[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 378] [\x 378/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 001] [\q   1/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Indriya kathā.

4-1. Paṭhamasuttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi ’bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Pañcimāni bhikkhave, indriyāni, katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. Imāni kho bhikkhave. Pañcindriyāni.

Imāni pañcindriyāni katihākārehi visujjhanti: imāni pañcindriyāni pannarasahi ākārehi visujjhanti. Assaddhe puggale parivajjayato, saddhe puggale sevato bhajato payirūpāsato, pasādanīye suttante paccavekkhato, imehi tīhākārehi saddhindriyaṃ visujjhati.

Kusīte puggale parivajjayato, āraddhaviriye puggale sevato bhajato payirupāsato, sammappadhāne paccavekkhato, imehi tīhākārehi viriyindriyaṃ visujjhati.
Muṭṭhassatī puggale parivajjayato, upaṭṭhitasati-2. , Puggale sevato bhajato payirupāsato, satipaṭṭhāne paccavekkhato, imehi tīhākārehi satindriyaṃ visūjjhati.

Asamāhite puggale parivajjayato, samāhite puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato, imehi tīhākārehi samādhindriyaṃ visujjhati.

Duppaññe puggale parivajjayato, paññavante puggale sevato bhajato payirupāsato, gambhirañāṇacariyaṃ paccavekkhato, [PTS Page 002] [\q   2/]      imehi tīhākārehi paññindriyaṃ visujjhati.

Iti ime pañca puggale parivajjayato, pañca puggale sevato bhājato payiru pāsato, pasādanīye suttante-3. Paccavekkhato, imehi pannarasahi ākārehi imāni pañcindriyāni visujjhanti.

Katihākārehi pañcindriyāni bhāvīyanti-4. , Katihākārehi pañcannaṃ indriyānaṃ bhāvanā hoti: dasahākārehi pañcindriyāni bhāvīyanti, -4. Dasahākārehi pañcannaṃ indriyānaṃbhāvanā hoti.

1. Viriyindriyaṃ - machasaṃ. 2. Upaṭṭhitasasati - machasaṃ, syā’
3. Pañcasuttantakkhandhe - machasaṃ, syā 4. Bhāviyanti - machasaṃ, syā.

[BJT Page 380] [\x 380/]

Assaddhiyaṃ pajahanto saddhindriyaṃ bhāveti. Saddhindriyaṃ bhāvento assaddhiyaṃ pajahati. Kosajjaṃ pajahanto viriyindriyaṃ bhāveti, viriyindriyaṃ bhāvento kosajjaṃ pajahati. Pamādaṃ pajahanto satindriyaṃ bhāveti, satindriyaṃ bhāvento pamādaṃ pajahati. Uddhaccaṃ pajahanto samādhindriyaṃ bhāveti, samādhindriyaṃ bhāvento uddaccaṃ pajahati. Avijjaṃ pajahanto paññindriyaṃ bhāveti, paññindriyaṃ bhāvento avijjaṃ pajahati.
Imehi dasahākārehi pañcindriyāni bhāviyanti, imehi dasahākārehi pañcannaṃ indriyānaṃ bhāvanā hoti.

Katihākārehi pañcindriyāni bhāvitāni honi subhāvitāni: dasahākārehi pañcindriyāni bhāvitāni honti subhāvitāni.

Assaddhiyassa pahīnattā suppahīnattā saddhindriyaṃ bāvitaṃ hoti subhāvitaṃ, saddhindriyassa bhāvitattā subhāvitattā assaddhiyaṃ pahīnaṃ hoti suppahīnaṃ, kosajjassa pahīnattā suppahīnattā viriyindriyaṃ bhāvitaṃ hoti subhāvitaṃ, viriyindriyassa bhāvitattā subhāvitattā kosajjaṃ pahīnaṃ hoti suppahīnaṃ, pamādassa pahīnattā suppahīnattā satindriyaṃ bhāvitaṃ hoti subhāvitaṃ, satindriyassa bhāvitattā subhāvitattā pamādo pahīno hoti suppahīno, uddhaccassa pahīnatā suppahīnattā samādhindriyaṃ bhāvitaṃ hoti subhāvitaṃ, samādhindriyassa bhāvitattā subhāvitattā uddhaccaṃ pahīnaṃ hoti suppahīnaṃ, avijjajaya pahīnattā suppahīnattā paññindriyaṃ bhāvitaṃ hoti subhāvitaṃ, paññindriyassa bhāvitattā subhāvitattā avijjā pahīnā hoti suppahīnā.

Imehi dasahākārehi pañcindriyāni bhāvitāni honti subhāvitāni.

Katihākārehi pañcindriyāni bhāviyanti, -1. Katihākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca, paṭippassaddhāni ca suppaṭippassaddhāni ca: [PTS Page 003] [\q   3/]      catuhākārehi pañcindriyāni bhāvīyanti, catuhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca, paṭippassaddhāni ca suppaṭippassaddhāni ca.

Sotāpattimaggakkhaṇe pañcindriyāni bhāvīyanti, sotāpattiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca, -2. Paṭippassaddhāni ca suppaṭippassaddhāni ca, sakadāgāmimaggakkhaṇe pañcindriyāni bhāvīyanti, sakadāgāmiphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca. Paṭippassaddhāni ca suppaṭippassaddhāni ca, anāgāmimaggakkhane pañcindriyāni bāvīyanti, anāgāmiphalakkhane pañcindriyāni bhāvitāni ce va honti subhāvitāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca, arahattamaggakkhaṇe pañcindriyāni bhāvīyanti, arahattaphalakkhaṇe pañcindriyāni bhāvitāni ceva honti subhāvitāni ca, paṭippassaddhāni ca suppaṭippassaddhāni ca.

1. Bhāviyanti - machasaṃ, syā.
2. Subhāvitāni - sī 1, 2.

[BJT Page 382] [\x 382/]

Iti catasso maggavisuddhiyo, catasso phalavusuddhiyo, catasse samucchedavisuddhiyo, catasso paṭippassaddhivisuddhiyo. Imehi catuhākārehi pañcindriyāni bhāvīyanti, imehi catuhākārehi pañcindriyāni bhāvitāni ceva honti subhāvitāni ca, paṭippassaddhāni ca suppaṭippassaddhāni ca.

Katinnaṃ-1. Puggalānaṃ indriyabhāvanā. Kati puggalā bhavitindriyā. Aṭṭhannaṃ puggalānaṃ indriyabhāvanā, tayo puggalā bhāvitindriyā.

Katamesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā: sattannañca sekkhānaṃ puthujjanakalyāṇakassa ca-2. Imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā, katame tayo puggalā bhāvitindriyā: savatena buddho-3. Tathāgatassa sāvako-4. Khīnāsavo bhāvitindriyo, sayaṃ bhūtaṭṭhena-5. Paccekabuddho-6. Bhāvitindriyo, appameyyaṭṭhena tatāgato arahaṃ sammāsambuddho bhāvitindriyo. Ime tayo puggalā bhāvitindriyā.

Iti imesaṃ aṭṭhannaṃ puggalānaṃ indriyabhāvanā, ime tayo puggalā bhāvitindriyā.

Paṭhamasutta niddeso.

4 - 2. Dutiyasuttaṃ

(Sāvatthinidānaṃ. )

Pañcimāni bhikkhave, indriyāni. Katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ [PTS Page 004] [\q   4/]      paññindriyaṃ.

Ye hi keci-7. Bhikkhave samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃ samudayañca atthagamañca assādañca adīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, namete bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samanasammatā, brāhmaṇesu vā brāhmaṇasammatā, na ca pana te-8. Āyasmanto sāmaññatthaṃ vā-9. Brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī.

Ye ca kho keci-10. Bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ indriyānaṃsamudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, te khome-11 bhikkhave samaṇā vā brāhmanā vā samaṇesu vā samanasammatā, brāhmaṇesuvā brāhmaṇasammatā, te ca panāyasmanto-12. Sāmaññatthaṃ vā-13. Brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’ti.

1. Katinaṃ - machasaṃ, syā 2. Puthujjanassa ca kalyāṇakassa - sī 1
3. Bhāvitindriyavasena buddhoti - syā, sī 1. , 2,
4. Tathāgatasāvako - syā 5. Sayambhuñāṇena - sī 1.
6. Paccekasambuddho - machasaṃ, paccekabuddhā - sī 1, 2.
7. Yo hi koci - sī 2, 8. Na ca panete - machasaṃ,
9. Sāmaññuttaṃ - sī. 1 10. Yekeci kho - syā
11. Te kho - sī. 1 12. Panāyasmantā - machasaṃ, syā.
13. Sāmaññatthañca - machasā syā.

[BJT Page 384] [\x 384/]

Katihākārehi pañcannaṃ indriyānaṃ samudayo hoti, katihākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti. Katihākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti, katihākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. Katihākārehi pañcannaṃ indriyānaṃ assādo hoti, katihākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti. Katihākārehi pañcannaṃ indriyānaṃ ādīnavo hoti, katihākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti katihākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti, katihākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti:

Cattārisāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti, cattārīsāya ākārehi samudayaṃ pajānāti. Cattārīsāya ākārehi pañcannaṃ indriyajanaṃ atthaṅgamo hoti. Cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti. Pañcavīsāya ākārehi pañcannaṃ indriyānaṃ assādo hoti, pañcavīsāya ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti, pañcavīsāya ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti, pañcavīsāya ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti, [PTS Page 005] [\q   5/]      asītisataṃ ākārehi-1. Pañcannaṃ indriyānaṃ nissaraṇaṃ hoti, asītisataṃ ākārehi-1. Pañcantaṃ indriyānaṃ nissaraṇaṃ pajānāti.

Katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti, katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayo hoti, katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti:

Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti, paggahatthāya āvajjanāya samudayo viriyindriyassa samudayo hoti, paggahanadeka chandassa samudayo viriyindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassasamudayo hoti. Upaṭṭhānatthāya āvajjanāya samudayo satindriyassa samudayohoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, satindriyassa vasena ekattupaṭṭhānaṃ satindriyassa samudayo hoti, avikkhepatthāya āvajjanāya samudayo samādhindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, samādhindriyassa vassena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti, dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayohoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti.

1. Asītisatākārehi - syā, asītisataākārehi - sī 1.
[BJT Page 386] [\x 386/]

Adhimokkhatthāya āvajjanāya samudayo saddhindriyassa samudayo hoti, paggahatthāya āvajajanāya samudayo viriyindriyassa samudayo hoti. Upaṭṭhānatthāya āvajjanāya [PTS Page 006] [\q   6/]      samudayo satindriyassa samudayo hoti, avikkhepatthāya āvajja nāya samudayo samādhindriyassa samudayo hoti. Dassanatthāya āvajjanāya samudayo paññindriyassa samudayo hoti, adhimokkhavasena chandassa samudayo saddhindriyassa samudayo hoti, paggahavasena chandassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena chandassa samudayo satindriyassa samudayo hoti, avikkhepavasena chandassa samudayo samādhindriyassa samudayo hoti, dassanavasena chandassa samudayo paññindriyassa samudayo hoti.

Adhimokkhavasena manasikārassa samudayo saddhindriyassa samudayo hoti, paggahavasena manasikārassa samudayo viriyindriyassa samudayo hoti, upaṭṭhānavasena manasikārassa samudayo satindriyassa samudayo hoti, avikkhepavasena manasikārassa samudayo samādhindriyassa samudayo hoti, dassanavasena manasikārassa samudayo paññindriyassa samudayo hoti, saddhindriyassa vasena ekattupaṭṭhānaṃ saddhindriyassa samudayo hoti, viriyindriyassa vasena ekattupaṭṭhānaṃ viriyindriyassa samudayo hoti, satindriyassa vasena ekattu paṭṭhānaṃ satindriyassa samudayo hoti, samādhindriyassa vasena ekattupaṭṭhānaṃ samādhindriyassa samudayo hoti, paññindriyassa vasena ekattupaṭṭhānaṃ paññindriyassa samudayo hoti.

Imehi cattālisāya ākārehi paññannaṃ indriyānaṃ samudayo hoti, imehi cattālīsāya ākārehi pañcannaṃ indriyānaṃ samudayaṃ pajānāti.

Katamehi cattālīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti, katamehi cattārīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti.

Adhimokkhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, saddhindriyasasa vasena ekatta anupaṭṭhānaṃ-1. Saddhindriyassa atthaṅgamo hoti.

Paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa [PTS Page 007] [\q   7/]      atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, viriyindriyassa vasena ekatta anupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti.

1. Ekattaṃ anupaṭṭhānaṃ - syā.

[BJT Page 388] [\x 388/]

Upaṭṭhanatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaanupaṭṭhānaṃ satindriyassa atthaṅgamo hoti.
Avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, samādhindriyassa vasenaekattaanupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti.

Dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti, paññindriyassa vasena ekattaanupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.

Adhimokakhatthāya āvajjanāya atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahatthāya āvajjanāya atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānatthāya āvajjanāya atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepatthāya āvajjanāya atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanatthāya āvajjanāya atthaṅgamo paññindriyassa atthaṅgamo hoti.

Adhimokkhavasena chandassa atthaṅgamo saddhindriyassa atthaṅgamo hoti, paggahavasena chandassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena chandassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena chandassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena chandassa atthaṅgamo paññiyandrissa atthaṅgamo hoti.

Adhimokkhavasena manasikārassa atthaṅgamo saddhindriyassa [PTS Page 008] [\q   8/]      atthaṅgamo hoti, paggahavasena manasikārassa atthaṅgamo viriyindriyassa atthaṅgamo hoti, upaṭṭhānavasena manasikārassa atthaṅgamo satindriyassa atthaṅgamo hoti, avikkhepavasena manasikārassa atthaṅgamo samādhindriyassa atthaṅgamo hoti, dassanavasena manasikārassa atthaṅgamo paññindriyassa atthaṅgamo hoti.

[BJT Page 390] [\x 390/]

Saddhindriyassa vasena ekattaanupaṭṭhānaṃ sadadhindriyassa atthaṅgamo hoti. Viriyindriyassa vasena ekattaanupaṭṭhānaṃ viriyindriyassa atthaṅgamo hoti, satindriyassa vasena ekattaanupaṭṭhānaṃ satindriyassa atthaṅgamo hoti, samādhindriyassa vasena ekattaanupaṭṭhānaṃ samādhindriyassa atthaṅgamo hoti, paññindriyassa vasena ekatta anupaṭṭhānaṃ paññindriyassa atthaṅgamo hoti.

Imehi cattālīsāya ākārehi pañcannaṃ indriyānaṃ atthaṅgamo hoti, imehi cattālisāya ākārahi pañcannaṃ indriyānaṃ atthaṅgamaṃ pajānāti.

Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti, katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti:

Assaddhiyassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, assaddhiya pariḷāhassa anupaṭṭhānaṃ saddhindriyassa assādo hoti, adhimokkhacariyāya vesārajjaṃ saddhindriyassa assādo hoti, santo ca vihārādhigamo saddhindriyassa assādo hoti, yaṃ saddhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saddhindriyassa assādo.

Kosajjassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, kosajjapariḷāhassa anupaṭṭhānaṃ viriyindriyassa assādo hoti, paggahacariyāya vesārajjaṃ viriyindriyassa assādo hoti, santo ca vihārādhigamo viriyindriyassa assādo hoti, yaṃ viriyindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ. Ayaṃ viriyindriyassa assādo.

Pamādassa anupaṭṭhānaṃ satindriyassa assādo hoti, pamādapariḷāhassa anupaṭṭhānaṃ satindriyassa assādo hoti, upaṭṭhānacaraaiyāya vesārajjaṃ satindriyassa assādo hoti, santo ca vihārādhigamo satindriyassa assādo hoti, [PTS Page 009] [\q   9/]      yaṃ satindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ satindriyassa assādo.

Uddhaccassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, uddhaccapariḷāhassa anupaṭṭhānaṃ samādhindriyassa assādo hoti, avikkhepacariyāya vesārajjaṃ samādhindriyassa assādo hoti, santo ca vihārādhigamo samādhindriyassa assādo hoti, yaṃ samādhindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ samādhindriyassa assādo.

Avijjajaya anupaṭṭhānaṃ paññindriyassa assādo hoti, avijjāpariḷāhassa anupaṭṭhānaṃ paññindriyassa assādo hoti, dassanacariyāya vesārajjaṃ paññindriyassa assādo hoti, santo ca vihārādhigamo paññindriyassa assādo hoti, yaṃ paññindriyaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ paññindriyassa assādo.

Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādo hoti, imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ assādaṃ pajānāti.

[BJT Page 392] [\x 392/]

Katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnakavo hoti, katamehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti:

Assaddhiyassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, assaddhiyapariḷāhassa upaṭṭhānaṃ saddhindriyassa ādīnavo hoti, aniccaṭṭhena saddhindriyassa ādīnavo hoti, dukkhaṭṭhena saddhindriyassa ādīnavo hoti, anattaṭṭhena saddhindriyassa ādīnavo hoti.

Kosajjassa upaṭṭhānaṃ virindriyassa ādīnavo hoti, kosajjapariḷāhassa upaṭṭhānaṃ viriyindriyassa ādīnavo hoti, aniccaṭṭhena viriyindriyassa ādīnavo hoti, dukkhaṭṭhena viriyindriyassa ādīnavo hoti, anattaṭṭhena viriyindriyassa ādīnavo hoti.

Pamādassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, pamādapariḷāhassa upaṭṭhānaṃ satindriyassa ādīnavo hoti, aniccaṭṭhena satindriyassa ādīnavo hoti, dukkhaṭṭhena satindriyassa ādīnavo hoti, anattaṭṭhena satindriyassa ādīnavo hoti. Dīnavo hoti.

Uddhaccassa upaṭṭhānaṃ samādhindriyassa ādīnavo hoti, uddhaccapariḷāhassa upaṭṭhānaṃ [PTS Page 010] [\q  10/]      samādhindriyassa ādīnavo hoti, aniccaṭṭhena samādhindriyassa ādīnavo hoti, dukkhaṭṭhena samādhindriyassa ādīnavo hoti, anattaṭṭhena samādhindriyassa ādīnavo hoti.

Avijjāya upaṭṭhānaṃ paññindriyassa ādīnavo hoti, avijjāpariḷāhassa upaṭṭhānaṃ paññindriyassa ādīnavo hoti, aniccaṭṭhena paññindriyassa ādīnavo hoti, dukkhaṭṭhena paññindriyassa ādīnavo hoti, anattaṭṭhena paññindriyassa ādīnavo hoti.
Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavo hoti. Imehi pañcavīsatiyā ākārehi pañcannaṃ indriyānaṃ ādīnavaṃ pajānāti.

Katamehi asītisataṃ ākārehi-1. Pañcannaṃ indriyānaṃ nissaraṇaṃ hoti. Katamehi asitisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.

Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyā tissaṭaṃ-2. Hoti, assaddhiyapariḷāhā nissaṭaṃ-2. Hoti tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇinatarasaddhindriyassa paṭilābhā pūrimatarasaddhindriyā nissaṭaṃ hoti.

Paggahaṭṭhena viriyindriyaṃ kosajjā nissaṭaṃ hoti, kossajjapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇinatara viriyindriyassa paṭilābhā purimataraviriyindriyā nissaṭaṃ hoti.

1. Asīsatākārehi - syā
2. Nissataṃ - sī 1.

[BJT Page 394] [\x 394/]

Upaṭṭhānaṭṭhena satindriyā pamādā nissaṭaṃ hoti. Pamādapariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇitatarasatindriyassa paṭilābhā purimatarasatindriyā nissaṭaṃ hoti.

Avikkhepaṭṭhena samādhindriyaṃ uddhaccā nissaṭaṃ hoti, uddhaca pariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇītatarasamādhindriyassa paṭilābhā purimatarasamādhindriyā nissaṭaṃ hoti.

Dassanaṭṭhena paññindriyaṃ avijjāya nissaṭaṃ hoti, avijjāpariḷāhā nissaṭaṃ hoti, tadanuvattakakilesehi ca khandhehi ca nissaṭaṃ hoti, bahiddhā ca sabbanimittehi nissaṭaṃ hoti, tato paṇitatarapaññindriyassa paṭilābhā purimatarapaññindriyā nissaṭaṃ hoti.

Pubbabhāge pañcahi indriyehi paṭhamajjhānavasena pañcindriyāni nissaṭāni honti, paṭhame jhāne-1. Pañcahi indriyehi-2. Dutiyajjhānavasena pañcindriyāni nissaṭāni honti, dutiye jhāne-3. Pañcahi indriyhaii-2. Tatiyajjhānavasena pañcindriyāni nissaṭānā honti, tatiye jhāne pañcahi indriyehi catutthājjhānavasena pañcindriyāni nissaṭānā honita, catutthe jhāne pañcahi indriyehi ākāsānañcāyatanasamāpattivasena-4. Pañcindriyāni nissaṭāni honti. Ākāsānañcāyatanasamāpattiyā pañcahi indriyehi viññānañcāyatanasamāpattivasena [PTS Page 011] [\q  11/]      pañcindriyāni nissaṭāni honti, viññānañcāyatanasamāpattiyā pañcahi indriyehi ākiñcaññāyatanasamāpattivasena pañcindriyāni nissaṭāni honti, ākiñcaññāyatanasamāpattiyā pañcahi indriyehi nevasaññānāsaññāyatanasamāpattivasena pañcindriyāni nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañcahi indriyehi aniccānupassanāvasena pañcandriyāni nissaṭāni honti,

1. Paṭhamajjhāne - syā sī -1,
2. Pañcabhindriyehi - machasaṃ, syā, pañcindriyehi - sī-1
3. Dutiyajjhāne - syā - sī 1.
4. Samāpattiyā vasena - sī-1.

[BJT Page 396] [\x 396/]

Aniccānupassanāya pañcahi indriyehi dukkhānupassanāvasena pañcindriyāni nissaṭāni honti, dukkhānupassanāya pañcahi indriyehi anattānupassanāvasena pañcindriyāni nissaṭāni honti, anattānupassanāya pañcahi indriyehi nibbidānupassanāvasena pañcindriyāni nissaṭāni honti, nibbidānupassanāya pañcahi indriyehi virāgānupassanāvasena pañcindriyāni nissaṭāni honti, virāgānupassanāya pañcahi indriyehi nirodhānupassanāvasena pañcindriyāni nissaṭāni honti, nirodhānupassanāya pañcahi indriyehi paṭinissaggānupassanāvasena pañcindriyāni nissaṭāni honti, paṭinissaggānupassanāya pañcahi indriyehi khayānupassanāvasena pañcindriyāni nissaṭāni honti, khayānupassanāya pañcahi indriyehi vayānupassanāvasena pañcindriyāni nissaṭāni honti, vayānupassanāya pañcahi indriyehi viparināmānupassanāvasena panañcindriyāni nissaṭāni honti, viparināmānupassanāya pañcahi indriyehi animittānupassanāvasena pañcindriyāni nissaṭāni honti, animittānupassanāya pañcahi indriyehi appaṇihitānu passanāvasena pañcindriyāni nissaṭāni honti, appaṇihitānupassanāya pañcahi indriyehi suññatānupassanāvasena pañcindriyāni nissaṭāni honti, suññatānupassanāya pañcahi indriyehi adhipaññādhammavipassanāvasena pañcindriyāni nissaṭāni honti adhipaññādhammavipassanāya pañcahi indriyehi yathābhūtañāṇadassanavasena pañcindriyāni nissaṭāni honti, yathābhūtañāṇadassane pañcahi indriyehi ādīnavānupassanāvasena pañcindriyāni nissaṭāni honti, ādīnavānupassanāya pañcahi indriyehi paṭisaṅkhānupassanāvasena pañcindriyāni nissaṭāni honti, paṭisaṅkhānupassanāya pañcahi indriyehi vivaṭṭanānupassanāvasena pañcindriyāni nissaṭāni honti, vivaṭṭanānupassanāya pañcahi indriyehi sotāpattimaggavasena pañcindriyāni nissaṭāni honti, sotāpattimagge pañcahi indriyehi sotāpattiphalasamāpattivasena [PTS Page 012] [\q  12/]      pañcindriyāni nissaṭāni honati, sotāpattiphalasamāpattiyā pañcahi indriyehi sakadāgāmimaggavasena pañcindriyāni nissaṭāni honti, sakadāgāmimagge pañcahi indriyehi sakadāgāmiphalasamāpattivasena pañcindriyāni nissaṭāni honti, sakadāgāmiphalasamāpattiyā pañcahi indriyehi anāgāmimaggavasena pañcindriyāni nissaṭāni honti, anāgāmimagge pañcahi indriyehi anāgāmiphalasamāpattivasena pañcindriyāni honti, anāgāmiphalasamāpattiyā pañcahi indriyehi arahattamaggavasena pañcindriyāni nissaṭāni honti, arahattamagge pañcahi indriyehi arahattaphalasamāpattivasena pañcindriyāni nissaṭāni honti.
[BJT Page 398] [\x 398/]

Nekkhamme-1. Pañcindriyāni kāmacchandato nissaṭāni honti, abyāpādo pañcindriyāni byāpādato nissaṭāni honti, ālokasaññāya pañcindriyāni thīnamiddhato nissaṭāni honti, avikkhepe pañcindriyāni uddhaccato nissaṭāni honti, dhammavavatthāne pañcindriyāni vicikicchāya nissaṭāni honti, ñāṇe pañcindriyāni avijjāya nissaṭāni honti, pāmojjo pañcindriyāni aratiyā nissaṭāni honti.

Paṭhame jhāne pañcindriyāni nīvaraṇehi nissaṭāni honti, dutiye jhāne pañcindriyāni vitakkavicārehi nissaṭāni honti, tatiye jhāne pañcindriyāni pītiyā nissaṭāni honti, catutthe jhāne pañcindriyāni sukhadukkhehi nissaṭāni honti, ākāsānañcāyatanasamāpattiyā pañcindriyāni rūpasaññāya paṭighasaññāya nānattasaññāya nissaṭāni honti, viññāṇañcāyatanasamāpattiyā pañcindriyāni ākāsānañcāyatanaññāya nissaṭāni honti, ākiñcaññāyatana samāpattiyā pañcindriyāni viññāṇañcāyatanaññāya nissaṭāni honti, nevasaññānāsaññāyatanasamāpattiyā pañcindriyāni ākiñcaññāyatanasaññāyatanasaññāya nissāṭāni honti.

Aniccānupassanāya pañcindriyāni niccasaññāya nissaṭāni honti, dukkhānupassanāya pañcindriyāni sukhasaññāya nissaṭāni honti, anattānupassanāya pañcindriyāni attasaññāya nissaṭāni honti, nibbidānupassanāya pañcindriyāni nandiyā nissaṭāni honti, virāgānupassanāya pañcindriyāni rāgato nissaṭāni honti, nirodhānupassanāya pañcindriyāni samudayato nissaṭāni honti, paṭinissaggānupassanāya pañcindriyāni ādīnavato nissaṭāni [PTS Page 013] [\q  13/]      honti, khayānupassanāya pañcindriyāni ghanasaññāya nissaṭāni honti, vayānupassanāya pañcindriyāni āyuhanato nissaṭāni honti, viparināmānupassanāya pañcindriyāni dhūvasaññāya nissaṭāni honti, animittānupassanāya pañcindriyāni nimittato nissaṭāni hontī, appaṇihitānupassanāya pañcindriyāni panidhiyā nissaṭāni honti, suññatunāpassanāya pañcindriyāni ahinivesato nissaṭāni honti, adhipaññādhammavipassanāya pañcandriyāni sārādānābhinivesato nissaṭāni honti, yathābhūtañāṇadassane pañcindriyāni sammohābhinivesato nissaṭāni honti ādīnavānupassanāya pañcindriyāni ālayābhinivesato nissaṭāni honti, paṭisaṅkhānupassanāya pañcindriyāni appaṭisaṅkhāya nissaṭāni honti, vivaṭṭanānupassanāya pañcindriyāni saññogābhinivesato nissaṭāni honti.

1. Nikkhamme - syā, sī, 1

[BJT Page 400] [\x 400/]

Sotāpattimagge pañcindriyāni diṭṭhekaṭṭhehi kilesehi nissaṭāni honti, sakadāmimagge pañcindriyāni oḷārikehi kilesehi nissaṭāni honti, anāgāmimagge pañcindriyānā aṇusahagatehi kilesehi nissaṭāni honti, arahattamagge pañcindriyāni sabbakilesehi nissaṭāni honti, sabbesaññeva khīṇāsavānaṃ tattha tattha pañcindriyāni nissaṭāni ceva honti sunissaṭāni ca paṭippassaddhāni ca suppaṭippassaddhāni ca.

Imehi asītisataṃākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ hoti. Imehi asītisataṃ ākārehi pañcannaṃ indriyānaṃ nissaraṇaṃ pajānāti.

Dutiyasuttaniddeso.

Bhānavāra paṭhamo.
4 - 3. Tatiyasuttaṃ
(Sāvatthinidānaṃ: )

"Pañcimāni bhikkhave, indriyāni, katamāni pañca: saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ.

Kattha ca bhikkhave, saddhindriyaṃ daṭṭhabbaṃ: catusu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, viriyindriyaṃ daṭṭhabbaṃ, [PTS Page 014] [\q  14/]      catusu sammappadhānesu, ettha viriyindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, satindriyaṃ daṭṭhabbaṃ, catusu satipaṭṭhānesu, ettha satindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, samādhindriyaṃ daṭṭhabbaṃ. Catusu jhānesu, ettha samādhindriyaṃ daṭṭhabbaṃ. Kattha ca bhikkhave, paññindriyaṃ daṭṭhabbaṃ, catusu ariyasaccesu ettha paññindriyaṃ daṭṭhabbaṃ;[a.]

Catusu sotāpattiyaṅgesu saddhindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni: catusu sammappadhānesu viriyindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni, catusu satipaṭṭhānesu satindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni, catusu jhānesu samādhindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni, catusu ariyasaccesu paññindriyassa vasena katihākārehi pañcindriyāni daṭṭhabbāni.

Catusu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni, catusu sammappadhānesu viriyindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni, catusu satipaṭṭhānesu satindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni, catusu jhānesu samādhindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni, catusu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

[A] indriyasaṃyutta-suddhikavagge.

[BJT Page 402] [\x 402/]

Catusu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni:
Sappurisasaṃseve sotipattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, saddhammasavane sotipattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindrayaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ. Yoniso manasikāre sotipattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindrayaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhīndriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ [PTS Page 015] [\q  15/]
Daṭṭhabbaṃ, dhammānudhammapaṭipattiyā sotipattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Catusu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catusu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni:

Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anupāpādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ.

Catusu sammappadhānesu viriyindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catusu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni:

Kāye kāyānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ
Daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, vedanāsu vedanānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa [PTS Page 016] [\q  16/]      vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, citte cittānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindiyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

[BJT Page 404] [\x 404/]

Catūsu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.
Catūsu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni: paṭhame jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, dutiye jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, tatiye jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasenana dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, catutthe jhāne avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dasasanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhīmokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Catusu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.

Catusu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni:

Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena daṭṭhabbaṃ. Paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dukkhasamudaye ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena daṭṭhabbaṃ. Paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dukkha nirodhe ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena daṭṭhabbaṃ. Paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.

Catusu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcindriyāni daṭṭhabbāni.
Catusu sotāpattiyaṅgesu saddhindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu sammappadhānesu saddhīndriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu sammappadhānesu saddhindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu satipaṭṭhānesu saddhindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu jhānesu saddhindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu ariyasaccesu paññindriyassa vasena katihākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā: catusu sotāpattiyaṅgesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, ta catusu sammappadhānesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu satipaṭṭhānesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā, catusu jhānesu saddhindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā [PTS Page 017] [\q  17/]
Daṭṭhabbā, catusu ariyasaccesu paññindriyassa vasena vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

[BJT Page 406] [\x 406/]

Catusu sotāpattiyaṅgesu saddhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Sappurisasaṃseve sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Saddhammasavane sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Yonisomanasikāre sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā. Dhammanudhammapaṭipattiyā sotāpattiyaṅge adhimokkhādhipateyyaṭṭhena saddhindriyassa cariyā daṭṭhabbā, saddhindriyassa vasena paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā.

Catusu sotāpattiyaṅgesu saddhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catusu sammappadhānesu viriyindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ cariyā daṭṭhabbā:

Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā sammappadhāne paggahādhipateyyaṭṭhena viriyindriyassa cariyā daṭṭhabbā. Viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhīndriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā. [PTS Page 018] [\q  18/]

Catusu sammappadhānesu viriyindrissa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Catusu satipaṭṭhānesu satindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā:

Kāye kāyānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, vedanāsu vedanānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, citte cittānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, dhammesu dhammānupassanāsatipaṭṭhāne upaṭṭhānādhipateyyaṭṭhena satindriyassa cariyā daṭṭhabbā, satindriyassa vasena avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā.

Catusu satipaṭṭhānesu satindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

[BJT Page 408] [\x 408/]

Catusu jhānesu samādhindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā:

Paṭhame jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. Dutiye jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. Tatiye jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā. Catutthe jhāne avikkhepādhipateyyaṭṭhena samādhindriyassa cariyā daṭṭhabbā, samādhindriyassa vasena dassanaṭṭhena paññindriyassa cariyā daṭṭhabbā, adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā.

Catusu jhānesu samādhindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭaṭhabbā:
Catusu ariyasaccesu paññindriyassa vasena katamehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Dukkhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dukkhasamudaye ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dukkhanirodhe ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā, dukkhanirodhagāminiyā paṭipadāya ariyasacce dassanādhipateyyaṭṭhena paññindriyassa cariyā daṭṭhabbā, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyassa cariyā daṭṭhabbā, paggahaṭṭhena viriyindriyassa cariyā daṭṭhabbā, upaṭṭhānaṭṭhena satindriyassa cariyā daṭṭhabbā, [PTS Page 019] [\q  19/]      avikkhepaṭṭhena samādhindriyassa cariyā daṭṭhabbā.

Catusu ariyasaccesu paññindriyassa vasena imehi vīsatiyā ākārehi pañcannaṃ indriyānaṃ cariyā daṭṭhabbā.

Cāro ca vihāro ca anubuddho hoti paṭividdho, yathācarantaṃ yathāviharantaṃ viññu sabrahmacārī gambhiresu ṭhānesu okappeyyuṃ: addhā ayamāyasmā patto vā pāpuṇissati vā.

Cariyāti aṭṭha cariyāyo: iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā’ti. 1

Iriyāpathacariyāti catusu 2 iriyāpathesu.
Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu.

Saticariyāti catusu satipaṭaṭhānesu.

Samādhicariyāti catusu jhānesu.

Ñāṇacariyāti catusu ariyasaccesu.
1. Lokatthacariyā-syā. 2. Catusu-machasaṃ, syā.

[BJT Page 410] [\x 410/]

Maggacariyāti catusu ariyamaggesu.

Patticariyāti catusu sāmaññaphalesu.

Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu, padese1 paccekabuddhesu, padese1 sāvakesu.

Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ. Saticariyā ca appamādavihārīnaṃ. Samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, 3 patticariyā ca adhigataphalānaṃ, lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, padese1 paccekabuddhānaṃ, padese1 sāvakānaṃ, imā aṭṭha cariyāyo. [PTS Page 020] [\q  20/]

Aparipi aṭṭha cariyāyo: adhimuccanto saddhāya carati, paggaṇhanto viriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānatto paññāya carati, vijānanto viññāṇacariyāya 4 carati, evaṃ paṭipannassa kusalā dhammā āyāpentīti 5 āyatanacariyāya carati, evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati, imā aṭṭha cariyāyo.

Aparāpi aṭṭha cariyāyo: dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa. Upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca samamāsamādhissa, imā aṭṭha cariyāyo.

Vihāroti adhimuccanto saddhāya viharati, paggaṇhanto viriyena viharati, upaṭṭhāpento satiyā viharati, avikkhepaṃ karonto samādhinā viharati, pajānanto paññāya viharati.

Anubuddhoti saddhindriyassa adhimokkhaṭṭho anubuddho hoti, viriyindriyassa paggahaṭṭho anubuddho hoti, satindriyassa upaṭṭhānaṭṭho anubuddho hoti, samādhindriyassa avikkhepaṭṭho anubuddho hoti, paññindriyasa dassanaṭṭho anubuddho hoti.

Paṭividdhoti saddhindriyassa adhimokkhaṭṭho paṭividdho hoti, viriyindriyassa paggahaṭṭho paṭividdho hoti, satindriyassa upaṭṭhānaṭṭho paṭividdho hoti, samādhindriyassa avikkhepaṭṭho paṭividdho hoti, paññindriyassa dassanaṭṭho paṭividdho hoti.

1. Padeso-syā, sappadeso-sī 1, 2. Padeso-syā. Sappadesu-sī 1, 3. Samāpattisampannānaṃ-sī 1, 4. Viññāṇena-syā, viññāṇacariyā-sī; 5. Abhāpentīti-sī 1,

[BJT Page 412] [\x 412/]

Yathācarantanti1 evaṃ saddhāya carantaṃ, evaṃ viriyena carantaṃ, evaṃ satiyā carantaṃ, evaṃ samādhinā carantaṃ, evaṃ paññāya carantaṃ.

Yathāviharantanti evaṃ saddhāya viharantaṃ, evaṃ viriyena viharantaṃ, evaṃ satiyā viharantaṃ, evaṃ samādhinā viharantaṃ, evaṃ paññāya viharantaṃ. [PTS Page 021] [\q  21/]

Viññūti viññū vibhāvī medhāvī paṇḍitā buddhisampannā.

Sabrahmacārīti ekakammaṃ, 2 ekuddeso samasikkhatā3

Gambhiresu ṭhānesūti gambhīrāni ṭhānāni vuccanti: jhānā4 ca vimokkhā ca samādhi 5 ca samāpattiyo ca maggā ca phalāni ca abhiññāyo ca paṭisambhidā ca.

Okappeyyunti saddaheyyuṃ adhimucceyyuṃ.

Addhāti ekaṃsavacanametaṃ, nissaṃsayavacanametaṃ, nikkaṅkhavacanametaṃ, 6 advejjhavacanametaṃ, adveḷhakavacanametaṃ, niyogavacanametaṃ7, apaṇṇakavacanametaṃ, avatthāpanavacanametaṃ ’addhā’ti.

Āyasmāti piyavacanametaṃ, garu vacanametaṃ, sagāravasappatissādhivacana 8 metaṃ ’āyasmā, ti.

Patto vāti adhigato vā9.

Pāpuṇissati vāti adhigamissati vā. 10

Tatiyasuttaniddeso.

4 - 4. Catutthasuttaṃ
(Sāvatthinidānaṃ11) pañcimāni bhikkhave, indriyāni: katamāni pañca: saddhindriyaṃ, viriyindriyaṃ, sanindriyaṃ, samādhindriyaṃ, paññindriyaṃ, imāni kho bhikkhave, pañcindriyāni.

Imāni pañcindriyāni katihākārehi kenaṭṭhena12 daṭṭhabbāni: imāni pañcindriyāni chahākārehi tenaṭṭhena13 daṭṭhabbāni. Ādhipateyyaṭṭhena, ādivisodhanaṭṭhena, adhimattaṭṭhena, adhiṭṭhānaṭṭhena, pariyādānaṭṭhena, patiṭṭhāpakaṭṭhena.

Kathaṃ ādhipateyyaṭṭhena indriyāni daṭṭhabbāni:

Assaddhiyaṃ pajahato adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindiyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ [PTS Page 022] [\q  22/]      daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

1. Yathācaranti-sī1, 2. Ekaṃ kammaṃ-sī, 3. Samasikkhātā-syā. 4. Jhānāni-syā, [PTS] 5. Samādhi-syā, sī 1, 6. Nikkaṅkhāvacanametaṃ-syā, sī 1, 7. Niyyānikavacanametaṃ-syā, 8. Sappaṭissādhivacanaṃ-syā, 9. Adhigato-syā, [PTS] 10. Adhigamissati-syā, [PTS] 11. Paripuṇṇanidānaṃ-syā, sī, [PTS, 12.] Katihākārehi-syā, [PTS] 13.  Chahākārehi-syā,

[BJT Page 414] [\x 414/]

Kosajjaṃ pajahato paggahādhipateyyaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ.

Pamādaṃ pajahato upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhatabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

Uddhaccaṃ pajahato avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Avijjaṃ pajahato dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhapaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.
Kāmacchandaṃ pajahato nekkhammavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Kāmacchandaṃ pajahato nekkhammavasena paggahādhipatyeṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhekapaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.
Kāmacchandaṃ pajahato nekkhammavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhīndriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

Kāmacchandaṃ pajahato nekkhammavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Kāmacchandaṃ pajahato nekkhammavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.

[BJT Page 416] [\x 416/]
Byāpādaṃ pajahato abyāpādavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Byāpādaṃ pajahato abyāpādavasena paggahādhipatyeṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhekapaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.
Byāpādaṃ pajahato abyāpādavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhīndriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

Byāpādaṃ pajahato abyāpādavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Byāpādaṃ pajahato abyāpādavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ [PTS Page 023] [\q  23/]
Daṭṭhabbaṃ.
Thīnamiddhaṃ pajahato ālokasaññāvasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Thīnamiddhaṃ pajahato ālokasaññāvasena paggahādhipatyeṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhekapaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.
Thīnamiddhaṃ pajahato ālokasaññāvasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhīndriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

Thīnamiddhaṃ pajahato ālokasaññavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Thīnamiddhaṃ pajahato ālokasaññāvasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.

Sabbakilese pajahato arahattamaggavasena adhimokkhādhipateyyaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, saddhindriyassa vasena paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ.

Sabbakilese pajahato arahattamaggavasena paggahādhipatyeṭṭhena viriyindriyaṃ daṭṭhabbaṃ, viriyindriyassa vasena upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhekapaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ.
Sabbakilese pajahato arahattamaggavasena upaṭṭhānādhipateyyaṭṭhena satindriyaṃ daṭṭhabbaṃ, satindriyassa vasena avikkhepaṭṭhena samādhīndriyaṃ daṭṭhabbaṃ, dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ.

Sabbakilese pajahato arahattamaggavasena avikkhepādhipateyyaṭṭhena samādhindriyaṃ daṭṭhabbaṃ, samādhindriyassa vasena dassanaṭṭhena paññindriyaṃ daṭṭhabbaṃ, adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ.

Sabbakilese pajahato arahattamaggavasena dassanādhipateyyaṭṭhena paññindriyaṃ daṭṭhabbaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ daṭṭhabbaṃ, paggahaṭṭhena viriyindriyaṃ daṭṭhabbaṃ, upaṭṭhānaṭṭhena satindriyaṃ daṭṭhabbaṃ, avikkhepaṭṭhena samādhindriyaṃ daṭṭhabbaṃ.

Adhimokkhaṭṭhena saddhindriyaṃ assaddhiya1 saṃvaraṭṭhena sīlavisuddhi saddhindriyassa ādivisodhanā, paggahaṭṭhena viriyindriyaṃ kosajjaṃ2 saṃvaraṭṭhena sīlavisuddhi viriyindriyassa ādavisodhanā, upaṭṭhānaṭṭhena satindriyaṃ pamāda3 saṃvaraṭṭhena sīlavisuddhisatindriyassa ādivisodhanā, avikkhepaṭṭhena samādhindriyaṃ uddhacaca 4 saṃvaraṭṭhena sīlavisuddhi samādhīndriyassa ādivisodhanā dassanaṭṭhena paññindriyaṃ avijjā5 saṃvaraṭṭhena sīlavisuddhī paññindriyassa ādivisodhanā.

Nekkhamme pañcindriyāni kāmacchanda 6 saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, abyāpāde pañcindriyāni byāpāda 7 saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, ālokasaññāya pañcindriyāni thīnamiddha 8 saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā, arahattamagge pañcindriyāni sabbakilesa 9 saṃvaraṭṭhena sīlavisuddhi pañcannaṃ indriyānaṃ ādivisodhanā.

Evaṃ ādivisodhanaṭṭhena indriyāni daṭṭhabbāni.

Kathaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni:
Saddhindriyassa bhāvanāya chando uppajjati, *chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena [PTS Page 024] [\q  24/]      saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavesana saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena

1. Assaddhiyaṃ-syā, sī 1, [PTS] 2. Kosajjaṃ-syā, sī 1, [PTS] 3. Pamādaṃ-syā, sī 1. 2, [PTS] 4. Uddhaccaṃ-syā, sī 1. 2, [PTS. 5.] Avijjā-syā, [PTS] avijjāya sī 2. 6. Kāmacchandaṃ-syā, sī 1, [PTS] 7. Byāpādaṃ-syā, sī 1, [PTS] 8. Thīnamiddhaṃ-syā, sī 1, 2, [PTS,] thīnamiddha-machasaṃ. 9. Sabbakilese-syā sī 1, [PTS. * ’]Chandavasenā’ti ādiṃ katvā yāva ’assaddhiyassā’ti padaṃ syā, [PTS] potthakesu na dissati.

[BJT Page 418] [\x 418/]

Saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vosajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilesa ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Assaddhiyassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.
Assaddhiyapariḷāhassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti,
Vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Aṇusahagatānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Viriyindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Kosajjassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Kosajjapariḷāhassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Sabba kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti,
Upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Satindriyassa [PTS Page 025] [\q  25/]      bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Pamādassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Pamādapariḷāhassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Samādhindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato
Vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Uddhaccassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Uddhaccapariḷāhassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Sabbakilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃadhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati,
Saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

1. Vosajjati-machasaṃ, 2. Vosaggavasena-machasaṃ, 3. Vosajjitattā-machasaṃ,

[BJT Page 420] [\x 420/]

Paññindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Avijjāya pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Avijjāpariḷāhassa pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Diṭṭhekaṭṭhānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Oḷārikānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati,
Saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Aṇusahagatānaṃ kilesānaṃ pahānāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, saṃvejetvā cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, tathāpaggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati. Upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena bhāvanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti, vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati1. Vossaggavasena 2 saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vossajjitattā3 tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Sabbakilesānaṃ pahānāya chando uppajjati, chandavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena paññāvasena paññindiyaṃ adhimattaṃ hoti, pāmojjavasena pīti uppajjati, pītivasena paññāvasena paññindriyaṃ adhimattaṃ hoti, pītivasena passaddhi uppajjati, passaddhivasena paññāvasena paññindiyaṃ adhimattaṃ hoti. Passaddhivasena sukhaṃ uppajjati, sukhavasena paññāvasena paññindiyaṃ adhimattaṃ hoti, sukhavasena obhāso uppajjati, obhāsavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, obhāsavasena saṃvego uppajjati, saṃvegavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, saṃvejetvā1 cittaṃ samādahati, samādhivasena paññāvasena paññindriyaṃ adhimattaṃ hoti, tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena paññāvasena paññindiyaṃ adhimattaṃ hoti, tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena 2 bhāvanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti, bhāvitattā tato paṇītatare vivaṭṭanti 3. Vivaṭṭanāvasena paññāvasena paññindriyaṃ adhimattaṃ hoti, vivaṭṭitattā tato vossajati 4 vossaggavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, vossajjitattā tato nirujjhanti, nirodhavasena paññāvasena paññindriyaṃ adhimattaṃ hoti, nirodhavasena dve vossaggā: pariccāgavossaggo ca, pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti [PTS Page 026] [\q  26/]      pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.
Evaṃ adhimattaṭṭhena indriyāni daṭṭhabbāni.

Bhāṇavāro dutiyo5

Kathaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni:

Saddhindriyassa bhāvanāya chando uppajjati, chandavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, chandavasena pāmojjaṃ uppajjati, pāmojjavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti. Pāmojjavasena pīti uppajjati, pītivasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, pītivasena passaddhi uppajjati, passaddhivasena saddhāvasena saddhindriyaṃ adhiṭṭhāti. Passaddhivasena sukhaṃ uppajjati, sukhavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti. Sukhavasena obhāso uppajjati, obhāsavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, obhāsavasena saṃvego uppajjati, saṃvegavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, saṃvejetvā1 cittaṃ samādahati, samādhivasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, tathā samāhitaṃ cittaṃ sādhukaṃ paggaṇhāti, paggahavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, tathā paggahitaṃ cittaṃ sādhukaṃ ajjhupekkhati, upekkhāvasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti. Upekkhāvasena nānattakilesehi cittaṃ vimuccati, vimokkhavasena saddhāvasena saddhindriyaṃ adhimattaṃ hoti, vimuttattā te dhammā ekarasā honti, ekarasaṭṭhena 2 bhāvanāvasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, bhāvitattā tato paṇītatare vivaṭṭanti 3 vivaṭṭanāvasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, vivaṭṭitattā tato vossajati 4 vossaggavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, vossajjitattā tato nirujjhanti, nirodhavasena saddhāvasena saddhindriyaṃ adhiṭṭhāti, nirodhavasena dve vossaggā: pariccāgavossaggo ca, pakkhandanavossaggo ca, kilese ca khandhe ca pariccajatīti pariccāgavossaggo, nirodhanibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggo, nirodhavasena ime dve vossaggā.

Evaṃ adhiṭṭhānaṭṭhena indriyāni daṭṭhabbāni.

1. Saṃvejitvā-[PT.] 2. Ekarasaṭṭhena-machasaṃpotthake tatthi, 3. Vivattanti-sī 1. 4. Vosajjatī-machasaṃ. 5. Bhāṇavāraṃ niṭṭhitaṃ-syā, sī, [PTS.]

[BJT Page 422] [\x 422/]
Kathaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni:
Adhimokkhaṭṭhena saddhindriyaṃ assaddhiyaṃ pariyādiyati. Assaddhiyapariḷāhaṃ pariyādiyati. Paggahaṭṭhena viriyindriyaṃ kosajjaṃ pariyādiyati, kosajjapariḷāhaṃ pariyādiyati. Upaṭṭhānaṭṭhena satindriyaṃ pamādaṃ pariyādiyati, pamādapariḷāhaṃ pariyādiyati. Avikkhepaṭṭhena samādhindriyaṃ uddhaccaṃ pariyādiyati, uddhaccapariḷāhaṃ pariyādiyati. Dassanaṭṭhena paññindriyaṃ avijjaṃ pariyādiyati, avijjāpariḷāhaṃ pariyādiyati.

Nekkhamme pañcindriyāni kāmacchandaṃ pariyādiyanti, abyāpāde pañcindriyāni byāpādaṃ pariyādiyanti. Ālokasaññāya pañcindriyāni thīnamiddhaṃ pariyādiyanti. Avikkhepe pañcindriyāni uddhaccaṃ pariyādiyanti. Uddhaccapariḷāhaṃ pariyādiyanti. Dassanaṭṭhena pañcindriyāni avijjaṃ pariyādiyanti, avijjāpariḷāhaṃ pariyādiyanti. Arahattamagge pañcindriyāni sabbakilese pariyādiyanti.

Evaṃ pariyādānaṭṭhena indriyāni daṭṭhabbāni.

Kathaṃ patiṭṭhāpanaṭṭhena indriyāni daṭṭhabbāni:

Saddho saddhindriyaṃ adhimokekha patiṭṭhāpeti, saddhassa saddhindriyaṃ adhimokkhe patiṭṭhāpeti. Viriyavā viriyindriyaṃ paggahe patiṭṭhāpeti, viriyavato viriyindriyaṃ paggahe patiṭṭhāpeti. Satimā satindriyaṃ upaṭṭhāne patiṭṭhāpeti, satimato satindriyaṃ upaṭṭhāne patiṭṭhāpeti. Samāhito samādhindriyaṃ avikkepe patiṭṭhāpeti, samāhitassa samādhindriyaṃ avikkhepe patiṭṭhāpeti. Paññavā paññindriyaṃ dassane patiṭṭhāpeti, paññavato paññindriyaṃ dassane patiṭṭhāpeti.

Yogāvacaro pañcindriyāni nekkhamme patiṭṭhāpeti, [PTS Page 027] [\q  27/]      yogāvacarassa pañcindiyāni nekkhamme patiṭṭhāpeti. Yogāvacaro pañcindriyāni abyāpāde patiṭṭhāpeti, yogāvacarassa pañcindriyāni abyāpāde patiṭṭhāpeti. Yogāvacaro pañcindriyāni ālokasaññāya patiṭṭhāpeti. Yogāvacarassa pañcindriyāni ālokasaññāya patiṭṭhāpeti. Yogāvacaro pañcindriyāni avikkhepe patiṭṭhāpeti, yogāvacarassa pañcindriyāni avikkhepe patiṭṭhāpeti. Yogāvacaro pañcindriyāni dassane patiṭṭhāpeti, yogāvacarassa pañcindriyāni dassane patiṭṭhāpeti. Yogāvacaro pañcindriyāni arahatte patiṭṭhāpeti, yogāvacarassa pañcindriyāni arahatte patiṭṭhāpeti.
Evaṃ patiṭṭhāpakaṭṭhena indriyāni daṭṭhabbāni.

Catutthasuttaniddeso.

Puthujjano samādhiṃ bhāvento1 katihākārehi upaṭṭhānakusalo hoti, sekkho2 samādhiṃ bhāvento katihākārehi upaṭṭhānakusalo hoti, vītarāgo samādhiṃ
Bhāvento katihākārehi upaṭṭhānakusalo hoti:

Puthujjano samādhiṃ bhāvento sattahi ākārehi upaṭṭhānakusalo hoti. Sekkho samādhiṃ bhāvento aṭṭhahi ākārehi upaṭṭhānakusalo hoti. Vītarāgo samādhiṃ bhāvento dasahi ākārehi upaṭṭhānakusalo hoti.

1. Bhāvayanto-[PTS] 2. Sekho-[PTS] sī.

[BJT Page 424] [\x 424/]

Puthujjano samādhiṃ bhāvento katamehi sattahākārehi upaṭṭhānakusalo hoti:

Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti. Puthujjano samādhiṃ bhāvento imehi sattahākārehi upaṭṭhānakusalo hoti.

Sekkho samādhiṃ bhāvento katamehi aṭṭhahā’kārehi upaṭṭhānakusalo hoti:

Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti, ekattupaṭṭhānakusalo hoti. Sekkho samādhiṃ bhāvento imehi aṭṭhāhākārehi upaṭṭhānakusalo hoti.

Vītarāgo samādhiṃ bhāvento katamehi dasahākārehi upaṭṭhānakusalo hoti: [PTS Page 028] [\q  28/]

Āvajjitattā ārammaṇūpaṭṭhānakusalo hoti, samathanimittūpaṭṭhānakusalo hoti, paggahanimittūpaṭṭhānakusalo hoti, avikkhepūpaṭṭhānakusalo hoti, obhāsūpaṭṭhānakusalo hoti, sampahaṃsanūpaṭṭhānakusalo hoti, upekkhūpaṭṭhānakusalo hoti, ekattūpaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, vimuttupaṭṭhānakusalo3 hoti. Vītarāgo samādhiṃ bhāvento imehi dasahā’kārehi upaṭṭhānakusalo hoti.

Puthujjano vipassanaṃ bhāvento1 katihā’kārehi upaṭṭhānakusalo hoti, katihā’kārehi anupaṭṭhānakusalo hoti, sekkho2 vipassanaṃ bhāvento katihākārehi upaṭṭhānakusalo hoti, katihā’kārehi anupaṭṭhānakusalo hoti, vītarāgo vipassanaṃ bhāvento katihā’kārehi upaṭṭhānakusalo hoti, katihākārehi anupaṭṭhānakusalo hoti:

Puthujjano vipassanaṃ bhāvento navahākārehi upaṭṭhānakusalo hoti, navahākārehi anupaṭṭhānakusalo hoti, sekkho vipassanaṃ bhāvento dasahākārehi upaṭṭhānakusalo hoti, dasahākārehi anupaṭṭhānakusalo hoti. Vītarāgo vipassanaṃ bhāvento dvādasahi ākārehi upaṭṭhānakusalo hoti, dvādasahi ākārehi anupaṭṭhānakusalo hoti.

Puthujjano vipassanaṃ bhāvento1 katamehi navahākārehi upaṭṭhānakusalo hoti, katamehi navahā’kārehi anupaṭṭhānakusalo hoti:

Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti, dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti, anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti, khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti, vayato upaṭṭhānakusalo hoti, āyūhanānupaṭṭhānakusalo hoti. Viparināmupaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti, animittupaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti. Appaṇihitupaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti, suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti. Puthujjano vipassanaṃ bhāvento imehi navahākārehi upaṭṭhānakusalo hoti, imehi navahākārehi anupaṭṭhānakusalo hoti.

1. Bhāvayanto-[PTS] 2. Sekho-[PTS,] sī. 3. Cittūpaṭṭhānakusalo-syā.

[BJT Page 426] [\x 426/]

Sekkho vipassanaṃ bhāvento katamehi dasahā’kārehi [PTS Page 029] [\q  29/]      upaṭṭhānakusalo hoti, katamehi dasahā’kārehi anupaṭṭhānakusalo hoti:

Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti, dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti, anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti, khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti, vayato upaṭṭhānakusalo hoti, āyūhanānupaṭṭhānakusalo hoti. Viparināmupaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti, animittupaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti. Appaṇihitupaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti, suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti. Sekkho vipassanaṃ bhāvento imehi dasahākārehi upaṭṭhānakusalo hoti, imehi dasahākārehi anupaṭṭhānakusalo hoti.

Vītarāgo vipassanaṃ bhāvento katamehi dvādasahi ākārehi upaṭṭhānakusalo hoti, katamehi dvādasahi ākārehi anupaṭṭhānakusalo hoti:

Aniccato upaṭṭhānakusalo hoti, niccato anupaṭṭhānakusalo hoti, dukkhato upaṭṭhānakusalo hoti, sukhato anupaṭṭhānakusalo hoti, anattato upaṭṭhānakusalo hoti, attato anupaṭṭhānakusalo hoti, khayato upaṭṭhānakusalo hoti, ghanato anupaṭṭhānakusalo hoti, vayato upaṭṭhānakusalo hoti, āyūhanānupaṭṭhānakusalo hoti. Viparināmupaṭṭhānakusalo hoti, dhuvato anupaṭṭhānakusalo hoti, animittupaṭṭhānakusalo hoti, nimittānupaṭṭhānakusalo hoti. Appaṇihitupaṭṭhānakusalo hoti, paṇidhānupaṭṭhānakusalo hoti, suññatūpaṭṭhānakusalo hoti, abhinivesānupaṭṭhānakusalo hoti, ñāṇūpaṭṭhānakusalo hoti, aññāṇānupaṭṭhānakusalo hoti, visaññegūpaṭṭhānakusalo hoti, saññegānupaṭṭhānakusalo hoti. Nirodhūpaṭṭhānakusalo hoti, saṅkhārānupaṭṭhānakusalo hoti. Vītarāgo vipassanaṃ bhāvento imehi dvādasahi ākārehi upaṭṭhānakusalo hoti, imehi dvādasahi ākārehi anupaṭṭhānakusalo hoti.

Āvajjitattā ārammaṇūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, samathanimittūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, paggahanimittūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, avikkhepūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, obhāsūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, sampahaṃsanūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, upekkhānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Indriyāni samodhānetīti kathaṃ indriyāni samodhāneti: adhimokkhaṭṭhena saddhindriyaṃ samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, samathanimittūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, paggahanimittūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, avikkhepūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, obhāsūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, sampahaṃsanūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, upekkhānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, dhamme samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Ekattupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, ñāṇupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, vimuttupaṭṭhāna1 kusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati.

Aniccato upaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati, niccato anupaṭṭhānakulavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Dukkhato upaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Sukhato anupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Anattato upaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Khayato upaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Ghanato anupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Vayato upaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Āyūhanānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Viparināmūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Dhuvato anupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Animittūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Nimittānupaṭṭhānakusalavasena indiyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Appaṇihitūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Paṇidhānupaṭṭhāna 2kusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Suññatūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Abhinivesānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Ñāṇupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Aññāṇānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Visaññogūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Saññogānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Nirodhūpaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. Saṅkhārānupaṭṭhānakusalavasena indriyāni samodhāneti, gocarañca pajānāti, samatthañca paṭivijjhati. [PTS Page 030] [\q  30/]

1. Cittūpaṭṭhāna-syā. 2. Paṇidhianupaṭṭhāna-machasaṃ.

[BJT Page 428] [\x 428/]

Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ, katamesaṃ tiṇṇannaṃ indriyānaṃ: anaññātaññassāmītindriyassa aññindriyassa aññātāvindriyassa.

Anaññātaññāssāmītindriyaṃ kati ṭhānāni gacchati, aññindriyaṃ kati ṭhanāni gacchati, aññātāvindriyaṃ kati ṭhānāni gacchati:

Anaññātaññassāmītindriyaṃ ekaṃ ṭhānaṃ gacchati, sotipattimaggaṃ. Aññindriyaṃ cha ṭhānāni gacchati, sotāpattiphalaṃ. Sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ arahattamaggaṃ, aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati, arahattaphalaṃ.

Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindiyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ1 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattimaggakkhaṇe jātā dhammā sabbeva kusalā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttaraṃ honti, sabbeva nibbānārammaṇā honti. Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindiyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca 2.

Sotāpattiphalakkhaṇe anaññātaññassāmītindriyassa saddhindiyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ1 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sotāpattiphalakkhaṇe jātā dhammā sabbeva kusalā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttaraṃ honti, sabbeva nibbānārammaṇā honti. Sotāpattiphalakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindiyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca 2.

Sakadāgāmiphalakkhaṇe anaññātaññassāmītindriyassa saddhindiyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ1 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Sakadāgāmiphalakkhaṇe jātā dhammā sabbeva kusalā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttaraṃ honti, sabbeva nibbānārammaṇā honti. Sakadāgāmiphalakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindiyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca 2.

Anāgāmiphalakkhaṇe anaññātaññassāmītindriyassa saddhindiyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ1 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Anāgāmiphalakkhaṇe jātā dhammā sabbeva kusalā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva niyyānikā honti, sabbeva apacayagāmino honti, sabbeva lokuttaraṃ honti, sabbeva nibbānārammaṇā honti. Anāgāmiphalakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭhindiyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca 2.

Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhisandanaparivāraṃ1 hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. Arahattaphalakkhaṇe jātā dhammā sabbeva abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ, sabbeva anāsavā honti, sabbeva lokuttarā honti, sabbeva nibbānārammaṇā honti. Arahattaphalakkhaṇe aññātāvindriyassa [PTS Page 031] [\q  31/]      imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Teva tassa ākārā ceva honti parivārā ca 2. Iti imāni aṭṭhaṭṭhakāni 3 catusaṭṭhi honti.

Āsavāni katame te āsavā: kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavo.

Katthete āsavā khīyanti: sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; etthe’ta āsavā khīyanti. Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthe’te āsavā khīyanti. Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati. Etthe’te āsavā khīyanti; arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati. Etthe’te āsavā khīyanti.
1. Abhinandanaparivāraṃ-syā, [PTS] 2. Parivārā-sī 1, 3. Aṭṭhakāni-[PTS,] aṭṭhaaṭṭhakāni-machasaṃ, aṭṭhādhikāni-sī 1.

[BJT Page 430] [\x 430/]

Na tassa addiṭṭha 1 midhatthi kiñci
Atho aviññātamajānitabbaṃ,
Sabbaṃ abhiññāsi yadatthi neyyaṃ
Tathāgato tena samantacakkhū’ti.

Samantacakkhūti kenaṭṭhena samantacakkhu: cuddasa buddhañāṇāni: dukkhe ñāṇaṃ buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ, buddhañāṇaṃ, dukkhanirodhe ñāṇaṃ, buddha ñāṇaṃ, dukkhanirodagāminiyā paṭipadāya ñāṇaṃ, buddha ñāṇaṃ, atthapaṭisambhide ñāṇaṃ, buddha ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, buddha ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, buddha ñāṇaṃ, paṭihānapaṭisambhide ñāṇaṃ, buddha ñāṇaṃ, indriyaparopariyatta ñāṇaṃ, buddha ñāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ, buddha ñāṇaṃ, yamakapāṭihīre ñāṇaṃ, buddha ñāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ, buddha ñāṇaṃ, sabbaññutañāṇaṃ, buddha ñāṇaṃ, anāvaraṇañāṇaṃ, buddha ñāṇaṃ, imāni cuddasa buddhañāṇāni. Imesaṃ cuddasannaṃ buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi.

’Yāvatā dukkhassa dukkhaṭṭho ñāto, aññāto dukkhaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā dukkhassa dukkhaṭṭho diṭṭho vidito sacchikato 032 phassito paññāya, aphassito paññāya dukkhaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā samudayassa samudayaṭṭho ñāto, aññāto samudayaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā samudayassa samudayaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya samudayaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā nirodhassa nirodhaṭṭho ñāto, aññāto nirodhaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā nirodhassa nirodhaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya nirodhaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā maggassa maggaṭṭho ñāto, aññāto maggaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā maggassa maggaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya maggaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho ñāto, aññāto atthapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā atthapaṭisambhidāya atthapaṭisambhidaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya atthapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho ñāto, aññāto dhammapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā dhammapaṭisambhidāya dhammapaṭisambhidaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya dhammapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho ñāto, aññāto niruttipaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā niruttipaṭisambhidāya niruttipaṭisambhidaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya niruttipaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho ñāto, aññāto paṭibhānapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena
Satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā paṭibhānapaṭisambhidāya paṭibhānapaṭisambhidaṭṭho diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya paṭibhānapaṭisambhidaṭṭho natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā indriyaparopariyatte ñāṇaṃ ñāto, aññāto indriyaparopariyatte ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā indriyaparopariyatte ñāṇaṃ diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya indriyaparopariyatte ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā sattānaṃ āsayānusaye ñāṇaṃ ñāto, aññāto āsayānusaye ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā sattānaṃ āsayānusaye ñāṇaṃ diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya āsayānusaye ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā yamakapāṭihīre ñāṇaṃ ñāto, aññāto yamakapāṭihīre ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā yamakapāṭihīre ñāṇaṃ diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya yamakapāṭihīre ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ ñāto, aññāto mahākaruṇāsamāpattiyā ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindiyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

’Yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ diṭṭho vidito sacchikato phassito paññāya, aphassito paññāya mahākaruṇāsamāpattiyā ñāṇaṃ natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindiyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sasasamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, taṃ2 ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, aphassitaṃ paññāya natthi’ti samantacakkhu. Yaṃ samantacakkhu, taṃ paññindriyaṃ, paññindriyassa vasena adhimokkhaṭṭhena saddhindriyaṃ, paggahaṭṭhena viriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ.

1. Adiṭṭha-syā, [PTS. 2. ’]Taṃ’ iti-syā [PTS] potthakesu natthi.

[BJT Page 432] [\x 432/]

Saddahanto paggaṇhāti, paggaṇhanto saddahati. Saddahanto upaṭṭhāpeti, upaṭṭhāpento saddahati. Saddahanto samādahati, samādahanto saddahati saddahanto pajānāti, pajānanto saddahati. Paggaṇhanto upaṭṭhāpeti, upaṭṭhāpento paggaṇhāti. Paggaṇhanto samādahati, samādahanto paggaṇhāti. Paggaṇhanto pajānāti, pajānanto paggaṇhāti. Paggaṇanto saddahati, saddahanto paggaṇhāti. Upaṭṭhāpento samādahati, samādahanto upaṭṭhāpeti. Upaṭṭhāpento pajānāti, pajānanto
Upaṭṭhāpeti. Upaṭṭhāpento saddahati, saddahanto upaṭṭhāpeti. Upaṭṭhāpento paggaṇhāti, paggaṇhanto upaṭṭhāpeti. Samādahanto pajānāti, pajānanto samādahati. Samādahanto saddahati, saddahanto samādahati. Samādahanto paggaṇhāti, paggaṇhanto samādahati. Samādahanto upaṭṭhāpeti, upaṭṭhāpento samādahati. Pajānanto saddahati, saddahanto pajānāti. Pajānanto paggaṇhāti. Paggaṇhanto pajānāti. Pajānanto upaṭṭhāpeti, upaṭṭhāpento pajānāti. Pajānanto samādahati, samādahanto pajānāti.

Saddahitattā paggahitaṃ, paggahitattā saddahitaṃ; saddahitattā upaṭṭhipitaṃ, upaṭṭhipitattā saddahitaṃ; saddahitattā samādahitaṃ, samādahitattā saddahitaṃ; saddahitattā pajānitaṃ, pajānitattā saddahitaṃ; paggahitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā paggahitaṃ; paggahitattā samādahitaṃ, samādahitattā paggahitaṃ; paggahitattā pajānitaṃ, pajānitattā paggahitaṃ; paggahitattā saddahitaṃ, [PTS Page 033] [\q  33/]      saddahitattā paggahitaṃ; upaṭṭhāpitattā samādahitaṃ, samādahitattā upaṭṭhāpitaṃ; upaṭṭhāpitattā pajānitaṃ, pajānitattā upaṭṭhāpitaṃ; upaṭṭhāpitattā saddahitaṃ, saddahitattā upaṭṭhāpitaṃ; upaṭṭhāpitattā paggahitaṃ, paggahitattā upaṭṭhāpitaṃ; samādahitattā pajānitaṃ, pajānitattā samādahitaṃ; samādahitattā saddahitaṃ, saddahitattā samādahitaṃ; samādahitattā paggahitaṃ, paggahitattā samādahitaṃ; samādahitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā samādahitaṃ; pajānitattā saddahitaṃ, saddahitattā pajānitaṃ; pajānitattā paggahitaṃ, paggahitattā pajānitaṃ; pajānitattā upaṭṭhāpitaṃ, upaṭṭhāpitattā pajānitaṃ; pajānitattā samādahitaṃ, samādahitattā pajānitaṃ.

Yaṃ buddhacakkhu, taṃ buddhañāṇaṃ; yaṃ buddhañāṇaṃ, taṃ buddhacakkhu, yena cakkhunā tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino1 appekacce na paralokavajjabhayadassāvino.

1. Bhayadassāvine - syā,

[BJT Page 434] [\x 434/]

Apparajakkhe mahārajakkheti saddho puggalo apparajakkho, assaddho puggalo mahārajakkho; āraddhaviriyo puggalo apparajakkho, kusīto puggalo mahārajakkho; upaṭṭhitasati 1, puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho; samāhito puggalo apparajakkho; asamāhito puggalo mahārajakkho; paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho.

Tikkhindriye mudindriyeti. Saddho puggalo tikkhindriyo, assaddho puggalo mudindriyo; āraddhaviriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo; upaṭṭhitasati, puggalo tikkhindriyo, muṭṭhassati puggalo mudindriyo; samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo; paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo.

Svākāre dvākāreti saddho puggalo svākāro, assaddho puggalo dvākāro; āraddhaviriyo puggalo svākāro, kusīto puggalo dvākāro; upaṭṭhitasati puggalo svākāro, muṭṭhassati puggalo dvākāro; samāhito puggalo svākāro, asamāhito puggalo dvākāro; paññavā puggalo svākāro, duppañño puggalo dvākāro.

Suviññāpaye duviññāpayeti saddho puggalo suviññāpayo, assaddho puggalo duviññāpayo; āraddhaviriyo puggalo suviññāpayo, kusīto puggalo duviññāpayo; upaṭṭhitasati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo; samāhito puggalo suviññāpayo, asamāhito puggalo duviññāpayo; paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo.

Appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvinoti saddho puggalo paralokavajjabhayadassāvī, assaddho puggalo na paralokavajjabhayadassāvī; āraddhaviriyo puggalo paralokavajjabhayadassāvī, kusīto pugagalo na paralokavajjabhayadassāvī; upaṭṭhitasati puggalo paralokavajjabhayadassāvī, muṭṭhassati puggalo na parelokavajjabhayadassāvī; samāhito puggalo paralokavajjabhayadassāvī, asamāhito puggalo na paralokavajjabhayadassāvī; paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī.

Lokoti khandhaloko dhātuloko āyatanaloko vipattibhavaloko [PTS Page 034] [\q  34/]      vipattisambhavaloko sampattibhavaloko sampattisambhavaloko.

Eko loko: sabbe sattā āhāraṭṭhitikā, dve lokā: nāmañca rūpañca, tayo lokā, tisso vedanā, cattāro lokā: cattāro āhārā, pañca lokā: pañcupādānakkhandhā, cha lokā: cha ajjhattikāni āyatanāni, satta lokā: satta viññāṇaṭṭhitiyo, aṭṭha lokā: aṭṭha lokadhammā, nava lokā: nava sattāvāsā, dasa lokā: dasāyatanāni, dvādasa lokā: dvādasāyatanāni, aṭṭhārasa lokā: aṭṭhārasadhātuyo.

Vajjanti sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmīkammā vajjā. Iti imasmiñca loke imasmiñca vajje tibbā bhayasaññā paccūpaṭṭhitā honti, seyyathāpi ukkhittāsike vadhake.

Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhatī’ti.

Tatiyo bhāṇavāro.

Indriyakathā samattā.

1. Upaṭṭhitassati - machasaṃ.