[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[PTS Page 135] [\q 135/]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 250] [\x 250/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Diṭṭhikathā.

Kā diṭṭhi1 kati diṭṭhiṭṭhānāni, kati diṭṭhipariyuṭṭhānāni, kati diṭṭhiyo, kati diṭṭhābhinivesā, katamo diṭṭhiṭṭhāna samugghātoti.

1. Kādiṭṭhiti: abhinivesaparāmāso diṭṭhi2.
2. Katidiṭṭhiṭṭhānānīti: aṭṭha diṭṭhiṭṭhānāni.
3. Katidiṭṭhipariyuṭṭhānānīti: aṭṭhārasa diṭṭhipariyuṭṭhānāni,
4. Katidiṭṭhiyoti: soḷasa diṭṭhiyo.
5. Katidiṭṭhābhinivesāti: tīni sataṃ3 diṭṭhābhinivesā,
6. Katamo diṭṭhiṭṭhānasamugghātoti: sotāpattimaggo diṭṭhiṭṭhānasamugghāto.

Kathaṃ4 abhinivesaparāmāso diṭṭhi:

Rūpaṃ ’etaṃ mama, eso’hamasmi, eso me attā’ti abinivesa parāmāso diṭṭhi, vedakaṃ ’etaṃ mama eso’hamasmi, eso me attā’ti abinivesa parāmāso diṭṭhi, saññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abinivesa parāmāso diṭṭhi, saṅkhāre ’etaṃ mama eso’hamasmi, eso me attā’ti abinivesa parāmāso diṭṭhi, viññāṇaṃ ’etaṃ mama, eso’hamasmi, eso me attā’ti abinivesa parāmāso diṭṭhi.

Cakkhu etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghānaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manaṃ’ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rūpe5 etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sadde etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhe etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rase etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbe etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhamme etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. [PTS Page 136] [\q 136/]

Cakkhuviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotaviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghāviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhāviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyaviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manoviññāṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.
Cakkhusamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.
Sotasamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghānasamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhāsamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyasamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manosamphassaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

1. Kādiṭṭhiti - syā, nanthi. 2. Kati abhinivesaparāmāso diṭṭhisyā 3. Tiṃsasataṃ - syā’ 4. Kati- syā 5. Rūpaṃ saddaṃ (iccā)- syā, sī1. 2.

[BJT Page 252] [\x 252/]

Cakkhusamphassajaṃ
Vedanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotasamphassajaṃ vedanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghāsamaphassaṃ vedanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhāsamphassajaṃ vedanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyasamphassajaṃ vedanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manosampassajaṃ vedanaṃ ’etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Rūpasaññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddasaññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhasaññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasasaññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbasaññaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso dhammasaññaṃ ’etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Rūpasañcetanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddasañcetanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhasañcetanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasasañcetanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbasañcetanaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammasañcetanaṃ’etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Rūpataṇhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddataṇhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhataṇhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasataṇhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbataṇhaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammataṇhaṃ ’ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Rūpavitakkaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddavitakkaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhavitakkaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasavitakkaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbavitakkaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammavitakkaṃ ’ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Rūpavicāraṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddavicāraṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Gandhavicāraṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasavicāraṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbavicāraṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammavicāraṃ ’ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Paṭhavīdhātuṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Āpodhātuṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Tejodhātuṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Vāyodhātuṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ākāsadhātuṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Viññāṇadhātuṃ ’ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Paṭhavikasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Āpokasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Tejokasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Vāyokasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Nīlakasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Pītakasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Lohitakasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Odātakasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ākāsasakasiṇaṃ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Viññāṇakasiṇaṃ ’ etaṃ mama eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

[BJT Page 254] [\x 254/]
Kesaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Lomaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Nakhaṃ [PTS Page 137] [\q 137/]      etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dantaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Tacaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Maṃsaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Nahāruṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Aṭṭhiṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Aṭṭhimiñjaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Vakkaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Hadayaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Yakanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kilomakaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Pihakaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Papphāsaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Antaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Antaguṇaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Udariyaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Karīsaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Pittaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Semhaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Pubbaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Lohitaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sedaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Medaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Assuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Vasaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kheḷaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saṅghānikaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Lasikaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Muttaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Matthaluṅgaṃ’etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Cakkāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rūpāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghānāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghandhāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manāyatanaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammāyatanaṃ’ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Cakkhudhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rūpadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Cakkhuviññāṇadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotaviññāṇadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghānadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghandhadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ghānaviññāṇadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhādhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Rasadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jivhāviññāṇadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phoṭṭhabbadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāya viññāṇadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manodhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dhammadhātuṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Manoviññāṇadhātuṃ ’etaṃ mama’ esohamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Cakkhunduyaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sotinduyaṃ etaṃ mama’ eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi ghāninduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭha. Jīvitinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Kāyinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Maninduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jīvitinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Itthindriyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Purisīnduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Sukhinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dukkhindriyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Somanassinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Domanassinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Upekkhinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saddhinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Viriyinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Satinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Samādhinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Paññinduyaṃ etaṃ mama eso hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Kāmadhātuṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Rūpadhātuṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Arūpadhātuṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Kāmabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Rūpabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Arūpabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Saññābhavaṃ [PTS Page 138] [\q 138/]      vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Asaññābhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Nevasaññānāsaññābhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Ekavokārabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Catuvokārabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi. Pañcavekārabhavaṃ vataṃ mama esohamasmi, eso me attā’ti abhinimesaparāmāso diṭṭhi.
[BJT Page 256] [\x 256/]

Paṭhamaṃ jhānaṃ1 etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Dutiyaṃ jhānaṃ1 etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Tatiyaṃ jhānaṃ1 etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Catutthaṃ jhānaṃ1 etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Metta cetovimuttiṃ2 etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Karuṇaṃ cetovimuttiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Muditaṃ cetovimuttiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Upekkhaṃ cetevimuttiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ākāsānañcāyatanasamāpattiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Viññāṇañcāyatanasamāpattiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Ākiñcaññāyatanasamāpattiṃ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Nevasaññānāsaññāyatanasamāpattiṃ’ etaṃ mama esohasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.

Avijjaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saṅkhāre etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Viññāṇaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Nāma rūpaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Saḷāyatanaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Phassaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Vedanaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Taṇhaṃ etaṃ mama , eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Upādānaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Bhavaṃ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jātiṃ etaṃ mama , eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi. Jarāmaraṇaṃ ’ etaṃ mama, eso’hamasmi, eso me attā’ti abhinivesaparāmāso diṭṭhi.
Evaṃ abhinivesapārāmāso diṭṭhi.

Katamāni aṭṭha diṭṭhiṭṭhānāni:
Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi diṭṭhiṭṭhānaṃ, phassopi diṭṭhiṭṭhānaṃ saññāpi diṭṭhiṭṭhānaṃ, pāpimittopi diṭṭhiṭṭhānaṃ, paratopi ghoso4- diṭṭhiṭṭhānaṃ.

Khandhā hetu khandhā paccayo diṭṭhinaṃ5- uppādānaṃ samuṭṭhānaṭṭhena, evaṃ khandhāpi diṭṭhānaṃ.

Avijjā hetu avijjā paccayo diṭṭhinaṃ uppādāya6samuṭṭhānaṭṭhena evaṃ avijjāpi diṭṭhiṭṭhānaṃ.

Phasso hetu phasso paccayo diṭṭhinaṃ5- uppādāya samuṭṭhānanaṭṭhena evaṃ phassopi diṭṭhiṭṭhānaṃ.

Saññā hetu saññā paccayo diṭṭhinaṃ uppādāya samuṭṭhānaṭṭhena evaṃ saññāpi diṭṭhiṭṭhānaṃ.

Vitakko7- hetu vitakko7- paccayo diṭṭhinaṃ uppādāya samuṭṭhānaṭṭhena, evaṃ vitakkopi diṭṭhiṭṭhānaṃ.

Ayoniso manasikāro hetu ayoniso manasikāro paccayo diṭṭhinaṃ uppādāya samuṭṭhānaṭṭhena, evaṃ ayoniso manasikāropi diṭṭhiṭṭhānaṃ.

Pāpamitto hetu pāpamitto paccayo diṭṭhinaṃ uppādāya samuṭṭhānaṭṭhena, evaṃ pāpamittopi diṭṭhiṭṭhānaṃ.

Paratoghoso hetu paratoghoso paccayo diṭṭhinaṃ uppādāya samuṭṭhānaṭṭhena, evaṃ paratopi gheso4diṭṭhiṭṭhānaṃ.

Imāni aṭṭha diṭṭhiṭṭhānāti.

1. Paṭhamajjhānaṃ - (iccādi) bahūsu 2. Mettācetovimuttiṃ-(iccādi) syā [PTS] di 1, 2, 3. Vitakkāpi - syā 4. Paratogheṃsopi - machasaṃ syā, [PTS] 5. Diṭṭhiṭṭhānaṃ - machasaṃ, [PTS] syā, si 1 2 6. Upādāya - machasaṃ, syā, [PTS] 7. Vitakkā - syā.

[BJT Page 258] [\x 258/]
katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāti:
Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisukaṃ1diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallāṃ, diṭṭhisambādho2, diṭṭhipaḷibodho2, diṭṭhibandhānaṃ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmaso.

Imāni aṭṭhārasa diṭṭhipariyuṭṭhānāti.
[PTS Page 139] [\q 139/]

Katamaṃ soḷasa diṭṭhiyo:
Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāya vatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, attaggāhikā diṭṭhi, pubbattānu diṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, aha’nti mānavinibandhā diṭṭhi, mama’nti mānavinibandhā diṭṭhi diṭṭhi, attavādapaṭisaṃyuttā diṭṭhi, lokavādapaṭisaṃyuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi.
Imā soḷasa diṭṭhiyo.

Katame tīṇi sataṃ diṭṭhābhinivesā: +

Assādadiṭṭhiyā katihākārehi abhiniveso hoti:

Attānudiṭṭhiyā katihākarehi abhiniveso hoti.

Micchādiṭṭhiyā katihākārehi abhiniveso hoti.

Sakkāyadiṭṭhiyā katihākarehi abhiniveso hoti.

Sakkāyavatthukāya sassatadiṭṭhiyā katihākarehi abhiniveso hoti.

Sakkāyavatthukāya ucchedadiṭṭhiyā katihākarehi abhiniveso hoti.

Antaggābhikāya diṭṭhiyā katihākārehi abhiniveso hoti.

Pubbantānudiṭṭhiyā katihākārehi abhiniveso hoti.

Aparantānudiṭṭhiyā katihākārehi abhiniveso hoti.

Saññojanikāya diṭṭiyā katihākārehi abhiniveso hoti:

1. Diṭṭivisukāyikaṃ - dhammasaṅgaṇi 2. Diṭṭisamagavo - syā 3. Diṭthipalibodho -machasaṃ syā [PTS +]"katakame tīṇi sataṃ diṭṭhābhinivesā"ti pucchā syā - [PTS] potthakesu na gahitā

[BJT Page 260] [\x 260/]
Aha’nti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti.

Mama’nti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti.

Attavādapaṭisaṃyuttāya diṭṭhiyā katihākārehi abhiniveso hoti.

Lokavādapaṭisaṃyuttāya diṭṭhiyā katihākāro abhiniveso hoti.

Bhavadiṭṭiyā katihākārehi abhiniveso hoti.

Vibhavadiṭṭhiyā katihākārehi abhiniveso hoti.

Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hoti.

Attānudiṭṭiyā visatiyā ākārehi abhiniveso hoti.

Miccādiṭṭiyā dasahākārehi abhiniveso hoti.

Sakkāyadiṭṭiyā visatiyā ākārehi abhiniveso hoti.

Sakkāyavatthukāya sassatadiṭṭhāyā pannarasahi ākārehi abhiniveso hoti.

Sakkāyavatthukāya ucchedadiṭṭhayā pañcahākārehi abhiniveso hoti

Antaggāhikāya diṭṭhiyā paññāsāya akārehi abhiniveso hoti.

Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Aparantānudiṭṭhiyā catucattālīsāya ākārehi abhiniveso hoti.

Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveraso hoti.

Aha’nti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Mama’nti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Attavādapaṭisaṃyuttāya diṭṭhiyā visatiyā ākārehi abhiniveso hoti
[PTS Page 140] [\q 140/]
Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti.

Bhavadiṭṭhiyā ekena ākārena1- abhiniveso hoti.

Vibhavadiṭṭhiyā ekena ākārena1- abhiniveso hoti.

1- Ekunavisatiyā ākārehi - syā

[BJT Page 262] [\x 262/]

2. 1 Assādadiṭṭhi

Assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhiniveso hoti.

Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’ti abhinivesaparāmāso diṭṭhi. Diṭṭhi na assādo, assādo na diṭṭhi, aññadiṭṭhi, aññoassādo. Yā ca diṭṭhi, yo ca assādo, ayaṃ vuccati assādadiṭṭhi.

Assādiṭṭhi micchādiṭṭhi, micchādiṭṭhi1- diṭṭhivipatti, tāya diṭṭhi, micchādiṭṭhi1- diṭṭhivipatti, samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsinabbo. Taṃ kissa hetu diṭṭhi hissa pāpikā yo diṭṭhiyā rāgo2, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo, yā ca diṭṭī yo ca rāgo, ayaṃ vuccati diṭṭirāgo, tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3- tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭirāgaratto3diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ taṃ kissa hetu: hissa pāpikaṃ.

Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve gatiyo: nirayo vā tiracchānayoti vā micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭī samattaṃ4samādinnaṃ, yañca vacīkammaṃ -pe- yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃja, yā ca cetanā ya ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭāyaakattāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu diṭṭi hissa pāpikā. Seyyathāpi nimbabījaṃ vā nosātakibījaṃ vā tittakālābubījaṃ5vā allāyapaṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca [PTS Page 141] [\q 141/]      āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya6kaṭukattāya7asātattāya8- saṃvattati taṃ kisasa hetu: bījaṃ hissa pāpakaṃ evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañca vacīkammaṃ -peyañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akattāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kisasa hetu diṭṭhi hissa pāpikā.

Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi9- diṭṭhigataṃ, diṭṭhigatanaṃ, diṭṭhikattāraṃ, diṭṭhivisukaṃ, diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, diṭṭhipaḷibodho, [PTS Page 143] [\q 143/]      diṭṭibandhanaṃ, diṭṭhipāpāto, diṭṭhānusayo, diṭṭhisantāpo diṭṭipariḷāho, diṭṭhigantho, diṭṭhupādānaṃ, diṭṭābhiniveso, diṭṭhiparāmāso, 10imehi aṭṭārasahi ākārehi pariyuṭṭhitacittassa saññogo.

1. Micchādiṭṭhi’ iti syāma potthake natthi 2. Yā diṭṭiyo rāgo - syā [PTS] 3. Diṭṭhirāgarato - syā 4. Yathādiṭṭhisampattaṃ - sī2 5. Tittakalābubījaṃ - bahūsu 6. Satittakatāya - syā [PTS] 7. Kaṭukatāya syā [PTS] 8. Asāratāya- syā [PTS] 9. Yā diṭṭhi - syā 10. Diṭṭhābhinivesaparāmāso hoti - syā

[BJT Page 264] [\x 264/]

Atthi saññojanāti ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo.

Katamāni saññojanāni ceva diṭṭhiyo ca: sakkāyadiṭṭhi sīlabbataparāmāso, imāni saññojanāni ceva diṭṭiyo ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ vicikicchāsaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ anunayasaññojanaṃ avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo, +

Yaṃ vedanaṃ paṭicca -pe- yaṃ saññaṃ paṭicca -pe- yaṃ saṅkhāre paṭicca -pe- yaṃ viññāṇaṃ paṭicca -pe- yaṃ cakkhuṃ paṭicca -peyaṃ sotaṃ paṭicca -pe- yaṃ ghānaṃ paṭicca -pe- yaṃ jivhāṃ paṭicca -pe- yaṃ kāyaṃ paṭicca -pe- yaṃ ghānaṃ paṭicca -pe- yaṃ jivhāyaṃ paṭicca -pe- yaṃ sadde paṭicca -pe- yaṃ mānaṃ paṭicca -pe- yaṃ rase paṭicca -pe- yaṃ phoṭṭhabbe paṭicca -pe- yaṃ dhamme paṭicca -pe- yaṃ cakkhuviññāṇaṃ paṭicca -pe- paṭicca -peyaṃ dhamme paṭicca -pe- ghānaviññāṇaṃ paṭicca pe- jivhāviññāṇaṃ paṭicca -pe- yaṃ kāyaviññāṇaṃ paṭicca -pe- yaṃ mano viññāṇaṃ paṭicca -pe- yaṃ cakkhusamphassaṃ paṭicca -pe- yaṃ setaviññāṇaṃ paṭicca -pe- yaṃ cakkhusamphassaṃ paṭicca -pe- sesamphassaṃ paṭicca -pe- yaṃ ghānasamphassaṃ paṭicca -peyaṃ manosamphassaṃ paṭicca -peyaṃ cakkhusamphassajaṃ vedanaṃ paṭicca -pe- yaṃ setasamphassajaṃ vedanaṃ paṭicca -peghānasamphassajaṃ vedanaṃ paṭicca -pe- yaṃ jivhaṃsamphassajaṃ vedanaṃ paṭicca -pe- yaṃ kāyasamphassajaṃ vedanaṃ paṭicca -peyaṃ manosamphassajaṃ vedanaṃ paṭicca uppajjati sukā somanassaṃ, ayaṃ manosamphassajāya vedanāya assādo’ti abhitivesaparāmāso diṭṭhi. Diṭṭhi na assādo’ti abhinivesaparāmaso diṭṭhi diṭṭhina assādo na diṭṭhi. Aññā diṭṭi, añño assādo yā ca diṭṭi yo ca assādo, [PTS Page 142] [\q 142/]      ayaṃ vuccati assādadiṭṭhi.

Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pāpikā. Yo diṭṭiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññādiṭṭhi, añño rago. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ taṃ kissa hetu: diṭṭhi hissa pāpikā.

+Imehi aṭṭhārasahi’ ādiṃ katvā yāva na ca diṭṭhiyo’ti - syā [PTS] potthakesu ūnaṃ.

[BJT Page 266] [\x 266/]

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Assādadiṭṭhiyā imehi pañcatiṃsāya ākārehi abhiniveso hoti.

2-2. Attānudiṭṭhi.

Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī, 3 sappurisadhammassa akovido sappurisadhamme avinītorūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmi vā attānaṃ, vedanaṃ attato samanupassati, vedanavantaṃ vā attānaṃ, attani vā vedanaṃ, vedanasmiṃ vi attānaṃ. Saññi attato samanupassati, saññāvantaṃ vā attānaṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāre, saṅkhārasmiṃ vi attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

1. Pāpikaṃ-machasaṃ 2. Sakkāyadiṭṭhi parāmāso ceva sakkāyadiṭṭhi sīlabbataparāmā sāca- syā 3. ’ Sappurisānaṃ adassāvī’ti - syāmapotthake natthi.

[BJT Page 268] [\x 268/]

Kathaṃ rūpaṃ attato samanupassati: idhekacco paṭhavīkasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. [PTS Page 144  [\q 144/]     2] so vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco āpekasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti
Diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco tejokasiṇaṃ attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca
Saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco vāyokasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco nīlakasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco pītakasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco pītakasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti ṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco lohitakasiṇaṃ attato samanupassati, yaṃ lohitakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ lohitakasiṇa’nti lohitakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco lohitakasiṇaṃ attato samanupassati, ’yaṃ lohitakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco odatakasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Attato samanupassati. ’Yaṃ odātakasiṇaṃ so ahaṃ, yā ahaṃ taṃ odātakasiṇaṃ’nti odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassajhāyato’yā acciso vaṇṇo yo vaṇṇo sā acci’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco odātakasiṇaṃ attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ
Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni
Ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.

Kathaṃ rūpavantaṃ attānaṃ samanupassati: idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ti rupavantaṃ attānaṃ samanupassati, syethāpi rukkho chāyāsampanno assa, tamena3 puriso evaṃ vadeyya: ’ ayaṃ rukkho, ayaṃ chāyā, añño rukkho, aññā chāyā; so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco vedanaṃ saññaṃ saṅkhāre vaññāṇaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana ayaṃ attā iminā rūpena rūpavā’ti rūpavantaṃ attānaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññāṃ vattha; yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti

Paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpavantaṃ attānaṃ samanupassati. [PTS Page 145] [\q 145/]

1Gapaṭhavikasiṇaṃ- machasaṃ 2. Acchi- syā 3. Tamenaṃ - syā. [PTS]

[BJT Page 270] [\x 270/]

Kathaṃ attani rūpaṃ samanupassati: idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. Tassa evaṃ hoti: ’ayaṃ kho me attā imasmiṃ ca pana attani idaṃ rūpa’nti attani rūpaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamena1 puriso evaṃ vadeyya: idaṃ pupphaṃ, ayaṃ gandho, aññaṃ pupphaṃ, añño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ rūpa’nti attani rūpaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu: yā ca diṭṭhi, yañca vatthu; ayaṃ tatiyā rupavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

Kathaṃ rūpasmiṃ attānaṃ samanupassati: idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. Tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpe’ti rūpavantaṃ attānaṃ samanupassati, seyyathāpi maṇi karaṇḍake pakkhitto assa, tamena1 puriso evaṃ vadeyya: ’ayaṃ maṇi ayaṃ karaṇḍako; aññomaṇi, añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rupe’ti rūpasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi: aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi, yañca vatthu, ayaṃ catutthā rūpavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpasmiṃ attānaṃ samanupassati.

Kathaṃ vedanaṃ attato samanupassati: idhekacco cakkhusamphassajaṃ vedanaṃ attato samanupassati: sotasamphassajaṃ vedanaṃ attato samanupassati: ghānasamphassajaṃ vedanaṃ attato samanupassati: jivhāsamphassajaṃ vedanaṃ attato samanupassati: kāyasamphassajaṃ vedanaṃ attato samanupassati: manosamphassajaṃ vedanaṃ attato samanupassati, ’ yā [PTS Page 146] [\q 146/]      manosamphassajā vedanā, so ahaṃ; yo ahaṃ, sā manosamphassajā vedanā’ti manosamphassajaṃ vedanañca attañca advayaṃ samanupassati: seyyathāpi telappadīpassa jhāyato yā acci so vaṇeṇā, yo vaṇṇo sā acci’ti acciñca vaṇṇañca advayaṃsamanupassati evameva edhekacco manosamphassajaṃ vedanaṃ attato samanupassati ’yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’ti mano samphassajaṃ vedanañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃpaṭhamā vedanāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ vedanaṃ attato samanupassati.

1. Tamenaṃ -syā, [PTS]

[BJT Page 272] [\x 272/]

Kathaṃ vedanāvantaṃ attānaṃ samanupassati: idhekacco saññāṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imāya vedanāya vedanāva’ti vedanāvantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ rukkho ayaṃ chāyā, añño rukkho aññā chāyā, so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati, tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāya vedanāvā’ti vedanāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vattha; yā ca diṭṭhi, yañca vatthu; ayaṃ dutiyā vedanāvatthukā attānudiṭṭhi attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ attani vedanaṃ samanupassati: idhekacco saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiñca pana attani ayaṃ vedanā’ti attani vedanaṃ samanupassati, seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenapuriso evaṃ vadeyya: ’ idaṃ pupphaṃ, ayaṃ gandho, aññaṃ pupphaṃ añño gandho; so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati. Tassa evaṃhoti: ’ayaṃ kho me attā: imasmiṃ ca pana attani ayaṃ vedanā’ti attani vedanaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi, yañca vatthu; ayaṃ tatiyā vedanāvatthukā attānudiṭṭhi attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃkissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani vedanaṃ samanupassati.

Kathaṃ vedanāya attānaṃ samanupassati: idhekacco saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati, tassa evaṃ hoti: ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāyā’ti vedanāya attānaṃ samanupassati. ’Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako; añño maṇi, añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassati tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāyā’ti vedanāya attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ catutthā vedanā vatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyoga evaṃ vedanāya attānaṃ samanupassati.

[BJT Page 274] [\x 274/]

Kathaṃ saññaṃ attato samanupassati: idhekacco cakkhusamphassajaṃ saññaṃ attato samanupassati: setasamphassajaṃ saññaṃ attato samanupassati: ghānasamphassajaṃ saññaṃ attatosamanupassati: jivhāsamphassajaṃ saññaṃ attato samanupassati: kāyasamphassajaṃ saññaṃ attato samanupassati: mano samphassajaṃ saññaṃ attato samanupassati. ’ Yā manosamphassajā saññā, so ahaṃ; yo ahaṃ sā manosamphassajā saññā’ti manosamphassajaṃ saññañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato yā acci, so vaṇṇo; yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco manosamphassajaṃ saññaṃ attato samanupassati, yā manosamphassajā saññā so ahaṃ, ye ahaṃ sā manosamphassajā saññā’ti manosamphassajaṃ saññañca attañca advayaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi aññaṃ vattha; yā ca diṭṭhi, yañca vatthu, ayaṃ paṭhamā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni [PTS Page 147] [\q 147/]      saññojanāni na ca diṭṭhiyo. Evaṃ saññaṃ attato samanupassati.

Kathaṃ saññāvantaṃ attānaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ ko me attā, so kho pana me ayaṃ ttā imāya saññāya saññāvā’ti saññāvantaṃ attānaṃ samanupassati, seyyathāpi rukkho chāyāsampanno assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ rukkho, ayaṃ chāyā, añño rukkho aññā chāyā, so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti yāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco saṅkhāre vaññāṇaṃ rupaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti’ ’ ayaṃ kho me attā, se kho pana me ayaṃ attā imāya saññāya saññāvā’ti saññāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññāṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya
Ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saññāvantaṃ attānaṃ samanupassati.
Kathaṃ attani saññaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiṃ ca pana attani ayaṃ saññā’ti attani saññaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenapuriso, evaṃ vadeyya: ’ idaṃ pupphaṃ, ayaṃ gandho, aññaṃ pupphaṃ, añño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. E vameva idhekacco saṅkhāre viññāṇaṃ rūṃ vedanaṃ attato samanupassati, tassa evaṃ hoti. ’Ayaṃ kho me attā, imasmiṃ ca pana attani ayaṃ saññā’ti attani saññaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi, yañca vatthu, ayaṃ tatiyā saññāvatthukā attānudiṭṭhi attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani saññaṃ samanupassati.

[BJT Page 276] [\x 276/]

Kathaṃ saññāya attānaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imāya saññāyā’ti saññāya attānaṃ samanupassati. Syethāpi maṇi karaṇakai pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako añño maṇi, añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati, evameva idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāyā’ti saññāya attānaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu ayaṃ catutthā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ saṅkhāre attato samanupassati: idhekacco cakkhusamphassajaja cetanaṃ attato samanupassati: sotasamphassajaṃ cetanaṃ attato samanupassati: ghānasamphassajaṃ cetanaṃ attato samanupassati: jivhāsamphassajaṃ cetanaṃ attato samanupassati: kāyasamphassajaṃ cetanaṃ attato samanupassati: manosamphassajaṃ cetanaṃ attato samanupassati: ’ yā manosamphassajā cetanā so ahaṃ, yo ahaṃ sā manosamphassajā cetanā’ti manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Seyyathāpi gelappadīpassa jhāyato yā acci, so vaṇṇo; yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco manosamphassajaṃ cetanaṃ attato samanupassati; ’yā manosamphassajā cetanā so ahaṃ yo ahaṃ sā manosamphassajā cetanā’ti manosamphassaji cetanañca attañca advayaṃ samanupassati. Abinivesaparāmāso diṭṭhi, diṭṭhina vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃpaṭhamā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saṅkhāre attato samanupassati.

Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imehi saṅkhārahi saṅkhāravā’ti saṅkhāravantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa, tamenapuriso evaṃ vadeyya: ayaṃ rukkho, ayaṃ chāyā, añño rukkho, aññā chāyā; so kho panāyaṃ rukkho imāya chāyāya chāyācā’ti chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ khome attā so kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravāti saṃkhāravantaṃ attānaṃ samanupassati. Abinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu nadiṭṭhi; aññā diṭṭhi, aññaṃ vatthu: yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saṅkhāravantaṃ attānaṃ samanupassati. [PTS Page 148] [\q 148/]

[BJT Page 278] [\x 278/]

Kathaṃ attani saṅkhāre samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, imasmiñca pana attani ime saṅkhārāti attani saṅkhāre samanussati. Syyethāpi pupphaṃ gandhasampannaṃ assa, tamena puriso evaṃ vadeyya: ’ idaṃ pupphaṃ ayaṃ gandho, aññaṃ pupphaṃ aññe gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiñca pana attani ime saṅkhārā’ti attani saṅkhāre samanupassati, abhivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ tatiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ saṅkhāresu attānaṃ samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ atato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana me ayaṃ attā imesu saṅkhāresū’ti saṅkhāresu attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako; añño maṇi, añño karaṇḍako; so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imesu saṅkhāresū’ti saṅkhāresu attānaṃ samanupassati, abinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ catutthā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Imāni saññojanāni na ca diṭṭhiye. Evaṃ saṅkhāresu attānaṃ samanupassati.

Kathaṃ viññāṇaṃ attato samanupassati: idhekacco cakkhuviññāṇaṃ attato samanupassati: sotaviññāṇaṃ attato samanupassati: ghānaviññāṇaṃ attato samanupassati: jivhāviññāṇaṃ attato samanupassati: kāyaviññāṇaṃ attato samanupassati: manoviññāṇaṃ attato samanupassati: ’ yaṃ manoviññāṇaṃ so ahaṃ, yo ahaṃ taṃ manoviññāṇa’nti manoviññāṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadipassa jhāyato yāacci so vaṇṇo yo vaṇṇo sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco manoviññāṇaṃ attato samanupassati: ’ yaṃ manoviññāṇañāṇaṃ so ahaṃ, yo ahaṃ taṃ manoviññāṇa’nti manoviññāṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā viññāṇavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ viññāṇaṃ attato samanupassati.

[BJT Page 280] [\x 280/]

Kathaṃ viña. Ṇavantaṃ attānaṃ samanupassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ heti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ti viññāṇavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyā sampanno assa, tamenapuriso evaṃ vadeyya: ayaṃ rukkho, ayaṃ chāyā, añño rukkho, aññā chāyā; so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti yāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco rūpa vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ti viññāṇavantaṃ attānaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu nadiṭṭhi. Aññā diṭṭhi aññaṃ vatthu: yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā viññāṇavatthukāattānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Imāni saññojanāni na ca diṭṭhiye, evaṃ viññāṇavantaṃ attānaṃ samanupassati.

Kathaṃ attani viññāṇaṃ samanapassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti ’ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ viññāṇa’nti attani viññāṇaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenapuriso evaṃ vadeyya: ’idaṃ pupphaṃ, ayaṃ gandho: aññaṃ pupphaṃ añño gandho, so kho panāyaṃ gandho imasmiṃ pupphoti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ viññāṇa’nti attani viññāṇaṃ samanupassati. Abhinivesaparāmāso’ diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ tatiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ viññāṇasmiṃ attānaṃ samanupassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati. Tassa evaṃ hoti. ’ Ayaṃ kho me attā, so kho pana meayaṃ attā imasmiṃ viññāṇe’ti viññāṇasmiṃ [PTS Page 149] [\q 149/]      attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako; añño maṇi, añño karaṇḍako; so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco rupaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imasmiṃ viññāṇe’ti viññāṇasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ catutthā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ viññāṇasmiṃ attānaṃ samanupassati.

Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

[BJT Page 282] [\x 282/]

2-3. Micchādiṭṭhi

Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti:

’ Natthi dinna’nti vatthu1 evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Natthi yiṭṭha’nti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Ntthi huta’nti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na
Diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi ayaṃ loko’ti vatthu ’natthi ayaṃ loko’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. : Katthi paro lo’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi mātā’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi pitā’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi sattā opapātikā’ti vattha evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Thukā micchādiṭṭhi. ’Natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃparañca lokaṃ sayaṃ abhiññā sacchikatvā paṭivedentī’ti vatthu, evaṃvādo micchābhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ dasamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ. Samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Kaṃ kissa hetu: diṭṭhi hassa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: ṃjaṃ hissa pāpakaṃ. Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṭhidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Micchādiṭṭhiyā imehi dasahākārehi abhinivesā hoti.

2-4. Sakkāyadiṭṭhi.

’Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, saññaṃ attato samanupassati, saṅkhāre attato samanupassati, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

Kathaṃ rūpaṃ attato samanupassati: idhekacco paṭhavīkasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. 2 Kathaṃ rūpaṃ attato samanupassati: idhekacco āpokasiṇaṃ1 attato samanupassati, yaṃ āpokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ āpokasiṇa’nti āpokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco āpokasiṇaṃ attato samanupassati, ’yaṃ āpokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ āpokasiṇa’nti āpokasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco tejokasiṇaṃ1 attato samanupassati, yaṃ tejokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ tejokasiṇa’nti kejokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco tejokasiṇaṃ attato samanupassati, ’yaṃ tejokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ tejokasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco vāyokasiṇaṃ1 attato samanupassati, yaṃ vāyokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti vāyokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco vāyokasiṇaṃ attato samanupassati, ’yaṃ vāyokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ vāyokasiṇa’nti vāyokasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco nīlakasiṇaṃ1 attato samanupassati, yaṃ nīlakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ nīlakasiṇa’nti nīlakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco nīlakasiṇaṃ attato samanupassati, ’yaṃ nīlakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ nīlakasi’nti nīlakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco pītakasiṇaṃ1 attato samanupassati, yaṃ pītakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ pītakasiṇa’nti pītakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco pītakasiṇaṃ attato samanupassati, ’yaṃ pītakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ pītakasiṇa’nti pītakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco lohitakasiṇaṃ1 attato samanupassati, yaṃ lohitakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ lohitakasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco lohitakasiṇaṃ attato samanupassati, ’yaṃ lohitakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ lohitakasiṇa’nti lohitakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco odātakasiṇaṃ1 [PTS Page 150] [\q 150/]      attato samanupassati, yaṃ odātakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ odātakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo
Vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco odātakasiṇaṃ attato samanupassati, ’ yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ odātakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthuka sakkāyadiṭṭhi. Sakkānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃkissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.
Kathaṃ saññāvantaṃ attānaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ ko me attā, so kho pana me ayaṃ attā imāya saññāya saññāvā’ti saññāvantaṃ attānaṃ samanupassati, seyyathāpi rukkho chāyāsampanno assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ rukkho, ayaṃ chāyā, añño rukkho aññā chāyā, so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti yāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco saṅkhāre vaññāṇaṃ rupaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti’ ’ ayaṃ kho me attā, se kho pana me ayaṃ attā imāya saññāya saññāvā’ti saññāvantaṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññāṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vātiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saññāvantaṃ attānaṃ samanupassati.
Kathaṃ attani saññaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiṃ ca pana attani ayaṃ saññā’ti attani saññaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenapuriso, evaṃ vadeyya: ’ idaṃ pupphaṃ, ayaṃ gandho, aññaṃ pupphaṃ, añño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. E vameva idhekacco saṅkhāre viññāṇaṃ rūṃ vedanaṃ attato samanupassati, tassa evaṃ hoti. ’Ayaṃ kho me attā, imasmiṃ ca pana attani ayaṃ saññā’ti attani saññaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi, yañca vatthu, ayaṃ tatiyā saññāvatthukā attānudiṭṭhi attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ
Kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani saññaṃ samanupassati.

[BJT Page 276] [\x 276/]

Kathaṃ saññāya attānaṃ samanupassati: idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imāya saññāyā’ti saññāya attānaṃ samanupassati. Syethāpi maṇi karaṇakai pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako añño maṇi, añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati, evameva idhekacco saṅkhāre viññāṇaṃ rūpaṃ vedanaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāyā’ti saññāya attānaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu ayaṃ catutthā saññāvatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassasaññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ saṅkhāre attato samanupassati: idhekacco cakkhusamphassajaja cetanaṃ attato samanupassati: sotasamphassajaṃ cetanaṃ attato samanupassati: ghānasamphassajaṃ cetanaṃ attato samanupassati: jivhāsamphassajaṃ cetanaṃ attato samanupassati: kāyasamphassajaṃ cetanaṃ attato samanupassati: manosamphassajaṃ cetanaṃ attato samanupassati: ’ yā manosamphassajā cetanā so ahaṃ, yo ahaṃ sā manosamphassajā cetanā’ti manosamphassajaṃ cetanañca attañca advayaṃ samanupassati. Seyyathāpi gelappadīpassa jhāyato yā acci, so vaṇṇo; yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco manosamphassajaṃ cetanaṃ attato samanupassati; ’yā manosamphassajā cetanā so ahaṃ yo ahaṃ sā manosamphassajā cetanā’ti manosamphassaji cetanañca attañca advayaṃ samanupassati. Abinivesaparāmāso diṭṭhi, diṭṭhina vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃpaṭhamā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saṅkhāre attato samanupassati.

Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā imehi saṅkhārahi saṅkhāravā’ti saṅkhāravantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyāsampanno assa, tamenapuriso evaṃ vadeyya: ayaṃ rukkho, ayaṃ chāyā, añño rukkho, aññā chāyā; so kho panāyaṃ rukkho imāya chāyāya chāyācā’ti chāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ khome attā so kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravāti saṃkhāravantaṃ attānaṃ samanupassati. Abinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu nadiṭṭhi; aññā diṭṭhi, aññaṃ vatthu: yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ saṅkhāravantaṃ attānaṃ samanupassati.

[BJT Page 278] [\x 278/]

Kathaṃ attani saṅkhāre samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, imasmiñca pana attani ime saṅkhārāti attani saṅkhāre samanussati. Syyethāpi pupphaṃ gandhasampannaṃ assa, tamena puriso evaṃ vadeyya: ’ idaṃ pupphaṃ ayaṃ gandho, aññaṃ pupphaṃ aññe gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati, tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiñca pana attani ime saṅkhārā’ti attani saṅkhāre samanupassati, abhivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ tatiyā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ saṅkhāresu attānaṃ samanupassati: idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ atato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana me ayaṃ attā imesu saṅkhāresū’ti saṅkhāresu attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako; añño maṇi, añño karaṇḍako; so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco viññāṇaṃ rūpaṃ vedanaṃ saññaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imesu saṅkhāresū’ti saṅkhāresu attānaṃ samanupassati, abinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ catutthā saṅkhāravatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Imāni saññojanāni na ca diṭṭhiye. Evaṃ saṅkhāresu attānaṃ samanupassati.

Kathaṃ viññāṇaṃ attato samanupassati: idhekacco cakkhuviññāṇaṃ attato samanupassati: sotaviññāṇaṃ attato samanupassati: ghānaviññāṇaṃ attato samanupassati: jivhāviññāṇaṃ attato samanupassati: kāyaviññāṇaṃ attato samanupassati: manoviññāṇaṃ attato samanupassati: ’ yaṃ manoviññāṇaṃ so ahaṃ, yo ahaṃ taṃ manoviññāṇa’nti manoviññāṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadipassa jhāyato yāacci so vaṇṇo yo vaṇṇo sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco manoviññāṇaṃ attato samanupassati: ’ yaṃ manoviññāṇañāṇaṃ so ahaṃ, yo ahaṃ taṃ manoviññāṇa’nti manoviññāṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā viññāṇavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ viññāṇaṃ attato samanupassati.

[BJT Page 280] [\x 280/]

Kathaṃ viña. Ṇavantaṃ attānaṃ samanupassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ heti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ti viññāṇavantaṃ attānaṃ samanupassati. Seyyathāpi rukkho chāyā sampanno assa, tamenapuriso evaṃ vadeyya: ayaṃ rukkho, ayaṃ chāyā, añño rukkho, aññā chāyā; so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ti yāyāvantaṃ rukkhaṃ samanupassati. Evameva idhekacco rūpa vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ti viññāṇavantaṃ attānaṃ samanupassati, abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu nadiṭṭhi. Aññā diṭṭhi aññaṃ vatthu: yā ca diṭṭhi yañca vatthu, ayaṃ dutiyā viññāṇavatthukāattānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Imāni saññojanāni na ca diṭṭhiye, evaṃ viññāṇavantaṃ attānaṃ samanupassati.

Kathaṃ attani viññāṇaṃ samanapassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti ’ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ viññāṇa’nti attani viññāṇaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenapuriso evaṃ vadeyya: ’idaṃ pupphaṃ, ayaṃ gandho: aññaṃ pupphaṃ añño gandho, so kho panāyaṃ gandho imasmiṃ pupphoti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati, tassa evaṃ hoti: ’ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ viññāṇa’nti attani viññāṇaṃ samanupassati. Abhinivesaparāmāso’ diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ tatiyā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ viññāṇasmiṃ attānaṃ samanupassati: idhekacco rūpaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati. Tassa evaṃ hoti. ’ Ayaṃ kho me attā, so kho pana meayaṃ attā imasmiṃ viññāṇe’ti viññāṇasmiṃ attānaṃ samanupassati. Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenapuriso evaṃ vadeyya: ’ ayaṃ maṇi, ayaṃ karaṇḍako; añño maṇi, añño karaṇḍako; so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ti karaṇḍakasmiṃ maṇiṃ samanupassati. Evameva idhekacco rupaṃ vedanaṃ saññaṃ saṅkhāre attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, so kho pana meayaṃ attā imasmiṃ viññāṇe’ti viññāṇasmiṃ attānaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ catutthā viññāṇavatthukā attānudiṭṭhi. Attānudiṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ viññāṇasmiṃ attānaṃ samanupassati.

Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

[BJT Page 282] [\x 282/]

2-3. Micchādiṭṭhi

Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti:

’ Natthi dinna’nti vtthu1 evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Natthi yiṭṭha’nti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Ntthi huta’nti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na
Diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi ayaṃ loko’ti vatthu ’natthi ayaṃ loko’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. : Katthi paro lo’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi mātā’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi pitā’ti vatthu evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. ’Natthi sattā opapātikā’ti vattha evaṃvādo micchābhinivesaparāmāso2 diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi. Thukā micchādiṭṭhi. ’Natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃparañca lokaṃ sayaṃ abhiññā sacchikatvā paṭivedentī’ti vatthu, evaṃvādo micchābhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu; yā ca diṭṭhi yañca vatthu, ayaṃ dasamā micchāvatthukā micchādiṭṭhi. Micchādiṭṭhi diṭṭhivipatti diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā. Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ. Samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā, yā ca patthanā, yo ca paṇidhi, ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Kaṃ kissa hetu: diṭṭhi hassa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: ṃjaṃ hissa pāpakaṃ. Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṭhidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno; diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu diṭṭhi hissa pipikā. Yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññadiṭṭhi, añño rāgo. Yā ca diṭṭhi, yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto diṭṭhirāgaratto puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Micchādiṭṭhiyā imehi dasahākārehi abhinivesā hoti.

2-4. Sakkāyadiṭṭhi.

’Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, saññaṃ attato samanupassati, saṅkhāre attato samanupassati, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ.

Kathaṃ rūpaṃ attato samanupassati: idhekacco paṭhavīkasiṇaṃ1 attato samanupassati, yaṃ paṭhavīkasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco paṭhavīkasiṇaṃ attato samanupassati, ’ yaṃ paṭhavīkasiṇaṃ, so ahaṃ; yo ahaṃ taṃ paṭhavīkasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
[Something is wrong from here to Page 288]
[Page 284-286 missing?]
2 Kathaṃ rūpaṃ attato samanupassati: idhekacco āpokasiṇaṃ1 attato samanupassati, yaṃ āpokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ āpokasiṇa’nti āpokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco āpokasiṇaṃ attato samanupassati, ’yaṃ āpokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ āpokasiṇa’nti āpokasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco tejokasiṇaṃ1 attato samanupassati, yaṃ tejokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ tejokasiṇa’nti kejokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco tejokasiṇaṃ attato samanupassati, ’yaṃ tejokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ tejokasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco vāyokasiṇaṃ1 attato samanupassati, yaṃ vāyokasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ paṭhavīkasiṇa’nti vāyokasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco vāyokasiṇaṃ attato samanupassati, ’yaṃ vāyokasiṇaṃ, so ahaṃ; yo ahaṃ taṃ vāyokasiṇa’nti vāyokasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
Kathaṃ rūpaṃ attato samanupassati: idhekacco nīlakasiṇaṃ1 attato samanupassati, yaṃ nīlakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ nīlakasiṇa’nti nīlakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco nīlakasiṇaṃ attato samanupassati, ’yaṃ nīlakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ nīlakasi’nti nīlakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.
Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco pītakasiṇaṃ1 attato samanupassati, yaṃ pītakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ pītakasiṇa’nti pītakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco pītakasiṇaṃ attato samanupassati, ’yaṃ pītakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ pītakasiṇa’nti pītakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco lohitakasiṇaṃ1 attato samanupassati, yaṃ lohitakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ lohitakasiṇa’nti paṭhavīkasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva edhekacco lohitakasiṇaṃ attato samanupassati, ’yaṃ lohitakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ lohitakasiṇa’nti lohitakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthukā attānu diṭṭhi. Attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Kathaṃ rūpaṃ attato samanupassati: idhekacco odātakasiṇaṃ1 attato samanupassati, yaṃ odātakasiṇaṃ, so ahaṃ, yo ahaṃ, taṃ odātakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi telappadīpassa jhāyato ’ yā acci. 2 So vaṇṇo, yo vaṇṇo, sā accī’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco odātakasiṇaṃ attato samanupassati, ’ yaṃ odātakasiṇaṃ, so ahaṃ; yo ahaṃ taṃ odātakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā rūpavatthuka sakkāyadiṭṭhi. Sakkānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti, tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati.
Kathaṃ attani rūpaṃ samanupassati: idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. Tassa evaṃ hoti: ’ayaṃ kho me attā ivasmiṃ ca pana attani idaṃ rūpa’nti attani rūpaṃ samanupassati. Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamena1 puriso evaṃ vadeyya: idaṃ pupphaṃ, ayaṃ gandho, aññaṃ pupphaṃ, ñño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ti pupphasmiṃ gandhaṃ samanupassati. Evameva idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. Tassa evaṃ hoti: ’ ayaṃ kho me attā, imasmiṃ ca pana attani idaṃ rūpa’nti attani rūpaṃ samanupassati. Abhinivesaparāmāso diṭṭhi, diṭṭhi na vatthu na diṭṭhi; aññā diṭṭhi, aññaṃ vatthu: yā ca diṭṭhi, yañca vatthu; ayaṃ tatiyā rupavatthukā attānudiṭṭhi. Attānudiṭṭhi
Micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhayā ca diṭṭhi yañca vatthu, ayaṃ pañcami ’ sassato loko’ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati. ’Sassato loko’ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

’Asassato loko’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: ’rūpaṃ loko ceva asassatañcā’ti abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi katamehi pañcahākārehi abhiniveso hoti: ayaṃ paṭhamā asassato loko’ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti.
Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

[Something is wrong form Page 284-286]
[Some Part missing?]

[BJT Page 288] [\x 288/]

’Vedanā loko ceva asassatā cā’ti antaggāhikāya diṭṭiyā imehi pañcahākāgehi abhiniveso hoti. ’Saññā loko ceva asassato cā’ti antaggāhikāya diṭṭhiyā imehi pañcahākāgehi abhiniveso hoti. ’Saṅkhārā loko ceva asassatā cā’ti antaggāhikāya diṭṭhiyā imehi pañcahākāgehi abhiniveso hoti. Viññāṇaṃ loko ceva asassatañcā’ti abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahito’tiantaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. ’Asassato loko’ti antagagāhikāya diṭṭhiyā imehi pañcahākāgehi abhiniveso hoti.

’Antavā loko’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: idhekacco parittaṃ okāsaṃ nīlakato erati, tassa evaṃ hoti: ’antavā ayaṃ loko parivaṭumo’ti antasaññi hoti. ’ Yaṃ erati, taṃ vatthu ceva loke ca, yena erati, so attā ceva loko cā’ni abhinivesaparāmāse diṭṭhi, tāya diṭṭhiyā so ante gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’antavā loko’ti antaggāhikādiṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāna
Ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Idhekacco parittaṃ okāsaṃ pītakato erati tassa evaṃ hoti lohitakato erati tassaevaṃ hoti odātakato erati tassa evaṃ hoti: ’antavā ayaṃ loko parivaṭumo’ti antasaññi hoti. ’ Yaṃ erati taṃ vatthu ceva loko ca, yena erati, so attā ceva loko cā’ti abhinivesaparāmāso diṭṭhi. Tāya diṭṭhiyā so anto gahito’ti annaggāhikā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’antavā loko’ti antaggāhikāya diṭṭhiyā imehi pañcahākārahi abhiniveso [PTS Page 153] [\q 153/]
Hoti.

’Anantavā loko’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: idhekacco vipulaṃ okāsaṃ nīlakato erati. Tassa evaṃ hoti: ’anantavā ayaṃ loko apariyanto’ti anantasaññi hoti. ’ Yaṃ erati, taṃ vatthu ceva loko ca, yena erati, so attā ceva loko cā’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’anantavā loko’ti attaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.
Idhekacco vipulaṃ okāsaṃ pītakato erati tassa evaṃ hoti. Lohitakatato erati, tassa evaṃ hoti. ’Anantavā ayaṃ loko apariyanto’ti anattasaññi hoti. ’Yaṃerati, taṃ vatthu ceva loko ca. Yena erati, so attā ceva loko cā’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’ anantavā loko’ti antaggāhikāya diṭṭhiyā imehi pañca hākārehi abhiniveso hoti.

[BJT Page 290] [\x 290/]

’Taṃ jīvaṃ taṃ sarīra’nti antaggāhikāya diṭṭhiyā katamehi pañca hākārehi abhiniveso hoti: ’rūpaṃ jivañceva sarīrañca. Yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīraṃ taṃ ñivanti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’taṃ jīvaṃ taṃ saraura’nti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.
’Vedana jīvaṃ 1 ceva sarīrañca abhinivesaparāmāso diṭṭhi, saññā jīvaṃ ceva sarīrañca abhinivesaparāmāso diṭṭhi, saṅkhārā jīvaṃ ceva sarīrañca abhinivesaparāmāso diṭṭhi, ’viññāṇaṃ ñivañceva sarīrañca, yaṃ jīvaṃ taṃ sarīraṃ, yaṃ sarīhaṃ taṃ jiva’nti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi diṭṭhi na vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’taṃ jīvaṃ taṃ sarīra’nti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

’Aññaṃ jīvaṃ aññaṃ sarīra’nti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: ’rūpaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīranti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi. Diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’aññaṃ jīvaṃ aññaṃ sarīra’nti antaggāhikā diṭṭhi antaggāhikā diṭṭhi micchādiṭṭhi micacchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.
Vedanā sarīraṃ na jīvaṃ abhinivesaparāmāso diṭṭhi. Saññā sarīraṃ na jīvaṃ abhinivesaparāmāso diṭṭhi, saṅkhārā sarīraṃ na jīvaṃ abhinivesaparāmāso diṭṭhi, viññāṇaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ. Aññaṃ jīvaṃ, aññaṃ sarīra’nti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi. Aññaṃ diṭṭhi. Aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, [PTS Page 154] [\q 154/]
Ayaṃpaṭhamā ’aññaṃ jīvaṃ aññaṃ sarīra’nti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

’Hoti tathagato parammaraṇā’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: ’rūpaṃ idheva maraṇadhammaṃ, tathāgato kāyassa bhedā hoti’pi tiṭṭhatipi appajjatipi nibbattatipī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’hoti tathāgato paraṃmaraṇā’ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya
Ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

’Vedanā idheva maraṇadhammā tathāgato kāyassa bhedā hoti’ti tiṭṭhitipi uppajjatipi nibbattatipī’ti abhinivesaparāmāso diṭṭhi, saññā idheva maraṇadhamma tathāgato kāyassa bhedā hoti’pi tiṭṭhatipi uppajjatipi nibbattatipī’ti abhinivesaparāmaso diṭṭhi, saṅkhārā idheva maraṇadhammā tathāgato kāyassa bhedā hoti’pi tiṭṭhatipi uppajjatipi nibbattatipī’tiabhinivesaparāmāso diṭṭhi, viññāṇaṃ idheva maraṇadhammaṃ, tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’hoti tathāgato parammaraṇā’ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

1. Jīvā - machasaṃ. Syā.

[BJT Page 292] [\x 292/]

’Na hoti tathāgato paraṃmaraṇā’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti. ’Rūpaṃ idheva maraṇadhammaṃ, tathāgatopi kāyassa bhedā ucchijjati vinassati na hoti tathāgato paraṃmaraṇāti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’na hoti tathāgato paraṃ varaṇā’tiantaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.
’Vedanā idheva maraṇadhammā tathāgatopi kāyassabhedā ucchijjati vinassati na hoti tathāgato paraṃmaraṇā’ti abhinivesaparāmāso diṭṭhi, saññā idheva maraṇadhammā tathāgatopi kāyassabhedā ucchijjati vinassati na hoti tathāgato paraṃmaraṇā’ti abhinivesaparāmāso diṭṭhi, saṅkhārā idheva maraṇadhamma tathāgatopi kāyassabhedā ucchijjati vinassati na hoti tathāgato paraṃmaraṇā’ti abhinivesaparāmāso diṭṭhi, viññāṇaṃ idheva maraṇadhammaṃ, tathāgatopi kāyassabhedā ucchijjati vinassati na hoti tathāgato paraṃmaraṇā’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthuyā ca diṭṭhi yañca vattu, ayaṃ paṭhamā na hoti tathāgato pari maraṇā’ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

’Hoti ca na ca hoti tathāgato parāmaraṇā’ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti: ’rūpaṃ idheva maraṇadhammaṃ, tathāgato kāyassa bhedā hoti ca na ca hotī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so antogahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu. Vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’hoti ca na ca hoti tathāgato paraṃ varaṇā’ti antaggāhikā diṭṭhi, antaggāhiki diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Vedanā idheva maraṇadhammā tathāgato kāyassa bhedā hoti ca na ca hoti’ti abhinivesaparāmāso diṭṭhi, saññā idheva maraṇadhammā tathāgato kāyassa bhedā hoti ca na ca hotī’ti abhinivesaparāmāso diṭṭhi, saṅkhārā idheva maraṇadhammā tathāgato kāyassa bhedā hoti ca na ca hotī’ti abhinivesaparāmāso diṭṭhi, saṅkhārā idheva maraṇadhammā tathāgato kāyassa bhedā hoti ca na ca hitī’ti aebhinivesaparāmāso diṭṭhi, viññāṇaṃ idheva maraṇadhammaṃ, tathāgato kāyassa bhedā hoti ca na ca hotī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi aññaṃ vatthu, yā ca diṭṭhi yañca vattu, ayaṃ paṭhamā ’hoti ca na ca hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

’Neva hoti na na hoti tathāgato paraṃmaraṇā’ti antaggāhikāya [PTS Page 155] [\q 155/]      diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti. ’Rūpaṃ idheva maraṇadhammaṃ, tathāgato kāyassa bhedā1 paraṃ maraṇā neva hoti na na hotī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’neva hoti na na hoti tathāgato paraṃ maraṇāti antaggāhikā diṭṭhi. Antaggāhikā diṭṭhi micchādiṭṭhi micchādiṭṭhi diṭṭhivipatti: diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo. Taṃ kissa hetu: diṭṭhi hissa pipikā, yo diṭṭhiyā rāgo, so na diṭṭhi, diṭṭhi na rāgo, aññā diṭṭhi, añño rāgo; yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo. Tāya ca diṭṭhi yā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto3 diṭṭhirāgaratte puggale diṭṭhaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Taṃ kissa hetu: diṭṭhi hissa pāpikā.

Asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ attani rūpaṃ samanupassati.

1. Kāyassabhedā parā maraṇā - machasaṃ.

[BJT Page 294] [\x 294/]

’Vedanā idheva maraṇadhammā tathāgato kāyassa bhedā neva hoti na na hotī’ti abhinivesaparāmāso diṭṭhi, saññā idheva maraṇadhammā tathāgato kāyassa bhedā neva hoti na na hotī’ti abhinivesaparāmāso diṭṭhi, saṅkhārā idheva maraṇadhammā tathāgato kāyassa bhedā neva hoti na na hotī’ti abhinivesaparāmāso diṭṭhi, viññāṇaṃ idhevamaraṇadhammaṃ, tathāgato kāyassa bhedā neva hoti na na hotī’ti abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito’ti antaggāhikā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññādiṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthū, ayaṃ pañcamī ’ neva hoti na na hoti tathāgato paraṃ maraṇā’ti antaggāhikā diṭṭhi, antaggāhika diṭṭhi micchādiṭṭhi asasādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. ’Neva hoti na na hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā imehi pañcahākārebha abhiniveso hoti.

Antaggāhikāya diṭṭhiya imehi paññāsāya ākārehi abhiniveso hoti.

2-8. Pubbantānudiṭṭhi

Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti:

Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā.

Pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

2-9. Aparantānudiṭṭhi

Aparantānudiṭṭhiyā katamehi catucattālisāya ākārehi abhiniveso hoti.

Soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññi nāsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā.

Aparantānudiṭṭhiyā imehi catucattālisāya ākārehi abhiniveso hoti.

2-10. Saññojanikā diṭṭhi

Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti:

Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ, diṭṭhikantāraṃ, diṭṭhivisūkaṃ1 diṭṭhivipphanditaṃ, diṭṭhisaññojanaṃ, diṭṭhisallaṃ, diṭṭhisambādho, 2 diṭṭhipaḷibodho3 diṭṭhibandhanaṃ, diṭṭhipapāto, daṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigattho, diṭṭhūpādānaṃ, diṭṭhābhiniveso, diṭṭhiparāmāso.

Saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

[BJT Page 296] [\x 296/]

2-11. Ahantimānavinibandhā diṭṭhi

’Aha’nti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti:

: Cakkhuṃ aha’nti abhinivesaparāmāso ’ahanti mānavinibandhā diṭṭhi, diṭṭhi na vatthu, vatthuna diṭṭhi. Aññā diṭṭhi aññaṃ vatthu. Yā ca diṭṭhi yañca [PTS Page 156] [\q 156/]
Vatthu, ayaṃ paṭhamā ’ aha)nti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Sotaṃ aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’ghānaṃ aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’jivhā aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’kāyo aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’mano aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’rūpā aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’dhammā aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, ’cakkhuviññāṇaṃ aha’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, manoviññāṇaṃ ahaṃ’nti abhinivesaparāmāso ’aha’nti mānavinibandhā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhārasamī ’aha’nti mānavinibandhā diṭṭhi, māna vinibandhā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Aha’nti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

2-12. Mamantimānavinibandhā diṭṭhi

’Mama’nti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti:

’Cakkhuṃ mama’nti abhinivesaparāmāso ’mama’nti mānavinibandhā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ paṭhamā ’mama’nti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi diṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Sotaṃ mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’ghānaṃ mama’nti ’abinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’jivhā mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’kāyo mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’mano mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’rūpā mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’dhammā mama’nti ’abhinivesaparāmāso ’cakkhuviññāṇaṃ mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, ’manoviññāṇaṃ mama’nti ’abhinivesaparāmāso mama’nti mānavinibandhā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi. Aññā diṭṭhi, aññaṃ vatthu yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhārasami ’mama’nti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

"Mama’nti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

[BJT Page 298] [\x 298/]

2-13. Attavādapaṭisaṃyuttā diṭṭhi.

Attavādapaṭisaṃyuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti:

Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ vedana attato samanupassati, vedanavantaṃ vā attānaṃ, attani vā vedanaṃ, vedanasmiṃ vā attānaṃ, saññaṃ attato samanupassati, saññavantaṃ vā attāṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāraṃ, saṅkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ -pe-

Kathaṃ rūpaṃ attato samanupassati:

Idhekacco paṭhavīkasiṇaṃ attato samanupassati, ’yaṃ paṭhavikasiṇaṃ so haṃ, yo ahaṃ taṃ paṭhavikasiṇa’nti paṭhavikasiṇañca attañca advayaṃ samanupassati. Idhekacco āpokasiṇaṃ attato samanupassati, ’ yaṃ āpokasiṇaṃ so ahaṃ, yo ahaṃ taṃ āpokasiṇa’nti āpokasiṇañca attañca advayaṃ samanupassati. Idhekacco tejokasiṇaṃattato samanupassati, ’yaṃ tejokasiṇaṃ so ahaṃ, yo ahaṃ taṃ tejokasiṇa’nti tojokasiṇañca attañca advayaṃ samanupassati. Idhekacco vāyokasiṇaṃ attato samanupassati, ’ yaṃ vāyokasiṇaṃ so ahaṃ, yo ahaṃ taṃ vāyokasiṇa’nti vāyokasiṇañca attañca advayaṃ samanupassati. Idhekacco nīlakasinaṃ attato samanupassati, ’yaṃ nīlakasiṇaṃ so ahaṃ, yo ahaṃ taṃ nīlakasiṇa’nti nīlakasiṇañca attañca advayaṃ samanupassati. Idhekacco pītakasiṇaṃ attato samanupassati, ’ yaṃ pītakasiṇaṃ so ahaṃ, yo ahaṃ taṃ pītakasiṇa’nti pītakasiṇañca attañca advayaṃ samanupassati. Idhekacco lohitakasiṇaṃ attato samanupassati, ’yaṃ lohitakasiṇaṃ so ahaṃ, yo ahaṃ taṃ lohitakasiṇa’nti lohitakasiṇañca attañca advayaṃ samanupassati. Idhekacco odātakasiṇaṃ attato samanupassati, [PTS Page 157  [\q 157/]     ’]yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odātakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Seyyathāpi ’telappadipassa jhāyato yā acci, so vaṇṇo yo vaṇṇo sā acci’ti acciñca vaṇṇañca advayaṃ samanupassati. Evameva idhekacco odātakasiṇaṃ attato samanupassati ’yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odatakasiṇa’nti odātakasiṇañca attañca advayaṃ samanupassati. Ayaṃ paṭhamā rūpavatthukā attavādapaṭisaṃyuttā diṭṭhi attavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo. Evaṃ rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ vedana attato samanupassati, vedanavantaṃ vā attānaṃ, attani vā vedanaṃ, vedanasmiṃ vā attānaṃ, saññaṃ attato samanupassati, saññavantaṃ vā attāṃ, attani vā saññaṃ, saññasmiṃ vā attānaṃ, saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ, attani vā saṅkhāraṃ, saṅkhārasmiṃ vā attānaṃ, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ

Attavādapaṭisaṃyuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

2-14. Lokavādapaṭisaṃyuttā diṭṭhi

Lokavādapaṭisaṃyuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti.

’Sassato attāca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu, yā ca diṭṭhi, yañca vatthu. Ayaṃ paṭhamā lokavādapaṭisaṃyuttā diṭṭhi. Lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

’Asassato attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi, ’sassato ca asassato ca attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lokavādapaṭisaṃyuttādiṭṭhi, ’neva sassato nāsassato attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi, ’antavā attāca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lovādapaṭisaṃyuttā diṭṭhi, ’anantavā attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññādiṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu. Ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi, ’ antavā ca anantavā ca attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi, ’ neva antavā na anantavā attā ca loko cā’ti abhinivesaparāmāso lokavādapaṭisaṃyuttā diṭṭhi, diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṃ vatthu. Yā ca diṭṭhi yañca vatthu, ayaṃ aṭṭhamī lokavādapaṭisaṃyuttā diṭṭhi, lokavādapaṭisaṃyuttā diṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dveva gatiyo: nirayo vā tiracchānayoni vā, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā. Seyyathāpi nimbabījaṃ vā kosātakībījaṃ vā tittakālābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavirasaṃ upādiyati, yañca āporasaṃ upādiyati, sabbaṃ taṃ tittakattāya kaṭukattāya asātattāya saṃvattati. Taṃ kissa hetu: bījaṃ hissa pāpakaṃ. 1 Evameva micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca vacīkammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhiye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāyasaṃvattanti. Taṃ kissa hetu: diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ ’etaṃ mama, eso’ hamasmi, eso me attā’ti diṭṭhābhiniveso diṭṭhiparāmāso. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. Katamāni saññojanāni ceva diṭṭhiye ca: sakkāyadiṭṭhi, sīlabbataparāmāso, 2 imāni saññojanāni ceva diṭṭhiye ca.

Katamāni saññojanāni na ca diṭṭhiyo: kāmarāgasaññojanaṃ, paṭighasaññojanaṃ, mānasaññojanaṃ, vicikicchāsaññojanaṃ, bhavarāgasaññojanaṃ, issāsaññojanaṃ, macchariyasaññojanaṃ, anunayasaññojanaṃ, avijjāsaññojanaṃ, imāni saññojanāni na ca diṭṭhiyo.

Lokavāda paṭisaṃyuttāya diṭṭhiyā imehi aṭṭhihi ākārehi abhiniveso hoti.

[BJT Page 300] [\x 300/]

2 - 15, 16. Bhavadiṭṭhi - vibhavadiṭṭhiyo.

Olīyanābhiniveso1 bhavadiṭṭhi, atidhāvanābhiniveso vibhavadiṭṭhi, assādadiṭṭhiyā pañcatiṃsāya akārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhīyo: attānudiṭṭhīyā visatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo -pe-
Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo:

Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo, micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi [PTS Page 158] [\q 158/]      ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso, sabbāva tā vibhadiṭṭhiyo.

Sassato loko’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, sabbāva tā bhavadiṭṭhiyo. ’Assato loko’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, sabbāva tā vibhavadiṭṭhiyo. ’Antavā loko’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. ’Antavā loko’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso. Siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Taṃ jīvaṃ taṃ sarīra’nti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, sabbāva tā vibhavadiṭṭhiyo. ’Aññaṃ jīvaṃ aññaṃ sarīra’nti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, sabbāva tā bhavadiṭṭhīyo. ’Hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhinivoso, sabbāva tā bhavadiṭṭhiyo. ’Na hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā pañcāhākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. ’Hoti ca na ca hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. ’Neva hoti na na hoti tathāgato paraṃ maraṇā’ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso, siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso, siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Aparantānudiṭṭhiyā catucattālīsāya ākārehi abhiniveso, siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso, siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. ’Aha’nti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso, sabbāva tā vibhavadiṭṭhiyo. ’Mama’nti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso. Sabbāva tā bhavadiṭṭhiyo. Antavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso, pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

1. Oliyanābhiniveso - syā.

[BJT Page 302] [\x 302/]

Sabbāva tā diṭṭhiyo assādadiṭṭhiyo. Sabbāva tā diṭṭhiyo attānu diṭṭhiyo. Sabbāva tā diṭṭhiyo micchādiṭṭhiyo. Sabbāva tā diṭṭhiyo sakkāyadiṭṭhiyo. Sabbāva tā diṭṭhiyo antaggāhikā diṭṭhiyo. Sabbāva [PTS Page 159] [\q 159/]      tā diṭṭhiyo saññojanikā diṭṭhiyo. Sabbāva tā diṭṭhiyo antavādapaṭisaṃyuttā diṭṭhīyo.

"Bhavañca diṭṭhiṃ vibhavañca diṭṭhiṃ1
Etaṃ dvayaṃ takkikā tissitā se2
Tesaṃ nirodhamhi na hatthi3 ñāṇaṃ
Yatthāyaṃ loko viparītasaññi"ti.

"Dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti4 eke, atidhāvanti eke, cakkhumanto ca passanti.

Kathañca bhikkhave, olīyanti eke: bhavārāmā bhikkhave, devamanussā bhavaratā bhavasammuditā, tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati5 nasantiṭṭhati nādhimuccati. Evaṃ kho bhikkhave olīyanti eke.

Kathañca bhikkhave, athidhāvanti eke: bhaveneva6 kho paneke aṭṭīyamānā. 7
Harāyamānā jīgucchamānā vibhavaṃ abhinandanti: ’yato kira bho ayaṃ antā kāyassa bhedā8 ucchijjati vinassati na hoti paraṃ maraṇā, etaṃ santaṃ etaṃ paṇitaṃ etaṃ yāthāvanti9 evaṃ kho bhikkhave atīdhāvanti eke.

Kathañca bhikkhave cakkhumanto ca passanti: idha bhikkhave bhikkhū bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho bhikkhave cakkhumanto ca passanti.

’Yo bhūtaṃ bhūtato disvā bhūtassa ca atikkamaṃ,
Yathābhūte’dhimuccati bhavataṇhā parikkhayā’ (1)

Sa ce10 bhūta pariññāto11 vītataṇho bhavābhave
Bhūtassa vibhavā bhikkhu nāgacchati punabbhava"nti [PTS Page 160] [\q 160/]      (2)

Tayo puggalā vipannadiṭṭhi, tayo puggalā sampannadiṭṭhi.

Katame tayo puggalā vipannadiṭṭhi. Titthiyo ca titthiyasāvako ca yo ca micchādiṭṭhīko. Ime tayo puggalā vipannadiṭṭhi.
Katame tayo puggalā sampannadiṭṭhi. Tathāgato ca tathāgatasāvako ca yo ca sammādiṭṭhiko, ime tayo puggalā sampannadiṭṭhi.

1 Bhavadiṭṭhiyo vibhadiṭṭhiyo - syā [PTS]
2 Nissitā ye - syā [PTS]
3 Natthi - syā [PTS]
4 Oliyanti - syā [PTS]
5 Na pasīdati - machasaṃ [PTS] na sampasīdati - syā
6 Bhavena - syā
7 Aṭṭiyamānā - syā [PTS]
8 Bhedā paraṃ maraṇā - machasaṃ
9 Yathāvanti - syā - [PTS]
10 Sace - syā
11 Bhūtassa pariññā - [PTS] bhūtassa pariññāto so - syā

[BJT Page 304] [\x 304/]

’Kodhano upanāhī ca pāpamakkhī ca yo naro,
Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti, (1)

Akkodhano anupanāhī visuddho1 suddhataṃ gato,
Sampannadiṭṭhi medhāvī taṃ jaññā ariyo itī’ti, (2)

Tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo.

Katamā tisso vipannadiṭṭhiyo: ’etaṃ mamā’ti2 vipannadiṭṭhī ’eso’hamasmiti vipannadiṭṭhi, ’eso me attā’ti vipannadiṭṭhi, imā tisso vipannadiṭṭhiyo.

Katamā tisso sampannadiṭṭhiyo. ’Netaṃ mamā’ti2 sampannadiṭṭhi, ’neso hamasmī’ti sampannadiṭṭhi, ’na meso attā’ti sampannadiṭṭhi, imā tisso sampannadiṭṭhiyo.

’Etaṃ mamā’ti2 kā diṭṭhi. Kati diṭṭhiyo: katamantānuggahitā tā diṭṭhiyo. ’Eso hamasmī’ti kā diṭṭhi. Kati diṭṭhiyo. Katamantānuggahitā tā diṭṭhiyo. ’Eso me attā’ti kā diṭṭhi. Kati diṭṭhiyo. Katamantānuggahitā tā diṭṭhiyo.

’Etaṃ mama’ti pubbantānudiṭṭhī, aṭṭhārasa diṭṭhiyo, pubbantānuggahitā tā diṭṭhiyo, ’eso hamasmī’ti aparantānudiṭṭhi, catucattālīsaṃ diṭṭhiyo, aparāntanuggahitā tā diṭṭhiyo, [PTS Page 161  [\q 161/]     ’]eso me attā’ti vīsativatthukā attānudiṭṭhi, vīsati vatthukā sakkāyadiṭṭhi, sakkāyadiṭṭhippamukhāni3 dvāsaṭṭhidiṭṭhigatāni, pubbantāparantānuggahitā tā diṭṭhiyo.

’Ye keci bhikkhave, mayi nīṭṭhaṃ gatā, sabbe te diṭṭhisampannā, tesaṃ diṭṭhisampannāya pañcantaṃ idha niṭṭhā, pañcantaṃ idha vihāya niṭṭhā.

Katamesaṃ pañcantaṃ idha niṭṭhā: sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā. Imesaṃ pañcantaṃ idha niṭṭhā.

Katamesaṃ pañcantaṃ idha vihāya niṭṭhā: antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino, imesaṃ pañcantaṃ idha vihāya niṭṭhā.

1. Amakkhi - syā [PTS.]
2. Mamanti - syā [PTS.]
3. Diṭṭhappamukhena - syā.

[BJT Page 306] [\x 306/]

Ye keci bhikkhave mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā, tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā.

Ye keci bhikkhame mayi aveccappasannā, sabbe te sotāpannā, tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā.

Katamesaṃ pañcannaṃ idha niṭṭhā: sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā, imesaṃ pañcannaṃ idha niṭṭhā.

Katamesaṃ pañcannaṃ idha vihāya niṭṭhā: antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāra parinibbāyissa, uddhaṃsotassa akaniṭṭhagāmino, imesaṃ pañcannaṃ idha vihāya niṭṭhā.
Ye keci bhikkhave mayi aveccappasannā, sabbe te sotāpattā, tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vibhāya niṭṭhā. "

Diṭṭhikatā samattā.