[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 496] [\x 496/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 072] [\q  72/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. Gatikathā

Gatisampattiyā ñāṇasampayutte katinnaṃ1 hetūnaṃ paccayā upapatti 2 hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katinnaṃ hetūnaṃ paccayā upapatti hoti: rūpāvacarānaṃ devānaṃ katinnaṃ hetūnaṃ paccayā upapatti hoti: arūpāvacarānaṃ devānaṃ katinnaṃ hetūnaṃ paccayā upapatti hoti.

Gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Rūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Arūpāvacarānaṃ devānaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti.

Gatisampattiyā ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ [PTS Page 075] [\q  75/]      paccayā upapatti hoti: kusalakammassa javanakkhaṇe tayo hetu kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: kusalamūlapaccayāpi saṅkhārā, nikantikkhaṇe dve hetu akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: akusalamūlapaccayāpi saṅkhārā, paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, [PTS Page 073] [\q  73/]      aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti. Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

1. Katīnaṃ - machasaṃ, syā, [PTS] katīnaṃ - sa. 2. Upapatti - sī 1, 2.

[BJT Page 498] [\x 498/]

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe tayo hetu sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. (1)

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Kusalakammassa javanakkhaṇe tayo hetū kusalā tasmiṃ khaṇe jātavetanāya sahajātapaccayā honti, tena vuccati: kusalamūlapaccayāpi saṅkhārā, nikantikkhaṇe dve hetu akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: akusalamūlapaccayāpi saṅkhārā, paṭisandhikkhaṇe tayo hetū abyākatā tasmiṃ khaṇe jātacetanāya [PTS Page 074] [\q  74/]      sahajātapaccayā honti, tena vuccati: ’nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ. ’

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

[BJT Page 500] [\x 500/]

Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇasampayutte imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti (2)

Rūpāvacarānaṃ devānaṃ katamesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Kusalakammassa javanakkhaṇe tayo hetu kusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: kusalamūlapaccayāpi saṅkhārā, nikantikkhaṇe dve hetū akusalā tasmiṃkhaṇe jāta cetanāya sahajātapaccayā honti, tena vuccati: akusalamūlapaccayāpi saṅkhārā, paṭisandhikkhaṇe tayo hetu abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: nāmapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmaṃ.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, arūpāvacarānaṃ devānaṃ imesaṃ aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. (4)

Gatisampattiyā ñāṇavippayutte katinnaṃ hetūnaṃ paccayā upapatti hoti: khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katinnaṃ hetūnaṃ paccayā upapatti hoti: 1

Gatisampattiyā ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti hoti, khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte channaṃ hetūnaṃ paccayā upapatti [PTS Page 076] [\q  76/]      hoti.

1. Rūpāvacarānaṃ. . . Arūpāvacarānaṃ devānaṃ channaṃ hetūnaṃ paccayā upapatti hoti - [PTS] (adhikaṃ)

[BJT Page 502] [\x 502/]

Gatisampattiyā ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti: kusalakammassa javanakkhaṇe dve hetu kusalā tasmiṃ khaṇe jātavetanāya sahajātapaccayā honti, tena vuccati: kusalamūlapaccayāpi saṅkhārā, nikantikkhaṇe dve hetū akusalā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: akusalamūlapaccayāpi saṅkhārā. Paṭisandhikkhaṇe dve hetu abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: nāmarūpapaccayāpi viññāṇaṃ viññāṇapaccayāpi nāmarūpaṃ.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti, paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro khandhā1 arūpito sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe cattāriindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe dve hetu sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti, paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti. [PTS Page 077] [\q  77/]

Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti. (1)

Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte katamesaṃ channaṃ hetūnaṃ paccayā upapatti hoti: kusalakammassa javanakkhaṇe dve hetu kusalā tasmiṃ khaṇe jātavetanāya sahajātapaccayā honti. Tena vuccati: kusalamūlapaccayāpi saṅkhārā, paṭisandhikkhaṇe dve hetu abyākatā tasmiṃ khaṇe jātacetanāya sahajātapaccayā honti, tena vuccati: ’nāmarūpapaccayāpi viññāṇaṃ, viññāṇapaccayāpi nāmarūpaṃ. ’ Khattiyamahāsālānaṃ brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ kāmāvacarānaṃ devānaṃ ñāṇavippayutte imesaṃ channaṃ hetūnaṃ paccayā upapatti hoti.

Gatikathā samattā.

1. Dhammā - [PTS,]