 632] [\x 632/]

Eko care khaggavisāṇakappoti ’eko’ti so paccekabuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena5. Eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.

Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko: so paccekasambuddho sabbaṃ gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā ñātipaḷibodhaṃ chinditvā sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vattāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vattati pāleti yapeti yāpeti. Evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.

Kathaṃ so paccekasambuddho adutiyaṭṭhena eko: so evaṃ pabbajito samāno eko araññe vanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati, viharati irīyati vattati pāleti yapeti yāpetīti evaṃ so paccekasambuddho adutiyaṭṭhena eko.

Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko, so evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā taṇhājāliniṃ saritaṃ visantikaṃ pajahi vinodehi byantiakāsi anabhāvaṃ gamesīti.

1. ’’Taṇhā dutiyo puriso dīghamaddhāna saṃsaraṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.

2. Evamādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ,
Vītataṇho anādāno sato bhikkhu paribbaje’’ti.

Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.

Kathaṃ so paccekasambuddho ekantavītarāgoti eko: rāgassa pahīnattā ekantavītarāgoti eko dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko, evaṃ so paccekasambuddho ekantavītarāgoti eko.

Kathaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko: ’ekāyanamaggo’ vuccati: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañcabalāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.

3. Ekāyanaṃ jāti khayantadassī
Maggaṃ pajānāti hitānukampi
Etena maggena tariṃsu pubbe
Tarissanti ye ca taranti oghaṃ’.

Evaṃ so paccekasambuddho ekāyanamaggaṃ gatoti eko. Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko: ’bodhi’ vuccati catusu maggesu ñāṇaṃ, ’’paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi’’ so paccekasambuddho tena paccekabodhiñāṇena ’sabbe saṅkhārā aniccā’ti bujjha, ’sabbe saṅkhārā dukkhā’ti bujjha, ’sabbe dhammā anattā’ti bujjha
’’Avijjāpaccayā saṅkhārā’’ti bujjha, ’’saṅkhārapaccayā viññāṇa’’nti bujjha, viññāṇapaccayā nāmarūpanti bujjha, nāmarūpapaccayā salāyatananti bujjha,
Saḷāyatanapaccayā phasso’ti bujjha, phassapaccayā vedanā’ti bujjha,
Vedanāpaccayā taṇhā’ti bujjha, taṇhāpaccayā upādānanti bujjha,
Bhavapaccayā jātī’ti bujjha, jātipaccayā jarāmaraṇanti bujjha,
Avijjānirodhā saṅkhāranirodho’ti bujjha,
Saṅkhāranirodhā viññāṇanirodho’ti bujjha,
Viññāṇanirodhā nāmarūpanirodho’ti bujjha,
Nāmarūpanirodhā salāyatananirodho’ti bujjha,
Salāyatananirodhā phassanirodho’ti bujjha, phassanirodhā vedanānirodho’ti bujjha, vedanānirodhā taṇhānirodho’ti bujjha,
Taṇhānirodhā upādānanirodho’ti bujjha,
Upādānanirodhā bhavanirodho’ti bujjha, bhavanirodhā jātinirodho’ti bujjha, jātinirodhā jarāmaraṇanirodho’ti bujjha,

Idaṃ dukkhanti bujjha, ayaṃ dukkhasamudayoti bujjha, ayaṃ dukkhanirodhoti bujjha,
Ayaṃ dukkhanirodhagāminīpaṭipadāti bujjha,

Ime āsavā’ti bujjha, ayaṃ āsavanirodhoti bujjha,
Ayaṃ āsavanirodhagāminīpaṭipadā’ti bujjha,

Ime dhammā abhiññeyyāti bujjha, ime dhammā pariññeyyāti bujjha, ime dhammā pahātabbāti bujjha, ime dhammā bhāvetabbāti bujjha, ime dhammā sacchikātabbāti bujjha,

Channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha,

Pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha,
Catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjha, ’yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti bujjha.

Athavā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjha anubujjha paṭibujjha sambujjha adhigacchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhi abhisambuddhoti eko.

Careti: aṭṭha cariyāyo: iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā. ’Iriyāpathacariyā’ti catusu iriyāpathesu. Āyatanacariyāti: chasu ajjhattikabāhiresu āyatanesu. ’Saticariyā’ti catusu satipaṭṭhānesu. ’Samādhicariyā’ti catusu jhānesu. ¥āṇācariyāti catusu ariyasaccesu. ’Maggacariyā’ti catusu ariyamaggesu. ’Patticariyā’ti catusu sāmaññaphalesu, lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese paccekasambuddhesu padese sāvakesu iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārinaṃ, samādhicariyā ca, adhicittamanuyuttānaṃ ñāṇacariyā ca buddhisampannānaṃ maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese paccekabuddhānaṃ, padese sāvakānaṃ, imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhapento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇena carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa, imā aṭṭha cariyāyo.

Khaggavisāṇakappoti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ. Evameva so paccekasambuddho, taṃkappo taṃsadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti. Evamesa so paccekasambuddho taṃkappo taṃsadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati irīyati vattati paleti yapeti yāpetīti ’eko care khaggavisāṇakappo’.

Tenāha so paccekasambuddho:

’’Bhajanti sevanti ca kāraṇatthā
Nikkāraṇā dullabhā ajja mittā.
Attatthapaññā asucī manussā
Eko care khaggavisāṇakappo’’ti.

Catuttho vaggo niṭṭhito ca khaggavisāṇasuttaniddeso.

1. Ajito tissametteyyo puṇṇako atha mettagū,
Dhotako upasīvo ca nando ca atha hemako.

2. Todeyyakappo dubhayo jatukaṇṇi ca paṇḍito,
Bhadrāvudho udayo ca posālo ca vāpi brāhmaṇo.

3. Mogharājā ca medhāvī piṅgiyo ca mahāisi,
Soḷasannaṃ1 panetesaṃ brāhmaṇānaṃva sāsanaṃ.
Pārāyanānaṃ2 niddesā tattakāni bhavanti hi3

4. Khaggavisāṇasuttānaṃ niddesāpi tatheva ca
Niddesā duvidhā ñeyyā paripuṇṇā sulakkhitā’’ti

Cūlaniddesapāḷi niṭṭhitā.

1. Soḷisānaṃ - a - vi
2. Pārāyanā - va
3. Bhavanti vā - ma va vi ka