[CPD Classification 2.5.12]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 508] [\x 508/]
[PTS Vol Ps 2 ] [\z Paṭis /] [\f II /]
[PTS Page 082] [\q  82/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. Maggakathā

Maggoti kenaṭṭhena maggo: sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari. 1 Paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.
Abhiniropaṭṭhena 2 sammāsaṅkappo micchāsaṅkappassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ce va hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari paṭivedhāya maggo ceva hetu ca saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Pariggahaṭṭhena sammāvācā micchāvācāya pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, [PTS Page 083] [\q  83/]      saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

1. Uttariṃ - syā. 2. Abhiropanaṭṭhena - [PTS.]

[BJT Page 510] [\x 510/]
Samuṭṭhānaṭṭhena sammākammanto micchākammantassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Vodānaṭṭhena sammāājīvo micchājīvassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhissa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca nirodhe patiṭṭhāpanāya maggo ceva hetu ca.

Sakadāgāhimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari. 1 Paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca. Avikkhepaṭṭhena sammāsamādhi oḷārikassa kāmarāgasaññojanassa paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ce va hetu ca.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari. 1 Paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca. Avikkhepaṭṭhena sammāsamādhi aṇusahagatassa [PTS Page 084] [\q  84/]      kāmarāgasaññojanassa paṭighasaññojanassa aṇusahagatassa kāmarāgānusayassa paṭighānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ce va hetu ca.
Arahattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttari. 1 Paṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ceva hetu ca. Avikkhepaṭṭhena sammāsamādhi rūparāgassa mānassa uddhaccassa avijjāya, mānānusayassa bhavarāgānusayassa1 avijjānusayassa pahānāya maggo ceva hetu ca, sahajātānaṃ dhammānaṃ upatthambhanāya maggo ceva hetu ca, kilesānaṃ pariyādānāya maggo ceva hetu ca, paṭivedhādivisodhanāya maggo ceva hetu ca, cittassa adhiṭṭhānāya maggo ceva hetu ca, cittassa vodānāya maggo ceva hetu ca, visesādhigamāya maggo ceva hetu ca, uttaripaṭivedhāya maggo ceva hetu ca, saccābhisamayāya maggo ceva hetu ca, nirodhe patiṭṭhāpanāya maggo ce va hetu ca.

1. Rāgānusayassa - syā.

[BJT Page 512] [\x 512/]

Dassanamaggā sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo, pariggahamaggo sammāvācā, samuṭṭhānamaggo sammākammanto, vodānamaggo sammāājīvo, paggahamaggo sammāvāyāmo, upaṭṭhānamaggo sammāsati, avikkhepamaggo sammāsamādhi.

Upaṭṭhānamaggo satisambojjhaṅgo, pavicayamaggo dhammavicayasambojjhaṅgo, paggahamaggo viriyasambojjhaṅgo, pharanamaggo pītisambojjhaṅgo, upasamamaggo passaddhisambojjhaṅgo, avikkhepamaggo samādhisambojjhaṅgo, paṭisaṅkhānamaggo upekkhāsambojjhaṅgo.

Assaddhiye akampiyamaggo saddhābalaṃ, kosajje akampiyamaggo viriyabalaṃ, pamāde akampiyamaggo satibalaṃ, uddhacce akampiyamaggo samādhibalaṃ, avijjāya akampiyamaggo paññābalaṃ.

Adhimokkhamaggo saddhindriyaṃ, paggahamaggo viriyindriyaṃ, upaṭṭhānamaggo [PTS Page 085] [\q  85/]      satindriyaṃ, avikkhepamaggo samādhindriyaṃ, dassanamaggo paññindriyaṃ,

Ādhipateyyaṭṭhena indriyaṃ. 1 Maggo, akampiyaṭṭhena balaṃ. 2 Maggo, niyyānaṭṭhena bojjhaṅgo. 3 Maggo, hetuṭṭhena 4 maggaṅgaṃ maggo, 5 upaṭṭhānaṭṭhena satipaṭṭhānaṃ maggo, padahanaṭṭhena 6. Sammappadhānaṃ maggo, ijjhanaṭṭhena iddhipādo maggo, tathaṭṭhena saccaṃ. 7 Maggo, avikkhepaṭṭhena samatho maggo, anupassanaṭṭhena vipassanā maggo, ekarasaṭṭhena samathavipassanā maggo, anativattanaṭṭhena yuganaddhaṃ8 maggo, saṃvaraṭṭhena sīlavisuddhi maggo, avikkhepaṭṭhena cittavisuddhi maggo, dassanaṭṭhena diṭṭhivisuddhi maggo, muttaṭṭhena vimokkho maggo, paṭivedhaṭṭhena vijjā maggo, pariccāgaṭṭhena vimutti maggo, samucchedaṭṭhena khaye ñāṇaṃ maggo, chando mūlaṭṭhena maggo, manasikāro samuṭṭhānaṭṭhena maggo, phasso samodhānaṭṭhena maggo, vedanā samosaraṇaṭṭhena maggo, samādhi pamukhaṭṭhena maggo, sati ādhipateyyaṭṭhena maggo, paññā taduttaraṭṭhena 9 maggo, vimutti sāraṭṭhena maggo, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena maggo’ti.

Maggakathā samattā.

1. Indriyā-machasaṃ, syā.
2. Balā-machasaṃ.
3. Bojjhaṅgā-machasaṃ.
4. Hetvaṭṭhena-sī 2, 3. Hetaṭṭhena-syā.
5. Maggā-machasaṃ.
6. Padahaṭṭhena-
[PTS] 7. Saccā-machasaṃ, syā,
[PTS] 8. Yuganaddhā-machasaṃ, yuganandhā-syā,
[PTS] 9. Tatuttaraṭṭhena-machasaṃ.