[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[PTS Page 162] [\q 162/]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 308] [\x 308/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Ānāpānasatikathā.

3 - 1. Gaṇanuddeso
Soḷasavatthukaṃ ānāpānasati samādhiṃ1 bhāvayato samadhikāti2 dve ñāṇasatāni uppajjanti: aṭṭha paripanthe ñāṇāni, aṭṭha3 upakāre ñāṇāni, aṭṭhārasa upakkilese ñāṇāni, terasa vodāne ñāṇāni, battiṃsa4 satokārissa5 ñāṇāni, catuvīsati samādhivasena ñāṇāni, dvesattati vipassanāvasena ñāṇāni, aṭṭha nibbidāñāṇāni, aṭṭha nibbidānulomañāṇāni, aṭṭha nibbidāpaṭippassaddhāñāṇāni, ekavīsati vimuttisukhe ñāṇāni.

Gaṇanuddeso samatto

3 - 2. Paripantha - upakārasoḷasa ñāṇāni

Katamāni aṭṭha paripanthe ñāṇāni, aṭṭha paripanthe ñānāni, aṭṭha ca upakāre ñāṇāni.

Kāmacchando samādhissa paripantho, nekkhammaṃ samādhissa upakāraṃ: byāpādo samādhissa paripantho, abyāpādo samādhissa upakāraṃ: thinamiddhaṃ6 samādhissa paripantho, ālokasaññā samādhissa upakāraṃ: uddhaccaṃ sāmadhissa paripantho, avikkhepo samādhissa upakāraṃ: vicikicchā samādhissa paripantho, dhammavavatthānaṃ samādhissa upakāraṃ: avijjā sāmadhissa paripantho, ñāṇaṃ samādhissa upakāraṃ, arati samādhissa paripantho, pāmojjaṃ samādhissa upakāraṃ: sabbepi akusalā dhammā samādhissa paripanthā, sabbepi kusalā dhammā samādhissa upakārā. Imāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni.

Imehi soḷasahi ākārehi uducitaṃ cittaṃ7 samuducitaṃ8 ekatte santiṭṭhati, nīvaraṇehi visujjhati. [PTS Page 163] [\q 163/]

Katame te ekattā: nekkhammaṃ ekattaṃ, abyāpādo ekattaṃ, ālokasaññā ekattaṃ, avikkhepo ekattaṃ, dhammavavatthānaṃ ekattaṃ, ñāṇaṃ ekattaṃ, pāmojjaṃ ekattaṃ, sabbepi kusalā dhammā ekattā.

Katame9 te nīvaraṇā: kāmacchando nīvaraṇaṃ, byāpādo nīvaraṇaṃ, thinamiddhaṃ nīvaraṇaṃ, uddhaccakukkuccaṃ nīvaraṇaṃ, vicikicchā nīvaraṇaṃ, avijjā nīvaraṇaṃ, arati nīvaraṇaṃ, sabbepi akusalā dhammā nīvaraṇā.

1. Ānāpānassatisamādhiṃ - machasaṃ, syā
2. Samādhikāni - machasaṃ, syā [PTS,]
3. Aṭṭa ca - machasaṃ,
4. Bāntiṃsaṃ - machasaṃ, battiṃ saṃ - [PTS] syā
5. Satokārisu - syā, [PTS,]
6. Thinamiddhaṃ - machasaṃ.
7. Uddhataṃ cittaṃ - [PTS] udupitacittaṃ - syā,
8. Samuducitaṃ cittaṃ - machasaṃ, samudupita cittaṃ - syā samuducittaṃ - [PTS] Udujitaṃ cittaṃ - samuducitaṃ - pu, udājitaṃ cittaṃ samudājitaṃ - pu.
9. Nīvaraṇāti katame - machasaṃ.

[BJT Page 310] [\x 310/]

Nīvaraṇā’ti kenaṭṭhena1 nīvaraṇā: niyyānāvaraṇaṭṭhena2 nīvaraṇā.

Katame te niyyānā: nekkhammaṃ ariyānaṃ niyyānaṃ, tena ca nekkhammena ariyā nīyanti: 3 kāmacchando niyyānāvaraṇaṃ, tena ca kāmacchandena nivutattā nekkhammaṃ ariyānaṃ niyyānaṃ nappajānātīti5 kāmacchando niyyānāvaraṇaṃ, abyāpādo ariyānaṃ niyyānaṃ, tena ca abyāpādena ariyā nīyanti: 3 byāpādo niyyānāvaraṇaṃ, tena ca byāpādena nivutattā abyāpādaṃ ariyānaṃ niyyānaṃ nappajānātīti4, byāpādo niyyānāvaraṇaṃ. Alokasaññā ariyānaṃ niyyānaṃ, tāya ca alokasaññā ariyā nīyanti: thinamiddhaṃ niyyānāvaraṇaṃ, tena ca thinamiddhena nivutattā alokasaññaṃ ariyānaṃ niyyānaṃ nappajānātiti thinamiddhaṃ niyyānāvaraṇaṃ. Avikkhepo ariyānaṃ niyyānaṃ, tena ca avikkhepena ariyā nīyanti: uddhaccaṃ niyyānāvaraṇaṃ, tena ca uddhaccena nivutattā avikkhepaṃ ariyānaṃ niyyānaṃ nappajānātīti uddhaccaṃ niyyānāvaraṇaṃ. Dhammavavatthānaṃ ariyānaṃ niyaṇānaṃ, tena ca dhammavavatthānena ariyā nīyanti: vicikicchā niyyānāvaraṇaṃ, tāya ca vicikicchāya nivutattā dhammavavatthānaṃ ariyānaṃ niyyānaṃ nappajānātīti vicikicchā niyyānāvaraṇaṃ, ñāṇaṃ ariyānaṃ niyyānaṃ, tena ca ñāṇena ariyā nīyanti: avijjā niyyānāvaraṇaṃ, tāya ca avijjāya nivutattā ñāṇaṃ ariyānaṃ niyyānaṃ nappajānātīti avijjā niyyānāvaraṇaṃ, pāmojjaṃ5 ariyānaṃ niyyānaṃ tena ca pāmojjena ariyā nīyanti: arati niyyānāvaraṇaṃ, tāya ca aratiyā nivutattā pāmojjaṃ ariyānaṃ niyyānaṃ nappajānātīti arati niyyānāvaraṇaṃ, sabbepi kusalā dhammā ariyānaṃ niyyānaṃ, tehi ca kusalehi dhammehi ariyā nīyanti: sabbepi akusalā dhammā niyyānāvaraṇaṃ, tehi ca akusalehi dhammehi nivutattā kusale dhamme ariyānaṃ niyyānaṃ nappajānātīti sabbepi akusalā dhammā niyyānāvaraṇā.

Soḷasañāṇaniddeso samatto.

3 - 3. Upakkilesañāṇāni.

Imehi ca pana nīvaraṇehi visuddhacittassa [PTS Page 164] [\q 164/]      soḷasavatthukaṃ6 ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā katame aṭṭhārasa upakkilesā uppajjanti:

1. Kenatthena - syā.
2. Niyyānāvāraṇaṭṭhena - pu.
3. Niyyanti - machasaṃ, [PTS.]
4. Na pajānātīti - [PTS.]
5. Pāmujjaṃ - syā,
6. Soḷasakavatthukaṃ - sī 2

[BJT Page 312] [\x 312/]

Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattavikkhepagataṃ cittaṃ samādhissa paripantho, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagataṃ citaṃ samādhissa paripantho, assāsapaṭikaṅkhanā nikantitaṇhācariyā samādhissa paripantho, passāsapaṭikaṅkhatā nikantitaṇhācariyā samādhissa paripantho, assāsenābhitunnassa passāpaṭilābhe mucchanā samādhissa paripantho, passāsenābhitunnassa assāsapaṭilābhe mucchanā samādhissa paripantho.

"Anugacchanā ca assāsaṃ passāsaṃ anugacchanā,
Sati ajjhattavikkhepā kaṅkhatā bahiddhā vikkhepapatthanā1 (1)

Assāsenābhitunnassa passāsapaṭilābhe mucchanā,
Passāsenābhūtunnassa assāsapaṭilābhe mucchanā2 (2)

Cha ete upakkilesā ānāpānasati3 samādhissa,
Yehi vikkhippamānassa4 no ca5 cittaṃ vimuccati
Vimokkhaṃ appajānantā te honti parapattiyā’ti. (3)

Paṭhamaṃ chakkaṃ.

Nimittaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho: assāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho: nimittaṃ āvajjate passāse cittaṃ vikampati, samādhissa paripantho: passāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho: assāsaṃ āvajjato passāse cittaṃ vikampati, samādhissa paripantho: passāsaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho: [PTS Page 165] [\q 165/]

"Nimittaṃ āvajjamānassa assāse vikkhippate6 mano
Assāsaṃ āvajjamānassa nimitte cittaṃ vikampati (4)

Nimittaṃ āvajjamānassa passāse vikkhippate mano,
Passāsaṃ āvajjamānassa nimitte cittaṃ vikampati, (5)

Assāsaṃ āvajjamānassa passāse vikkhippate mano,
Passāsaṃ āvajjamānassa assāse cittaṃ vikampati. (6)

Cha ete upakkilesā ānāpānasatisamādhissa,
Yehi vikkhippamānassa no ca cittaṃ vikampati,
Vimokkhaṃ appajānantā te honti parapattiyā"ti, (7)

Dutiyaṃ chakkaṃ.

1. Cikkhepapanthanā - syā.
2. ’Assāsenāti ayaṃ gāthā syāma potthake na dissate
3. Ānāpānassati - machasaṃ syā
4. Vikkhepamānassa - [PTS] Syā, kampamānassa - syā
5. Noce - syā
6. Vikkhipate - machasaṃ, [PTS.]

[BJT Page 314] [\x 314/]

Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ samādhissa paripantho, anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ1 samādhissa paripantho, līnaṃ cittaṃ kosajjānupatitaṃ samādhissa paripantho, atipaggahitaṃ cittaṃ uddhaccānupatitaṃ samādhissa paripantho, abhinataṃ2 cittaṃ rāgānupatitā samādhissa paripantho, apanataṃ3 cittaṃ byāpādānupatitaṃ samādhissa paripantho.

"Atītānudhāvanaṃ cittaṃ - anāgatapaṭikaṅkhanaṃ līnaṃ,
Atipaggahitaṃ abhinataṃ2 - apanataṃ3 cittaṃ na samādhiyati. (8)

Cha ete upakkilesā - ānāpānasatisamādhissa,
Yehi upakkilisaṭṭhasaṅkappo - adhicittaṃ nappajānāti"ti. (9)

Tatiyaṃ chakkaṃ.

Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca: assāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyopi cittampi sāraddhā ca honti iñjitā [PTS Page 166] [\q 166/]
Ca phanditā ca: assāsenābhitunnassa passāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsenābhitunnassa assāsapaṭilābhe mucchitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca: nimittaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phandicā ca, assāsaṃ āvajjato nimitte cittaṃ vikappitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca: nimittaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyopi cittampi sāraddhāca honti iñjitā ca phanditā ca: assāsaṃ āvajjato passāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, passāsaṃ āvajjato assāse cittaṃ vikampitattā kāyopi cittampi sāraddhā ca honti iñjitā ca: phanditā ca atītānudhāvanena cittena vikkhepānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, anāgatapaṭikaṅkhanena cittena vikampitena kāyopi cittampi sāraddhā cahonti iñjitāca phanditā ca, līnena cittena kosajjānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca, atipaggahitena cittena uddhaccānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca: abhinatena cittena rāgānupatitena kāyopi cittampi sāraddhā cahenti iñjitā ca phanditā ca, apanatena cittena byāpādānupatitena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā ca.

1. ’Vikkhambhitaṃ - [PTS.]
2. ’Abhiṇataṃ - [PTS] Abhiññātaṃ - syā.
3. Apaṇataṃ - [PTS] apaññāhaṃ - syā.

[BJT Page 316] [\x 316/]

"Ānāpānasati yassa paripuṇṇaṃ1 abhāvitā
Kāyopi iñjito hoti cittampi hoti iñjitaṃ
Kāyopi phandito hoti cittampi hoti phanditaṃ (10)

Ānāpānasati yassa paripuṇṇaṃ subhāvitā
Kāyopi aniñjito hoti cittampi hoti aniñjitaṃ
Kāyopi aphandito hoti cittampi hoti aphandita"nti, (11)

Tehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā ime aṭṭhārasa upakkilesā uppajjanti.

Uppakkilesañāṇa niddeso.

3 - 4. Vodānañāṇāni

Katamāni terasa vodāne ñāṇāni: atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ, taṃ vivajjayitvā ekaṭṭhāne samādahati, evampi cittaṃ na vikkhepaṃ gacchati, anāgatapaṭikaṅkhanaṃ cittaṃ vikampitaṃ, [PTS Page 167  [\q 167/]     2] taṃ vivajjayitvā tattheva adhimoceti, evampi cittaṃ na vikkhepaṃ gacchati, līnaṃ cittaṃ kosajjānupatitaṃ, taṃ paggaṇahitvā kosajjaṃ pajahati, evampi cittaṃ na vikkhepaṃ gacchati. Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ, taṃ niggaṇhitvā3 uddhaccaṃ pajahati, evampi cittaṃ na vikkhepaṃ gacchati, abhinataṃ cittaṃ rāgānupatitaṃ, taṃ sampajāno hutvā rāgaṃ pajahati, evampi cittaṃ na vikkhepaṃ gacchati apanataṃ cittaṃ byāpādānupatitaṃ, taṃ sampajāno hutvā, byāpādaṃ pajahati, evampi cittaṃ na vikkhepaṃ gacchati, imehi chahi ṭhānehi parisuddhaṃ cittaṃ pariyodānaṃ ekattagataṃ hoti.

Katame te ekattā: dāna vossaggupaṭṭhānekattaṃ, 4 samathanimittu paṭṭhānekattaṃ, vayalakkhaṇupaṭṭhānekattaṃ, nirodhupaṭṭhānekattaṃ.

Dānavossaggupaṭṭhānekattaṃ cāgādhimuttānaṃ, samathanimittupaṭṭhānekattañca adhicittamanuyuttānaṃ, vayalakkhaṇupaṭṭhānekattañca vipassakānaṃ, nirodhupaṭṭhānekattañca ariyapuggalānaṃ, imehi catūhi ṭhānehi ekaggagataṃ cittaṃ paṭipadāvisuddhipakkhantañceva5 hoti, upekkhānubrūhitañca ñāṇena ca sampahaṃsitaṃ.

Paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

1. Ānāpānassati yassa paripuṇṇā - machasaṃ. Yassa aparipuṇṇā - syā, [PTS,]
2. Vikkhambhitaṃ - [PTS] sī 2
3. Viniggaṇhitvā - machasaṃ.
4. Dānavosaggupaṭṭhānekattā - machasaṃ.
5. Pakkhandañceva - machasaṃ pasannañceva - syā [PTS,]

[BJT Page 318] [\x 318/]

Paṭhamassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, paṭhamassa [PTS Page 168] [\q 168/]      jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, paṭhamassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

[BJT Page 318] [\x 318/]

Dutiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: dutiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Dutiyassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, dutiyassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Dutiyassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, dutiyassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati dutiyaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Dutiyassa jhānassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati paṭhamaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ pītisampannañca hoti sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca. [PTS Page 169] [\q 169/]

Tatiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: tatiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Tatiyassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, tatiyassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati tatiyamaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Tatiyassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, tatiyassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati tatiyaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Tatiyassa jhānassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: tatiyassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati tatiyaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ sukhasampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

[BJT Page 320] [\x 320/]

Catutthassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: catutthassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Catutthassa jhānassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, catutthassa jhānassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati catutthaṃ jhānaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Catutthassa jhānassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, catutthassa jhānassa upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati catutthaṃ jhānaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Catutthassa jhānassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: catutthassa jhānassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati catutthaṃ jhānaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Ākāsānañcāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: ākāsānañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Ākāsānañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, ākāsānañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati ākāsānañcāyatanasamāpattiṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Ākāsānañcāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, ākāsānañcāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati ākāsānañcāyatanasamāpattiṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Ākāsānañcāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: ākāsānañcāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati ākāsānañcāyatanasamāpattiṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Viññāṇañcāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: viññāṇañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Viññāṇañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, viññāṇañcāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati viññāṇañcāyatanasamāpattiṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Viññāṇañcāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, viññāṇañcāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati viññāṇañcāyatanasamāpattiṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Viññāṇañcāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: viññāṇañcāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati viññāṇañcāyatanasamāpattiṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Ākiñcaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: ākiñcaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Ākiñcaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, ākiñcaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati ākiñcaññāyatanasamāpattiṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Ākiñcaññāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, ākiñcaññāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati ākiñcaññāyatanasamāpattiṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Ākiñcaññāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: ākiñcaññāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati ākiñcaññāyatanasamāpattiṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Nevasaññānāsaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: nevasaññānāsaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Nevasaññānāsaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, nevasaññānāsaññāyatanasamāpattiyā paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati nevasaññānāsaññāyatanasamāpattiṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Nevasaññānāsaññāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, nevasaññānāsaññāyatanasamāpattiyā upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati nevasaññānāsaññāyatanasamāpattiṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Nevasaññānāsaññāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: nevasaññānāsaññāyatanasamāpattiyā sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati nevasaññānāsaññāyatanasamāpattiṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ upekkhāsampannañceva hoti cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Aniccānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: aniccānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Aniccānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, aniccānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati aniccānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Aniccānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, aniccānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati aniccānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Aniccānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: aniccānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati aniccānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Dukkhānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: dukkhānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Dukkhānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, dukkhānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati dukkhānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Dukkhānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, dukkhānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati dukkhānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Dukkhānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: dukkhānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati dukkhānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Anattānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: anattānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Anattānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, anattānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati anattānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Anattānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, anattānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati anattānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Anattānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: anattānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati anattānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Nibbidānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: nibbidānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Nibbidānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, nibbidānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati nibbidācānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Nibbidānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, nibbidānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati nibbidānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Nibbidānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: nibbidānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati nibbidānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Virāgānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: virāgānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Virāgānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, virāgānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati virāgānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Virāgānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, virāgānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati virāgānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Virāgānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: virāgānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati virāgānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.
Nirodhānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: nirodhānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Nirodhānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, nirodhānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati nirodhānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Nirodhānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, nirodhānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati nirodhānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Nirodhānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: nirodhānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati nirodhānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Paṭinissaggānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: paṭinissaggānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Paṭinissaggānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, paṭinissaggānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati paṭinissaggānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Paṭinissaggānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, paṭinissaggānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati paṭinissaggānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Paṭinissaggānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: paṭinissaggānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati paṭinissaggānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Khayānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: khayānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Khayānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, khayānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati khayānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Khayānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, khayānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati khayānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Khayānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: khayānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati khayānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Vayānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: vayānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Vayānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, vayānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati vayānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Vayānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, vayānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati vayānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Vayānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: vayānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati vayānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Vipariṇāmānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: vipariṇāmānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Vipariṇāmānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, vipariṇāmānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati vipariṇāmānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Vipariṇāmānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, vipariṇāmānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati vipariṇāmānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Vipariṇāmānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: vipariṇāmānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati vipariṇāmānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Animittānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: animittānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Animittānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, animittānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati animittānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Animittānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, animittānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati animittānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Animittānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: animittānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati animittānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hotivicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Appaṇihitānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: appaṇihitānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Appaṇihitānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, appaṇihitānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati appaṇihitānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Appaṇihitānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, appaṇihitānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati appaṇihitānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Appaṇihitānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: appaṇihitānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati appaṇihitānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Suññatānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: suññatānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Suññatānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, suññatānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati suññatānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Suññatānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, suññatānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati suññatānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Suññatānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: suññatānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati suññatānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Adhipaññādhammavipassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: adhipaññādhammavipassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Adhipaññādhammavipassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, adhipaññādhammavipassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati adhipaññādhammavipassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Adhipaññādhammavipassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, anidhipaññādhammavipassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati adhipaññādhammavipassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Adhipaññādhammavipassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: adhipaññādhammavipassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati adhipaññādhammavipassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Yathābhūtañāṇadassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: yathābhūtañāṇadassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Yathābhūtañāṇadassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, yathābhūtañāṇadassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati yathābhūtañāṇadassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Yathābhūtañāṇadassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, yathābhūtañāṇadassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati yathābhūtañāṇadassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Yathābhūtañāṇadassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: yathābhūtañāṇadassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati yathābhūtañāṇadassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Ādīnavānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: ādīnavānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Ādīnavānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, ādīnavānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati ādīnavānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Ādīnavānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, ādīnavānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati ādīnavānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Ādīnavānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: ādīnavānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati ādīnavānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Paṭisaṅkhānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: paṭisaṅkhānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Paṭisaṅkhānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, paṭisaṅkhānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati paṭisaṅkhānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Paṭisaṅkhānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, paṭisaṅkhānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati paṭisaṅkhānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Aṭisaṅkhānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: paṭisaṅkhānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati paṭisaṅkhānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Vivaṭṭanānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: vivaṭṭanānupassanāya paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Vivaṭṭanānupassanāya paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, vivaṭṭanānupassanāya paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati vivaṭṭanānupassanaṃ ādikalyāṇañceva hoti lakkhaṇasampannañca.

Vivaṭṭanānupassanāya upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, vivaṭṭanānupassanāya upekkhānubrūhanā majjhe, majjhassa imāni tīṇi lakkhaṇāni, tena vuccati vivaṭṭanānupassanaṃ majjhekalyāṇañceva hoti lakkhaṇasampannañca.

Vivaṭṭanānupassanāya sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: vivaṭṭanānupassanāya sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati vivaṭṭanānupassanaṃ pariyosānakalyāṇañceva hoti lakkhaṇasampannañca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Sotāpattimaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: sotāpattimaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Sotāpattimaggassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, sotāpattimaggassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati sotāpattimaggo ādikalyāṇo ceva hoti lakkhaṇasampananno ca.

Sotāpattimaggassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, tena vuccati sotāpattimaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca.

Sotāpattimaggassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: sotāpattimaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati sotāpattimaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Sakadāgāmimaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: sakadāgāmimaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Sakadāgāmimaggassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, sakadāgāmimaggassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati sakadāgāmimaggo ādikalyāṇo ceva hoti lakkhaṇasampananno ca.

Sakadāgāmimaggassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, tena vuccati sakadāgāmimaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca.

Sakadāgāmimaggassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: sakadāgāmimaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati sakadāgāmimaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Anāgāmimaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: anāgāmimaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Anāgāmimaggassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, anāgāmimaggassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati anāgāmimaggo ādikalyāṇo ceva hoti lakkhaṇasampananno ca.

Anāgāmimaggassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, tena vuccati anāgāmimaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca.

Anāgāmimaggassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: anāgāmimaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati anāgāmimaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca.

Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Arahattamaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ: arahattamaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ.

Arahattamaggassa paṭipadāvisuddhi ādi, ādissa kati lakkhaṇāni: ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati: [PTS Page 170] [\q 170/]      yañca paripanthako cittaṃ visujjhati, yañca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañca paṭipannattā tattha cittaṃ pakkhandati, arahattamaggassa paṭipadāvisuddhi ādi, ādissa imāni tīṇi lakkhaṇāni, tena vuccati arahattamaggo ādikalyāṇo ceva hoti lakkhaṇasampananno ca.

Arahattamaggassa upekkhānubrūhanā majjhe, majjhassa kati lakkhaṇāni. Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati: yañca visuddhaṃ cittaṃ ajjhupekkhati, yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekattupaṭṭhānaṃ ajjhupekkhati, tena vuccati arahattamaggo majjhekalyāṇo ceva hoti lakkhaṇasampanno ca.

[BJT Page 322] [\x 322/]

Arahattamaggassa sampahaṃsanā pariyosānaṃ pariyosānassa kati lakkhaṇāni: pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā: arahattamaggassa sampahaṃsanā pariyosānaṃ. Pariyosānassa imāni cattāri lakkhāṇāni, tena vuccati arahattamaggo pariyosānakalyāṇo ceva hoti lakkhaṇasampanno ca. Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva hoti vicārasampannañca pītisampannañca sukhasampannañca cittassa adhiṭṭhānasampannañca saddhāsampannañca viriyasampannañca satisampannañca samādhisampannañca paññāsampannañca.

Nimittaṃ assāsapassāsā anārammaṇāmekacittassa, 1
Ajānato ca tayo dhamme bhāvanā nūpalabbhati. [PTS Page 171] [\q 171/]      (1)

Nimittaṃ assāsapassāsā anārammaṇāmekacittassa,
Jānato ca tayo dhamme bhāvanā upalabbhatī’ti. (2)

Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na cime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati:

Seyyathāpi rukkho same bhūmibhāge nikkhitto, 2 tamenaṃ puriso kakacena chindeyya, rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti. Yathā rukkho same bhūmibhāge nikkhitto, evaṃ upanibandhanānimittaṃ. Yathā kakacadantā, evaṃ assāsapassāsā. Yathā rukkhe phuṭṭhakakavadantānaṃ vasena purisassa sati upaṭṭhitā hoti na āgate vā gate vā kakacadante manasi karoti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañca paññāyati, payogañca sādheti. Evameva bhikkhu nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasi karoti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañca paññāyati. Payogañca sādheti, visesamadhigacchati.

1. Anārammaṇamekassa cittassa - sī 1, 2 anārammaṇamekavissatta - machasaṃ,
Anārammaṇaṃ ekacittassa - pu
2. Nikkhipito - sī 1, 2

[BJT Page 324] [\x 324/]

Padhānanti1 katamaṃ padhānaṃ: āraddhaviriyassa kāyopi cittampi kammaniyaṃ hoti, idaṃ padhānaṃ. Katamo payogo: āraddhaviriyassa upakkilesā pahīyanti, vitakkā vūpasamanti. Ayaṃ payogo. Katamo viseso: āraddhaviriyassa saññojanā pahīyanti, anusayā byantīhonti2 ayaṃ viseso.

Evaṃ ime tayo dhammā ekacittassa ārammaṇā na [PTS Page 172] [\q 172/]      honti, na cime3 tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gaccati, padhānañca paññāyati, payogañca sādheti, visesamadhigacchati.

Ānāpānasati yassa paripuṇṇā subhāvitā,
Anupubbaṃ paricitā yathā buddhena desitā,
So imaṃ lokaṃ pabhāseti abbhā muttova candimā"ti. (3),

Ānanti assāso, no passāso. Apānanti passāso, no assāso. Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati. Yo assasati, tassupaṭṭhāti: yo passasati, tassupaṭṭhāti.

Paripuṇṇāti pariggahaṭṭhena paripuṇṇā, parivāraṭṭhena paripuṇṇā, paripūraṭṭhena paripuṇṇā.

Subhāvitāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indiyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Tassime cattāro bhāvanaṭṭhā yānīkatā4 honti vatthukatā anuṭṭhitā paricitā susamāraddhā.
Yānīkatāti yattha yattha ākaṅkhati, tattha tattha vasippatto hoti balappatto vesārajjappatto. Tassa5 te dhammā āvajjanapaṭibaddhā6 honti ākaṅkhanapaṭibaddhā7 manasikārapaṭipaddhā cittuppādapaṭibaddhā. Tena vuccati: ’yānīkatā’ti.

Vatthukatāti yasmiṃ yasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti tasmiṃ tasmiṃ vatthusmiṃ sati sūpaṭṭhitā8 hoti. Yasmiṃ yasmiṃ vā pana vatthusmiṃ sati supaṭṭhitā hoti, tasmiṃ tasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhītaṃ hoti. Tena vuccati: ’vatthukatā’ti.

Anuṭṭhitāti9 yena yena cittaṃ abhinīharati, tena tena sati anuparivattati. Ne yena vā pana sati anuparivattati, tena tena cittaṃ abhinīharati. Tena vuccati: ’anuṭṭhitā’ti.

1. Visesamadhigacchati padhānañca - machasaṃ, ’padhānanti’ padaṃ - syā, [PTS] Potthakesu na dissati.
2. Byāsanti - syā, byanti honti - [PTS]
3. Na ca me - pu
4. Yānikatā - [PTS.]
5. Tassa me - machasaṃ.
6. Avajjanappaṭibaddhā - [PTS]
7. Ākaṅkhapaṭibaddhā - machasaṃ, ākaṅkhaṇappaṭibaddhā - [PTS] ākaṅkhanapaṭibaddhā syā.
8. Supaṭṭhitā - machasaṃ, supatiṭṭhitā - [PTS.]
9. Anuṭṭhitāti vatthusmiṃ - machasaṃ.
[BJT Page 326] [\x 326/]

Paricitāni pariggahaṭṭhena paricitā, parivāraṭṭhena paricitā paripūraṭṭhena paricitā, satiyā parigaṇhanto [PTS Page 173] [\q 173/]      jānāti pāpake akusale dhamme. Tena vuccati: ’paricitā’ti. 1

Susamāraddhāti cattāro susamāraddhā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena susamāraddhā, indriyānaṃ ekarasaṭṭhena susamāraddhā, tadupagaviriyavāhanaṭṭhena susamāraddhā, tappaccanīkānaṃ kilesānaṃ samugghātattā2 ’susamādaraddhā’.
Susamanti atthi samaṃ, atthi susamaṃ. Katamaṃ samaṃ: ye tattha jātā anavajjā kusalā bodhipakkhiyā, 3 idaṃ samaṃ. Katamaṃ susamaṃ: yaṃ tesaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ susamaṃ, iti idañca samaṃ idañca susamaṃ ñātaṃ hoti diṭṭhaṃ4 viditaṃ sacchikataṃ phassitaṃ paññāya, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apammuṭṭhā, 5 passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Tena vuccati: ’susamāraddhā’ti.

Anupubbaṃ paricitāti dīghaṃ assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, dīghaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Rassaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Rassaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā sabbakāyapaṭisaṃvedī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, sabbakāyapaṭisaṃvedī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Passambhayaṃ kāyasaṅkhāraṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Passambhayaṃ kāyasaṅkharaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā pītipaṭisaṃvedī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, pītipaṭisaṃvedī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Sukhapaṭisaṃvedī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Sukhapaṭisaṃvedī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā cittasaṅkhārapaṭisaṃvedī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, cittasaṅkhārapaṭisaṃvedī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Passambhayaṃ cittasaṅkhāraṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Passambhayaṃ cittasaṅkhāraṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā cittapaṭisaṃvedī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, cittapaṭisaṃvedī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Abhippamodayaṃ cittaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Abhippamodayaṃ cittaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā samādahaṃ cittaṃ assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, samādahaṃ cittaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Vimocayaṃ cittaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Vimocayaṃ cittaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā aniccānupassī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, aniccānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Virāgānupassī assāsavase purimā purimā paricitā, pacchimā pacchimā anuparicitā. Virāgānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā nirodhānupassī assāsamasena purimā purimā paricitā, pacichimā pacchimā anuparicitā, nirodhānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Paṭinissaggānupassī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā. Paṭinissaggānupassī passāsavasena purimā purimā paricitā pacchimā pacchimā anuparicitā. Sabbāpi soḷasavatthukā ānāpānasatiyo aññamaññaṃ paricitā ceva honti anuparicitā ca. Tena vuccati: ’anupubbaṃ paricitā’ti.

Yathāti dasa yathatthā: attadamathaṭṭho yathattho, attasamathaṭṭho yathattho, attaparinibbāpanaṭṭho yathattho, abhiññaṭṭho6 yathattho, pariññaṭṭho yathattho, pahānaṭṭho yathattho, bhāvanaṭṭho yathattho, [PTS Page 174] [\q 174/]      sacchikiriyaṭṭho yathattho saccābhisamayaṭṭho yathattho, nirodhe patiṭṭhāpakaṭṭho yathattho.

1. Dhamme paricitā - machasaṃ.
2. Susamūhatattā - machasaṃ. Susamūgghātattā - syā, [PTS.]
3. Byādhipakkhiyā - [PTS.]
4. Iṭṭhaṃ - [PTS.]
5. Asammuṭṭhā machasaṃ apamuṭṭhā - syā, [PTS.]
6. Abhiññāttho - machasaṃ.

[BJT Page 328] [\x 328/]

Buddhoti yo so bhagavā sayambhu anācariyako pubbe1 ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, 2 tattha ca sabbaññūtaṃ patto balesu ca vasībhāvaṃ.

Buddhoti kenaṭṭhena buddho: ’bujjhītā saccānī’ti buddho, ’bodhetā3 pajāyā’ti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho anaññaneyyātāya buddho, visavitāya4 buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena5 buddho, ’ekantavītarāgo’ti buddho, ’ekantavītadoso’ti buddho, ’ekantavītamoho’ti buddho, ’ekantanikkileso’ti buddho, ’ekāyanamaggaṃgato’ti buddho, ’eko anuttaraṃ sammāsambodhiṃ abhisambuddho’ti buddho, abuddhivihatattā buddhipaṭilābhā buddho. ’Buddho’ti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikāpaññatti, yadidaṃ ’buddho’ti.

Desitāti attadamathaṭṭho yathattho yathā buddhena desito, attasamathaṭṭho yathattho yathā buddhena desito, attaparinibbāpanaṭṭho yathattho yathā buddhena desito, abhiññaṭṭho yathattho yathā buddhena desito, pariññaṭṭho yathattho yathā buddhena desito, pahāṭṭho yathattho yathā buddhena desito, bhāvanaṭṭho yathattho yathā
Buddhena desito, sacchikiriyaṭṭho yathattho yathā buddhena desito, saccābhisamayaṭṭho yathattho yathā buddhena desito, nirodhe patiṭṭhāpakaṭṭho yathattho yathā buddhena desito,

So ti6 gahaṭṭho vā hoti pabbajito vā.

Lokoti khandhaloko dhātuloko āyatanaloko vipattibhavaloko sampattibhavaloko sampattisambhavaloko eko loko: sabbe sattā āhāraṭṭhitikā, dve lokā: nāmañca rūpañca, tayo lokā: tisso vedanā, cattāro lokā: cattāro āhārā, pañca lokā: pañcupādānakkhandhā, cha lokā: cha ajjhakkikāti āyatanāni, satta lokā: satta viññāṇaṭṭhitiyā, aṭṭha lokā: aṭṭha lokadhammā, nava lokā: nava sattāvāsā, dasa lokā: dasāyatanāni, dvādasa lokā, dvādasāyatanāni, aṭṭhārasa lokā: aṭṭhārasa dhātuyo.

’Pabhāseti’ti attadamathaṭṭhaṃ yathatthaṃ abhisambuddhattā [PTS Page 175] [\q 175/]      so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attasamathaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attaparinibbānaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, abhiññanaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, pariññaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, pahānaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, bhāvanaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, sacchikiriyaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, saccābhisamayaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti nirodhe patiṭṭhāpakaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti,

1. Buddhe - [PTS]
2. Abhisambujjhati - [PTS.]
3. Bodhetto - syā
4. Vīsatitāya - syā
5. Nirupakkilesasaṅkhātena - syā nirūpadhisaṅkhātena - [PTS] 6. Hoti - syā sohi - [PTS.]

[BJT Page 330] [\x 330/]

Abbhāmuttova candimāti yathā abbhā evaṃ kilesā, yathā cando evaṃ ariyañāṇaṃ, yathā candimo devaputto evaṃ bhikkhu, yathā cando abbhā mutto mahikā mutto1 dhūmarajā mutto2 rāhugahaṇā3 vippamutto bhāsate4 ca tapate5 ca virocate6 ca, evameva bhikkhu sabbakilesehi vippamutto bhāsate ca tapate ca virocate ca. Tena vuccati: ’abbhā muttoma candimā’ti. Imāni terasa vodāne ñāṇāni.

Vodānañāṇaniddeso.

3 - 5. Satokāriñāṇāni

Katamāni battiṃsa satokārissa7 ñāṇāni:

Idha bhikkhu araññagato vā rukkhamūlagato vā suññagāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so satova assasati, sato passasatiṃ, dīghaṃ vā assasanto ’dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ’dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ’rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ’rassaṃ passasāmī’ti pajānāti, ’sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati. ’Sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati. ’Pasasambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati, ’pītipaṭisaṃvedī assasissāmī’ti sikkhati. ’Pītipaṭisaṃvedī passasissāmī’ti sikkhati, ’sukhapaṭisaṃvedī assasissāmī’ti sikkhati. ’Sukhapaṭisaṃvedī passasissāmī’ti sikkhati, ’cittasaṅkhārapaṭisaṃvedī assasissāmī’ti [PTS Page 176] [\q 176/]
Sikkhati. ’Cittasaṅkhārapaṭisaṃvedī passasissāmī’ti sikkhati, ’passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati. ’Passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati, ’cittapaṭisaṃvedī assasissāmī’ti sikkhati. ’Cittapaṭisaṃvedī passasissāmī’ti sikkhati, ’abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati. ’Abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati, ’samādahaṃ cittaṃ assasissāmī’ti sikkhati. ’Samādahaṃ cittaṃ passasissāmī’ti sikkhati, ’vimocayaṃ cittaṃ assasissāmī’ti sikkhati. ’Vimocayaṃ cittaṃ passasissāmī’ti sikkhati, ’aniccānupassī assasissāmī’ti sikkhati. ’Aniccānupassī passasissāmī’ti sikkhati, ’virāgānupassī assasissāmī’ti sikkhati. ’Virāgānupassī passasissāmī’ti sikkhati, ’nirodhānupassī assasissāmī’ti sikkhati. ’Nirodhānupassī passasissāmī’ti sikkhati, ’paṭinissāggānupassī assasissāmī’ti sikkhati. ’Paṭinissāggānupassī passasissāmī’ti sikkhati,

Idhāti imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane. Tena vuccati: ’idhā’ti.

Bhikkhūti puthujjanakalyāṇako vā hoti bhikkhu sekkho vā arahā vā akuppadhammo.

Araññanti nikkhamitvā babhi indakhīlā, sabbametaṃ araññaṃ.

1. Mahiyā mutto - pu, [PTS] mahiyā - syā
2. Dhūmarajamutto - syā
3. Rāhupāṇā - syā
4. Bhāsati - syā [PTS]
5. Tapati - syā [PTS]
6. Virocati - syā [PTS.]
7. Satokārīsu - syā [PTS]

[BJT Page 332] [\x 332/]

Rukkhamūlanti yattha bhikkhuno āsanaṃ paññattaṃ hoti, mañco vā pīṭhaṃ vā bhisi vā taṭṭikā vā cammakhaṇḍo1 vā tiṇasanthāro2 vā paṇṇasanthāro2 vā palālasanthāro3 vā tattha bhikkhu caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti.

Suññanti kenaci anākiṇṇaṃ hoti gahaṭṭhehi vā pabbajitehi vā.

Agāranti4 vihāro aḍḍhayogo pāsādo hammiyaṃ guhā.

Nisīdati pallaṅkaṃ ābhujitvāti nisinno hoti pallaṅkaṃ ābhujitvā.

Ujuṃ kāyaṃ paṇidhāyāti ujuko hoti kāyo ṭhito5 paṇihito. 6

Parimukhaṃ satiṃ upaṭṭhapetvāti: parīti pariggahaṭṭho, mukhanti niyyānaṭṭho, satīti
Upaṭṭhānaṭṭho. Tena vuccati: ’parimukhaṃ satiṃ upaṭṭhapetvā’ti.

Satova assasati sato passasatīti7 khattiṃsāya8 [PTS Page 177] [\q 177/]      ākārehi satokārī hoti: 9 dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati10 upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, sabbakāyapaṭisaṃvedī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, sabbakāyapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, passambhayaṃ kāyasaṅkhāraṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, pītipaṭisaṃvedī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, pītipaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, sukhapaṭisaṃvedī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, sukhapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, cittasaṅkhārapaṭisaṃvedī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, cittasaṅkhārapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, passambhayaṃ cittasaṅkhāraṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, passambhayaṃ cittasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, cittapaṭisaṃvedī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, abhippamodayaṃ cittaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, abhippamodayaṃ cittaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, samādahaṃ cittaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, samādahaṃ cittaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, vimocayaṃ cittaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, vimocayaṃ cittaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, aniccānupassī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, aniccānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, virāgānupassī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, virāgānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, nirodhānupassī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, nirodhānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, paṭinissaggānupassī assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti, paṭinissaggānupassī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti,

Kathaṃ dīghaṃ assasanto ’dīghaṃ assasāmī’ti pajānāti, dīghaṃ passasanto ’dīghaṃ passasāmī’ti pajānāti: dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi: dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi chando uppajjati.

1. Vammakaṇḍo - sī 1,
2. Santharo - machasaṃ, sa, saṇṭharo - syā
3. Palāsasaṇṭharo - syā
4. Āgāranti - [PTS] syā
5. Panidhito - syā
6. Supaṇihito - machasaṃ. [PTS] syā
7. ’Sato passasati’ - tāyipotthake natthi
8. Bāttiṃsāya - machasaṃ
9. ’Hoti’ - syā pottake natthi.
10. Satiṃ - syā

[BJT Page 334] [\x 334/]

Chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati, chandavasena tatosukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati.

Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dīghaṃ passasaṃ addhānasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatipi passasatipi, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasatopi passasatopi dīghaṃ assāsapassāsapi cittaṃ vivaṭṭati1 upekkho saṇṭhāti.

Imehi navahākārehi dīghaṃ assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ, no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati, tena vuccati: ’kāye kāyānupassanāsatipaṭṭhānabhāvanā’ti. [PTS Page 178] [\q 178/]

Anupassatīti kathaṃ taṃ kāyaṃ anupassati: anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato: anattato anupassati, no attato: nibbindati, no nandati, no virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati: aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

1. Vivattati - machasaṃ: syā,

[BJT Page 336] [\x 336/]

Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti: kathaṃ vedanāya uppādo vidito hoti: ’avijjāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Taṇhāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Kammasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Phassasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vedanāya uppādo vidito hoti.

Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vedanāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Taṇhānirodhā vedanānirodho’ti [PTS Page 179] [\q 179/]      paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Kammanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Phassanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vedanāya atthaṅgamo vidito hoti evaṃ vedanāya atthaṅgamo vidito hoti.

Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā saññā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ saññāya uppādo vidito hoti: ’avijjāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’taṇhāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’kammasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’phassasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, nibbattilakkhaṇa passatopi saññāya uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.

[BJT Page 338] [\x 338/]

Kathaṃ saññāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Taṇhānirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Kammanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Phassanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi saññāya atthaṅgamo vidito hoti evaṃ saññāya atthaṅgamo vidito hoti.

Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vitakkā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ vitakkānaṃ uppādo vidito hoti: ’avijjāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’taṇhāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’kammasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’phassasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, nibbattilakkhaṇa passatopi vitakkānaṃ uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti: ’avijjānirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Taṇhānirodhā vittakanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Kammanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Phassanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vitakkānaṃ atthaṅgamo vidito hoti evaṃ vitakkānaṃ atthaṅgamo vidito hoti.

Evaṃ [PTS Page 180] [\q 180/]      viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Balāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Bojjhaṅge samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Maggaṃ samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

[BJT Page 340] [\x 340/]

Indriyāni samodhentīti kathaṃ indriyāni samodhenti: adhimokkhaṭṭhena saddhinduyaṃ samodhāneti, paggahaṭṭhena viriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’indriyāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Balāni samodhānetīti kathaṃ balāni samodhāneti: assaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena viriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. Ayaṃ puggalo imāni balāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’balāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhāna samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti. [PTS Page 181] [\q 181/]

Bojjhaṅge samodhānetīti kathaṃ bojjhaṅge samodhāneti: upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena viriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhagaṃ samodhāneti, upasamaṭṭhena passaddhisambojjhaṅgaṃ samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti, ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’bojjhaṅge samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati,
Cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

[BJT Page 342] [\x 342/]

Maggaṃ samodhānetīti kathaṃ maggaṃ samodhāneti: dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, avikkhepaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammāājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’maggaṃ samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Dhamme samodhānetīti kathaṃ dhamme samodhāneti: ādhipateyyaṭṭhena1 indriyāni samodhānoti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahanaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti, tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganaddhaṃ2 samodhāneti, saṃvaraṭṭhena sīlavisuddhiṃ samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena3 vimokkhaṃ [PTS Page 182] [\q 182/]      samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭipassaddhaṭṭhena4 anuppāde ñāṇaṃ samodhāneti, chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ ādhipateyyaṭṭhena1 samodhāneti, paññaṃ5 tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. Ayaṃ puggalo ime dhamme imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’dhamme samodhānetī’ti.

1. Adhipateyyaṭṭhena - [PTS]
2. Yuganandhaṃ - katthaci.
3. Muttaṭṭhena - syā.
4. Paṭipassaddhaṭṭhena - [PTS.]
5. Satisampajaññaṃ - syā.

[BJT Page 344] [\x 344/]

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (1)

Kathaṃ rassaṃ assasanto ’rassaṃ assasāmī’ti pajānāti, rassaṃ passasanto ’rassaṃ passasāmī’ti pajānāti:

Rassaṃ assāsaṃ ittarasaṅkhāte assasati, rassaṃ passāsaṃ ittarasaṅkhāte passasati, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi chando uppajjati.

Chandavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, chandavasena tato sukhumutaraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittara saṅkhāte assasatipi passasatipi chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi pāmojjaṃ uppajjati.

Pāmojjavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatipi passasatipi. Pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasatopi passasatopi rassā assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti.

Imehi navahākārehi rassā assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ kāyo upaṭṭhānaṃ [PTS Page 183] [\q 183/]      no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: ’kāye kāyānupassanā satipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ kāyaṃ anupassati: anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato: anattato anupassati, no attato: nibbindati, no nandati, no virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati: aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati. Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti: kathaṃ vedanāya uppādo vidito hoti: ’avijjāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Taṇhāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Kammasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Phassasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vedanāya uppādo vidito hoti.

Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vedanāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Taṇhānirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Kammanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Phassanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vedanāya atthaṅgamo vidito hoti evaṃ vedanāya atthaṅgamo vidito hoti.

Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā saññā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ saññāya uppādo vidito hoti: ’avijjāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’taṇhāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’kammasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’phassasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, nibbattilakkhaṇa passatopi saññāya uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ saññāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Taṇhānirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Kammanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Phassanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi saññāya atthaṅgamo vidito hoti evaṃ saññāya atthaṅgamo vidito hoti.

Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vitakkā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ vitakkānaṃ uppādo vidito hoti: ’avijjāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’taṇhāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’kammasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’phassasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, nibbattilakkhaṇa passatopi vitakkānaṃ uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti: ’avijjānirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Taṇhānirodhā vittakanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Kammanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Phassanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vitakkānaṃ atthaṅgamo vidito hoti evaṃ vitakkānaṃ atthaṅgamo vidito hoti.

Evaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Balāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Bojjhaṅge samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Maggaṃ samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Indriyāni samodhentīti kathaṃ indriyāni samodhenti: adhimokkhaṭṭhena saddhinduyaṃ samodhāneti, paggahaṭṭhena viriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’indriyāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Balāni samodhānetīti kathaṃ balāni samodhāneti: assaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena viriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. Ayaṃ puggalo imāni balāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’balāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhāna samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Bojjhaṅge samodhānetīti kathaṃ bojjhaṅge samodhāneti: upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena viriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhagaṃ samodhāneti, upasamaṭṭhena passaddhisambojjhaṅgaṃ samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti, ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’bojjhaṅge samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati,
Cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Maggaṃ samodhānetīti kathaṃ maggaṃ samodhāneti: dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, avikkhepaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammāājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’maggaṃ samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Dhamme samodhānetīti kathaṃ dhamme samodhāneti: ādhipateyyaṭṭhena indriyāni samodhānoti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahanaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti, tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganaddhaṃ samodhāneti, saṃvaraṭṭhena sīlavisuddhiṃ samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti, chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ ādhipateyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. Ayaṃ puggalo ime dhamme imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’dhamme samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (2)

[BJT Page 346] [\x 346/]

Kathaṃ ’sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ’sabbakāyapaṭisaṃvedi passasissāmī’ti sikkhati:

Kāyoti dve kāyā: nāmakāyo ca rūpakāyo ca katamo nāma kāyo: vedanā saññā cetanā phasso manasikāro, nāmañca nāmakāyo ca, ye ca vuccanti cittasaṅkhārā, ayaṃ nāmakāyo. Katamo rūpakāyo: cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ assāso ca passāso ca nimittañca upanibandhanā, ye ca vuccanti kāyasaṅkhārā, ayaṃ rūpakāyo.

Kathaṃ te kāyā paṭividitā honti: dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti, dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhiti hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti, rassaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti, rassaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti.

Āvajjato te kāyā paṭividitā honti, pajānato te kāyā paṭividitā honti, passato te kāyā paṭividitā honti, paccavekkhato te kāyā paṭividitā honti, cittaṃ adhiṭṭhahato te kāyā paṭividitā honti, saddhāya adhimuccato te kāyā paṭividitā honti, viriyaṃ paggaṇhato te kāyā paṭividitā honti, satiṃ upaṭṭhāpayato te kāyā paṭividitā honti, cittaṃ samādahanto te kāyā paṭividitā honti, paññāya pajānato te kāyā paṭividitā honti, abhiññeyyaṃ abhijānato te kāyā paṭividitā honti, pariññeyyaṃ parijānato te kāyā paṭividitā [PTS Page 184] [\q 184/]      honti, pahātabbaṃ pajahato te kāyā paṭividitā honti, bhāvetabbaṃ bhāvayato te kāyā paṭividitā honti, saccikātabbaṃ sacchikaroto te kāyā paṭividitā honti, evaṃ te kāyā paṭividitā honti.

Sabbakāyapaṭisaṃvedī assāsapassāso kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ no sati, upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassati. Tena vuccati: ’kāyo kāyānupassanā satipaṭṭhānabhāvanā’ti.

[BJT Page 348] [\x 348/]

Anupassatīti kathaṃ taṃ kāyaṃ anupassati: anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato: anattato anupassati, no attato: nibbindati, no nandati, no virajjati, no rajjati, nirodheti, no samudeti, paṭinissajjati, no ādiyati: aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati. Bhāvetīti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. Sabbakāyapaṭisaṃvedi assāsapassāsānaṃ1 saṃvaraṭṭhena sīlavisuddhiṃ avikkhepaṭṭhena citta visuddhi, dassanaṭṭhena diṭṭhivisuddhi, yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā, imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, sacchikātabbaṃ sacchikaronto sikkhati.

Sabbakāyapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti: kathaṃ vedanāya uppādo vidito hoti: ’avijjāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Taṇhāsamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Kammasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. ’Phassasamudayā vedanāsamudayo’ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti. Nibbattilakkhaṇaṃ passatopi vedanāya uppādo vidito hoti.

Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vedanāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Taṇhānirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Kammanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti. ’Phassanirodhā vedanānirodho’ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vedanāya atthaṅgamo vidito hoti evaṃ vedanāya atthaṅgamo vidito hoti.

Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā saññā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ saññāya uppādo vidito hoti: ’avijjāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’taṇhāsamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’kammasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ’phassasamudayā saññāsamudayo’ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, nibbattilakkhaṇa passatopi saññāya uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ saññāya atthaṅgamo vidito hoti: ’avijjānirodhā vedanānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Taṇhānirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Kammanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti. ’Phassanirodhā saññānirodho’ti paccayanirodhaṭṭhena saññāya atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi saññāya atthaṅgamo vidito hoti evaṃ saññāya atthaṅgamo vidito hoti.

Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Kathaṃ viditā vitakkā uppajjanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Kathaṃ vitakkānaṃ uppādo vidito hoti: ’avijjāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’taṇhāsamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’kammasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ’phassasamudayā vitakkasamudayo’ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, nibbattilakkhaṇa passatopi vitakkānaṃ uppādo vidito hoti, evaṃ saññāya uppādo vidito hoti.

Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti: aniccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti. Evaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti.

Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti: ’avijjānirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Taṇhānirodhā vittakanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Kammanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti. ’Phassanirodhā vitakkanirodho’ti paccayanirodhaṭṭhena vitakkānaṃ atthaṅgamo vidito hoti, viparināmalakkhaṇaṃ passatopi vitakkānaṃ atthaṅgamo vidito hoti evaṃ vitakkānaṃ atthaṅgamo vidito hoti.

Evaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti.

Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Balāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Bojjhaṅge samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Maggaṃ samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Indriyāni samodhentīti kathaṃ indriyāni samodhenti: adhimokkhaṭṭhena saddhinduyaṃ samodhāneti, paggahaṭṭhena viriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’indriyāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Balāni samodhānetīti kathaṃ balāni samodhāneti: assaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena viriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. Ayaṃ puggalo imāni balāni imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’balāni samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhāna samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Bojjhaṅge samodhānetīti kathaṃ bojjhaṅge samodhāneti: upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena viriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhagaṃ samodhāneti, upasamaṭṭhena passaddhisambojjhaṅgaṃ samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti, ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’bojjhaṅge samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati,
Cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti.

Maggaṃ samodhānetīti kathaṃ maggaṃ samodhāneti: dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, avikkhepaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammāājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’maggaṃ samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Dhamme samodhānetīti kathaṃ dhamme samodhāneti: ādhipateyyaṭṭhena indriyāni samodhānoti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahanaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti, tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganaddhaṃ samodhāneti, saṃvaraṭṭhena sīlavisuddhiṃ samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti, chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ ādhipateyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. Ayaṃ puggalo ime dhamme imasmiṃ ārammaṇe samodhāneti. Tena vuccati: ’dhamme samodhānetī’ti.

Gocarañca pajānātīti taṃ tassa ārammaṇaṃ, taṃ tassa gocaraṃ: yaṃ tassa gocaraṃ, taṃ tassa ārammaṇaṃ, pajānātīti puggalo, pajānatā paññā.

Samanti ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. Atthoti anavajjaṭṭho nikkilesaṭṭho vodānaṭṭho paramaṭṭho.

Paṭivijjhatī’ti ārammaṇassa upaṭṭhānaṭṭhaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (3)

Kathaṃ ’passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.

Katamo kāyasaṅkhāro: dīghaṃ assāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Dīghaṃ passāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati rassaṃ assāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Rassaṃ passāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Sabbakāyapaṭisaṃvedī assāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati. Sabbakāyapaṭisaṃvedī passāsā kāyikā, ete dhammā kāyapaṭibaddhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati.

[BJT Page 350] [\x 350/]

Yathārūpehi kāyasaṅkhārehi yā kāyāssa anāmanā vinamanā sannamanā panamanā iñjanā phandanā calanā [PTS Page 185] [\q 185/]      pakampanā-1. ’Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Yathārūpehi kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā na panamanā-2. Aniñjanā aphandanā acalanāakampanā, ’santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Evaṃ sante vātupaladdhiyā-3. Ca pabhāvanā na hoti, assāsapassāsānañca pabhācanā na hoti, ānāpānasatiyā ca pabhāvanā na hoti, ānāpānasatisamādhissa ca pabhāvanā na hoti, na ca naṃ taṃ-4. Samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi. Iti kira ’passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. Evaṃ sante vātupaladdhiyā-3. Ca pabhāvanā hoti, assāsapassānañca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

Yathā kathaṃ viya: seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārīkā saddā pavattanti, olārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā niruddhepi sukhume sadde atha pacchā sukhumasaddanimittārammaṇakāpi-5. Cittaṃ sūpadhāritattā pavattati. Evameva paṭhamaṃ oḷārikā assāsapassāsā pavattanti olārikānaṃ assāsapassāsānaṃ nimittaṃ suggahittā sumanasikattā sūpadhāritattā niruddhepi oḷārike assāsapassāse atha pacchā sukhumako assāsapassāsā pavattantī, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasikatattā [PTS Page 186] [\q 186/]      sūpadhāritattā niruddhepi sukhumake assāsapassāse atha pacchā sukhumakaassāsapassāsānaṃ nimittārammanakāpi-6. Cittaṃ na vikkhepaṃ gacchati.

Evaṃ sante vātupaladdhiyā ca pabhāvanā hoti, assāsapassāsānañca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādhissa ca pabhāvanā hoti, tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi vuṭṭhahantipi.

1. Kampanā - syā, [PTS] 2. Nappaṇamanā - syā
3. Vātupaladdhiyā - syā 4. Na ca taṃ - syā - tañca taṃ [PTS]
5. Sukhumanimittārammaṇatopi - syā. Sukhumasaddanimittārammaṇattāpi - [PTS]
6. Nimittārammaṇattāpi - syā, [PTS.]

[BJT Page 352] [\x 352/]

Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsā kāyo, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, kāya satiyā tena ñāṇena taṃ kāyaṃ anupassati, tena vuccati: ’kāye kāyānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ kāyaṃ anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati, virajjati, no rajjati; nirodheti, no samūdeti, paṭinissajjati, no ādiyati; aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ kāyaṃ anupassati.

Bhāvanāni catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.
Passambhayaṃ kāyasaṅkhāraṃ assāpassāsānaṃ-1. Saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi, yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā yo tattha avikkhepaṭṭho ayaṃ adhipaññāsikkhā. Imā tisaso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, sacchikātabbaṃ sacchikaronto sikkhati.

Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānatoviditā vedanā uppajjanti -pe- passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ, pajānanto indriyāni samodhāneti -pe- tena vuccati: ’samatthañca paṭivijjhatī’ti. (4)

Aṭṭha anupassane-2. Ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, -3. Cattāri suttantikavatthuni kāye kāyānupassanāya.

Paṭhamacatukkaṃ

Kathaṃ pītipaṭisaṃvedi assasissāmīti sikkhati, ’pīṭipaṭisaṃvedī passasissāmī’ti sikkhati.

Katamā pīti: dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pītipāmojjaṃ, yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamantā cittassa dīghaṃ passāvasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ - pe- rassaṃ assāsavasena -pe- rassaṃ passāsavasena -pesabbakāyapaṭisaṃvedī assāsavasena -pesabbakāyapaṭisaṃvedi [PTS Page 187] [\q 187/]      passāsavasena -pe-passambhayaṃ kāyasaṅkhāraṃ assāsavasena -pepassambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ. Yā pīti pāmojjaṃ āmodanā pamodanā bhāso pahāso vitti odagyaṃ attamantā cittacassa dīghaṃ passāvasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pīti pāmojjaṃ, yā pīti pāmojjaṃ āmodanā pamodanā bhāso pabhāso vitti-4. Odagyaṃ-5. Attamantā cittassa ayaṃ pīti.

1. Assāsapassa sā - syā. 2. Anupassanā - machasaṃ.
3. Aṭṭha cupaṭṭhānānussatiyo - pu 4. Cittassa - syā.
5. Odaggaṃ sa.

[BJT Page 354] [\x 354/]

Kathaṃ sā pīti-1. Paṭividitā hoti dīghaṃ assāsavasena-2. Cittassa ekaggaṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena sā pīti paṭividitā hoti. Rassaṃ assāvasena -pe- rassaṃ passāsavasena -pesabbakāyapaṭisaṃvedi assāsavasena -pe- sabbakāyapaṭisaṃvedi passāsavasena -pe- passambhayaṃ kāyasaṅkhāraṃ assāsavasena -pe- passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti, āvajjato sā pīti paṭividitā hoti, jānato -pe- passato -pe- paccavekkhato - pecittaṃ adhiṭṭhahato -pe- saddhāya adhimuccato -pe- viriyaṃ paggaṇhato -pe- satiṃ upaṭṭhāpayato -pe- cittaṃ samādahato -pe- paññāya pajānato -peabhiññeyayaṃ abhijānato -pe- pariññeyayaṃ parijānato -pe- pahātabbaṃ. Pajahato-pe- bhāvetabbaṃ bhāvayato -pe- sacchikātabbaṃ sacchikarāto sā pīti paṭividitā hoti. Evaṃ sā pīti paṭividitā hoti.

Pītipaṭisaṃvedī assāsapassāsavasena vedanā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: ’vedanāsu vedanānupassanāsatipaṭṭhānabhāvanāti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati: aniccato anupassati -peevaṃ taṃ vedanaṃ anupassati, bhāvanāti catasso bhāvanā -peāsevanaṭṭhena bāvanā.

Pītipaṭisaṃvedī assāsapassāsānaṃ-3. Saṃvaraṭṭhena sīlavisuddhi -pepītipaṭisaṃvedi assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti, tena vuccati: ’samatthañca paṭivijjhatī’ ti.

Kathaṃ ’sukhapaṭisaṃvedī assasissāmī’ti sikkhati, -4. ’Sukhapaṭisaṃvedī passasissāmī’ti sikkhati. [PTS Page 188] [\q 188/]
Sukhanti dve sukhāni: kāyikañca sukhaṃ, cetasikañca sukhaṃ. Katamaṃ kāyikaṃ sukhaṃ. Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ-5 vedayitaṃ kāyasamphassajāsātā sukhā vedanā, idaṃ kāyikaṃ sukhaṃ. Katamaṃ cetasikaṃ sukhaṃ: yaṃ cetasikaṃ sātaṃ-6 cetasikaṃ sukhaṃ ceto samphassajaṃ sātaṃ sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā, idaṃ cetasikaṃ sukhaṃ.

1. ’Kathaṃ sā pīti’ tiyā potthake na dissati,
2. Assāsapassāsavasena - machasaṃ
3. Assāsapassasā - syā, assāsapassa sasaṃvaraṭṭhena - sī-1.
4. ’Sukha -pe- sikkhati’ tāyipotthake natthi.
5. Kāyasamphassajaṃ sātaṃ sukhaṃ’ tāyipottake natthi.
6. Cetasikaṃ sukhaṃ’ tāyipotthake natthi.

[BJT Page 356] [\x 356/]

Kathaṃ te sukhe paṭividitā honti: dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te sukhe paṭividitā honti, dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te sukhe paṭividitā honti -pe- sacchikātabbaṃ sacchikaroto te sukhe paṭividitā honti, evaṃ te sukhe paṭividitā honti.

Sukhapaṭisaṃvedī assāsapassāsavasena vedanā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Vedanā upaṭṭhānaṃ no sati, satiupaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃvedanaṃ anupassati. Tena vuccati: ’vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati: aniccato anupassati -peevaṃ taṃ vedanaṃanupassati. Bhāvanāti catasso bhāvanā -peāsevanaṭṭhena bhāvanā.

Sukhapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pesukhapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (2)

Kathaṃ ’cittasaṅkhārapaṭisaṃvedī assasissāmī’ti sikkhati, ’cittasaṅkhārapaṭisaṃvedī passasissāmī’ti sikkhati.

Katamo cittasaṅkhāro: dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā; dīghaṃ passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā -pe- sukhapaṭisaṃvedī assāsavasena -pesukhapaṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā. Ayaṃ cittasaṅkhāro.

Kathaṃ te cittasaṅkhārā paṭividitā honti: dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te cittasaṅkārā paṭividitā honti, dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti. Tāya satiyā tena ñāṇena te cittasaṅkhārā paṭividitā honti. -Pe- sacchikātabbaṃ sacchikaroto te cittasaṅkhārā [PTS Page 189] [\q 189/]      paṭividitā honti. Evaṃ te cittasaṅkhārā paṭividitā honti.

[BJT Page 358] [\x 358/]

Cittasaṅkhārapaṭisaṃvedī assāsapassāsavasena vedanā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ vedanaṃ anupāssati tena vuccati: vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ vedanaṃ anupassati. Aniccato anupassati, -peevaṃ taṃ vedanaṃanupassati. Bhāvanāti catasso bhāvanā -peāsevanaṭṭhena bhāvanā.

Cittasaṅkhārapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pecittasaṅkhārapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (3)

Kathaṃ passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati, ’passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati:

Katamo cittasaṅkhāro: dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā. Te cittasaṅkhāre passambhento nirodhento vūpasamenato sikkhati, dīghaṃ passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā, te cittasaṅkāre passambhento nirodhento vūpasamenato sikkhati, cittasaṅkhārapaṭisaṃvedi assāsavasena -pe- cittasaṅkhārapaṭisaṃvedi passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibaddhā cittasaṅkhārā, te cittasaṅkhāre passambhento nirodhento vūpasamenato sikkhati.

Passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena vedanā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ vedanaṃ anupassati. Tena vuccati: ’vedanāsu vedanānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kataṃ taṃ vedanaṃ anupassati: aniccato anupassati -peevaṃ taṃ vedanaṃanupassati. Bhāvanāti catasso bhāvanā -peāsevanaṭṭhena bhāvanā.

Passambhayaṃ cittasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pe- passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pepajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (4)

Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthuni vedanāsu vedanānupassanāya.
Dutiyacatukkaṃ

[BJT Page 360] [\x 360/]

Kathaṃ ’cittapaṭisaṃvedī assasissāmī’ti sikkhati, cittapaṭisaṃvedī passasissāmī’ti sikkhati.

Katamaṃ taṃ cittaṃ: dīghaṃ assāsavasena viññānaṃ cittaṃ, -1. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ [PTS Page 190] [\q 190/]      mano-2. Manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkandho tajjāmano-3. Viññāṇadhātu. -4. Dīghaṃ passāsavasena -pepassambhayaṃ cittasaṅkhāraṃ assāsavasena -pe- passambhayaṃ cittasaṅkhāraṃ passāvasena viññāṇaṃ cittaṃ-1. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manīndriyaṃ viññāṇaṃ viññāṇakkhandho tajjā mano-3. Miññānadhātu-4. Idaṃ cittaṃ.

Kathaṃ taṃ cittaṃ paṭividitaṃ hoti: dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hota dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena taṃ cittaṃ paṭividitaṃ hoti -pe- sacchikātabbaṃ sacchikaroto taṃ cittaṃ paṭividitaṃ hoti, evaṃ taṃ cittaṃ paṭividitaṃ hoti.

Cittapaṭisaṃvedī assāsapassāsavasena viññānaṃ cittaṃ-1. Upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena viññāṇena taṃ cittaṃ anupassati. Tena vuccati: ’citte cittānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati: aniccato anupassati -peevaṃ taṃ cittaṃ anupassati. Bhāvanāti catasso bhāvanā -peāsevanaṭṭhena bhāvanā.

Cittapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi. -Pecittapaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃpajānato -pe- pajānanato indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ ti. (1)

Kathaṃ ’abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati, ’abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati:

Katamo-5. Cittassa abhippamodo. Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃpajānato uppajjati cittassa abhippamodo. Yā cittassa āmodana pamodanā hāso pahāso vitti-6. Odagyaṃ attamantā cittassa. Dīghaṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo, yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamantā cittassa -pe- cittapaṭisaṃvedī assāsavasena -pe- cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo, yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamantā cittassa, ayaṃ cittassa abhippamodo.

1. Viññāṇacittaṃ - syā, [PTS]
2. ’Mano tāyipotthake natthi,
3. Tajjamano -[PTS.]
4. Viññāṇadhātu - [PTS]
5. Katamo ca - syā.
6. Cittassa - syā.

[BJT Page 362] [\x 362/]

Abhippamodayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ. Cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ cittaṃ anupassati. Tena vuccati: ’citte cittānupassanāsatipaṭṭhānabhāvanā’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati: -pe- evaṃ taṃ cittaṃ anupassati, bhāvanāti catasso bhāvanā -pe- āsevanaṭṭhena bhāvanā.

Abhippamodayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pe- abhippamodayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pepajānanto indriyāni samodhāneti, tena vuccati: ’samatthañca paṭivijjhatī’ti. (2)

Kathaṃ ’samādahaṃ cittaṃ assasissāmī’ti sikkhati, ’samādahaṃ cittaṃ passasissāmī’ti sikkhati: [PTS Page 191] [\q 191/]

Katamo samādhi. -1. Dīghaṃ assāvasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti-2. Avisāhāro avikkhepo avisāhaṭamānasatā-3. Samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi. Dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi -pe- samādahaṃ cittaṃ assāsavasena -pe- samādahaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi, ayaṃ samādhi.

Samādahaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, cittaṃ upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena taṃ cittaṃ anupassati, tena vuccati: ’citte cittānupassanāsatipaṭṭhānabāvanā’ti.

Anupassatīti kathaṃ taṃ cittaṃ anupassati: -pe- evaṃ taṃ cittaṃ anupassati. Bhāvanāti catasso bhāvanā -pe- āsevanaṭṭhena bhāvanā.

Samādahaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pesamādahaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (3)

1. Katamañca samādhindriyaṃ - syā.
2. Adhivaṭhiti -pe- syā.
3. Avisāhatamānasatā - syā.

[BJT Page 364] [\x 364/]

Kathaṃ ’vimocayaṃ cittaṃ assasissāmī’ti sikkhati. Vimocayaṃ cittaṃ passasissāmī’ti sikkhati.

’Rāgato vimocayaṃ cittaṃ assasissāmī’ti, sikkhati ’rāgato vimocayaṃ cittaṃ passasissāmī’ti sikkhati, ’dosato vimocayaṃ cittaṃ assasissāmī’ti sikkhati, ’dosato vimocayaṃ cittaṃ passasissā’mīti. Sikkhati, mānato vimocayaṃ cittaṃ -pediṭṭhiyā vimocayaṃ cittaṃ -pe- vicikicchāya vimocayaṃ cittaṃ -pethinato-1. Vimocayaṃ cittaṃ -pe- uddhaccato vimocayaṃ cittaṃ -pe- ahirikato vimocayaṃ cittaṃ -pe’anottappato vimocayaṃ cittaṃ assasissāmī’ti. Sikkhati, ’anottappato vimocayaṃ cittaṃ passasissāmī’ti sikkhati, vimocayaṃ cittaṃ assāsapassāsavasena viññāṇaṃ cittaṃ, upaṭṭhānaṃ sati -pe-

Anupassatīti kathaṃ taṃ cittaṃ anupassati. -Pe- evaṃ taṃ cittaṃ anupassati. Bhāvanāti catasso bhāvanā -pe- āsevanaṭṭhena bhāvanā.

Vimocayaṃ cittaṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pevimocayaṃ cittaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe-pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (4)

Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni citte cittānupassanāya.

Tatiyacatukkaṃ.

Kathaṃ ’aniccānupassī assasissāmī’ti sikkhati, ’aniccānupassī passasissāmī’ti sikkhati: aniccanti kiṃ aniccaṃ pañcakkhandhā aniccā. Kenaṭṭhena aniccā, appādavayaṭṭhena aniccā. Pañcannaṃ khandhānaṃ udayaṃ passanotā kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati: pañcannaṃ [PTS Page 192] [\q 192/]      khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni passati, pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati.
Rūpe aniccānupassī assasissāmī’ti sikkhati, ’rūpe aniccānupassī passasissāmī’ti sikkhati, vedanāya aniccānupassī assasissāmī’ti sikkhati, ’vedanāya aniccānupassī passasissāmī’ti sikkhati, saññāya aniccānupassī assasissāmī’ti sikkhati, ’saññāya aniccānupassī passasissāmī’ti sikkhati, saṅkhāresu aniccānupassī assasissāmī’ti sikkhati, ’saṅkhāresu aniccānupassī passasissāmī’ti sikkhati, viññāṇe aniccānupassī assasissāmī’ti sikkhati, ’viññāṇe aniccānupassī passasissāmī’ti sikkhati, cakkhusmiṃ aniccānupassī assasissāmī’ti sikkhati, ’cakkhusmiṃ aniccānupassī passasissāmī’ti sikkhati, ’jarāmaraṇe aniccānupassī passasissāmī’ti sikkhati.

Aniccānupassī assāsapassāsavasena dhammā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena te dhamme anupassati, tena vuccati: ’dhammesu dhammānupassanā satipaṭṭhānabhāvanā’ti.

1. Thinato - machasaṃ, thinamiddhato - syā, [PTS.]

[BJT Page 366] [\x 366/]

Anupassatīti kathaṃ te dhamme anupassati: -pe- evaṃ te dhamme anupassati, bhāvanāti catasso bhāvanā -pe- āsevanaṭṭhena bhāvanā.

Aniccānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -peaniccānupasasī assāsapassāsavasena cittassa ekaggatā avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti, tena vuccati: ’samatthañca paṭivijjhatī’ti. (1)

Kathaṃ ’virāgānupassī assasissāmī’ti sikkhati, ’virāgānupassī passasissāmī’ti sikkhati:

Rūpe ādīnavaṃ disvā rūpavirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’rūpe virāgānupassī assasissāmī’ti sikkhati. ’Rūpe virāgānupassī passasissāmī’ti sikkhati, vedanāya ādīnavaṃ disvā vedanāvi rāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ vedanā virāgānupassī assasissāmī’ti sikkhati. ’Vedanā virāgānupassī passasissāmī’ti sikkhati, saññāya ādīnavaṃ disvā saññāvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ saññāvirāgānupassī assasissāmī’ti sikkhati. ’Saññā virāgānupassī passasissāmī’ti sikkhati, saṅkhāresu ādīnavaṃ disvā saṅkhāresuvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’saṅkhāresu virāgānupassī assasissāmī’ti sikkhati. ’Saṅkhāresu virāgānupassī passasissāmī’ti sikkhati, viññāṇe ādīnavaṃ disvā viññāṇe virāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’viññāṇe virāgānupassī assasissāmī’ti sikkhati. ’Viññāṇe virāgānupassī passasissāmī’ti sikkhati, cakkhusmiṃ ādīnavaṃ disvā cakkhuṃvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’cakkhuṃ virāgānupassī assasissāmī’ti sikkhati. ’Cakkhuṃ virāgānupassī passasissāmī’ti sikkhati, jarāmaraṇe ādīnavaṃ disvā jarāmaraṇevirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’jarāmaraṇe virāgānupassī assasissāmī’ti sikkhati. ’Jarāmaraṇe virāgānupassī passasissāmī’ti sikkhati,
Virāgānupassī assāsapassāsavasena dhammā, upaṭṭhānaṃ sati, anupassanāñāṇaṃ, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena te dhammeanupassati, tena vuccati: ’dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’ ti.
Anupassatīti kathaṃ te dhamme anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, no nandati, virajjati, no rajjati; nirodheti, no samūdeti, paṭinissajjati, no ādiyati; aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ te dhamme anupassati.

Bhāvanāni catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Virāgānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -pevirāgānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ ti. (2)

Kathaṃ ’nirodhānupassī assasissāmī’ti sikkhati, ’nirodhānupassī passasissāmī’ti sikkhati:
Rūpe ādīnavaṃ disvā rūpanirodhe chandajāto hoti saddhādhimutto-1 cittañcassa svādhiṭṭhitaṃ ’rūpe nirodhānupassī assasissāmī’ti sikkhati. ’Rūpe nirodhānupassī passasissāmī’ti sikkhati, vedanāya ādīnavaṃ disvā vedanāvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ vedanā nirodhānupassī assasissāmī’ti sikkhati. ’Saññāya nirodhānupassi passasissāmī’ti sikkhati, saññāya ādīnavaṃ disvā saññāvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ saññānirodhānupassī dhānupassī passasissāmī’ti sikkhati, saṅkhāresu ādīnavaṃ nirodhānupassī assasissāmī’ti sikkhati. ’Saṅkhāresu nirodhānupassī passasissāmī’ti sikkhati, viññāṇe ādīnavaṃ disvā viññāṇe virāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’viññāṇe nirodhānupassī assasissāmī’ti sikkhati. ’Viññāṇe virāgānupassī passasissāmī’ti sikkhati, cakkhusmiṃ ādīnavaṃ disvā cakkhuṃvirāge chandajāto hoti saddhādhimutto cittañcassa svādhiṭṭhitaṃ ’cakkhuṃ nirodhānupassī assasissāmī’ti sikkhati. ’Cakkhusmiṃ nirodhānupassī passasissāmī’ti sikkhati, jarāmaraṇe ādīnavaṃ disvā jarāmaraṇenirodhe chandajāto hoti saddhādhimutto -1 cittañcassa svādhiṭṭhitaṃ, ’jarāmaraṇe nirodhānupassī assasissāmī’ti sikkhati jarāmaraṇe nirodhānupassī passasissāmī’ti sikkhati

1. Saddhāvimutto - sī-1.

[BJT Page 368] [\x 368/]
Katibhākārehi avijjāya ādīnavo hoti, katibhākārehi avijjā nirujjhati: pañcabhākārehi avijjāya ādīnavo hoti, aṭṭhabhākārehi avijjā nirujjhati. [PTS Page 193] [\q 193/]

Katamehi pañcahākārehi avijjāya ādīnavo hoti: aniccaṭṭhena avijjāya ādīnavo hoti, dukkhaṭṭhena avijjāya ādīnavo hoti, anattaṭṭhena avijjāya ādīnavo hoti, santāpaṭṭhena avijjāya ādīnavo hoti, viparināpaṭṭhena avijjāya ādīnavo hoti, imehi pañcabhākārehi avijjāya ādīnavo hoti.

Katamehi aṭṭhahākārehi avijjā nirujjhati: nidānanirodhena avijjā nirujjhati, samudayanirodhena avijjā nirujjhati, jātinirodhena avijjā nirujjhati, pahavanirodhena-1. Avijjā nirujjhati, hetunirodhena avijjā nirujjhati, paccaya nirodhena avijjā nirujjhati, ñāṇuppādena avijjā nirujjhati, nirodhupaṭṭhānena avijjā nirujjhati. Imehi aṭṭhabhākārehi avijjā nirujjhati.

Imehi pañcahākārehi avijjāya ādīnavaṃ disvā imehi avijjāya ādīnavaṃ disvā imehi aṭṭhahākārehi avijjānirodhe-2. Chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ avijjāya ’nirodhānussī assasissāmī’ti sikkhati, avijjāya nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi saṅkhāresu ādīnavo hoti, katibhākārehi saṅkhārā nirujjhati: pañcabhākārehi saṅkhāresu ādīnavo hoti, aṭṭhabhākārehi saṅkhārā nirujjhati.

Katamehi pañcahākārehi saṅkhāresu ādīnavo hoti: aniccaṭṭhena saṅkhāresu ādīnavo hoti, dukkhaṭṭhena saṅkhāresu ādīnavo hoti, anattaṭṭhena saṅkhāresu ādīnavo hoti, santāpaṭṭhena saṅkhāresu ādīnavo hoti, viparināpaṭṭhena saṅkhāresu ādīnavo hoti, imehi pañcahākārehi saṅkhāresu ādīnavo hoti.

Katamehi aṭṭhahākārehi saṅkhārā nirujjhati: nidānanirodhena saṅkhārā nirujjhati, samudayanirodhena saṅkhārā nirujjhati, jātinirodhena saṅkhārā nirujjhati, pahavanirodhena saṅkhārā nirujjhati, hetunirodhena saṅkhārā nirujjhati, paccaya nirodhena saṅkhārā nirujjhati, ñāṇuppādena saṅkhārā nirujjhati, nirodhupaṭṭhānena saṅkhārā nirujjhati. Imehi aṭṭhahākārehi saṅkhārā nirujjhati.

Imehi pañcahākārehi saṅkhāresū ādīnavaṃ disvā imehi aṭṭhahākārehi saṅkhārānirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ saṅkhārāya ’nirodhānussī assasissāmī’ti sikkhati, saṅkhārāya nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi viññāṇe ādīnavo hoti, katibhākārehi viññāṇaṃ nirujjhati: pañcabhākārehi viññāṇe ādīnavo hoti, aṭṭhabhākārehi saṅkhārā nirujjhati.

Katamehi pañcahākārehi viññāṇe ādīnavo hoti: aniccaṭṭhena viññāṇe ādīnavo hoti, dukkhaṭṭhena viññāṇe ādīnavo hoti, anattaṭṭhena viññāṇe ādīnavo hoti, santāpaṭṭhena viññāṇe ādīnavo hoti, viparināpaṭṭhena viññāṇe ādīnavo hoti, imehi pañcahākārehi viññāṇe ādīnavo hoti.

Katamehi aṭṭhahākārehi viññāṇaṃ nirujjhati: nidānanirodhena viññāṇaṃ nirujjhati, samudayanirodhena viññāṇaṃ nirujjhati, jātinirodhena viññāṇaṃ nirujjhati, pahavanirodhena viññāṇaṃ nirujjhati, hetunirodhena viññāṇaṃ nirujjhati, paccaya nirodhena viññāṇaṃ nirujjhati, ñāṇuppādena viññāṇaṃ nirujjhati, nirodhupaṭṭhānena viññāṇaṃ nirujjhati. Imehi aṭṭhahākārehi viññāṇaṃ nirujjhati.

Imehi pañcahākārehi viññāṇaṃ ādīnavaṃ disvā imehi aṭṭhahākārehi viññāṇaṃnirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ viññāṇesu ’nirodhānussī assasissāmī’ti sikkhati, viññāṇaṃ nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi nāmarūpe ādīnavo hoti, katibhākārehi nāmarūpaṃ nirujjhati: pañcabhākārehi nāmarūpe ādīnavo hoti, aṭṭhabhākārehi nāmarūpaṃ nirujjhati.

Katamehi pañcahākārehi nāmarūpaṃ ādīnavo hoti: aniccaṭṭhena kāsarūpe ādīnavo hoti, dukkhaṭṭhena nāmarūpe ādīnavo hoti, anattaṭṭhena nāmarūpe ādīnavo hoti, santāpaṭṭhena nāmarūpe ādīnavo hoti, viparināpaṭṭhena nāmarūpe ādīnavo hoti, imehi pañcahākārehi nāmarūpe ādīnavo hoti.

Katamehi aṭṭhahākārehi nāmarūpaṃ nirujjhati: nidānanirodhena nāmarūpa nirujjhati, samudayanirodhena nāmarūpaṃ nirujjhati, jātinirodhena nāmarūpa nirujjhati, pahavanirodhena nāmarūpa nirujjhati, hetunirodhena nāmarūpaṃ nirujjhati, paccaya nirodhena nāmarūpaṃ nirujjhati, ñāṇuppādena nāmarūpaṃ nirujjhati, nirodhupaṭṭhānena nāmarūpaṃ nirujjhati. Imehi aṭṭhahākārehi nāmarūpaṃ nirujjhati.

Imehi pañcahākārehi nāmarūpe ādīnavaṃ disvā imehi aṭṭhahākārehi nāmarūpanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ nāmarūpa ’nirodhānussī assasissāmī’ti sikkhati, nāmarūpaṃ nirodhānupassī passasissāmī’ti sikkhati.
Katibhākārehi saḷāyatane ādīnavo hoti, katibhākārehi saḷāyatanaṃ nirujjhati: pañcabhākārehi saḷāyatane ādīnavo hoti, aṭṭhabhākārehi saḷāyatana nirujjhati.

Katamehi pañcahākārehi saḷāyatane ādīnavo hoti: aniccaṭṭhena saḷāyatane ādīnavo hoti, dukkhaṭṭhena saḷāyatane ādīnavo hoti, anattaṭṭhena saḷāyatane ādīnavo hoti, santāpaṭṭhena saḷāyatane ādīnavo hoti, viparināpaṭṭhena saḷāyatane ādīnavo hoti, imehi pañcahākārehi saḷāyatane ādīnavo hoti.

Katamehi aṭṭhahākārehi saḷāyatanaṃ nirujjhati: nidānanirodhena saḷāyatana nirujjhati, samudayanirodhena saḷāyatanaṃ nirujjhati, jātinirodhena saḷāyatanaṃ nirujjhati, pahavanirodhena saḷāyatana nirujjhati, hetunirodhena saḷāyatanaṃ nirujjhati, paccaya nirodhena saḷāyatana nirujjhati, ñāṇuppādena saḷāyatanaṃ nirujjhati, nirodhupaṭṭhānena saḷāyatanaṃ nirujjhati. Imehi aṭṭhahākārehi saḷāyatanaṃ nirujjhati.

Imehi pañcahākārehi saḷāyatane ādīnavaṃ disvā imehi aṭṭhahākārehi saḷāyatananirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ saḷāyatana ’nirodhānussī assasissāmī’ti sikkhati, saḷāyatana nirodhānupassī passasissāmī’ti sikkhati.
Katibhākārehi phasse ādīnavo hoti, katibhākārehi phasso nirujjhati: pañcabhākārehi phasse ādīnavo hoti, aṭṭhabhākārehi phasso nirujjhati.

Katamehi pañcahākārehi phasse ādīnavo hoti: aniccaṭṭhena phasse ādīnavo hoti, dukkhaṭṭhena phasse ādīnavo hoti, anattaṭṭhena phasse ādīnavo hoti, santāpaṭṭhena phasse ādīnavo hoti, viparināpaṭṭhena phasse ādīnavo hoti, imehi pañcahākārehi phasse ādīnavo hoti.

Katamehi aṭṭhahākārehi phasso nirujjhati: nidānanirodhena phasso nirujjhati, samudayanirodhena phasso nirujjhati, jātinirodhena phasso nirujjhati, pahavanirodhena phasso nirujjhati, hetunirodhena phasso nirujjhati, paccaya nirodhena phasso nirujjhati, ñāṇuppādena phasso nirujjhati, nirodhupaṭṭhānena phasso nirujjhati. Imehi aṭṭhahākārehi phasso nirujjhati.

Imehi pañcahākārehi phasso ādīnavaṃ disvā imehi aṭṭhahākārehi phassonirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ phasso ’nirodhānussī assasissāmī’ti sikkhati, phasso nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi vedanāya ādīnavo hoti, katibhākārehi vedanā nirujjhati: pañcabhākārehi vedanāya ādīnavo hoti, aṭṭhabhākārehi vedanā nirujjhati.

Katamehi pañcahākārehi vedanāya ādīnavo hoti: aniccaṭṭhena vedanāya ādīnavo hoti, dukkhaṭṭhena vedanāya ādīnavo hoti, anattaṭṭhena vedanāya ādīnavo hoti, santāpaṭṭhe vedanāya ādīnavo hoti, viparināpaṭṭhena vedanāya ādīnavo hoti, imehi pañcahākārehi vedanāya ādīnavo hoti.

Katamehi aṭṭhahākārehi vedanā nirujjhati: nidānanirodhena vedanā nirujjhati, samudayanirodhena vedanā nirujjhati, jātinirodhena vedanā nirujjhati, pahavanirodhena vedanā nirujjhati, hetunirodhena vedanā nirujjhati, paccaya nirodhena vedanā nirujjhati, ñāṇuppādena vedanā nirujjhati, nirodhupaṭṭhānena vedanā nirujjhati. Imehi aṭṭhahākārehi vedanā nirujjhati.

Imehi pañcahākārehi vedanāyu ādīnavaṃ disvā imehi aṭṭhahākārehi vedanānirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ vedanā ’nirodhānussī assasissāmī’ti sikkhati, vedanā nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi taṇhāya ādīnavo hoti, katibhākārehi taṇhā nirujjhati: pañcabhākārehi taṇhāya ādīnavo hoti, aṭṭhabhākārehi taṇhā nirujjhati.

Katamehi pañcahākārehi taṇhāya ādīnavo hoti: aniccaṭṭhena taṇhāya ādīnavo hoti, dukkhaṭṭhena taṇhāya ādīnavo hoti, anattaṭṭhena taṇhāya ādīnavo hoti, santāpaṭṭhena taṇhāya ādīnavo hoti, viparināpaṭṭhena taṇhāya ādīnavo hoti, imehi pañcahākārehi taṇhāya ādīnavo hoti.

Katamehi aṭṭhahākārehi taṇhā nirujjhati: nidānanirodhena taṇhā nirujjhati, samudayanirodhena taṇhā nirujjhati, jātinirodhena taṇhā nirujjhati, pahavanirodhena taṇhā nirujjhati, hetunirodhena taṇhā nirujjhati, paccaya nirodhena taṇhā nirujjhati, ñāṇuppādena taṇhā nirujjhati, nirodhupaṭṭhānena taṇhā nirujjhati. Imehi aṭṭhahākārehi taṇhā nirujjhati.

Imehi pañcahākārehi taṇhāya ādīnavaṃ disvā imehi aṭṭhahākārehi taṇhānirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ taṇhā ’nirodhānussī assasissāmī’ti sikkhati, taṇhā nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi upādāne ādīnavo hoti, katibhākārehi upādānaṃ nirujjhati: pañcabhākārehi upādāne ādīnavo hoti, aṭṭhabhākārehi upādānaṃ nirujjhati.

Katamehi pañcahākārehi upādāne ādīnavo hoti: aniccaṭṭhena upādāne ādīnavo hoti, dukkhaṭṭhena upādāne ādīnavo hoti, anattaṭṭhena upādāne ādīnavo hoti, santāpaṭṭhena upādāne ādīnavo hoti, viparināpaṭṭhena upādāne ādīnavo hoti, imehi pañcahākārehi upādāne ādīnavo hoti.

Katamehi aṭṭhahākārehi upādānaṃ nirujjhati: nidānanirodhena upādāna nirujjhati, samudayanirodhena upādānaṃ nirujjhati, jātinirodhena upādāna nirujjhati, pahavanirodhena upādānaṃ nirujjhati, hetunirodhena upādāna nirujjhati, paccaya nirodhena upādāna nirujjhati, ñāṇuppādena upādāna nirujjhati, nirodhupaṭṭhānena upādānaṃ nirujjhati. Imehi aṭṭhahākārehi upādānaṃ nirujjhati.

Imehi pañcahākārehi upādāne ādīnavaṃ disvā imehi aṭṭhahākārehi upādānanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ upādāna ’nirodhānussī assasissāmī’ti sikkhati, upādāna nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi bhave ādīnavo hoti, katibhākārehi bhavo nirujjhati: pañcabhākārehi bhave ādīnavo hoti, aṭṭhabhākārehi bhavo nirujjhati.

Katamehi pañcahākārehi bhave ādīnavo hoti: aniccaṭṭhena bhave ādīnavo hoti, dukkhaṭṭhena bhave ādīnavo hoti, anattaṭṭhena bhave ādīnavo hoti, santāpaṭṭhena bhave ādīnavo hoti, viparināpaṭṭhena bhave ādīnavo hoti, imehi pañcahākārehi bhave ādīnavo hoti.

Katamehi aṭṭhahākārehi bhavo nirujjhati: nidānanirodhena bhavo nirujjhati, samudayanirodhena bhavo nirujjhati, jātinirodhena bhavo nirujjhati, pahavanirodhena bhavo nirujjhati, hetunirodhena bhavo nirujjhati, paccaya nirodhena bhavo nirujjhati, ñāṇuppādena bhavo nirujjhati, nirodhupaṭṭhānena bhavo nirujjhati. Imehi aṭṭhahākārehi bhavo nirujjhati.

Imehi pañcahākārehi bhavo ādīnavaṃ disvā imehi aṭṭhahākārehi bhavanirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ bhava ’nirodhānussī assasissāmī’ti sikkhati, bhava nirodhānupassī passasissāmī’ti sikkhati.

Katibhākārehi jātiyā ādīnavo hoti, katibhākārehi jāti nirujjhati: pañcabhākārehi jātiyā ādīnavo hoti, aṭṭhabhākārehi jāti nirujjhati.

Katamehi pañcahākārehi jātiyā ādīnavo hoti: aniccaṭṭhena jātiyā ādīnavo hoti, dukkhaṭṭhena jātiyā ādīnavo hoti, anattaṭṭhena jātiyā ādīnavo hoti, santāpaṭṭhena jātiyā ādīnavo hoti, viparināpaṭṭhena jātiyā ādīnavo hoti, imehi pañcahākārehi jātiyā ādīnavo hoti.

Katamehi aṭṭhahākārehi jāti nirujjhati: nidānanirodhena jāti nirujjhati, samudayanirodhena jāti nirujjhati, jātinirodhena jāti nirujjhati, pahavanirodhena jāti nirujjhati, hetunirodhena jāti nirujjhati, paccaya nirodhena jāti nirujjhati, ñāṇuppādena jāti nirujjhati, nirodhupaṭṭhānena jāti nirujjhati. Imehi aṭṭhahākārehi jāti nirujjhati.

Imehi pañcahākārehi jātiyā ādīnavaṃ disvā imehi aṭṭhahākārehi jātinirodhe chandajāto hoti saddhādhimutto, cittañcassa svādhiṭṭhitaṃ jāti ’nirodhānussī assasissāmī’ti sikkhati, jāti nirodhānupassī passasissāmī’ti sikkhati.
Katibhākārehi jarāmaraṇe ādīnavo hoti, katibhākārehi jarāmaraṇaṃ nirujjhati: pañcabhākārehi jarāmaraṇe ādīnavo hoti, aṭṭhabhākārehi jarāmaraṇaṃ nirujjhati.

Katamehi pañcahākārehi jarāmaraṇe ādīnavo hoti: [PTS Page 194] [\q 194/]      aniccaṭṭhena jarāmaraṇe ādīnavo hoti, dukkhaṭṭhena jarāmaraṇe ādīnavo hoti, anattaṭṭhena jarāmaraṇe ādīnavo hoti, santāpaṭṭhena jarāmaraṇe ādīnavo hoti, viparināpaṭṭhena jarāmaraṇe ādīnavo hoti, imehi pañcahākārehi jarāmaraṇe ādīnavo hoti.

1. Āhāranirodhena - syā,
2. Avijjanirodhena - syā. [PTS.]

[BJT Page 370] [\x 370/]

Katamehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati: nidānanirodhena jarāmaraṇaṃ nirujjhati, samudayanirodhena jarāmaraṇaṃ nirujjhati, jātinirodhena jarāmaraṇaṃ nirujjhati, pahavanirodhena jarāmaraṇaṃ nirujjhati, hetunirodhena jarāmaraṇaṃ nirujjhati, paccaya nirodhena jarāmaraṇaṃ nirujjhati, ñāṇuppādena jarāmaraṇaṃ nirujjhati, nirodhupaṭṭhānena jarāmaraṇaṃ nirujjhati. Imehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati.
Imehi pañcahākārehi jarāmaraṇe  ādīnavaṃ disvā imehi aṭṭhahākārehi jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, -2. Cittañcassa svādhiṭṭhitaṃ jarāmaraṇe ’nirodhānussī assasissāmī’ti sikkhati, jarāmaraṇe nirodhānupassī passasissāmī’ti sikkhati.

Nirodhānupassī assāsapassāsavasena dhammā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, dhammāupaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca, tāya satiyā tena ñāṇena te dhamme anupassati. Tena vuccati: ’dhammesu dhammānupassanāsatipaṭṭhānabhāvanā’nati.

Anupassatīti kathaṃ te dhamme anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, virajjati, no rajjati; nirodheti, no samudeti, paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajanahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃpajahati. Evaṃ taṃ dhammaṃ anupassati.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Nirodhānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi -penirodhānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato -pe- pajānanto indriyāni samodhāneti. Tena vuccati: ’samatthañca paṭivijjhatī’ti. (3)

Kathaṃ ’paṭinissaggānupassī assasissāmī’ti sikkhati, ’paṭinissaggānupassī passasissāmī’ti sikkhati:

Paṭinissāggāti dve paṭinissaggā: pariccāgapaṭinissaggo ca, pakkhandanapaṭinissaggo ca. ’Rūpaṃ pariccajatī’ti pariccāgapaṭinissaggo ’rūpanirodhe nibbāne cittaṃ pakkhandatī’ ti pakkhandanapaṭinissaggo, rūpe paṭinissaggānupassī assasissāmī’ti sikkhati, rūpe ’paṭinissaggānupassī passasissāmī’ti sikkhati. Vedanaṃ -pe- saññaṃ -pe- saṅkhāre -pe- viññāṇaṃ -pe- cakkhuṃ -pe- ’jarāmaraṇaṃ pariccajatī’ti pariccāgapaṭinissaggo, ’jarāmaraṇanirodhe nibbāne cittaṃ pakkhandatī’ti pakkhandanapaṭinissaggo.

’Jarāmaraṇe paṭinissaggānupassī assasissāmī’ti sikkhati, ’jarāmaraṇe paṭinissaggānupassī passasissamī’ti sikkhati. Paṭinissaggānupassī assāsapassāsavasena dhammā, upaṭṭhānaṃ sati, anupassanā ñāṇaṃ, dhammā upaṭṭhānaṃ no sati, sati upaṭṭhānañceva sati ca. Tāyasatiyā tena ñāṇena te dhamme anupassati. Tena vuccati: ’dhamamesu dhammānupassanāsatipaṭṭhānabhāvanā’ti.

1. Bhavanirodhena - syā, sī 1
2. Saddhāvimutto - sī 1.
[BJT Page 372] [\x 372/]

Anupassatīti kathaṃ te dhamme anupassati: aniccato anupassati, no niccato: dukkhato anupassati, no sukhato; anattato anupassati, no attato; nibbindati, virajjati, no rajjati; nirodheti, no samudeti, paṭinissajjati no ādiyati; aniccato anupassanto niccasaññaṃ pajanahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. Evaṃ taṃ dhammaṃ anupassati.

Bhāvanāti catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Paṭinissaggānupassī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi, yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho. Ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati -pesacchikātabbaṃ sacchikaronto sikkhati.

Paṭinissaggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti -pepaṭinissāggānupassī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, balāni samodhāneti, bojjhaṅge samodhāneti, maggaṃ samodhāneti, dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Indriyāni samodhānetīti kathaṃ indriyāni samodhāneti: adhimokkhaṭṭhena saddhindriyaṃ samodhāneti -pe- tena vuccati: ’samatthañca paṭivijjhatī’ti. (4)

Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni dhammesu dhammānupassanāya.

Imāni battiṃsa satokārissa ñāṇāni.

Catuttha catukkaṃ.
Satokāriñāṇa niddeso.

[BJT Page 374] [\x 374/]

3-6, 11. Ñāṇarāsichakkaṃ.

(6) Katamāni catuvīsati samādhivasena ñāṇāni:

Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi -pevimocayaṃ cittaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, vimocayaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi.

Imāni catuvīsati samādhivasena ñāṇāni.

(7) Katamāni dvesattati vipassanāvasena ñāṇāni:

Dīghaṃ [PTS Page 195] [\q 195/]      assāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā. Dīghaṃ passāsaṃ aniccato anupasasanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā -pevimocayaṃ cittaṃ assāsaṃ -pe- vimocayaṃ cittaṃ passāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā anattato anupassanaṭṭhena vipassanā.

Imāni dvesattati vipassanāvasena ñāṇāni.

(8) Katamāni aṭṭha nibbidāñāṇāni:

Aniccānupassī assāsaṃ yathābhūtaṃ jānāti passatīti nibbidāñāṇaṃ, aniccānupassī passāsaṃ yathābhūtaṃ jānāti passatīti nibbidāñāṇaṃ -pe- paṭinissaggānupassī assāsaṃ yathābhūtaṃ jānāti passatīti nibbidāñāṇaṃ, paṭinissaggānupassī passāsaṃ yathābhūtaṃ jānāti passatīti nibbidāñāṇaṃ.

Imāni aṭṭha nibbidāñāṇāni.

(9) Katamāni aṭṭha nibbidānulome ñāṇāni.

Aniccānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, aniccānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ -pe- paṭinissaggānupassī assāsaṃ bhayatupaṭṭhāne paññā nibabidānulome ñāṇaṃ, paṭinissaggānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ.

Imāni aṭṭha nibbidānulome ñāṇāni.

[BJT Page 376] [\x 376/]

(10) Katamāni aṭṭha nibbidāpaṭippassaddhi ñāṇāni:

Aniccānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, aniccānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipapassaddhiñānaṃ -pepaṭinissaggānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ, paṭinissaggānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭippassaddhiñāṇaṃ.

Imāni aṭṭha nibbidāpaṭippassaddhiñāṇāni.

(11) Katamāni ekavīsati vimuttisukhe ñāṇāni:

Sotāpattimaggena sakkāyadiṭṭhiyā pahīnattā samucchinnattā uppajjati vimuttisukhe ñānaṃ, vicikicchāya pahīnattā samucchinnattā uppajjati vimuttisukhe ñānaṃ, sīlabbataparāmāsassa -pediṭṭhānusayassa -pevicikicchānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sakadāgāmimaggena oḷārikassa kāmarāgasaññejanassa -pepaṭighasaññojanassa -pe- oḷārikassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā [PTS Page 196] [\q 196/]      uppajjati vimuttisukhe ñāṇaṃ, anāgāmimaggena anusahagatassa kāmarāgasaññojanassa -pepaṭighasaññojanassa, anusahagatassa kāmarāgānusayassa, paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, arahattamaggena rūparāgassa -pearūparāgassa, mānassa, uddhaccassa, avijjajaya mānānusayassa, bhavarāgānusayassa. Avijjānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ.

Imāni ekavīsati vimuttisukhe ñāṇāni.

Soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvaya samadhikāni imāni dve ñāṇasatāni uppajajanti.

Ānāpānasatikathā samattā.