[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 436] [\x 436/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 035] [\q  35/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

(Sāvatthinidānaṃ: )1

5-1. "Tayome bhikkhave, vimokkhā, katame tayo: suññato vimokkho, animitto vimokkho, appaṇihito vimokkho. Ime kho bhikkhave, tayo vimokkho. "

Apica- aṭṭhasaṭṭhi vimokkhā: suññato vimokkho, animitto vimokkho, appaṇihito vimokkho, ajjhattavuṭṭhāno vimokkho, bahiddhāvuṭṭhāno vimokkho, dubhatovuṭṭhāno vimokkho, ajjhattavuṭṭhānā cattāro vimokkhā, bahiddhāvuṭṭhānā cattāro vimokkhā, dubhatovuṭṭhānā cattāro vimokkhā, ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkho, bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā, dubhatovuṭṭhānānaṃ anulomā cattāro vimokkhā, ajjhattavuṭṭhānapaṭippassaddhi 2 cattāro vimokkhā, bahiddhāvuṭṭhānapaṭippassaddhi cattāro vimokkhā, dubhatovuṭṭhānapaṭippassaddhi cattāro vimokkhā. ’Rūpī rūpāni passatī’ti vimokkhā, ’ajjhattaṃ arūpasaññī bahiddhārūpāni passatī’ti vimokkho, ’subhante’va adhimutto hotī’ti vimokkho. Ākāsanañcāyatanasamāpattivimokkho, viññāṇañcāyatanasamāpattivimokkho, ākiñcaññāyatanasamāpattivimokkho, nevasaññānāsaññāyatanasamāpattivimokkho, saññāvedayitanirodhasamāpattivimokkho. Samayavimokkho, asamayavimokkho, sāmayiko3 vimokkho, asāmayiko vimokekhā. Kuppo vimokkho akuppo vimokkho. Lokiyo vimokkho, lokuttaro vimokkho, sāsavo vimokkho, anāsavo vimokkho. Sāmiso vimokkho, nirāmiso vimokkho, nirāmisā4 nirāmisataro vimokkho, paṇihito vimokkho, appaṇihito vimokkho, paṇihitapaṭippassaddhi vimokkho, appaṇihito vimokkho, paṇihitapaṭippassaddhi vimokkho. Saññutto vimokkho, visaññutto vimokkho, ekattavimokkho, nānattavimokkho, [PTS Page 036] [\q  36/]      saññāvimokkho, ñāṇavimokkho, sītisiyāvimokkho, 5 jhānavimokkho, anupādā cittassa vimokkho.

Vimokkhuddeso.

Katamo suññato vimokkho: "idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ’suññamidaṃ attena vā attaniyena vā’ti. ’So tattha abhinivesaṃ na karotī’ti suññato vimokkho. Ayaṃ suññato vimokkho.

1. Paripuṇṇanidānā-syā, sī, [PTS] puramanidānaṃ-machasaṃ, 2. Ajjhattavuṭṭhānā paṭipassaddhi-syā, [PTS] sī, 3. Sāmāyiko-pu. 4. ’Nirāmisā’ti tāyipotthake natthi. 5. Sītisitāvimokkho-pu.

[BJT Page 438] [\x 438/]

Katamo animitto vimokkho: idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ’suññamidaṃ attena vā attaniyena vā’ti. So tattha nimittaṃ na karotī’ti animitto vimokkho. Ayaṃ animitto vimokkho.
Katamo appaṇihito vimokkho: idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: ’suññamidaṃ attena vā attaniyena vā’ti. So tattha paṇidhiṃ na karotī’ti appaṇihito vimokkho. Ayaṃ appaṇihito vimokkho.

Katamo ajjhattavuṭṭhāno vimokkho: cattāri jhānāni. Ayaṃ ajjhattavuṭṭhāno vimokkho.

Katamo bahiddhāvuṭṭhāno vimokkho: catasso arūpasamāpattiyo, ayaṃ bahiddhāvuṭṭhāno vimokkho.

Katame ajjhattavuṭṭhānā cattāro vimokkho: paṭhamaṃ jhānaṃ1 nīvaraṇehi vuṭṭhāti, dutiyaṃ jhānaṃ vitakkavicārehi vuṭṭhāti, tatiyaṃ jhānaṃ pītiyā vuṭṭhāti, catutthaṃ jhānaṃ sukhadukkhehi vuṭṭhāti. Ime ajjhattavuṭṭhānā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānā cattāro vimokkhā: ākāsānañcāyatanasamāpatti rūpasaññāya paṭighasaññāya nānattasaññāya vuṭṭhāti, viññāṇañcāyatanasamāpatti ākāsānañcāyatanasaññāya vuṭṭhāti, ākiñcaññāyatanasamāpatti viññāṇañcāyatanasaññāya vuṭṭhāti, nevasaññānāsaññāyatanasamāpatti ākiñcaññāyatanasaññāya vuṭṭhāti. Ime bahiddhāvuṭṭhānā cattāro vimokkhā.

Katame dubhato vuṭṭhānā cattāro vimokkhā: sotāpattimaggo sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā diṭṭhānusayā vicikicchānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi [PTS Page 037] [\q  37/]      vuṭṭhāti; sakadāgāmimaggo oḷārikā kāmārāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; anāgāmimaggo aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti,

1. Paṭhamajjhānaṃ - syā, [PTS.]

[BJT Page 440] [\x 440/]

Arahattamaggo rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittemi vuṭṭhāti, ime dubhato vuṭṭhānā cattāro vimokkhā.

Katame ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā: paṭhamaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, dutiyaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, tatiyaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, catutthaṃ jhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, ime ajjhattavuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā: ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañca cittekaggatā ca, ime bahiddhāvuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā: sotāpattimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, sakadāgāmimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, anāgāmimaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā, arahattamaggaṃ paṭilābhatthāya aniccānupassanā dukkhānupassanā anattānupassanā. Ime dubhato vuṭṭhānānaṃ anulomā cattāro vimokkhā.

Katame ajjhattavuṭṭhāna1 paṭippassaddhi cattāro vimokkhā: paṭhamassa jhānassa 2 paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā, vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko [PTS Page 038] [\q  38/]
Vā, catutthassa jhānassa paṭilābho vā vipāko vā, ime ajjhattavuṭṭhānapaṭippassaddhi cattāro vimokkhā.

Katame bahiddhā vuṭṭhāna 3 paṭippassaddhi cattāro vimokkhā: ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā paṭilābho vā vipāko vā, ākiñcaññāyatanasamāpattiyā paṭilābho vā vipāko vā, nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, ime bahiddhāvuṭṭhānapaṭippassaddhi cattāro vimokkhā.

Katame dubhato vuṭṭhānapaṭippassaddhi cattāro vimokkhā: sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ. Ime dubhato vuṭṭhānapaṭippassaddhi cattāro vimokkhā.

1. Ajjhattavuṭṭhānā-syā, [PTS] 2. Paṭhamajjhānassa-syā, [PTS] 3. Bahiddhāvuṭṭhānā-syā, [PTS,]

[BJT Page 442] [\x 442/]

Kathaṃ ’rūpī rūpāni passatī’ti vimokkho: idhekacco ajjhattaṃ paccattaṃ nīlamittaṃ manasikaroti, nīlasaññaṃ paṭilabhati, so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthā peti1 so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā nīlamitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti, 1 so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ2 avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti: ’ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ manasikaroti, pītasaññaṃ paṭilabhati, so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthā peti1 so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā pītanimitte cittaṃ upasaṃharati, pītasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti, so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti: ’ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ lohitanimittaṃ manasikaroti, lohitasaññaṃ paṭilabhati, so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthā peti1 so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā lohitanimitte cittaṃ upasaṃharati, lohitasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti, so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti: ’ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ odātanimittaṃ manasikaroti, odātanimittaṃ paṭilabhati, so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthā peti1 so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā bahiddhā odātanimitte cittaṃ upasaṃharati, odātasaññaṃ paṭilabhati. So taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti, so taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti. Tassa evaṃ hoti: ’ajjhattañca bahiddhā ca ubhayamidaṃ rūpa’nti rūpasaññī hoti. Evaṃ ’rūpī rūpāni passatī’ti vimokkho.

Kathaṃ ’ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī’ti vimokkho: idhekacco ajjhattaṃ paccattaṃ [PTS Page 039] [\q  39/]      nīlanimittaṃ na manasikaroti, nīlasaññaṃ na paṭilabhati, bahiddhā nīlanimitte cittaṃ upasaṃharati, nīlasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti, tassa evaṃ hoti: ’ajjhattaṃ arūpaṃ bahiddhā rūpamida’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ pītanimittaṃ na manasikaroti, pītasaññaṃ na paṭilabhati, bahiddhā pītanimitte cittaṃ upasaṃharati, pītasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti, tassa evaṃ hoti: ’ajjhattaṃ arūpaṃ3 bahiddhā rūpamida’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ lohitanimittaṃ na manasikaroti, lohitasaññaṃ na paṭilabhati, bahiddhā lohitanimitte cittaṃ upasaṃharati, lohitasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti, tassa evaṃ hoti: ’ajjhattaṃ arūpaṃ bahiddhā rūpamida’nti rūpasaññī hoti.

Idhekacco ajjhattaṃ paccattaṃ odātanimittaṃ na manasikaroti, odātasaññaṃ na paṭilabhati, bahiddhā odātanimitte cittaṃ upasaṃharati, odātatasaññaṃ paṭilabhati; so taṃ nimittaṃ suggahitaṃ karoti, sūpadhāritaṃ upadhāreti, svāvatthitaṃ avatthāpeti. So taṃ nimittaṃ suggahitaṃ katvā sūpadhāritaṃ upadhāretvā svāvatthitaṃ avatthāpetvā āsevati bhāveti bahulīkaroti, tassa evaṃ hoti: ’ajjhattaṃ arūpaṃ bahiddhā rūpamida’nti rūpasaññī hoti. Evaṃ ’ajjhattaṃ arūpasaññī bahiddhā rūpāni passatī’ti vimokkho.

1. Vavatthāpeti-pu, 2. Sāvatthitaṃ-sī 2, 3. Arūpasaññi-syā sī 1, 2,

[BJT Page 444] [\x 444/]

Kathaṃ subhante’va adhimutto1 hotīti vimokkho: idha bhikkhu mettā sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. 2 Iti uddhamadho tiriyaṃ sabbādhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena 3 pharitvā viharati, mettāya bhāvitattā sattā appaṭikūlā 4 honti. Karuṇā sahagatena cetasā ekaṃ disaṃ -pe- karuṇāya bhāvitattā sattā appaṭikūlā honti. Muditā sahagatena cetasā ekaṃ disaṃ -pe- muditāya bhāvitattā sattā appaṭikūlā honti. Upekkhāsahagatena cetasā ekaṃ disaṃ -peupekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ ’subhante’va adhimutto hotī’ti vimokkhā.

Katamo ākāsānañcāyatanasamāpattivimokkho: idha bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikāra ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ ākāsānañcāyatanasamāpattivimokkho.

Katamo viññāṇañcāyatanasamāpattivimokkho: idha bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma [PTS Page 040  [\q  40/]     ’]anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ viññāṇañcāyatanasamāpattivimokkho.

Katamo ākiñcaññāyatanasamāpattivimokkho: idha bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ’natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ ākiñcaññāyatanasamāpattivimokkho.

Katamo nevasaññānāsaññāyatanasamāpattāvimokkho: idha bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ nevasaññānāsaññāyatanasamāpattivimokkho.

Katamo saññāvedayitanirodhasamāpattivimokkho: idha bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamama saññāvedayitanirodhaṃ upasampajja viharati. Ayaṃ saññāvedayitanirodhasamāpattivimokkho.

Katamo samayavimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo ayaṃ samayavimokkho.
Katamo asamayavimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ asamayavimokkho.

Katamo sāmayiko vimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo. Ayaṃ sāmayiko vimokkho.

1. Adhimatto -[PTS] adhimokkho- sī 1, 2. 2. Catutthaṃmachasaṃ, syā, sī 1, [PTS] 3. Abyāpajjhena- syā, sī 1, [PTS] 4. Appatikūlā- sī1, 2.

[BJT Page 446] [\x 446/]

Paṭisambhidāmaggo-mahāvagga-vimokkhakathā
Katamo asāmayiko vimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ asāmayiko vimokkho.

Katamo kuppo vimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo. Ayaṃ kuppo vimokkho.

Katamo akuppo vimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ akuppo vimokkho.

Katamo lokiyo vimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo. Ayaṃ lokiye vimokkho.

Katamo lokuttaro vimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ lokuttaro vimokkho.

Katamo sāsavo vimokkho: cattāri ca jhānāni, cattasso ca arūpasamāpattiyo. Ayaṃ sāsavo vimokkho.

Katamo anāsavo vimokkho: cattāro ca ariyamaggā, [PTS Page 041] [\q  41/]      cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ anāsavo vimokkho.

Katamo sāmiso vimokkho: rūpapaṭisaññutto1 vimokkho. Ayaṃ sāmiso vimokkho.
Katamo nirāmiso vimokkho: arūpapaṭiññutto2 vimokkho. Ayaṃ nirāmiso vimokkho.

Katamo nirāmisā3 nirāmisataro vimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ nirāmisā nirāmisataro vimokkho.

Katamo paṇihito vimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo, ayaṃ paṇihito vimokkho.

Katamo appaṇihito vimokkho: cattāro ca ariyamaggā cattāri ca sāmaññaphalāni, nibbānañca ayaṃ appaṇihito vimokkho.

Katamo paṇihitapaṭippassaddhi4 vimokkho: paṭhamassa jhānassa5 paṭilābho vā vipākovā -penevasaññānāsaññāyatananasamāpattiyā paṭilābho vā vipāko vā. Ayaṃ paṇihitapaṭippassa ddhipimokkho.

Katamo saññutto vimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo. Ayaṃ saññutto vimokkho.

Katamo visaññutto vimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ visaññutto vimokkho. Katamo ekattavimokkho: cattāro ca ariyamaggā, cattāri ca sāmaññaphalāni, nibbānañca. Ayaṃ ekattavimokkho.

1. Rūpappaṭisaññūtto machasaṃ, syā, [PTS] 2. Arūpappaṭisaññūtto- machasaṃ, syā, [PTS]
2. Nirāmisā’ti tāyipotthake natthi 4. Paṇihitappaṭippassadadha-machasaṃ. Syā, [PTS]
3. Paṭhamajjhānassa - syā, sī 1: 2. [PTS]

[BJT Page 448] [\x 448/]

Paṭisambhidāmaggo - mahāvagga - vimokkhakathā
Katamo nānattavimokkho: cattāri ca jhānāni, catasso ca arūpasamāpattiyo. Ayaṃ nānattavimokkho,

Katamo saññāvimokkho: siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. 1

Siyāti kathañca siyā: aniccānupassanā ñāṇaṃ2 niccato saññāya muccatīti3 [PTS Page 042] [\q  42/]      saññāvimokkho, dukkhānupassanā ñāṇaṃ sukhato saññāya muccatīti3 saññavimokkho, anattānupassanā ñāṇaṃ attato saññāya muccatīti saññāvimokkho, nibbidānupassanā ñāṇaṃ nandiyā saññāya muccatīti saññāvimokkho, virāgānupassanā ñāṇaṃ rāgato saññāya muccatīti saññāvimokkho, nirodhānupassanā ñāṇaṃ samudayato saññāya muccatīti saññāvimokkho. Paṭinissaggānupassanā ñāṇaṃ ādānato saññāya muccatīti saññāvimokkho, animittānupassanā ñāṇaṃ nimittato saññāya muccatīti saññāvimokkho appaṇihitānupassanā ñāṇaṃ paṇidhiyā saññāya muccatīti saññāvimokkho, suññatānupassanā ñāṇaṃ abhinivesato saññāya muccatīti saññāvimokkho.

Evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti, dasa saññāvimomokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.
Rūpe aniccānupassanā ñāṇaṃ niccato saññāya muccatīti saññā vimokkho -pe- rūpe suññatānussanā ñāṇaṃ abhinivesato saññāya muccatīti saññāvimokkho. Evaṃ siyā eko saññā vimokkho dasasaññāvimokkhā honti, dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya -pe- saññāya -pe- saṅkhāresu -pe- viññāṇe -pecakkhusmiṃ -pe- jarāmaraṇe aniccānupassanā ñāṇaṃ niccato saññāya muccatīti saññāvimokkho -pe- jarāmaraṇe suññatānupassanā ñāṇaṃ abhinivesato saññāya muccatīti saññāvimokkho, evaṃ siyā eko saññāvimokkho dasa saññāvimokkhā honti. Dasa saññāvimokkhā eko saññāvimokkho hoti vatthuvasena pariyāyena. Ayaṃ saññāvimokkho.

Katamo ñāṇavimokkho: siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti. Dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena. 1

1. Pariyāyena siyāti - machasaṃ, 2. Aniccānupassanañāṇa’nti samāsapadaṃ, aniccānupassanā ñāṇanti vā pāṭho tathā sesesupiaṭṭhakathā, 3. Vimuccatīti-sī 2,

[BJT Page 450] [\x 450/]

Paṭisambhidāmaggo-mahāvagga- vimokkhakathā
Siyāti kathañca siyā: aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti ñāṇavimokkho, dukkhānupassanā yathābhūtaṃ ñāṇaṃ sukhato sammohā aññāṇā muccatīti ñāṇavimokkho. Anattānupassanā yathābhūtaṃ ñāṇaṃ attano sammohā aññāṇā muccatīti ñāṇavimokkho, nibbidānupassanā yathābhūtaṃ ñāṇaṃ nandiyā sammohā aññāṇā muccatīti ñāṇavimokkho, virāgānupassanā yathābhūtaṃ [PTS Page 043] [\q  43/]      ñāṇaṃ rāgato sammohā aññāṇā muccatīti ñāṇavimokkho, nirodhānupassanā yathābhūtaṃ ñāṇaṃ samudayato sammohā aññāṇā muccatīti ñāṇavimokkho, paṭinissaggānupassanā yathābhūtaṃ ñāṇaṃ ādānato sammohā aññāṇā muccatīti ñāṇavimokkho, animittānupassanā yathābhūtaṃ ñāṇaṃ nimittato sammohā aññāṇā muccatīti ñāṇavimokkho, appaṇihitānupassanā yathābhūtaṃ ñāṇaṃ paṇidhiyā sammohā aññāṇā muccatīti ñāṇavimokkho, suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññaṇā muccatīti ñāṇavimokkho.

Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti, ñāṇavimokkho -pe-rūpe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti ñāṇavimokkho. Evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasañāṇavimokkho eko ñāṇavimokkho hoti vatthuvasena pariyāyena.

Vedanāya -pe- saññāya -pe- saṅkhāresu -pe- viññāṇe -pecakkhusmiṃ -pe- jarāmaraṇe aniccānupassanā yathābhūtaṃ ñāṇaṃ niccato sammohā aññāṇā muccatīti ñāṇavimokkho-pejarāmaraṇe suññatānupassanā yathābhūtaṃ ñāṇaṃ abhinivesato sammohā aññāṇā muccatīti ñāṇavimokkho evaṃ siyā eko ñāṇavimokkho dasa ñāṇavimokkhā honti, dasa ñāṇavimokkhā eko ñāṇavimokkho hoti vatthuvasena pariyāyena, ayaṃ ñāṇavimokkho.

Katamo sītisiyā vimokkhā: siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

[BJT Page 452] [\x 452/]

Paṭisambhidāmaggo -mahāvagga- vimokkhakathā
Siyāti kathañca siyā: aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ1 niccato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho. Dukkhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ sukhato santāpariḷāhadarathā muccatīti sītisiyāvimokkho. Anattānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ attato santāpapariḷāhadarathā muccatīti sītisiyā vimokkho. Nibbidānupassanā [PTS Page 044] [\q  44/]      anuttaraṃ sītibhāvaṃ ñāṇaṃ nandiyā santāpapariḷāhadarathā muccatīti sītisiyāvimokkho, virāgānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ rāgato santāpapariḷāhadarathā muccatīti sītisiyā vimokkho. Nirodhānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ samudayato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho. Paṭiniddaggānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ ādānato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho. Animittānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ nimittato santāpapariḷāhadarathā muccatīti sitisiyāvimokkho. Appaṇihātānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ paṇidhiyā santāpapariḷāhadarathā muccatīti sītisiyāvimokkho. Suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti sītisiyā vimokkhoka.
 Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Rūpe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho, -pe- rūpe suññatānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho. Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā henti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena.

Vedanāya -pe- saññāya -pe- saṅkhāresu -pe- viññāṇa -pecakkhusmiṃ -pe- jarāmaraṇe aniccānupassanā anuttaraṃ sītibhāvaṃ ñāṇaṃ niccato santāpapariḷāhadarathā vuccatīti sītisiyāvimokkho -pe- jarāmaraṇe suññatānupassanā anuttaraṃ sītabhāvaṃ ñāṇaṃ abhinivesato santāpapariḷāhadarathā muccatīti sītisiyāvimokkho.

Evaṃ siyā eko sītisiyāvimokkho dasa sītisiyāvimokkhā honti, dasa sītisiyāvimokkhā eko sītisiyāvimokkho hoti vatthuvasena pariyāyena. Ayaṃ sītisiyāvimokkho.

1. Sītibhāvañāṇaṃ - sī 1, 2

[BJT Page 454] [\x 454/]

Paṭisambhidāmaggo-mahāvagga- vimokkhakathā

Katamo jhānavimokkho: nekkhammaṃ jhāyatīti 1 jhānaṃ kāmacchandaṃ jhāpetīti jhānaṃ, jhāyanto2 muccatīti jhānavimokkho, jhāpento muccatīti jhānavimokkho. Jhāyantīti3 dhammā, jhāpetīti kilese, jhāte4 jhāpe ca jānātīti jhānavimokkho. [PTS Page 045] [\q  45/]      abyāpādo jhāyatīti 1 jhānaṃ, byāpādaṃ jhāpetīti jhānaṃ, jhāyanto 2 muccatīti jhānavimokkho, jhāpento muccatīti jhānavimokkho. Jhāyantīti3 dhammā’ jhāpetīti kilese, jhāte 4 ca jhāpe ca jānātīti jhānavimokkho ālokasaññā jhāyatīti jhānaṃ, thīnimiddhaṃ jhāpetīti jhānaṃ -pe-avikkhepo jhāyatīti jhānaṃ, uddhaccaṃ jhāpetīti jhānaṃ -pe- dhammavavatthānaṃ jhāyatīti jhānaṃ, vicikicchaṃ jhāpetīti jhānaṃ -pe- ñāṇaṃ jhāyatīti jhānaṃ, avijjaṃ jhāpetīti jhānaṃ, -pepāmojjaṃ jhayatīti jhānaṃ, aratiṃ jhāpetīti jhānaṃ -pepaṭhamaṃ jhānaṃ, jhāyatīti jhānaṃ, nīvaraṇe1 jhāpetīti jhānaṃ-pearahattamaggo jhāyatīti jhānaṃ, sabbakilese jhāpetīti jhānaṃ, jhāyanto muccatīti jhānavimokkho, jhāpento muccatīti jhānavimokkho. Jhāyantīti dhammā, jhāpetīti kilese, jhāte ca jhāpe ca jānātīti jhānavimokkho. Ayaṃ jhānavimokkho.

Katamo anupādācittassa vimokkho: siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Siyāti kathañca siyā: aniccānupassanā ñāṇaṃ niccato upādānā muccatīti anupādācittassa vimokkho. Dukkhānupassanā ñāṇaṃ sukhato upādānā muccatīti anupādācittassa vimokkho, anattānupassanā ñāṇaṃ attato upādānā muccatīti anupādācittassa vimokkho. Nibbidānupassanā ñāṇaṃ nandiyā upādānā muccatīti anupādācittassa vimokkho. Virāgānupassanā ñāṇaṃ rāgato upādānā muccatīti anupādācittassa vimokkho. Nirodhānupassanā ñāṇaṃ samudayato upādānā muccatīti anupādācittassa vimokkho. Paṭinissaggānupassanā ñāṇaṃ ādānato upādānā muccatīti anupādācittassa vimokkho. Animittānupassanā ñāṇaṃ nimittato upādānā muccatīti anupādācittassa vimokkho. Appaṇihitānupassanā [PTS Page 046] [\q  46/]      ñāṇaṃ paṇadhiyā upādānā muccatīti anupādācittassa vimokkho. Suññatānupassanā ñāṇaṃ abhinivesato upādānā muccatīti anupādācittassa vimokkho.

Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkhā honti, dasa anupādācittassa vimokkhā eko anupādācittassa vimokkhā eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

1. Jāyatīti - syā, pu 2. Jāyanto - syā 3. Jāyanti - syā 4. Jāte - syā 5. Nīvaraṇaṃ - syā.

[BJT Page 456] [\x 456/]
Rūpe aniccānupassanā ñāṇaṃ niccato upādānā muccatiti anupādācittassa vimokkho. -Pe- rūpe suññatānupassanā ñāṇaṃ abhinivesato upādānā muccatiti anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkho honti, dasa anupādācittassa vimokkho eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Vedanāya -pe- saññāya -pe- saṅkhāresu -pe- viññāṇe -pe- cakkhusmiṃ -pe- jarāmaraṇe suññatānupassanā ñāṇaṃ abhinivesato upādānā muccatiti anupādācittassa vimokkho. Evaṃ siyā eko anupādācittassa vimokkho dasa anupādācittassa vimokkho honti, dasa anupādācittassa vimokkho eko anupādācittassa vimokkho hoti vatthuvasena pariyāyena.

Aniccānupassanā ñāṇaṃ tihupādānehi1- muccati. Dukkhānupassanā ñāṇaṃ katihupādānehi muccati anattānupassanā ñāṇaṃ katihupādānehi muccati nibbidānupassanā ñāṇaṃ -pevirāgānupassanā ñāṇaṃ -penirodhānupassanā ñāṇaṃ -pepaṭinissaggānupassa nā ñāṇaṃ -peanimittānupassanā ñāṇaṃ -peappaṇihitānupassanā ñāṇaṃ -pesuññatānupassanā ñāṇaṃ katihupādānehi muccatiti.

Aniccānupassanā ñāṇaṃ tihupādānehi muccati. Dukkhānupassanā ñāṇaṃ ekupādānā2muccati anattānupassanā ñāṇaṃ tihupādānehi muccati nibbidānupassanā ñāṇaṃ ekupādānā muccati, virāgānupassanā ñāṇaṃ ekatupādānā muccati, nirodhānupassanā ñāṇaṃ catuhupādānehi muccati, animittānupassanā ñāṇaṃ tīhupādānehi muccati, appaṇihitānupassanā ñāṇaṃ ekupādāna muccati, suññatānupassanā ñāṇaṃ tihupādānehi muccatiti.

Aniccānupassanā ñāṇaṃ katamehi tihupādānehi muccati diṭṭhupādānā sīlabbatupādānā3attavādupādānā. Aniccānupassanā ñāṇaṃ imehi tihupādānehi muccati.

Dukkhānupassanā ñāṇaṃ katamā ekupādānā muccati: [PTS Page 047] [\q  47/]      kāmupādānā dukkhānupassanā ñāṇaṃidaṃ ekupādānā4muccati.
Attānupassanā ñāṇaṃ katamehi tihupādānehi muccati diṭṭhupādānā sīlabbatupādānā attavādupādānā. Anattānupassanā ñāṇaṃ imehi tihupādānehi muccati.

Nibbidānupassanā ñāṇaṃ katamā ekupādānā muccati: kāmupādānā nibbidānupassanā ñāṇaṃ idaṃ ekupādānā muccati.

Virāgānupassanā ñāṇaṃ katamā ekupādānā muccati: kāmupādānā virāgānupassanā ñāṇaṃ idaṃ ekupādānā muccati.

1. Katihu pādānehi - machasaṃ, syā 2. Ekupādānā - machasaṃ, syā, 3. Silabbatupādānā - machasaṃ, syā 4. Itopādānā - syā imā ekupādanā - si1, imaṃ ekupādānaṃ - [PTS]

[BJT Page 458] [\x 458/]
Nirodhānupassanā ñāṇaṃ katamehi catuhupādānehi muccati kāmupādānā diṭṭhupādānā silabbatupādānā attavādupādānā nirodhānupassanā ñāṇaṃ imehi catuhupādānehi muccati.

Paṭinissaggānupassanā ñāṇaṃ katamehi catuhupādānehi muccati: kāmupādānā diṭṭhupādānāsilabbatupādānā attavādupādānā. Paṭinissaggānupassanā ñāṇaṃ imehi catuhupādānehi muccati.

Animittānupassanā ñāṇaṃ katamehi tihupādānehi muccati: diṭṭhupādānā silabbatupādānā attavādupādānā. Animittānupassanā ñāṇaṃ imehi tihipādānehi muccati.

Appaṇihitānapassanā ñāṇaṃ katamā ekupādānā muccati. Kāmupādānā appaṇihitānupassanāñāṇaṃ idaṃ ekupādānā muccati.

Suññatānupassanā ñāṇaṃ katamehi tihupādānehi muccati: diṭṭhupādānā silabbatupādānā attavādupādānā. Suññatānupassanā ñāṇaṃ imehi tihupādānehi muccati.

Yañca aniccānupassanā ñāṇaṃ, yañca anattānupassanā ñāṇaṃ, yañca animittānupassanā ñāṇaṃ, yañca suññatānupassanā ñāṇaṃ, imāni cattāri ñāṇāni tihupādānehi muccanti: diṭṭhupādānā sīlabbatupādānā attavādupādānā yañca dukkhānupassanā ñāṇaṃ, yañca nibbidānupassanā ñāṇaṃ, yañca virāgānupassanā ñāṇaṃ, yañca appaṇihitānupassanā ñāṇaṃ, yañca virāgānupassanā ñāṇaṃ, yañca appaṇihitānupassanā [PTS Page 048] [\q  48/]      ñāṇaṃ, imāni cattāri ñāṇaṃ niekupādānā muccanti: kāmupādānā. Yañca nirodhānupassanā ñāṇaṃ, yañca paṭinissaggānupassanā ñāṇaṃ, imāni dve ñāṇāni catuhupādānehi muccanti: kāmupādānā diṭṭhupādānā silabbatupādānā attavādupādānā. Ayaṃ anupādā1- cittassa vimokkho.

Vimekkhakathāya paṭhamakabhāṇavāraṃ2-

Tīṇi patimāni vimokkhāni, lokaniyyānāya saṃvattanti: sabbasaṅkhāre paricchedaparivaṭumano3- samanupassanatāya animittāya ca dhātuyā cittasampakkhandanatāya, sabbasaṅkhāresu manosamuttejanatāya appaṇihitāya ca dhatuyā cittasampakkhandanatāya, sabbadhamme parato samanupassanatāya, suññatāya ca dhātuyā cittasampakkhandanatāya imāni tīṇi vimokkhamukhāni lokaniyyānāya saṃvattanti.

Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti4- dukkhato manasikaroto kathaṃsaṅkhārā upaṭṭhahanti. Anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti anicacato manasikaroto khayato saṅkhārā upaṭṭhahanti, dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti, anattato manasikaroto suññato saṅkhārā upaṭṭhahanti.

1. Anupādāya - si1 2. Paṭhamabhāṇavāro - machasaṃ, paṭhamahāṇavāraṃ - syā [PTS] 3. Parivaṭṭhumato syā, parivaṭṭaṭato - [PTS] 4. Upaṭṭhanti - machasaṃ, syā

[BJT Page 460] [\x 460/]
Aniccato manasikaroto kiṃbuhulaṃ cittaṃ dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti, anattato manasikaroto kiṃbahulaṃ cittaṃ hoti: aniccato manasikaroto adhimokkha bahulaṃ cittaṃ [PTS Page 049] [\q  49/]      hoti: dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti, anattato manasikaroto vedabahulaṃ cittaṃ hoti.

Aniccato manasikaronto adhimokkhabahulo natamindriyaṃ paṭilabhati, dukkhato manasikaronto passaddhibahule katamindriyaṃ paṭilabhati, anattato manasikaronto vedabahulo natamindriyaṃ paṭilabhati: aniccato manasikaronto adhimokkhebahulo saddhindriyaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo samādhindriyaṃ paṭilabhati, anattato manasikaronto vedabahulo paññindriyaṃ paṭilabhati.

Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhapateyyaṃ hoti, bhāvanāyanatindriyāni tadanvāyāni1honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanāya ko bhāveti:

Dukkhato manasikaroto passaddhibahulassa katamindriyaṃ ādhipatyeṃ hoti bhāvanāya katindriyāni tadanvayāni honti, sahajātapaccayā honati, aññamaññapaccayā honati, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti.

Anattato manasikaroto vedabahulassa katamindriyaṃ ādhipatyeṃ hoti bhāvanāya katindriyāni tadanvayāni honti, sahajātapaccayā honati, aññamaññapaccayā honati, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, ko bhāveti.

Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipatyeṃ hoti bhāvanāya cattārindriyāni tadanvayāni honti, sahajātapaccayā honati, aññamaññapaccayā honati, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, yo sammāpaṭipanenā so bhāveti, natthi micchāpaṭipannassa indriyabhāvanā

Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipatyeṃ hoti bhāvanāya cattārindriyāni tadanvayāni honti, sahajātapaccayā honati, aññamaññapaccayā honati, nissayapaccayā honti, sampayuttapaccayā [PTS Page 050] [\q  50/]      honti, ekarasā honti, ekarasaṭṭhena bhāvanā, yo sammāpaṭipanno so bhāveti, natthi micchāpaṭipannassa indriyabhāvanā.

1. Tadatvayā - machasaṃ, sa,

[BJT Page 462] [\x 462/]
Anattato manasikāroto vedabahulassa paññindriyaṃ ādhipateyyaṃ hoti, bhāvanāya cattāririndriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honati, ekarasaṭṭhena bhāvanāya, yo sammāpaṭipanno so bhāveti, natthi micchāpaṭipannassa indriyabhāvanā.

Aniccato manasikaroto adhimokkhabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya natindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honati. Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti, paṭivedhāya katindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honati. Nissayapaccayā honti. Sampayuttapaccayā honati, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho: [PTS Page 051] [\q  51/]

Dukkhato masikaroto passaddhibahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayāni honti, sahajātapaccayā honati, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttatapaccayā honati. Paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti, paṭivedhāya katindriyāni tadatāvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho:

Anatatato manasikaroto vedabahulassa katamindriyaṃ ādhipateyyaṃ hoti, bhāvanāya katindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭivedhakāle katamindriyaṃ ādhipateyyaṃ hoti, paṭivedhāya katindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho

Aniccato manasikaroto adhimokkhabahulassa saddhindriyaṃ ādhipateyyaṃ hoti, bhāvanāya cattārindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭivedhakāle paññindriyaṃ ādhipatyeṃ hoti, paṭivedhāya cattārindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho. Evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

[BJT Page 464] [\x 464/]
Dukkhato manasikaroto passaddhibahulassa samādhindriyaṃ ādhipateyyaṃ hoti, bhāvanāya cattārindriyāni tadatvāni honti, sahajātapaccayāhonti. Aññamaññapaccayā honti, nissayapaccayā honti, samphayuttapaccayā honti, paṭivedhakāle paññindriyaṃ ādhipateyyaṃ hoti, paṭivedhānaya cattārindriyāni tadanvayāni honti, sahajātapaccayā honti aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati.

Anattato manasikāreto vedabahulasasa paññindriyaṃ ādhipateyyaṃ hoti, bhāvanāya cattarindriyāni tadatvāyāni honti, sahajātapaccayā honti aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭivedhakāle1, paññindriyaṃ ādhipateyyaṃ hoti, paṭivedhāya cattārindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhattopi bhāveti, bhāventopi paṭivijjhati.

Aniccato manasikaroto katamindriyaṃ adhimattaṃ hoti, katamindriyassa adhimattattā saddhāvimutto2- hoti dukkhato manasikāroto katamindriyaṃ adhimattaṃ hoti, katamindriyassa adhimattattā kāyasakkhi3- hoti. Anattato manasikaroto katamindriyaṃ adhimattaṃ hoti, katamindriyassa adhimattattā diṭṭhipatto hoti. [PTS Page 052] [\q  52/]

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhavimutto2, hoti, dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyaṃssa adhimattattā kāyasakkhi hoti, anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti.

Saddahanto vimutto’ti4, saddhāvimutto2, phuṭṭhattā sacchikato’ti5- kāyasakkhi, diṭṭhattā patto’ti diṭṭhippatto. Saddahanto vimuccati’ti6, - saddhāvimutto2, jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī’ti kāyasakkhi, dukkhā saṅkhārā, sukho nirodho’ti ñātaṃ7hoti diṭṭhaṃ viditaṃ sacchikaṃ phassitaṃ paññāyā’ti diṭṭhippatto.

Yo cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhi, yo ca diṭaṭṭhippatto. Siyā ime tayo puggalā saddhāvimuttāpi kāsasakkhipi diṭṭhippattāpi vatthuvasena pariyāyena8-

1. Paṭivedhakālepi - machasaṃ 2. Saddhāmutto - syā 3. Kāsasakkhi - syā 4. Adhimuttesāti - syā 5. Sacchikarotiti - syā [PTS] 6. Adhimuccatiti - syā 7. Ñāṇaṃ - syā 8. Pariyāyena siyāni - machasaṃ.

[BJT Page 466] [\x 466/]
Siyāti kathañca siyā aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti, dukkhato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti, anattato manasikaroto sadadhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā saddhāvimutto hoti, evaṃ ime tayo puggalā saddhindriyassa vasena saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā kāyasakkhi hoti, anattato nasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassaadhimattattā kāyasakkhā hoti, anicacato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriṃssa adhimattattā kāyasakkhi hoti, evaṃ ime tayo puggalā samādhindrayassa vasena kāyasakkhī.

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññāndriyassa adhimattattā diṭṭhipatto hoti. Aniccato [PTS Page 053] [\q  53/]      manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti, dukkhato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā diṭṭhippatto hoti, evaṃ ime tayo puggalā paññindriyassa vasena diṭṭhippattā.

Yo cāyaṃ puggalo saddhāvimutto. Yo ca kāyasakkhi, yo ca diṭṭhippatto. Evaṃsiyā ime tayo puggalā saddhāvimuttā’pi kāyasakkhipi diṭṭhippattāpi vatthuvasena pariyāyena.

Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhi, yo ca diṭaṭṭhippetto, siyā ime tayo puggalā añño yeva saddhāvimutto. Añño kāyasakkhi, añño diṭṭhippatto.

Yo cāyaṃ puggalo saddhāvimutto yo ca kāyasakkhi, yo ca diṭaṭṭhippetto, siyā ime tayo puggalā añño yeva saddhāvimutto. Añño kāyasakkhi, añño diṭṭhippatto.

Siyāti kathañca siyā aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassaadhimattattā saddhāvimutto hoti, dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindrayassa adhimattattā kāyasasakkhi hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindrayassa adhimittattā diṭṭhippatto hoti.

Heyā cāyaṃ puggalo saddhāvimutto, yo ca kāyasakkhi. Yo ca diṭṭhippatto. Evaṃ siyā ime kayo puggalā saddhāvimuttāpi kāyasakkhipi diṭṭhippattāpi vatthuvasena pariyāyena, aññā yeva saddhāvimutto añño kāyasakkhi, añño diṭaṭṭhippatto.

Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati, tena vuccati saddhānusāri. Cattārindriyāni tadanvayāni honatti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, saddhindriyassa vasena catuttaṃ indriyānaṃ bhāvanā hoti. Ye hi keci saddhindrayassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te saddhānusārino.

[BJT Page 468] [\x 468/]
Aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyassa adhimattattā sotāpatti phalaṃ sacchikataṃ hoti, tena vuccati saddhāvimutto cattārindriyāni tadanvayāni honati, sahajātapaccayā honti, aññamaññapaccayā honatti. Nisasyapaccayāhonti, sampayuttapaccaya honti, saddhindriyassa vasena cattārindriyāni bhāvitāni honti [PTS Page 054] [\q  54/]      subhāvitāni, ye hi keci saddhindriyassa vasena hesātāpattiphalaṃ sacchikatā, sabbe te saddhāvimuttā.

Anicacato manasikaroto saddhindriyaṃ adhimattaṃ hoti, saddhindriyasasa adhimattantā sakadāgāmimaggaṃ paṭilabhati -pesakadāgāmiphalaṃ sacchikataṃ hoti -pe- anāgāmimaggaṃ paṭilabhati -peanāgāmiphalaṃ sacchikataṃ hoti -pe- arahattamaggaṃ paṭilabhati -pearahattaṃ1- sacchikataṃ hoti. Tena vuccati saddhāvimutto, cattārindriyāni tadanvayāni honti -pesampayuttapaccayā honti, ye hi keci saddhindriyassa vasena arahattaṃ sacchikatā2- sabbe te saddhāvimuttā.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyassa adhimattattā sotāpattimaggaṃ paṭilabhati, tena vuccati kāyasakkhi; cattārindriyāni tadanvayāni honti. Sahajātapaccayā honti, aññamaññapaccayā honti. Nissayapaccayā honti. Sampayuttapaccayā honti. Samādhindriyassa catunnaṃ indriyānaṃ bhāvanā hoti ye hi kecisamādhindriyassa vasena sotāpattimaggaṃ paṭilabhanti, sabbe te kāyakkhi.

Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti, samādhindriyasasa adhimattantā sotāpattiphalaṃ sacchikataṃ hoti -pesakadāgāmaggaṃ paṭilabhati -pe- sakadāgāmiphalaṃ sacchikataṃ hoti -peanāgāmimaggaṃ paṭilabhati -pe- anāgāmiphalaṃ sacchikataṃ hoti-pearahattamaggaṃ paṭilabhati -pe- arahattaṃ sacchikataṃ hoti. Tena vuccati kāyasakkhi; cattārindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti. Nisasyapapaccayā honti, sampayuttapaccayā samādhindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni, yehi keci samādhindriyassa vasena arahattaṃ sacchikatā, sabbe te kāyasakkhi,

Anattato manasikaroto paññindriyaṃ adhimattaṃ hoti, paññindriyasasa adhimattā sotāpatti maggaṃ paṭilabhati, tena vuccati dhammānusāri; cattārindriyāni tadanvayāni honti. Sahajātapaccayā honti, aññamañña paccayā honti, nissayapaccayā honti, sampayuttapaccayā honti; [PTS Page 055] [\q  55/]      paññindriyassa vasena catunanaṃ indriyānaṃ bhāvanā hoti, ye hi keci paññindriyassa vasena sotāpattimaggaṃ paṭilabhanti sabbe te dhammānusārino.

1. Arahattaphalaṃ - syā, [PTS, 2.] Sacchikataṃ - machasaṃ

[BJT Page 470] [\x 470/]
Anattato manasikāroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sotāpattiphalaṃ sacchikataṃ hoti; tena vuccati diṭṭhippatto: cattārindriyāni tadanvayāni honti, sahajātapaccayā honatti, aññamaññapaccayā honti. Nissayapaccayā honti. Sampayuttapaccayā honti, paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni, ye hi keci paññindriyassa vasena sotāpattiphalaṃ sacchikataṃ, sabbe te diṭṭhippannā.

Anattato manasikāroto paññindriyaṃ adhimattaṃ hoti, paññindriyassa adhimattattā sakadāgāmimaggaṃ paṭilabhati -pesakadāgāmiphalaṃ sacchikataṃ hoti -pe- anāgāmimaggaṃ paṭilabhati -peanāgāmiphalaṃ sacchikataṃ hoti -pe- arahattamaggaṃ paṭilabhati -pearahattaṃ sacchikataṃ hoti, tena vuccati diṭṭhippatto; cattārindriyāni tadanvayāni honti, sahajātapaccayā honti, aññamaññapaccayā honti. Nissayapaccayā honti, sampayuttapaccayā honti. Paññindriyassa vasena cattārindriyāni bhāvitāni honti subhāvitāni, ye hi keci paññindriyassa vasena arahattaṃ sacchikatā. Sabbe te diṭṭhippattā.

Ye hi keci nekkhammaṃ1, bhāvitā vā bhāventi vā bhivissanti vā. Adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇannā vā pāpuṇissanti vā. Paṭiladdhāvā paṭilabhanti vā paṭilabhissanti vā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā. Sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇantā vā pāpuṇissanti vā sabbe te saddhindriyassa vasena saddhāvimuttā2, samādhindriyassa vasena kāyasakkhi, paññindriyassa vasena diṭṭhippattā.

 Hi keci abyāpādaṃ -pe- ālokasaññaṃ -pe- avikkhepaṃ -pe- dhammavavatthānaṃ -pe- ñāṇaṃ -pe- pāmojjaṃ3, -pepaṭhamaṃ jhānaṃ4- -pe- dutiyaṃ jhānaṃ -pe- tatiyaṃ jhānaṃ -pecatutthaṃ jhānaṃ -pe- ākāsānañcāyatanasamāpattiṃ -peviññāṇañcāyatanasamāpattiṃ [PTS Page 056  [\q  56/]     -@]paākiñcaññāyatanasamāpattiṃ -penevasaññānāsaññāyatanasamāpattiṃ -pe- aniccānupassanāṃ -pedukkhānupassanaṃ -pe-anattānupassanaṃ -pe- nibabidānupassanaṃ -pevirāgānupassanaṃ -penirodhānupassanaṃ -pepaṭinissaggānupassanaṃ -pe- khayānupassanaṃ -pevayānupassanaṃ-peviparināmānupassanaṃ -pe- animittānupassanaṃ -peappaṇihitānupassanaṃ -pesuññatānupassanaṃ -peadhipaññādhammavipassanaṃ -peyathābhūtañāṇadassanaṃpeādinavānupassanaṃ -pepaṭisaṅkhānupassanaṃ -pevivaṭṭanānussanaṃ -pe- sotāpatatimaggaṃ -pesakadāgāmimaggaṃ -peanāgāmimaggaṃ-pe- arahattamaggaṃpeye hi keci cattāro sati paṭṭhāne -pecattaro sammappadhāne -pecattāro iddhipāde -pe- papañcindriyāni -pe- pañca balāni -pe- satta bojjhaṅge -pe- ariyaṃ aṭaṭṭhaṅgikaṃ maggaṃ -pe- ye hi keciaṭaṭṭha vimokkhe bhāvitā vā bhāventi vā bhāvissanti vā, adhigatā vā adhigacchanti vā adhigamissanti vā.

1. Nikkhammaṃ - si1, 2. Saddhādhimuttā - syā, 3. Pāmujjaṃ - syā 4. Paṭhamajjhānaṃ - syā, [PTS]

[BJT Page 472] [\x 472/]

Pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissani vā sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci catasso paṭisambhidā pattā vā pāpuṇanti pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā, paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Ye hi keci tisso vijjā paṭividdhā vā paṭivijjhatti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasipattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā, pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭaṭhippattā.

Ye hi keci tisso sikkhā sikkhitā vā sikkhanti vā sikkhissanti vā sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindiyassa vasena diṭṭhippattā.

Ye hi keci dukkhaṃ parijānanti, sabbe te saddhindriyasasa vasena saddhāvimuttā, [PTS Page 057] [\q  57/]      samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. Ye hi keci samudayaṃ pajahanti, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. Ye hi keci nirodhaṃ sacchikaronti, sabbe te saddhindriyassa vasena saddhivimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā. Ye hi keci maggaṃ bhāventi, sabbe te saddhindriyassa vasena saddhāvimuttā, samādhindriyassa vasena kāyasakkhī, paññindriyassa vasena diṭṭhippattā.

Katihākārehi saccapaṭivedho hoti. Katihākārehi saccāni paṭivijjhati: catūhākārehi saccapaṭivedho hoti, catuhākārehi saccāni paṭivijjhati. Dukkhasaccaṃ pariññā paṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catūhākārehi saccapaṭivedho hoti, imehi catūhākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhi, paññindriyassa vasena diṭṭhippatto.

[BJT Page 474] [\x 474/]

Katihākārehi saccapaṭivedho hoti. Katihākārehi saccāni paṭivijjhati. Navahākārehi saccapaṭivedho hoti, navahākārehi saccāni paṭivijjhati: dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati, abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānapaṭivedho ca sabbākusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyā paṭivedho ca nirodhassa. Imehi navahākārehi saccapaṭivedho hoti, imehi navahākārehi saccāni paṭivijjhanto saddhindriyassa vasena saddhāvimutto, samādhindriyassa vasena kāyasakkhī, paññindiyassa vasena diṭṭhippatto.

Dutiyaka bhāṇavāraṃ. [PTS Page 058] [\q  58/]

Aniccato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti, 1 dukkhato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti, anattato manasikaroto kathaṃ saṅkhārā upaṭṭhahanti: (1)

Aniccato manasikaroto khayato saṅkhārā upaṭṭhahanti, dukkhato manasikaroto bhayato saṅkhārā upaṭṭhahanti, anattato manasikaroto suññato saṅkhārā upaṭṭhahanti. (2)

Aniccato manasikaroto kiṃbahulaṃ cittaṃ hoti, dukkhato manasikaroto kiṃbahulaṃ cittaṃ hoti, anattato manasikaroto kiṃbahulaṃ cittaṃ hoti: (1)

Aniccato manasikaroto adhimokkhabahulaṃ cittaṃ hoti, dukkhato manasikaroto passaddhibahulaṃ cittaṃ hoti, anattato manasikaroto vedabahulaṃ cittaṃ hoti. (2)

Aniccato manasikaronto adhimokkhabahulo katamaṃ vimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo katamaṃ vimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo katamaṃ vimokkhaṃ paṭilabhati: (1)

Aniccato manasikaronto adhimokkhabahulo animittaṃ vimokkhaṃ paṭilabhati, dukkhato manasikaronto passaddhibahulo appaṇihitaṃ vimokkhaṃ paṭilabhati, anattato manasikaronto vedabahulo suññataṃ vimokkhaṃ paṭilabhati. (2)

Aniccato manasikaronto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Kenaṭṭhena bhāvanā, ko bhāveti. (1)

1. Upaṭṭhanti - machasaṃ, syā.

[BJT Page 476] [\x 476/]

Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Kenaṭṭhena bhāvanā, ko bhāveti. (2)
Anattato manasikaronto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, [PTS Page 059] [\q  59/]      nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Kenaṭṭhena bhāvanā, ko bhāveti. (3)

Aniccato manasikaroto adhimokkhabahulassa animitto vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, yo sammāpaṭipanno so bhāveti, natthi micchāpaṭipannassa vimokkhabhāvanā. (1)

Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti. Ekarasaṭṭhena bhāvanā, yo sammāpaṭipanno so bhāveti, natthi micchāpaṭipannassa vimokkhabhāvanā. (2)
Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, yo sammāpaṭipanno so bhāveti, natthi micchāpaṭipannassa vimokkhabhāvanā. (3)

Aniccato manasikaroto adhimokkhabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti: paṭivedhakāle katamo vimokkho ādhipateyyo hoti: paṭivedhāya kativimokkhā tadanvayā honti, sahajātapaccayā honti. Aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho: (1)
Dukkhato manasikaroto passaddhibahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti: paṭivedhakāle katamo vimokkho ādhipateyyo hoti: paṭivedhāya kativimokkhā tadanvayā honti, sahajātapaccayā honti. Aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho: [PTS Page 060] [\q  60/]

[BJT Page 478] [\x 478/]
Anattato manasikaroto vedabahulassa katamo vimokkho ādhipateyyo hoti, bhāvanāya kati vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti: paṭivedhakāle katamo vimokkho ādhipateyyo hoti: paṭivedhāya kativimokkhā tadanvayā honti, sahajātapaccayā honti. Aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, kenaṭṭhena bhāvanā, kenaṭṭhena paṭivedho: (3)

Aniccato manasikaroto adhimokkhabahulassa animitto vimokakho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle1 animitto vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. (1)
Dukkhato manasikaroto passaddhibahulassa appaṇihito vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle1 animitto vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. (2)

Anattato manasikaroto vedabahulassa suññato vimokkho ādhipateyyo hoti, bhāvanāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, paṭivedhakāle1 animitto vimokkho ādhipateyyo hoti, paṭivedhāya dve vimokkhā tadanvayā honti, sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, ekarasā honti, ekarasaṭṭhena bhāvanā, dassanaṭṭhena paṭivedho, evaṃ paṭivijjhantopi bhāveti, bhāventopi paṭivijjhati. (3)

Aniccato manasikaroto katamo vimokkho adhimatto hoti, katamavimokkhassa adhimattattā saddhāvimutto1 [PTS Page 061] [\q  61/]      hoti: dukkhato manasikaroto katamo vimokkho adhimatto hoti, katamavimokkhassa adhimattattā kāyasakkhī hoti: anattato manasikaroto katamo vimokkho adhimatto hoti, katamavimokkhassa adhimattattā diṭṭhippatto hoti: (1)

1. Paṭivedhakālepi-machasaṃ. 2. Saddhāvimutto-syā,

[BJT Page 480] [\x 480/]

Aniccato manasikaroto animitto vimokkho adhimatto hota, animittavimokkhassa adhimattattā saddhāvimutto1 hoti, dukkhato manasikaroto appaṇihito vimokkho adhimatto hoti, appaṇihitavimokkhassa adhimattattā kāyasakkhī hoti, anattato manasikaroto suññato vimokkho adhimatto hoti, suññatavimokkhassa adhimattattā diṭṭhippatto hoti. (2)

"Saddahanto vimutto’ti 2 saddhāvimutto, 1 ’phuṭṭhattā sacchikato’ti 3, kāyasakkhī, ’diṭṭhattāpatto’ti diṭṭhippatto. Saddahanto vimuccatīti 4. Saddhāvimutto, ’jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikarotī’ti kāyasakkhī, ’dukkhā saṅkhārā, sukho nirodho’ti ñātaṃ5, hoti diṭaṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāyā’ti diṭṭhippatto. -Pe- *

Ye hi keci nekkhammaṃ bhāvitā vā bhāventi vā bhāvissanti vā adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci abyāpādaṃ bhāvitā vā bhāventi vā bhāvissanti vā adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci ālokasaññaṃ bhāvitā vā bhāventi vā bhāvissanti vā adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci avikkhepaṃ bhāvitā vā bhāventi vā bhāvissanti vā adhigatā vā adhigacchanti vā adhigamissanti vā, pattā vā pāpuṇanti vā pāpuṇissanti vā, paṭiladdhā vā paṭilabhanti vā paṭilabhissanti vā paṭividdhā vā paṭivijjhanti vā paṭivijjhissanti vā, sacchikatā vā sacchikaronti vā sacchikarissanti vā, phassitā vā phassanti vā phassissanti vā, vasippattā vā pāpuṇanti vā pāpuṇissanti vā, pāramippattā vā pāpuṇanti vā pāpuṇissanti vā, vesārajjappattā vā pāpuṇanti vā pāpuṇissanti vā, sabbe te
Animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Ye hi keci dukkhaṃ parijānanti, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhasasa vasena diṭṭhippattā. Ye hi keci samudayaṃ pajahanti, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. Ye hi keci nirodhaṃ sacchikaronti, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā. Ye hi keci maggaṃ bhāventi, sabbe te animittavimokkhassa vasena saddhāvimuttā, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippattā.

Katihākārehi saccapaṭivedho6 hoti, katihākārehi saccāni paṭivijjhati: catūhākārehi saccapaṭivedho hoti, catūhākārehi saccāni paṭivijjhati.

Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ [PTS Page 062] [\q  62/]      sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Imehi catuhākārehi saccapaṭivedho hoti, imehi catūhākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

Katihākārehi saccapaṭivedho hoti: katihākārehi saccāni paṭivijjhati: navahākārehi saccapaṭivedho hoti, navahākārehi saccāni paṭivijjhati: dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. Abhiññāpaṭivedho ca sabbadhammānaṃ, pariññāpaṭivedho ca sabbasaṅkhārānaṃ, pahānapaṭivedho ca sabbakusalānaṃ, bhāvanāpaṭivedho ca catunnaṃ maggānaṃ, sacchikiriyāpaṭivedho ca nirodhassa. Imehi navahākārehi saccapaṭivedho hoti, imehi navahākārehi saccāni paṭivijjhanto animittavimokkhassa vasena saddhāvimutto, appaṇihitavimokkhassa vasena kāyasakkhī, suññatavimokkhassa vasena diṭṭhippatto.

1. Saddhādhimutto-syā. 2. Adhimuttoti-syā. 3. Sacchikarotīti-syā, [PTS] 4. Adhimuccatīti-syā. 5. Viññātaṃ-machasaṃ, ñāṇaṃ-syā. 6. Saccappaṭivedho-machasaṃ, syā. *’Yo cāyaṃ puggalo saddhāvimutto’ti ādikā tayo vārā saṃkhittā.

[BJT Page 482] [\x 482/]

Aniccato manasikaronto katame dhamme yathābhūtaṃ jānāti1 passati, kathaṃ sammādassanaṃ hoti, kathaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti, kattha kaṅkhā pahīyati, (1)

Dukkhato manasikaronto katame dhamme yathābhūtaṃ jānāti passati, kathaṃ sammādassanaṃ hoti, kathaṃ tadanvayena sabbe saṅkhārā dukkhato sudiṭṭhā honti, kattha kaṅkhā pahīyati. (2)
Anattato manasikaronto katame dhamme yathābhūtaṃ jānāti passati, kathaṃ sammādassanaṃ hoti, kathaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti, kattha kaṅkhā pahīyati. (3)

Aniccato manasikaronto nimittaṃ yathābhūtaṃ jānāti passati, tena vuccati sammādassanaṃ. Evaṃ tadanvayena sabbe saṅkhārā aniccato sudiṭṭhā honti, ettha kaṅkhā pahīyati. (1)

Dukkhato manasikaronto pavattaṃ yathābhūtaṃ jānāti passati, tena vuccati sammādassanaṃ. Evaṃ tadanvayena [PTS Page 063] [\q  63/]      sabbe saṅkhārā dukkhato sudiṭṭhā honti, ettha kaṅkhā pahīyati. (2)

Anattato manasikaronto nimittañca pavattañca yathābhūtaṃ jānāti passati, tena vuccati sammādassanaṃ evaṃ tadanvayena sabbe dhammā anattato sudiṭṭhā honti, ettha kaṅkhā pahīyati. (3)
Yañca yathābhūtaṃ ñāṇaṃ, yañca sammādassanaṃ, yā ca kaṅkhāvitaraṇā, ime dhammā nānatthā2 ceva nānābyañjanā ca; udāhu ekatthā, byañjanameva nānanti: yañca yathābhūtaṃ ñāṇaṃ, yañca sammādassanaṃ, yā ca kaṅkhāvitaraṇā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto kiṃ bhayato upaṭṭhāti: dukkhato manasikaroto kiṃ bhayato upaṭṭhāti: anattato manasikaroto kiṃ bhayato upaṭṭhāti:

Aniccato manasikaroto nimittaṃ bhayato upaṭṭhāti, dukkhato manasikaroto pavattaṃ bhayato upaṭṭhāti, anattato manasikaroto nimittañca pavattañca bhayato upaṭṭhāti.

1. Pajānāti-syā. 2. Nānattā-sī 1.

[BJT Page 484] [\x 484/]

Yā ca bhayatupaṭṭhāne paññā, yañca ādīnave ñāṇaṃ, yā ca nibbidā, ime dhammā
Nānatthā ceva nānābyañjanā ca: udāhu ekatthā byañjanameva nānanti: yā ca bhayatupaṭṭhāne paññā, yañca ādīnave ñāṇaṃ, yā ca nibbidā, ime dhammā ekatthā, byañjanameva nānaṃ.

Yā ca anattānupassanā, yā ca suññatānupassanā, ime dhammā nānatthā ceva nānābyañjanā ca: udāhu ekatthā, byañjanameva nānanti: yā ca anattānupassanā, yā ca suññatānupassanā, ime dhammā ekatthā, byañjanameva nānaṃ.

Aniccato manasikaroto, kiṃ paṭisaṅkhā ñāṇaṃ uppajjati: dukkhato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati: anattato manasikaroto kiṃ paṭisaṅkhā ñāṇaṃ uppajjati.

Aniccato manasikaroto nimittaṃ paṭisaṅkhā ñāṇaṃ uppajjati, dukkhato manasikaroto pavattaṃ paṭisaṅkhā [PTS Page 064] [\q  64/]      ñāṇaṃ uppajjati, anattato manasikaroto nimittañca pavattañca paṭisaṅkhā ñāṇaṃ uppajjati. (1)

Yā ca muñcitukamyatā1 yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nānanti: yā ca muñcitukamyatā yā ca paṭisaṅkhānupassanā yā ca saṅkhārupekkhā ime dhammā ekatthā, byāñjanameva nānaṃ, (2)

Aniccato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati: dukkhato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati: anattato manasikaroto kuto cittaṃ vuṭṭhāti, kattha cittaṃ pakkhandati.

Aniccato manasikaroto nimittā cittaṃ vuṭṭhāti, animitte cittaṃ pakkhandati, dukkhato manasikaroto pavattā cittaṃ vuṭṭhāti, appavatte cittaṃ pakkhandati, anattato manasikaroto nimittā ca pavattā ca cittaṃ vuṭṭhāti, animitte appavatte nirodha 2 nibbānadhātuyā cittaṃ pakkhandati. (3)

Yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dha’mmā nānatthā ceva nānābyañjanā ca, udāhu ekatthā byañjanameva nānanti: yā ca bahiddhāvuṭṭhānavivaṭṭane paññā ye ca gotrabhūdhammā, ime dhammā ekatthā, byañjanameva nānaṃ. (4)

1. Muccitukamyatā - machasaṃ. 2. Nirodhe - pu, machasaṃ.

[BJT Page 486] [\x 486/]

Aniccato manasikaronto katamena vimokkhena vimuccati: dukkhato manasikaronto katamena vimokkhena vimuccati: anattato manasikaronto katamena vimokkhena vimuccati.

Aniccato manasikaronto animittavimokkhena vimuccati, dukkhato manasikaronto appaṇihitavimokkhena vimuccati, anattato manasikaronto suññatavimokkhena vamuccati. (5)

Yā ca dubhatovuṭṭhāna vivaṭṭane paññā yañca magge [PTS Page 065] [\q  65/]      ñāṇaṃ, ime dhammā nānatthā ceva nānābyañjanā ca, udāhu ekatthā, byañjanameva nānanti yā ca dubhatovuṭṭhānavivaṭṭane paññā yañca magge ñāṇaṃ ime dhammā ekatthā, byāñjanameva nānaṃ. (6)

Katihākārehi tayo vimokkhā nānakhaṇe1 honti; katihākārehi tayo vimokkhā ekakkhaṇe honti: catūhākārehi tayo vimokkhā nānākhaṇe honti, sattahākārehi tayo vimokkhā ekakkhaṇe honti.

Katamehi catūhākārehi tayo vimokkhā nānākhaṇe honti: ādhipateyyaṭṭhena adhiṭṭhānaṭṭhena abhinīhāraṭṭhena niyyānaṭṭhena.

Kathaṃ ādhipateyyaṭṭhena tayo vimokkhā nānākhaṇe honti: aniccato manasikaroto animitto vimokkho ādhipateyyo hoti, dukkhato manasikaroto appaṇihito vimokkho ādhipateyyo hoti, anattato manasikaroto suññato vimokekhā ādhipateyyo hoti, evaṃ ādhipateyyaṭṭhena tayo vimokkhā nānakhaṇe honti, (1)

Kathaṃ adhiṭṭhānaṭṭhena tayo vimokkho nānākhaṇe honti: aniccato manasikaronto animittavimokkhassa vasena cittaṃ adhiṭṭhāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ adhiṭṭhāti anattato manasikaronto suññatavimokkhassa vasena cittaṃ adhiṭṭhāti, evaṃ adhiṭṭhānaṭṭhena tayo vimokkhā nānākhaṇe honti. (2)

Kathaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti: aniccato manasikaronto animittavimokkhassa vasena cittaṃ abhinīharati, dukkhato manasikaronto appaṇihitavimokkhassa vasena cittaṃ abhinīharati, anattato manasikaronto suññatavimokkhassa vasena cittaṃ abhinīharati. Evaṃ abhinīhāraṭṭhena tayo vimokkhā nānākhaṇe honti. (3)

Kathaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti: aniccato manasikaronto animittavimokkhassa vasena [PTS Page 066] [\q  66/]      nirodhaṃ nibbānaṃ niyyāti, dukkhato manasikaronto appaṇihitavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti. Anattato manasikaronto suññatavimokkhassa vasena nirodhaṃ nibbānaṃ niyyāti, evaṃ niyyānaṭṭhena tayo vimokkhā nānākhaṇe honti, (4)
1. Nānākkhaṇe - machasaṃ.

[BJT Page 488] [\x 488/]

Imehi catūhākārehi tayo vimokkhā nānākhaṇe honti.

Katamehi sattahākārehi tayo vimokakhā ekakkhaṇe honti: samodhānaṭṭhena adhigamanaṭṭhena 1 paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena.

Kathaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti.

Aniccato manasikaronto nimittā muccatīti animitto vimokkho; yato muccati, tattha na paṇidahatīti appaṇihito vimokkho; yattha na paṇidahati, tena suññoti suññato vimokkho; yena suñño, tena nimittena animittoti animitto vimokkho, evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. (1)

Dukkhato manasikaronto paṇidhiyā muccatīti appaṇihito vimokkho; yattha na paṇidahati, tena suññoti suññato vimokkho; yena suñño tena nimittena animittoti animitto vimokkho, yena nimittena animitto, tattha na paṇidahatīti appaṇihito vimokkho, evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. [PTS Page 067] [\q  67/]      (2)

Anattato manasikaronto abhinivesā muccatīti suññato vimokkho; yena suñño, tena nimittena animittoti animitto vimokkho; yena nimittena animitto, tattha na paṇidahatīti appaṇihito vimokkho; yattha na paṇidahati, tena suññoti suññato vimokkho, evaṃ samodhānaṭṭhena adhigamanaṭṭhena paṭilābhaṭṭhena paṭivedhaṭṭhena sacchikiriyaṭṭhena phassanaṭṭhena abhisamayaṭṭhena tayo vimokkhā ekakkhaṇe honti. (3)

Imehi sattahākārehi tayo vimokkhā ekakkhaṇe honti.

Atthi vimokkho, atthi mukhaṃ, atthi vimokkhamukhaṃ atthi vimokkhapaccanīkaṃ atthi vimokkhānulomaṃ, atthi vimokkhavivaṭṭo, atthi vimokkhabhāvanā, atthi vimokkhapaṭippassaddhi,

Katamo vimokkho: suññato vimokkho, animitto vimokkho, appaṇihito vimokkho:

1. Adhigamaṭṭhena - syā,

[BJT Page 490] [\x 490/]
Katamo suññato vimokkho: aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.
Rūpe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho rūpe dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, rūpe anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, rūpe nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; rūpe virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho rūpe nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, rūpe paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, rūpe animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, rūpe appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, rūpe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.
Vedanāya aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho vedanāya dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, vedanāya anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, vedanāya nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; vedanāya virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho vedanāya nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, vedanāya paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, vedanāya animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, vedanāya appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, vedanāya suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.

Saññāya aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho saññāya dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, saññāya anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, saññāya nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; saññāya virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho saññāya nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, saññāya paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, saññāya animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, saññāya appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, saññāya suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.

Saṅkhāresu aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho saṅkhāresu dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, saṅkhāresu anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, saṅkhāresu nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; saṅkhāresu virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho saṅkhāresu nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, saṅkhāresu paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, saṅkhāresu animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, saṅkhāresu appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, saṅkhāresu suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.

Viññāṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho viññāṇe dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, viññāṇe anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, viññāṇe nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; viññāṇe virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho viññāṇe nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, viññāṇe paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, viññāṇe animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, viññāṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, viññāṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.

Cakkhusmiṃ aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho cakkhusmiṃ dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, cakkhusmiṃ anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, cakkhusamiṃ nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; cakkhusmiṃ virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho cakkhusmiṃ nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, cakkhusmiṃ paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, cakkhusmiṃ animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, cakkhusmiṃ appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, cakkhusmiṃ suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho.
Jarāmaraṇe aniccānupassanāñāṇaṃ niccato abhinivesā muccatīti suññato vimokkho jarāmaraṇe dukkhānupassanāñāṇaṃ sukhato abhinivesā muccatīti suññato vimokkho, jarāmaraṇe anattānupassanāñāṇaṃ attato abhinivesā muccatīti suññato vimokkho, jarāmaraṇe nibbidānupassanāñāṇaṃ nandiyā abhinivesā muccatīti suññato vimokkho; jarāmaraṇe virāgānupassanāñāṇaṃ rāgato abhinivesā muccatīti suññato vimokkho jarāmaraṇe nirodhānupassanāñāṇaṃ samudayato abhinivesā muccatīti suññato vimokkho, jarāmaraṇe paṭinissaggānupassanāñāṇaṃ ādānato abhinivesā muccatīti suññato vimokkho, jarāmaraṇe animittānupassanāñāṇaṃ nimittato abhinivesā muccatīti suññato vimokkho, jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā abhinivesā muccatīti suññato vimokkho, jarāmaraṇe suññatānupassanāñāṇaṃ sabbābhinivesehi muccatīti suññato vimokkho, [PTS Page 068] [\q  68/]      ayaṃ suññato vimokkho. (1)

Rūpe aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, rūpe dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, rūpe anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, rūpe nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, rūpe virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho rūpe nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Rūpe paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, rūpe animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, rupe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, rūpe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Vedanāya aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, vedanāya dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, vedanāya anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, vedanāya nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, vedanāya virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho vedanāya nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Vedanāya paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, vedanāya animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, vedanāya appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, vedanāya suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Saññāya aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, saññāya dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, saññāya anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, saññāya nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, saññāya virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho saññāya nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Saññāya paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, saññāya animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, saññāya appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, saññāya suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Saṅkhāresu aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, saṅkhāresu dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, saṅkhāresu anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, saṅkhāresu nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, saṅkhāresu virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho saṅkhāresu nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Saṅkhāresu paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, saṅkhāresu animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, saṅkhāresu appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, saṅkhāresa suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Viññāṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, viññāṇe dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, viññāṇe anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, viññāṇe nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, viññāṇe virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho viññāṇe nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Viññāṇe paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, viññāṇe animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, viññāṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, viññāṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Cakkhusmiṃ aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, cakkhūsmiṃ dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, cakkhusmiṃ anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, cakkhusmiṃ nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, cakkhusmiṃ virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho cakkhusmiṃ nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Cakkhusmiṃ paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, cakkhusmiṃ animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, vakkhusmiṃ appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, cakkhusmiṃ suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho.

Jarāmaraṇe aniccānupassanāñāṇaṃ niccato nimittā muccatīti animitto vimokkho, jarāmaraṇe dukkhānupassanāñāṇaṃ sukhato nimittā muccatīti animitto vimokkho, jarāmaraṇe anattānupassanāñāṇaṃ attato nimittā muccatīti animitto vimokkho, jarāmaraṇe nibbidānupassanāñāṇa nandiyā nimittā muccatīti animitto vimokkho, jarāmaraṇe virāgānupassanāñāṇaṃ rāgato nimittā muccatīti animitto vimokkho jarāmaraṇe nirodhānupassanāñāṇaṃ samudayato nimittā muccatīti animitto vimokkho. Jarāmaraṇe paṭinissaggānupassāñāṇaṃ ādānato nimittā muccatīti animitto vimokkho, jarāmaraṇe animittānupassanāñāṇaṃ sabbanimittehi muccatīti animitto vimokkho, jarāmaraṇe appaṇihitānupassanāñāṇaṃ paṇidhiyā nimittā muccatīti animitto vimokkho, jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato nimittā muccatīti animitto vimokkho, ayaṃ animitto vimokkho. (2)

[BJT Page 492] [\x 492/]

Katamo appaṇihito vimokkho: aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, virāgānupassanāñāṇaṃ rāgato paṇidhiyā [PTS Page 069] [\q  69/]      muccatīti appaṇihito vimokkho, nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.
Rūpe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, rūpe virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, rūpe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, rūpe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Vedanāya aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, vedanāya virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, vedanāya appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, vedanāya suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Saññāya aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, saññāya virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, saññāya appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, saññāya suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Saṅkhāresu aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, saṅkhāresu virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, saṅkhāresu appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, saṅkhāresu suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Viññāṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, viññāṇe virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, viññāṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, viññāṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Cakkhusmiṃ aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, cakkhusmiṃ virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, cakkhusmiṃ appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, cakkhusmiṃ suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho.

Jarāmaraṇe aniccānupassanāñāṇaṃ niccato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe dukkhānupassanāñāṇaṃ sukhato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe anattānupassanāñāṇaṃ attato paṇidhiyā muccatīti appaṇihi vimokkho, jarāmaraṇe virāgānupassanāñāṇaṃ rāgato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe nirodhānupassanāñāṇaṃ samudayato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe paṭinissaggānupassanāñāṇaṃ ādānato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe animittānupassanāñāṇaṃ nimittato paṇidhiyā muccatīti appaṇihito vimokkho, jarāmaraṇe appaṇihitānupassanāñāṇaṃ sabbapaṇidhīhi muccatīti appaṇihito vimokkho, jarāmaraṇe suññatānupassanāñāṇaṃ abhinivesato paṇidhiyā muccatīti appaṇihito vimokkho, ayaṃ appaṇihito vimokkho, (3) ayaṃ vimokkho, (1)

Katamaṃ mukhaṃ, ye tattha jātā anavajjā kusalā bodhipakkhiyā dhammā. Idaṃ mukhaṃ. (2)

Katamaṃ vimokkhamukhaṃ: yaṃ tesaṃ1 dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ vimokkhamukhaṃ, vimokkhañca mukhañca vimokkhamukhaṃ2 idaṃ vimokkhamukhaṃ. (3)

Katamaṃ vimokkhapaccanīkaṃ: tīṇi akusalamūlāni vimokkhapaccanīkāni, tīṇi duccaritāni vimokkhapaccanīkāni, sabbepi akusalā dhammā vimokkhapaccanīkā, idaṃ vimokkhapaccanīkaṃ. [PTS Page 070] [\q  70/]      (4)

Katamaṃ vimokkhānulomaṃ: tīṇi kusalamūlāni vimokkhānulomāni, tīṇi sucaritāni vimokkhānulomāni, sabbepi kusalā dhammā vimokkhānulomā. Idaṃ vimokkhānulomaṃ. (5)

Katamo vimokkhavivaṭṭo: saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo, saccavivaṭṭo:

1. Tesaṃ tesaṃ-syā. 2. Vimokkhañca mukhañca vimokkha mukha’nti syā, [PTS] potthakesu natthi.

[BJT Page 494] [\x 494/]

Sañjānanto vivaṭṭatīti saññāvivaṭṭo, cetayanto vivaṭṭatīti cetovivaṭṭo, vijānanto vivaṭṭatīti cittavivaṭṭo, ñāṇaṃ karonto vivaṭṭatīti ñāṇavivaṭṭo vossajjanto1 vivaṭṭatīti vimokkhavivaṭṭo, tathaṭṭhe 2 vivaṭṭatīti saccavivaṭṭo.

Yattha saññāvivaṭṭo, tattha cetovivaṭṭo; yattha cetovivaṭṭo, tattha saññāvivaṭṭo; yattha saññāvivaṭṭo cetovivaṭṭo, tattha cittavivaṭṭo; yattha cittavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo, yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo, tattha ñāṇavivaṭṭo; yattha ñāṇavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo; yattha saññāvivaṭṭo; cetovivaṭṭo cittavivaṭṭo, ñāṇavivaṭṭo, tattha vimokkhavivaṭṭo, tattha vimokkhavivaṭṭo, tattha saññāvivaṭṭo; cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo. Yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo, tattha saccavivaṭṭo, yattha saccavivaṭṭo, tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo, ayaṃ vimokkhavivaṭṭo. (6)

Katamā vimokkhabhāvanā: paṭhamassa jhānassa 3 āsevanā bhāvanā bahulīkammaṃ, dutiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, tatiyassa jhānassa āsevanā bhāvanā bahulīkammaṃ, catutthassa jhānassa āsevanā bhāvanā bahulīkammaṃ, ākāsānañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, viññāṇañcāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, ākiñcaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, nevasaññānāsaññāyatanasamāpattiyā āsevanā bhāvanā bahulīkammaṃ, sotāpattimaggassa āsevanā bhāvanā bahulīkammaṃ, sakadāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, anāgāmimaggassa āsevanā bhāvanā bahulīkammaṃ, arahattamaggassa āsevanā bhāvanā bahulīkammaṃ, [PTS Page 071] [\q  71/]      ayaṃ vimokkhabhāvanā. (7)

Katamā vimokkhapaṭippassaddhi: paṭhamassa jhānassa paṭilābho vā vipāko vā, dutiyassa jhānassa paṭilābho vā vipāko vā, tatiyassa jhānassa paṭilābho vā vipāko vā, catutthassa jhānassa paṭilābho vā vipāko vā, ākāsānañcāyatanasamāpattiyā paṭilābho vā vipāko vā, viññāṇañcāyatanasamāpattiyā paṭilābho vā vipāko vā, ākiñcaññāyatanasamāpattiyā paṭilābho vā vipāko vā, nevasaññānāsaññāyatanasamāpattiyā paṭilābho vā vipāko vā, sotāpattimaggassa sotāpattiphalaṃ, sakadāgāmimaggassa sakadāgāmiphalaṃ, anāgāmimaggassa anāgāmiphalaṃ, arahattamaggassa arahattaphalaṃ. Ayaṃ vimokkhapaṭippassaddhi. 4 (8)
Tatiyaka bhāṇavāraṃ 5

Vimokkhakathā samattā.

1. Vosajjanto-machasaṃ,
2. Tathaṭṭhena-machasaṃ, syā.
3. Paṭhamajjhānassa-syā, sī 2.
4. Vimokkhappaṭippassaddhi machasaṃ. Vimokkhapaṭipassaddhi - sī 2,
Tatiyabhāṇavāro - machasaṃ, tatiyābhāṇavāraṃ - syā, [PTS,]