[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 506] [\x 506/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 080] [\q  80/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. Vipallāsakathā

Sāvatthinidānaṃ "cattāro me bhikkhave saññāvipallāsā cittavipallāsā diṭṭhivipallāsā, katame cattāro: anicce bhikkhave niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso, dukkhe bhikkhave sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso, anattani bhikkhave attāni saññāvipallāso cittavipallāso diṭṭhivipallāso, asubhe bhikkhave subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso. Ime kho bhikkhave cattāro saññāvipallāsā citta vipallāsā diṭṭhivipallāsā.

Cattāro me bhikkhave nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā, katame cattāro: anicce bhikkhave aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso, dukkhe bhikkhave dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso, anattani bhikkhave anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso, asubhe bhikkhave asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso, ime kho bhikkhave cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā. [A 1.] Anicce niccasaññino dukkhe ca sukhasaññino anattani ca attāti 1 asubhe subhasaññino
Micchādiṭṭhihatā2 sattā khittacittā visaññino, [PTS Page 081] [\q  81/]

2. Te yogayuttā mārassa ayogakkhemino janā3
Sattā gacchanti saṃsāraṃ jātimaraṇagāmino,

3. Yadā ca buddhā lokasmiṃ uppajjanti pabhaṅkarā
Te imaṃ dhammaṃ pakāsenti dukkhūpasamagāminaṃ,

4. Tesaṃ sutvāna sappaññā sacittaṃ paccaladdhu 4 te
Aniccaṃ aniccataddakkhuṃ5 dukkhamaddakkhu dukkhato,

5. Anattani anattāti 6 asubhaṃ asubhataddasuṃ
Sammādiṭṭhisamādānā sabbaṃ dukkhaṃ7 upaccagunti, [a.]

1. Attasaññino-syā. 2. Micchādiṭṭhigatā-ani, [PTS] 3. Ayogakkhemagāmino-[PTS.] Ayogakkhemassa gāmino-sī1. 4. Paccalatthu-ani, paccaladdhā-machasaṃ, sī 2. 5. Aniccato dakkhuṃ-ani, machasaṃ, syā, [PTS. 6.] Anattaṃ ca anattato-syā. 7. Sabbadukkhaṃ-syā, [PTS. A.] (4. 1. 5. 9) Aṅguttara - catukkanipāta - rohitassavagga.
 

Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā appahīnāti: keci pahīnā, keci appahīnā. Anicce niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno. Dukke sukhanti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno. Anattani attāti saññāvipallāso cittavipallāso diṭiṭhivipallāso pahīno, asubhe subhanti saññā uppajjati, cittaṃ uppajjati, diṭṭhivipallāso pahīno.

Dvīsu vatthusu cha vipallāsā pahīnā, dvīsu vatthusu dve vipallāsā pahīnā: cattāro vipallāsā appahīnā, catusu vatthusu aṭṭhavipallāsā pahīnā, cattāro vipallāsā appahīnāti.

Vipallāsakathā samattā.