[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 10] [\x  10/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

Ñāṇakathā

1. Sutamayañāṇaṃ.

1. Kathaṃ sotavadhāne paññā sutamaye ñāṇaṃ:

’Ime dhammā abhiññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā pariññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā pahatabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā bhāvetabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā sacchikātabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.
’Ime dhammā hānabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā ṭhītibhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Ime dhammā visesabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.
’Ime dhammā nibbedhabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.
’Sabbe saṅkhārā aniccā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Sabbe saṅkhārā dukkhā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Sabbe saṅkhārā anattā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Idaṃ dukkhaṃ ariyacca’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

’Idaṃ dukkhasamudayo1 ariyasacca’nti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.
1. Dukkhasamudayaṃ-machasaṃ

[BJT Page 12] [\x  12/]

’Idaṃ dukkhanirodho ariyasacca’nti sotāvadhānaṃ, taṃjānanā paññā sutamaye ñāṇaṃ.
’Idaṃ dukkhanirodhagāminī paṭipadā ariyasacca’nti [PTS Page 005] [\q   5/]      sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

(2)

Kathaṃ ’ime dhammā abhiññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ:
Eko dhammo abhiññeyyo: sabbe sattā āhāraṭṭhitikā

Dve dhammā abhiññeyyā: dve dhātuyo.

Tayo dhammā abhiññeyyā: tisso dhātuyo.

Cattāro dhammā abhiññeyyā: cattāri ariyasaccāni.

Pañca dhammā abhiññeyyā: pañca vimuttāyatanāni.

Cha dhammā abhiññeyyā: cha anuttariyāni.

Satta dhammā abhiññeyyā: satta niddasavatthuni.

Aṭṭha dhammā abhiññeyyā: aṭṭha abhibāyatanāni.

Nava dhammā abhiññeyyā: nava anupubbavihārā.

Dasa dhammā abhiññeyyā: dasa nijjaravatthuni.

(3)

"Sabbaṃ bhikkhave, abhiññeyyāṃ. Kiñca bhikkhave, sabbaṃ abhiññeyyaṃ:

Cakkhuṃ2 bhikkhave, abhiññeyyaṃ, rūpāabhiññeyyā, cakkhuviññāṇā abhiññeyyaṃ, cakkhusamphasso abhiññeyyo, yampidaṃ3 cakkhusamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.

Sotaṃ abhiññeyyaṃ, saddā abhiññeyyā, sotaviññāṇā abhiññeyyaṃ, sotasamphasso abhiññeyyo, yampidaṃ sotasamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ. Ghānaṃ abhiññeyyaṃ, gandhā abhiññeyyā, ghāna viññāṇā abhiññeyyaṃ, ghānasamphasso abhiññeyyo, yampidaṃ ghānasamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
Jivhā abhiññeyyā, rasāabhiññeyyā, jivhaviññāṇā abhiññeyyaṃ, jivhāsamphasso abhiññeyyo, yampidaṃ jivhāsamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ. Kāyo abhiññeyyeṃ, phoṭṭhabbā abhiññeyyā, kāyaviññāṇā abhiññeyyaṃ, kāyasamphasso abhiññeyyo, yampidaṃ kāyasamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhiññeyyaṃ.
Manoabhiññeyyaṃ, dhammā abhiññeyyā, manoviññāṇaṃ abhiññeyyaṃ,
Manosamphasso abhiññeyyo, yampidaṃ manosamphassapaccayā uppajajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi abhiññeyyaṃ. [A]

Rūpaṃ abhiññeyyaṃ, vedanā abhiññeyyā, saññā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ.

1. Dukkhanirodhaṃ-machasaṃ. 2. Cakkhu-machasaṃ 3. Yadidaṃ-[PTS]
4. Vedanāsaṃyutta-aniccavagge catutthaṃ

[BJT Page 14] [\x  14/]

Cakkhuṃ abhiññeyyaṃ, sotaṃ abhiññeyyaṃ, ghānaṃ1 abhiññeyyaṃ, jivhā abhiññeyyā, kāyo abhiññeyyo, mano abhiññeyyo.

Rūpā abhiññeyyā, saddā abhiññeyyā, gandhā abhiññeyyā, rasā abhiññeyyā,
Phoṭṭhabbā abhiññeyyā, dhammā abhiññeyyo.

Cakkhuviññāṇaṃ abhiññeyyaṃ, sotaviññāṇaṃ abhiññeyyaṃ, ghānaviññāṇaṃ abhiññeyyaṃ, jivhāviññāṇaṃ abhiññeyyā, kāyaviññāṇaṃ abhiññeyyaṃ, manoviññāṇaṃ abhiññeyyaṃ.
Cakkhusamphasso abhiññeyyo, [PTS Page 006] [\q   6/]      sotasamphasso abhiññeyyo, ghānasamphasso
Abhiññeyyo, jivhāsamphasso abhiññeyyo, kāyasamphasso abhiññeyyo, manosamphasso abhiññeyyo.

Cakkhusamphassajā vedanā abhiññeyyā, sotasamphassajā vedanā abhiññeyyā, ghānasamphassajā vedanā abhiññeyyo, jivhāsamphassajā vedanā abhiññeyyā, kāyasamphassajā vedanā abhiññeyyā, manosamphassajā vedanā abhiññeyyā.

Rūpasaññā abhiññeyya, saddāsaññā abhiññeyyā, gandhasaññā abhiññeyyā, rasasaññā abhiññeyyā, phoṭṭhabbasaññā abhiññeyya, dhammasaññā abhiññeyyo.

Rūpasañcetanā abhiññeyyā, saddañcetanā abhiññeyyā, gandhasañcetanā abhiññeyyā, rasasañcetanā abhiññeyyā, phoṭṭhabbasañcetanā abhiññeyyā, dhammasañcetanā
Abhiññeyyā.

Rupataṇhā abhiññeyyā, saddataṇhā abhiññeyyā, gandhataṇhā abhiññeyyā, rasataṇhā abhiññeyyā, phoṭṭabbataṇhā abhiññeyyā, dhammataṇhā abhiññeyyo.

Rūpavitakko abhiññeyyā, saddavitakko abhiññeyyo, gandhavitakko abhiññeyyo, rasavitakko abhiññeyyo, phoṭṭhabbavitakko abhiññeyyo, dhammavitakko
Abhiññeyyo.

Rūpavicaro abhiññeyyo, saddavicāro abhiññeyyo, gandhavicāro abhiññeyyo, rasavicāro abhiññeyyo, phoṭṭhabbavicāro abhiññeyyo, dhammavicāro
Abhiññeyyo.

Paṭhavīdhātu2 abhiññeyyā, āpodhātu abhiññeyyā, tojodhātu abhiññeyyā, vāyodhātu abhiññeyyā, ākāsadhātu abhiññeyyā, viññāṇadhātu abhiññeyyā.

Paṭhavīkasiṇaṃ3 abhiññeyyaṃ, āpokasiṇaṃ abhiññeyyaṃ, tejosikanaṃ abhiññeyyaṃ, vāyokasikaṃ abhiññeyyaṃ, nīlakasinaṃ abhiññeyyaṃ, pītakasiṇaṃ abhiññeyyaṃ. Lohitakasiṇaṃ abhiññeyyaṃ, odātakasiṇaṃ abhiññeṃ, ākāsakasiṇaṃ abhiññeyyaṃ viññāṇakasiṇaṃ abhiññeyyaṃ.

1. Ghāṇaṃ-machasaṃ 2. Paṭavīdhātu-machasaṃ 3. Paṭhavīkasīṇaṃ-machasaṃ

[BJT Page 16.] [\x 16/]

Kesā abhiññeyyā, lomā abhiññeyyā, nakhā abhiññeyyā, dantā abhiññeyyā, taco abhiññeyyā, maṃsaṃ abhiññeyyaṃ, nahārū1 abhiññeyyā, aṭṭhi abhiññeyyā, aṭṭhimiñjaṃ2 abhiññeyyaṃ, vakkaṃ abhiññeyyaṃ, hadayaṃ abhiññeyyaṃ, yakanaṃ abhiññeyyaṃ, kilomakaṃ abhiññeyyaṃ, pihakaṃ abhiññeyyaṃ, papphāsaṃ abhiññeyyaṃ, [PTS Page 007] [\q   7/]      antaṃ abhiññeyyaṃ, antaguṇaṃ abhiññeyyaṃ, udariyaṃ abhiññeyyaṃ, karīsaṃ abhiññeyyaṃ, pittaṃ abhiññeyyaṃ, semhaṃ abhiññeyyaṃ, pubbo abhiññeyyaṃ, lohitaṃ abhiññeyyaṃ, sodo abhiññeyyaṃ, medo abhiññeyyeṃ, assu abhiññeyyaṃ, vasā abhiññeyyo, kheḷo abhiññeyyo, siṅghāṇikā abhiññeyyā, lasikā abhiññeyyā, muttaṃ abhiññeyyaṃ, matthaluṅgaṃ abhiññeyyaṃ.

Cakkhāyatanaṃ abhiññeyyaṃ, rūpāyatanaṃ abhiññeyyaṃ, sotāyatanaṃ abhiññeyyaṃ, saddāyatanaṃ abhiññeyyaṃ, saddāyatanaṃ abhiññeyyaṃ, ghānāyatanaṃ abhiññeyyaṃ, gandhāyatanaṃ abhiññeyyaṃ, jivhāyatanaṃ abhiññeyyaṃ, rasāyatanaṃ abhiññeyyaṃ, kāyāyatanaṃ abhiññeyyaṃ, phoṭṭhabbāyatanaṃ abhiññeyyaṃ, manāyatanaṃ abhiññeyyaṃ, dhammāyatanaṃ abhiññeyyaṃ.

Cakkhudhātu abhiññeyyā, rūpādhātu abhiññeyyā, cakkhuviññāṇadhātu abhiññeyyā, sotadhātu abhiññeyyā, saddadhātu abhiññeyyā, sotaviññāṇadhātu abhiññeyyā, ghānadhātu abhiññeyyā, gandhadhātu abhiññeyyā, ghānaviññāṇadhātu abhiññeyyā, jivhādhātu abhiññeyyā, rasadhātu abhiññeyyā, jivhādhātu abhiññeyayā, kāyādhātu abhiññeyayā, phoṭṭhabbadhātu abhiññeyyā, kāyaviññāṇadhātu abhiññeyyā, manodhātu abhiññeyyā, dhammadhātu abhiññeyyā, manoviññāṇadhātu abhiññeyyā.

Cakkhundriyaṃ abhiññeyyaṃ, sotindriyaṃ abhiññeyyaṃ, ghānindriyaṃ abhiññeyyaṃ, jivhindriyaṃ abhiññeyaṃ, kāyindriyaṃ abhiññeyyaṃ, manindriyaṃ abhiññeyyaṃ, jīvitindriyaṃ abhiññeyyaṃ, itthindriyaṃ abhiññeyyaṃ, purisindriyaṃ abhiññeyyaṃ, sukhindriyaṃ abhiññeyyaṃ, dukkhindriyaṃ abhiññeyyaṃ, somanassindriyaṃ abhiññeyyaṃ, domanassindriyaṃ abhiññeyyaṃ, upekkhindriyaṃ abhiññeyyaṃ, saddhindriyaṃ abhiññeyyaṃ, viriyindriyaṃ3 abhiññeyyaṃ, satindriyaṃ abhiññeyyaṃ, samādhindriyaṃ abhiññeyyaṃ, paññindriyaṃ abhiññeyyaṃ. Anaññātaññassāmītindriyaṃ abhiññeyyaṃ, aññindriyaṃ abhiññeyyaṃ, aññātāvindriyaṃ abiññeyyaṃ.

Kāmadhātu abhiññeyyā, rūpadhātu abhiññeyyā, arūpadhātu abhiññeyyā, kāmabhavo abhiññeyyo, rūpabhavo [PTS Page 008] [\q   8/]      abhiññeyyo, arūpabhavo abhiññeyyo, saññābhavo abhiññeyyo, asaññābhavo abhiññeyyo, nevasaññānāsaññābhavo abhiññeyyo, ekavokārabhavo abhiññeyyo, catuvokārabhavo abhiññeyyo, pañcavokārabhavo abhiññeyyo.

Paṭhamaṃ jhānaṃ4 abhiññeyyaṃ, dutiyaṃ jhānaṃ abhiññeyyaṃ, tatiyaṃ jhānaṃ abhiññeyyaṃ, catutthaṃ jhānaṃ abhiññeyyaṃ, mettā cetovimutti abhiññeyyā, karuṇācetovimutti abhiññeyyā, muditācetovimutti abhiññeyayā, upekkhācetovimutti abhiññeyyā, ākāsānañcāyatanasamāpatti abhiññeyyā, viññānañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyayā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā.
1. Nahārū5machasaṃ 2. Aṭṭhimiñjaṃ abhiññeyyaṃ-syā, [PTS]
Vīriyindriyaṃ-machasaṃ 4. Paṭhamajjhānaṃ-syā

[BJT Page 18] [\x  18/]

Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyo, jāti abhiññeyayā, jarāmaraṇaṃ abhiññeyyaṃ.

Dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiññeyyo, dukkhanirodho abhiññeyyo, dukkhanirodhagāminī paṭipadā abhiññeyayā.

Rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo, rūpanirodhagāminī paṭipadā abhiññeyyā.

Vedanā abhiññeyyā, vedanāsamudayo abhiññeyyo, vedanānirodho abhiññeyyo, vedanānirodhagāminī paṭipadā abhiññeyyā. Saññā abhiññeyyā, saññāsamudayo
Abhiññeyyo, saññānirodho abhiññeyyo, saññānirodhagāminī paṭipadā abhiññeyyā. Saṅkhārā abhiññeyyā, saṅkhārāsamudayo abhiññeyyo, saṅkhārānirodho
Abhiññeyyo, saṅkhārānirodhagāminī paṭipadā abhiññeyyā. Viññāṇaṃ abhiññeyyaṃ, viññāṇasamudayo abhiññeyyo, viññāṇanirodho abhiññeyyo, viññāṇanirodhagāminī paṭipadā abhiññeyyā.

Cakkhuṃ1 abhiññeyyaṃ, cakkhusamudayo abhiññeyyeṃ, cakkhunirodho abhiññeyyeṃ,
Cakkhunirodhagāminī paṭipadā abhiññeyyaṃ. Jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇaṃsamudayo abhiññeyyo, jarāmaraṇaṃnirodho abhiññeyyo, jarāmaraṇaṃnirodhagāminī paṭipadā abhiññeyyā.

Dukkhassa pariññaṭṭho abhiññeyyo, dukkhasamudayassa pahānaṭṭho abhiññeyyo,
Dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo, dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Rūpassa pariññaṭṭho abhiññeyyo, rūpasamudayassa pahānaṭṭho abhiññeyyo,
Rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo, rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo.

Vedanāya pariññaṭṭho abhiññeyyo, vedanāsamudayassa pahānaṭṭho abhiññeyyo, vedanānirodhassa sacchikiriyaṭṭho abhiññeyyo, vedanānirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyā. Saññāya pariññaṭṭho abhiññeyyā, saññāyasamudayassa
Pahānaṭṭho abhiññeyyo, saññāyanirodhassa sacchikiriyaṭṭho abhiññeyyo,
Saññāyanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyā. Saṅkhārānaṃ pariññaṭṭho abhiññeyyo, saṅkhārānaṃsamudayassa pahānaṭṭho abhiññeyyo, saṅkhārānaṃnirodhassa sacchikiriyaṭṭho abhiññeyyo, saṅkhārānaṃnirodhagāminiyā paṭipādāya bhāvanaṭṭho abhiññeyyo. Viññāṇassa pariññaṭṭho abhiññeyyo, viññāṇassasamudayassa pahānaṭṭho abhiññeyyo, viññāṇassanirodhassa sacchikiriyaṭṭho abhiññeyyo. Viññāṇassanirodhagāminiyā paṭipādāya bhāvanaṭṭho abhiññeyyo. Cakkhussa pariññaṭṭho abhiññeyyo, cakkhussanirodhassa sacchikiriyaṭṭho abhiññeyyo, cakkhussanirodhagāminiyā paṭipādāya bhāvanaṭṭho abhiññeyyo. Jarāmaraṇassa [PTS Page 009] [\q   9/]      pariññaṭṭho abhiññeyyo, jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo, jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo, jarāmaraṇanirodhagāminiyā paṭipādāya bhāvanaṭṭho abhiññeyyo.

Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo, dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, dukkhanirodagāminiyā paṭipādāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

Rūpassa pariññāpaṭivedaṭṭho abhiññeyyo, rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, rūpanirodhagāminiyā paṭipādāya bhāvanāpaṭivedhaṭṭho abhiññeyyo.

Vedanāya pariññāpaṭivedhaṭṭho abhiññeyyo, vedanāsamudayassa pahānapaṭivedhaṭṭho
Abhiññeyyo, vedanāyanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo,
Vedanānirodhagāminiyā paṭipādāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Saññāya
Pariññāpaṭivedhaṭṭho abhiññeyyo, saññāyasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo,
Saññāyanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, saññāyanirodhagāminiyā
Paṭipādāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Saṅkhārānaṃ pariññāpaṭivedhaṭṭho
Abhiññeyyo, saṅkhārānaṃsamudayassa pahānapaṭivedhaṭṭho abhiññeyyo,
Saṅkhārānaṃnirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, saṅkhārānaṃnirodhagāminiyā
Paṭipādāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. Viññāṇassa pariññāpaṭivedhaṭṭho
Abhiññeyyo, viññāṇassasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, viññāṇassanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, viññāṇassanirodhagāminiyā paṭipādāya
Bhāvanāpaṭivedhaṭṭho abhiññeyyo. Cakkhussa pariññāpaṭivedhaṭṭho abhiññeyyo,
Cakkhussasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, cakkhussanirodhassa
Sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, cakkhussanirodhagāminiyā paṭipādāya
Bhāvanāpaṭivedhaṭṭho abhiññeyyo. Jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo,
Jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, jarāmaraṇanirodhassa
Sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, jarāmaraṇanirodhagāminiyā paṭipādāya
Bhāvanāpaṭivedhaṭṭho abhiññeyyo.

1. Cakkhu-machasaṃ.

[BJT Page 20] [\x  20/]

Dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiññeyyo, dukkhanirodho abhiññeyyo,
Dukkhassa samudayanirodho abhiññeyyo, dukkhassa chandarāganirodho abhiññeyyo,
Dukkhassa assādo abhiññeyyo, dukkhassa ādīnavo abhiññeyyo, dukkhassa nissaraṇaṃ
Abhiññeyyaṃ.

Rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo, rūpassa
Samudayanirodho abhiññeyyo, rūpassa chandarāganirodho abhiññeyyo, rūpassa
Assādo abhiññeyyo, rūpassa ādīnavo abhiññeyyo, rūpassa nissaraṇaṃ
Abhiññeyyaṃ.

Vedanā abhiññeyyā, vedanāsamudayo abhiññeyyo, vedanānirodho abhiññeyyo,
Vedanāssa samudayanirodho abhiññeyyo, vedanāssa chandarāganirodho abhiññeyyo,
Vedanāssa assādo abhiññeyyo, vedanāssa ādīnavo abhiññeyyo, vedanāssa
Nissaraṇaṃ abhiññeyyaṃ. Saññā abhiññeyyā, saññāsamudayo abhiññeyyo,
Saññānirodho abhiññeyyo, saññāssa samudayanirodho abhiññeyyo, saññāssa
Chandarāganirodho abhiññeyyo, saññāssa assādo abhiññeyyo, saññāssa
Ādīnavo abhiññeyyo, saññāssa nissaraṇaṃ abhiññeyyaṃ. Saṅkhārā abhiññeyyā,
Saṅkhārāsamudayo abhiññeyyo, saṅkhārānirodho abhiññeyyo, saṅkhārāssa
Samudayanirodho abhiññeyyo, saṅkhārāssa chandarāganirodho abhiññeyyo,
Saṅkhārāssa assādo abhiññeyyo, saṅkhārāssa ādīnavo abhiññeyyo, saṅkhārāssa nissaraṇaṃ abhiññeyyaṃ. Viññāṇaṃ abhiññeyyā, viññāṇaṃsamudayo abhiññeyyo,
Viññāṇanirodho abhiññeyyo, viññāṇassa samudayanirodho abhiññeyyo, viññāṇassa
Chandarāganirodho abhiññeyyo, viññāṇassa assādo abhiññeyyo, vaññāṇassa
Ādīnavo abhiññeyyo, viññāṇassa nissaraṇaṃ abhiññeyyaṃ. Cakkhuṃ abhiññeyyaṃ,
Cakkhuṃsamudayo abhiññeyyo. Cakkhuṃnirodho abhiññeyyo, cakkhuṇassa samudayanirodho
Abhiññeyyo, cakkhuṇassa chandarāganirodho abhiññeyyo, cakkhuṇassa assādo
Abhiññeyyo, cakkhuṇassa ādīnavo abhiññeyyo, cakkhuṇassa nissaraṇaṃ abhiññeyyaṃ.
Jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇasamudayo abhiññeyyo. Jarāmaraṇanirodho
Abhiññeyyo, jarāmaraṇassa samudayanirodho abhiññeyyo, jarāmaraṇassa
Chandarāganirodho abhiññeyyo, jarāmaraṇassa assādo abhiññeyyo, jarāmaraṇassa
Ādīnavo abhiññeyyo, jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

Dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiññeyyo, [PTS Page 010] [\q  10/]      dukkhanirodho abhiññeyyo,
Dukkhanirodhagāminī paṭipadā abhiññeyyo, dukkhassa assādo abhiññeyyo, dukkhassa
Ādīnavo abhiññeyyo, dukkhassa nissaraṇaṃ abhiññeyyaṃ.

Rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo,
Rūpanirodhagāminī paṭipadā abhiññeyyo, rūpassa assādo abhiññeyyo, rūpassa
Ādīnavo abhiññeyyo, rūpassa nissaraṇaṃ abhiññeyyaṃ.

Vedanā abhiññeyyā, vedanāsamudayo abhiññeyyo, vedanānirodho abhiññeyyo,
Vedanānirodhagāminī paṭipadā abhiññeyyo, vedanāssa assādo abhiññeyyo,
Vedanāssa ādīnavo abhiññeyyo, vedanāssa nissaraṇaṃ abhiññeyyaṃ. Saññā
Abhiññeyyaṃ, saññāsamudayo abhiññeyyo, saññānirodho abhiññeyyo,
Saññānirodhagāminī paṭipadā abhiññeyyo, saññassa assādo abhiññeyyo, saññassa
Ādīnavo abhiññeyyo, saññassa nissaraṇaṃ abhiññeyyaṃ. Saṅkhārā abhiññeyyā,
Saṅkhārasamudayo abhiññeyyo, saṅkāranirodho abhiññeyyo, saṅkhāranirodhagāminī
Paṭipadā abhiññeyyo, saṅkhārassa assādo abhiññeyyo, saṅkhārassa ādīnavo
Abhiññeyyo, saṅkhārassa nissaraṇaṃ abhiññeyyaṃ. Viññāṇaṃ abhiññeyyaṃ, viññāṇasamudayo abhiññeyyo, viññāṇanirodho abhiññeyyo, viññāṇanirodhagāminī paṭipadā
Abhiññeyyo, viññāṇassa assādo abhiññeyyo, viññāṇassa ādīnavo abhiññeyyo, viññāṇassa nissaraṇaṃ abhiññeyyaṃ. Jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇasamudayo
Abhiññeyyo, jarāmaraṇanirodho abhiññeyyo, jarāmaraṇanirodhagāminī paṭipadā
Abhiññeyyā, jarāmaraṇassa assādo abhiññeyyo. Jarāmaraṇassa ādīnavo
Abhiññeyyo. Jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ.

Aniccānupassanā abhiññeyyā, dukkhānupassanā abhiññeyyā, anattānupassanā
Abhiññeyyā, nibbidānupassanā abhiññeyyā, virāgānupassanā abhiññeyyā,
Nirodhānupassanā abhiññeyyā, paṭinissaggānupassanā abhiññeyyā.

Rūpe aniccānupassanā abhiññeyyā, rūpe dukkhānupassanā abhiññeyyā, rūpe
Anattānupassanā abhiññeyyā, rūpe nibbidānupassanā1 abhiññeyyā, rūpe
Virāgānupassanā abhiññeyyā, rūpe nirodhānupassanā abhiññeyyā, rūpe
Paṭinissaggānupassanā abhiññeyyā.

1. Nibbānupassanā-[PTS.]

[BJT Page 22] [\x  22/]

Vedanāya aniccānupassanā abhiññeyyā, vedanāya dukkhānupassanā abhiññeyyā,
Vedanāya anattānupassanā abhiññeyyā, vedanāya nibbidānupassanā abhiññeyyā,
Vedanāya virāgānupassanā abhiññeyyā, vedanāya nirodhānupassanā abhiññeyyā,
Vedanāya paṭinissaggānupassanā abhiññeyyā. Saññāya aniccānupassanā abhiññeyyā,
Saññāya dukkhānupassanā abhiññeyyā, saññāya anattānupassanā abhiññeyyā, saññāya
Nibbidānupassanā abhiññeyyā, saññāya virāgānupassanā abhiññeyyā, saññāya
Nirodhānupassanā abhiññeyyā, saññāya paṭinissaggānupassanā abhiññeyyā. Saṅkhāresu
Aniccānupassanā abhiññeyyā, saṅkhāresu dukkhānupassanā abhiññeyyā, saṅkhāresu
Anattānupassanā abhiññeyyā, saṅkāresu nibbidānupassanā abhiññeyyā, saṅkhāresu
Virāgānupassanā abhiññeyyā, saṅkhāresu nirodhānupassanā abhiññeyyā, saṅkhāresu
Paṭinissaggānupassanā abhiññeyyā. Viññāṇe aniccānupassanā abhiññeyyā, viññāṇe
Dukkhānupassanā abhiññeyyā, viññāṇe anattānupassanā abhiññeyyā, viññāṇe
Nibbidānupassanā abhiññeyyā, viññāṇe virāgānupassanā abhiññeyyā, viññāṇe
Nirodhānupassanā abhiññeyyā, viññāṇe paṭinissaggānupassanā abhiññeyyā. Cakkhusmiṃ
Aniccānupassanā abhiññeyyā, cakkhusmiṃ dukkhānupassanā abhiññeyyā, cakkhusmiṃ
Anattānupassanā abhiññeyyā, cakkhusmiṃ nibbidānupassanā abhiññeyyā, cakkhusmiṃ
Virāgānupassanā abhiññeyyā, cakkhusmiṃ nirodhānupassanā abhiññeyyā, cakkhusmiṃ
Paṭinissaggānupassanā abhiññeyyā. Jarāmaraṇe aniccānupassanā abhiññeyyā, jarāmaraṇe
Dukkhānupassanā abhiññeyyā, jarāmaraṇe anattānupassanā abhiññeyyā, jarāmaraṇe
Nibbidānupassanā abhiññeyyā, jarāmaraṇe virāgānupassanā abhiññeyyā, jarāmaraṇe
Nirodhānupassanā abhiññeyyā, jarāmaraṇe paṭinissaggānupassanā abhiññeyyā.

Uppādo abhiññeyyo. Pavattaṃ1 abhiññeyyaṃ, nimittaṃ abhiññeyyaṃ, āyūhanā2
Abhiññeyyā, paṭisandhi abhiññeyyā, gati abhiññeyyā, nibbanti abhiññeyyā, upapatti
Abhiññeyyā, jāti abhiññeyyā, jarā abhiññeyyā, vyādhi [PTS Page 011] [\q  11/]      abhiññeyyo, maraṇaṃ
Abhiññeyyaṃ, soko abhiññeyyo, paridevo abhiññeyyo, upāyāso
Abhiññeyayo.

Anuppādo abhiññeyyo. Appavattaṃ abhiññeyyaṃ, animittaṃ abhiññeyyaṃ, anāyūhanā
Abhiññeyyā, appaṭisandhi abhiññeyyā, agati abhiññeyyā, anibbanti abhiññeyyā,
Anupapatti abhiññeyyā, ajāti abhiññeyyā, ajarā abhiññeyyā, avyādhi abhiññeyyo,
Amaraṇaṃ abhiññeyyaṃ, asoko abhiññeyyo, aparidevo abhiññeyyo, anupāyāso abhiññeyayo.

Uppādo abhiññeyyo, anuppādo abhiññeyyo, pavattaṃ abhiññeyyaṃ, appavattaṃ
Abhiññeyyaṃ, nimittaṃ abhiññeyyaṃ, animittaṃ abhiññeyyaṃ, āyūhanā abhiññeyyā,
Anāyūhanā abhiññeyyā, paṭisandhi abhiññeyyā, appaṭisandhi abhiññeyyā, gati
Abhiññeyyā, agati abhiññeyyā, nibbanti abhiññeyyā, anibbanti abhiññeyyā, upapatti
Abhiññeyyā, anuppatti abhiññeyyā, jāti abhiññeyyā, ajāti abhiññeyyā, jarā
Abhiññeyyā, ajarā abhiññeyyā, vyādhi abhiññeyyā, avyādhi abhiññeyyo, maraṇaṃ
Abhiññeyyaṃ, amaraṇaṃ abhiññeyyaṃ, soko abhiññeyyo, asoko abhiññeyyo,
Paridevo abhiññeyyo, aparidevo abhiññeyyo, upāyāso abhiññeyyo,
Anupāyāso abhiññeyyo.

Uppādo dukkhanti abhiññeyyaṃ, pavattaṃ dukkhanti abhiññeyyaṃ, nimittaṃ dukkhanti
Abhiññeyyaṃ, āyūhanā2 dukkhanti abhiññeyyaṃ, paṭisandhi dukkhanti abhiññeyyaṃ, gati
Dukkhanti abhiññeyyaṃ, nibbanti dukkhanti abhiññeyyaṃ. Upapatti dukkhanti abhiññeyyaṃ,
Jāti dukkhanti abhiññeyyaṃ, jarā dukkhanti abhiññeyyaṃ, vyādhi dukkhanti abhiññeyyaṃ,
Maraṇaṃ dukkhanti abhiññeyyaṃ, soko dukkhanti abhiññeyyaṃ, paridevo dukkhanti
Abhiññeyyaṃ, upāyāso dukkhanti abhiññeyyaṃ.

Anuppādo sukhanti abhiññeyyaṃ, appavatti sukhanti abiññeyyaṃ, animittaṃ sukhanti
Abhiññeyyaṃ, anāyūhanā sukhanti abhiññeyyaṃ, appaṭisandhi sukhanti abhiññeyyaṃ, agati
Sukhanti abhiññeyyaṃ, anibbatti sukhanti abhiññeyyaṃ. Anuppatti sukhanti abhiññeyyaṃ,
Ajāti sukhanti abhiññeyyaṃ, [PTS Page 012] [\q  12/]      ajarā sukhanti abhiññeyyaṃ, avyādhi sukhanti abhiññeyyaṃ,
Amaraṇaṃ sukhanti abhiññeyyaṃ, asoko sukhanti abhiññeyyaṃ, aparidevo sukhanti
Abhiññeyyaṃ, anupāyāso sukhanti abhiññeyyaṃ.

1. Pavatti-syā. 2. Āyuhanā-syā.

[BJT Page 24] [\x  24/]

Uppādo dukkhaṃ, anuppādo sukhanti abhiññeyyaṃ, pavattaṃ dukkhaṃ, appavattaṃ sukhanti
Abhiññeyaṃ, nimittaṃ dukkhaṃ, animittaṃ sukhanti abhiññeyyaṃ, āyuhanā dukkhaṃ,
Anāyuhanā1 sukhanti abhiññeyyaṃ, paṭisandhi dukkhaṃ, appaṭisandhi sukhanti abhiññeyyaṃ, gati
Dukkhaṃ, agati sukhanti abhiññeyyaṃ, nibbanti dukkhaṃ, anibbatti sukhanti abhiññeyyaṃ,
Uppatti dukkhaṃ, anuppatti sukhanti abhiññeyyaṃ, jāti dukkhaṃ, ajāti sukhanti
Abhiññeyyaṃ, jarā dukkhaṃ, ajarā sukhanti abhiññeyyaṃ, vyādhi dukkhaṃ, avyādhi sukhanti
Abhiññeyyaṃ, maraṇaṃ dukkhaṃ, amaraṇaṃ2 sukhanti abhiññeyyaṃ, soko dukkhaṃ,
Asoko sukhanti abhiññeyyaṃ, paridevo dukkhaṃ, aparidevo sukhanti abhiññeyyaṃ,
Upāyāso dukkhaṃ anupāyāso sukhanti abhiññeyyaṃ.

Uppādo bhayanti abhiññeyyaṃ, pavattaṃ bhayanti abhiññeyyaṃ, nimittaṃ bhayanti
Abhiññeyyaṃ, āyūhanā bhayanti abhiññeyyaṃ, paṭisandhi bhayanti abhiññeyyaṃ, gati bhayanti
Abhiññeyyaṃ, nibbatti bhayanti abhiññeyyaṃ, upapatti bhayanti abhiññeyyaṃ, jāti bhayanti
Abhiññeyyaṃ, jarā bhayanti abhiññeyyaṃ, vyādhi bhayanti abhiññeyayaṃ, maraṇaṃ bhayanti
Abhiññeyyaṃ, soko bhayanti abhiññeyyaṃ, paridevo bhayanti abhiññeyyaṃ,
Upāsāyo bhayanti abhiññeyyaṃ.

Anuppādo khemanti abhiññeyyaṃ, appavattaṃ khemanti abhiññeyyaṃ. Animittaṃ khemanti
Abhiññeyyaṃ, anāyūhanā khemanti abhiññeyyaṃ, appaṭisandhi khemanti abhiññeyyaṃ, agati
Khemanti abhiññeyyaṃ, anibbatti khematti abhiññeyyaṃ, anupapatti khematti abhiññeyyaṃ,
Ajāti khemanti abhiññeyyaṃ, [PTS Page 013] [\q  13/]      ajarā khemanti abhiññeyyaṃ, avyādhi khemanti
Abhiññeyyaṃ, amaraṇaṃ2 khemanti abhiññeyyaṃ, asoko khemanti abhiññeyyaṃ,
Aparidevo khemanti abhiññeyyaṃ, anupāyāso khemanti abhiññeyyaṃ.

Uppādo bhayaṃ, anuppādo khemanti abhiññeyyaṃ, pavattaṃ bhayaṃ, appavattaṃ khemanti
Abhiññeyaṃ, nimittaṃ bhayaṃ, animittaṃ khemanti abhiññeyyaṃ, āyuhanā bhayaṃ,
Anāyuhanā1, khemanti abhiññeyyaṃ, paṭisandhi bhayaṃ, appaṭisandhi khemanti abhiññeyyaṃ, gati
Bhayaṃ, agati khemanti abhiññeyyaṃ, nibbanti bhayaṃ, anibbatti khemanti abhiññeyyaṃ,
Uppatti bhayaṃ, anuppatti khemanti abhiññeyyaṃ, jāti bhayaṃ, ajāti khemanti abhiññeyyaṃ,
Jarā bhayaṃ, ajarā khemanti abhiññeyyaṃ, vyādhi bhayaṃ, avyādhi khemanti abhiññeyyaṃ,
Maraṇaṃ bhayaṃ, amaraṇaṃ, 2 khemanti abhiññeyyaṃ, soko bhayaṃ, asoko khemanti
Abhiññeyyaṃ, paridevo bhayaṃ, aparidevo khemanti abhiññeyyaṃ, upāyāso bhayaṃ
Anupāyāso khemanti abhiññeyyaṃ.

1. Āyūhanā-anāyūhanā-syā.
2. Amataṃ-machasaṃ syā, [PTS.]

[BJT Page 26] [\x  26/]

Uppādo sāmisanti abhiññeyyaṃ, pavattaṃ sāmisanti abhiññeyyaṃ, nimittaṃ sāmisanti
Abhiññeyyaṃ, āyūhanā1, sāmisanti abhiññeyyaṃ, paṭisandhi sāminti abhiññeyyaṃ, gati
Sāmisanti abhiññeyyaṃ, nibbatti sāminti abhiññeyyaṃ, upapatti sāmisanti abhiññeyyaṃ,
Jāti sāmisanti abhiññeyyaṃ, jarā sāmisanti abhiññeyyaṃ, vyādhi sāmisanti abhiññeyayaṃ,
Maraṇaṃ sāmisanti abhiññeyyaṃ, soko sāmisanti abhiññeyyaṃ, paridevo sāmisanti
Abhiññeyyaṃ, upāsāyo sāmisanti abhiññeyyaṃ.

Anuppādo nirāmisanti abhiññeyyaṃ, appavattaṃ nirāminti abhiññeyyaṃ. Animittaṃ
Nirāminti abhiññeyyaṃ, anāyūhanā nirāmisanti abhiññeyyaṃ, appaṭisandhi nirāmisanti
Abhiññeyyaṃ, agati nirāmisanti abhiññeyyaṃ, anibbatti nirāmisanti abhiññeyyaṃ, anupapatti nirāmisanti abhiññeyyaṃ, ajāti nirāmisanti abhiññeyyaṃ, ajarā nirāmisanti abhiññeyyaṃ,
Avyādhi nirāmisanti abhiññeyyaṃ, amaraṇaṃ2 [PTS Page 014] [\q  14/]      nirāmisanti abhiññeyyaṃ, asoko nirāmisanti abhiññeyyaṃ, aparidevo nirāmisanti abhiññeyyaṃ, anupāyāso nirāmisanti abhiññeyyaṃ.
Uppādo sāmisaṃ, anuppādo nirāmisanti abhiññeyyaṃ. Pavattaṃ sāmisaṃ, appavattaṃ
Nirāmisanti abhiññeyyaṃ, nimittaṃ sāmisaṃ, animittaṃ nirāmisanti abhiññeyyaṃ, āyūhanā
Sāmisaṃ, anāyūhanā nirāmisanti abhiññeyyaṃ, paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti
Abhiññeyyaṃ, gati sāmisaṃ, agati nirāmisanti abhiññeyyaṃ. Nibbatti sāmisaṃ, anibbatti
Nirāmisanti abhiññeyyaṃ, upapatti sāmisaṃ, anupapatti nirāmisanti abhiññeyyaṃ, jāti
Sāmisaṃ, ajāti nirāmisanti abhiññeyyaṃ, jarā sāmisaṃ, ajarā nirāmisanti
Abhiññeyyaṃ, vyādhi sāmisaṃ, avyādhi nirāmisanti abhiññeyyaṃ, maraṇaṃ sāmisaṃ,
Amaraṇaṃ2 nirāmisanti abhiññayyaṃ, soko sāmisaṃ, asoko nirāmisanti
Abhiññeyyaṃ, paridevo sāmisaṃ, aparidevo nirāmisanti abhiññeyyaṃ, upāyāso
Sāmisaṃ, anupāyāso nirāmisanti abhiññeyyaṃ.

Uppādo saṅkhārāti abhiññeyyaṃ. Pavattaṃ saṅkhārāti abhiññeyyaṃ, nimittaṃ
Saṅkhārāti abhiññeyyaṃ, āyuhanā saṅkhārāti abhiññeyyaṃ, paṭisandhi saṅkhārāti
Abhiññeyyaṃ, gati saṅkhārāti abhiññeyyaṃ, nibbatti saṅkhārāti abhiññeyyaṃ, upapatti
Saṅkhārāti abhiññeyyaṃ, jāti saṅkhārāti abhiññeyyaṃ, jarā saṅkhārāti abhiññeyyaṃ,
Vyādhi saṅkhārāti abhiññeyyaṃ, maraṇaṃ saṅkhārāti abhiññeyyaṃ, soko saṅkhārāti
Abhiññeyyaṃ, paridevo saṅkhārāti abhiññeyyaṃ, upāyāso saṅkhārāti abhiññeyyaṃ.

Anuppādo nibbānanti abhiññeyyaṃ, appavattaṃ nibbānanti abhiññeyyaṃ, animittaṃ
Nibbānanti abhiññeyyaṃ, anāyūhanā nibbānanti abhiññeyyaṃ, appaṭisandhi nibbānanti
Abhiññeyyaṃ, agati nibbānanti abhiññeyyaṃ, anibbatti nibbānatti abhiññeyyaṃ, anupapatti
Nibbānanti abhiññeyyaṃ, ajāti nibbānanti abhiññeyyaṃ, ajarā nibbānanti abhiññeyyaṃ,
Avyādhi nibbānanti abhiññeyyaṃ, amaraṇaṃ nibbānanti abhiññeyyaṃ, [PTS Page 015] [\q  15/]      asoko nibbānanti
Abhiññeyyaṃ, aparidevo nibbānanti abhiññeyyaṃ, anupāyāso nibbānanti abhiññeyyaṃ.
1. Āyūhanā-syā 2. Amataṃ-machasaṃ, syā, [PTS.]

[BJT Page 28] [\x  28/]

Uppādo saṅkhārā, anuppādo nibbānanti abhiññeyyaṃ, pavattaṃ saṅkhārā,
Appavattaṃ nibbānanti abhiññeyyaṃ, nimittaṃ saṅkhārā, animittaṃ nibbānanti
Abhiññeyyaṃ, āyūhanā saṅkhārā, anāyūhanā nibbānanti abhiññeyyaṃ, paṭisnidhi
Saṅkhārā, appaṭisandhi nibbānanti abhiññeyyaṃ, gati saṅkhārā, agati nibbānanti
Abhiññeyyaṃ, nibbatti saṅkhārā, anibbatti nibbānanti abhiññeyyaṃ, upapatti saṅkhārā,
Anupapatti nibbānanti abhiññeyyaṃ, jāti saṅkhārā, ajāti nibbānanti abhiññeyyaṃ,
Jarā saṅkhārā, ajarā nibbānanti abhiññeyyaṃ, vyādhi saṅkhārā, avyādhi nibbānanti
Abhiññeyyaṃ, maraṇaṃ saṅkhārā, amaraṇaṃ nibbānanti abhiññeyyaṃ, soko saṅkhārā,
Asoko nibbānanti abhiññeyyaṃ. Paradevo saṅkhārā, aparidevo nibbānanti
Abhiññeyyaṃ, upāyāso saṅkhārā, anupāyāso nibbānanti abhiññeyyaṃ.

Paṭhamakabhāṇavāraṃ.

Pariggahaṭṭho abhiññeyyo, parivāraṭṭho abhiññeyyo, paripūraṭṭho1 abhiññeyyo,
Ekaggaṭṭho abhiññeyyo, avikkhepaṭṭho abhiññeyyo, paggahaṭṭho abhiññeyyo,
Avisāraṭṭho abhiññeyyo, anāvilaṭṭho abhiññeyyo, aniñjanaṭṭho abhiññeyyo,
Ekattupaṭṭhānavasena2 cittassa ṭhitaṭṭho abhiññeyyo, ārammaṇaṭṭho abhiññeyyo,
Gocaraṭṭho abhiññeyyo, pahānaṭṭho abhiññeyyo, pariccāgaṭṭho abhiññeyyo,
Vuṭṭhānaṭṭho abhiññeyyo, nivattanaṭṭho abhiññeyyo, santaṭṭho abhiññeyyo,
Paṇītaṭṭho abhiññeyyo, vimuttaṭṭho abhiññeyyo, anāsavaṭṭho abhiññeyyo,
Taraṇaṭṭho abhiññeyyo, animittaṭṭho abhiññeyyo, appaṇihitaṭṭho abhiññeyyo,
Suññataṭṭho abhiññeyyo, ekarasaṭṭho abhiññeyyo, [PTS Page 016] [\q  16/]      anativattanaṭṭho abhiññeyyo,
Yuganandhaṭṭho, 3 abhiññeyyo, niyyānaṭṭho abhiññeyyo, hetuṭṭho abhiññeyyo,
Dassanaṭṭho abhiññeyyo, ādhipateyyaṭṭho abhiññeyyo.

Samathassa avikkhepaṭṭho abhiññeyyo, vipassanāya anupassanaṭṭho abhiññeyyo,
Samathavipassanānaṃ ekarasaṭṭho abhiññeyyo, yuganandhassa4 anativattanaṭṭho abhiññeyye.

Sikkhāya samādānaṭṭho abhiññeyyo, ārammaṇassa gocaraṭṭho abhiññeyyo, līnassa
Cittassa paggahaṭṭho abhiññeyyo, uddhatassa cittassa niggahaṭṭho5 abhiññeyyo,
Ubhovisuddhānā ajjhapekkhanaṭṭho abhiññeyyo, bhāvanā visesādhigamaṭṭho6
Abhiññeyyo, uttari paṭivedhaṭṭho abhiññeyyo, saccābhisamayaṭṭho abhiññeyyo,
Nirodhe patiṭṭhānaṭṭho abhiññeyyo.

1. Paripūraṭṭho-sa, 2. Ekatta paṭṭhānavasena-[PTS]
3. Yuganadadhaṭṭho-machasaṃ, 4. Yuganadadhassa-machasaṃ 5. Viniggahaṭṭho-[PTS]
6. Visesādhigamaṭṭho-machasaṃ, syā,

[BJT Page 30] [\x  30/]

Saddhindriyassa adhimokkhaṭṭho abhiññeyeyā, viriyindriyassa paggahaṭṭho abhiññeyyo,
Satindriyassa upaṭṭhānaṭṭho abhiññeyyo, samādhindriyassa avikkhepaṭṭho abhiññeyyo,
Paññīndriyassa dassanaṭṭho abhiññeyyo.

Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo, viriyabalassa kosajje
Akampayaṭṭho abhiññeyyo, satibalassa pamāde akampiyaṭṭho abhiññeyyo,
Paññābalassa avajjāya akampiyaṭṭho abhiññeyyo.

Satisambojjhaṅgassa upaṭṭhānaṭṭho abhiññeyeyā, dhammavicasambojjhaṅgassa pavicayaṭṭho
Abhiññeyyo, viriyasambojjhaṅgassa paggahaṭṭho abhiññeyyo, pitisambojjhaṅgassa
Upasamaṭṭho abhiññeyyo, samādhisambojjhaṅgassa avikkhepaṭṭho abhiññeyeyā,
Upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho abhiññeyyo.

Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo, sammāsaṅkappassa abhiniropanaṭṭho
Abhiññeyeyā, sammāvācāya pariggahaṭṭho abhiññeyeyā, sammākammantassa
Samūṭṭhānaṭṭho abhiññeyyo, sammāājīvassa vodākaṭṭho abhiññeyyo, [PTS Page 017] [\q  17/]
Sammāvāyāmassa paggahaṭṭho abhiññeyyo, sammāsatiyā upaṭṭhānaṭṭho abhiññeyeyā,
Sammāsamādhissa avikkhepaṭṭho abhiññeyyo.

Indriyānaṃ ādhipateyyaṭṭho1 abhiññeyyo, balānaṃ akampiyaṭṭho abhiññeyyo,
Bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo, maggassa hetuṭṭho abhiññeyeyā,
Satipaṭṭhānānaṃ upaṭṭhānaṭṭho abhiññeyyo, sammappadhānānaṃ padahanaṭṭho2
Abhiññeyeyā, iddipādānaṃ ijjhanaṭṭho abhiññeyyo, saccāna-tathaṭṭho
Abhiññeyyo, payogānaṃ3 paṭappassadadhaṭṭho abhiññeyyo, phalānaṃ sacchikiriyaṭṭo
Abhiññeyyo.

Vitakkassa abhiniropanaṭṭho abhiññeyyo, vicārassa upavicāraṭṭho abhiññeyyo,
Pītiyā pharaṇaṭṭho abhiññeyyo, sukhassa abhisandanaṭṭho abhiññeyyo, cittassa
Ekaggaṭṭho abhiññeyyo.

Āvajjanaṭṭho abhiññeyyo, vijānanaṭṭho4 abhiññeyyo, pajānanaṭṭho abhiññeyyo, sañjānanaṭṭho abhiññeyyo, (ekārammaṇaṭṭho abhiññeyyo, ) ekodaṭṭho5 abhiññeyyo, abhiññāya ñātaṭṭho abhiññeyyo, pariññāya tīraṇaṭṭho abhiññeyeyā, pahānassa pariccāgaṭṭho abhiññeyyo, bhāvanāya ekarasaṭṭho abhiññeyyo, sacchikiriyāya phassanaṭṭho abhiññeyyo, khandhānaṃ khandhaṭṭho abhiññeyyo, dhātunaṃ dhātuṭṭho6 abhiññeyyo, āyatānānaṃ āyatanaṭṭho abhiññeyyo, saṅkhatānaṃ saṅkhataṭṭho abhiññeyeyā, asaṅkhatassa asaṅkhataṭṭho abhiññeyeyā.

1. Adhipateyyaṭṭho-[PTS, 2.] Padhānaṭṭho-pu.
3. Maggānaṃ-machasaṃ, yoganaṃ-sā, 4. Vijānaṭṭho-syā.
5. Ekarasaṭṭho-machasaṃ, ekārammaṇaṭṭho-sā. 6. Dhātaṭṭho(syā.

[BJT Page 32] [\x  32/]

Cittaṭṭho abhiññeyyo, cittānantariyaṭṭho1 abhiññeyyo, cittassa vuṭṭhānaṭṭho abhiññeyyo, cittassa vivaṭṭanaṭṭho abhiññeyyo, cittassa hetuṭṭho2 abhiññeyyo, cittassa paccayaṭṭho abhiññeyyo, cittassa vatthuṭṭho abhiññeyyo, cittassa bhummaṭṭho. 3 Abhiññeyyo, cittassa ārammaṇaṭṭho abhiññeyyo, cittassa gocaraṭṭho abhiññeyyo, cittassa cariyaṭṭho abhiññeyyo, cittassa gataṭṭho abhiññeyyo, cittassa abhinīhāraṭṭho abhiññeyyo, cittassa niyyānaṭṭho abhiññeyyo, cittassa nissaraṇaṭṭho abhiññeyyo.

Ekatte āvajjanaṭṭho abhiññeyyo, ekatte vijānanaṭṭho [PTS Page 018] [\q  18/]      abhiññeyyo, ekatte pajānanaṭṭho abhiññeyyo, ekatte sañjānanaṭṭho abhiññeyyo, ekatte ekodaṭṭho abhiññeyyo, ekatte upatibandhanaṭṭho4 abhiññeyyo, ekatte pakkhandanaṭṭho5
Abhiññeyyo, ekatte pasīdanaṭṭho abhiññeyyo, ekatte santiṭṭhanaṭṭho abhiññeyyo, ekatte vimuccanaṭṭho6 abhiññeyyo, ekatte ’etaṃ santa’nti passanaṭṭho
Abhiññeyyo, ekatte yānīkataṭṭho abhiññeyyo, ekatte vatthukataṭṭho abhiññeyyo, ekatte anuṭṭhitaṭṭho abhiññeyyo, ekatte paricitaṭṭho abhiññeyyo, ekatte susamāraddhaṭṭho abhiññeyyo, ekatte pariggahaṭṭho abhiññeyyo, ekatte
Parivāraṭṭho abhiññeyyo, ekatte paripūraṭṭho abhiññeyyo, ekatte samodhānaṭṭho abhiññeyyo, ekatte adhiṭṭhānaṭṭho abhiññeyyo, ekatte āsevanaṭṭho
Abhiññeyyo, ekatte bhāvanaṭṭho abhiññeyyo, ekatte bahulīkammaṭṭho abhiññeyyo, ekatte susamuggataṭṭho abhiññeyyo, ekatte suvimuttaṭṭho abhiññeyyo, ekatte pujjhanaṭṭho abhiññeyyo, ekatte anubujjhanaṭṭho abhiññeyyo, ekatte paṭibujjhanaṭṭho abhiññeyyo, ekatte sambujjhanaṭṭho abhiññeyyo, ekatte bodhanaṭṭho
Abhiññeyyo, ekatte anubodhanaṭṭho abhiññeyyo, ekatte paṭibodhanaṭṭho abhiññeyyo, ekatte samibodhanaṭṭho abhiññeyyo, ekatte bodhapakkhiyaṭṭho: 7 abhiññeyyo, ekatte anubodhapakkhiyaṭṭho abhiññeyyo, ekatte paṭibodhapakkhiyaṭṭho abhiññeyyo, ekatte sambodhapakkhiyaṭṭho abhiññeyyo, ekatte jotanaṭṭho
Abhiññeyyo, ekatte ujjotanaṭṭho abhiññeyyo, ekatte anujotanaṭṭho
Abhiññeyyo, ekatte paṭijānanaṭṭho abhiññeyyo, ekatte sañjotanaṭṭho
Abhiññeyyo.

1. Cittānattaritaṭṭho-[PTS: 2.] Hetaṭṭho-syā.
3. Bhumaṭṭho-machasaṃ. 4. Upanibandhaṭṭho-syā 5. Pakkhandhanaṭṭho-sa 6. Muccanaṭṭho-sa, 7. Bodhipakkhiyaṭṭho-machasaṃ, sayā, [PTS]

[BJT Page 34] [\x  34/]

Pakāsanaṭṭho1 abhiññeyyo, virocanaṭṭho abhiññeyyo, kilesānaṃ santāpanaṭṭho abhiññeyyo, amalaṭṭho abhiññeyyo, vimalaṭṭho abhiññeyyo, nimmalaṭṭho
Abhiññeyyo, samaṭṭho abhiññeyyo, samayaṭṭho abhiññeyyo, vivekaṭṭho
Abhiññeyyo, vivekacariyaṭṭho abhiññeyyo, virāgaṭṭho abhiññeyyo,
Virāgacariyaṭṭho abhiññeyyo, [PTS Page 019] [\q  19/]      nirodhaṭṭho abhiññeyyo, nirodhacariyaṭṭho
Abhiññeyyo, vossaggaṭṭho2 abhiññeyyo, vossaggacariyaṭṭho abhiññeyyo, vimuttaṭṭho abhiññeyyo, vimutticariyaṭṭho abhiññeyyo.

Chandaṭṭho abhiññeyyo, chandassa mūlaṭṭho abhiññeyyo, chandassa pādaṭṭho abhiññeyyo, chandassa padhānaṭṭho abhiññeyyo, chandassa ijjhanaṭṭho abhiññeyyo, chandassa adhimokkhaṭṭho abhiññeyyo, chandassa paggahaṭṭho abhiññeyyo, chandassa upaṭṭhānaṭṭho abhiññeyyo, chandassa avikkhepaṭṭho abhaññeyyo, chandassa dassanaṭṭho abhiññeyyo.

Viriyaṭṭho3 abhiññeyyo, viriyassa4 mūlaṭṭho abhiññeyyo, viriyassa pādaṭṭho abhiññeyyo, viriyassa padhānaṭṭho abhiññeyyo, viriyassa ijjhanaṭṭho abhiññeyyo, viriyassa adhimokkhaṭṭho abhiññeyyo, viriyassa paggahaṭṭho abhiññeyyo, viriyassa upaṭṭhānaṭṭho abhiññeyeyā, viriyassa avikkhepaṭṭho abhiññeyyo, viriyassa dassanaṭṭho abhiññeyyo.

Cittaṭṭho abhiññeyyo, cittassa mūlaṭṭho abhiññeyyo, cittassa pādaṭṭho
Abhiññeyyo, cittassa padhānaṭṭho abhiññeyyo, cittassa ijjhanaṭṭho abhiññeyyo, cittassa adhimokkhaṭṭho abhiññeyyo, cittassa paggahaṭṭho abhiññeyyo, cittassa upaṭṭhānaṭṭho abhiññeyeyā, cittassa avikkhepaṭṭho abhiññeyyo, cittassa dassanaṭṭho abhiññeyyo.

Vīmaṃsaṭṭho abhiññeyyo, vīmaṃsāya mūlaṭṭho abhiññeyyo, vīmaṃsāya pādaṭṭho abhiññeyyo, vimaṃsāya padhānaṭṭho abhiññeyyo, vīmaṃsāya ijjhanaṭṭho abhiññeyyo, vīmaṃsāya adhimokkhaṭṭho abhiññeyyo, vimaṃsāya paggahaṭṭho abhiññeyyo, vīmaṃsāya upaṭṭhānaṭṭho abhiññeyeyā, vimaṃsāya avikkhepaṭṭho abhiññeyyo, vimaṃsāya dassanaṭṭho abhiññeyyo.

*Dukkhassa piḷanaṭṭho abhiññeyyo, dukkhassa saṅkhataṭṭho abhiññeyyo, dukkhassa santāpaṭṭho abhiññeyyo, dukkhassa vipariṇāmaṭṭho abhiññeyyo, .

Samudayassa āyūhanaṭṭho5, abhiññeyyo, samudayassa nidānaṭṭho abhiññeyyo, samudayassa saññegaṭṭho abhiññeyyo, samudayassa paḷibodhaṭṭho6 abhiññeyyo. [PTS Page 020] [\q  20/]

1. Patāpanaṭṭho-machasaṃ. Syā, [PTS] 2. Vosaggaṭṭho-machasaṃ,
3. Vīriyaṭṭho-machasaṃ, 4. Vīriyassa-machasaṃ,
5. Āyuhanaṭṭho-syā 6. Palibodhanaṭṭho-[PTS,]
* Dukkhaṭṭhoti ādīti mūlapadānī maramama chaṭṭhasaṅgītipotthakādīsu adhikāni.

[BJT Page 36] [\x  36/]

Nirodhassa nissaraṇaṭṭho abhiññeyyo, nirodhassa vivekaṭṭho abhiññeyyo, nirodhassa asaṅkhataṭṭho abhiññeyyo, nirodhassa amataṭṭho abhiññeyyo.

Maggassa niyyānaṭṭho abhiññeyyo, maggassa hetuṭṭho1 abhiññeyyo, maggassa dassanaṭṭho abhiññeyyo, maggassa ādhipateyyaṭṭho abhiññeyyo.

Tathaṭṭho abhiññeyyo, anattaṭṭho abhiññeyyo, saccaṭṭho abhiññeyyo, paṭivedhaṭṭho abhiññeyyo, abhijānanaṭṭho abhiññeyyo, parijānaṭṭho abhiññeyeyā, dhammaṭṭho abhiññeyyo, dhātuṭṭho2 abhiññeyyo, ñātaṭṭho abhiññeyyo, sacchikiriyaṭṭho abhiññeyyo, phassanaṭṭho abhiññeyyo, abhisamayaṭṭho abhiññeyyo.

Nekkhammaṃ abhiññeyyeṃ, avyāpādo abhiññeyyo, ālokasaññā abhiññeyyo, avikkhepo abhiññeyyo, dhammavavatthānaṃ abhiññeyyeṃ, ñāṇaṃ abhiññeyyaṃ, pāmojjaṃ. 3 Abhiññeyyaṃ.

Paṭhamaṃ jhānaṃ4 abhiññeyyeṃ, dutiyaṃ jhānaṃ abhiññeyyeṃ, tatiyaṃ jhānaṃ abhiññeyyeṃ, catutthaṃ jhānaṃ abhiññeyyeṃ, ākāsānañcāyatanasamāpatti abhiññeyyā, viññāṇañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyyā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

Aniccānupassanā abhiññeyyā, dukkhānupassanā abhiññeyyā, anattānupassanā abhiññeyyā, nibbidānupassanā abhiññeyyā, virāgānupassanā abhiññeyyā, nirodhānupassanā
Abhiññeyyā, paṭinissaggānupassanā abhiññeyyā, khayānupassanā abhiññeyyā, vayānupassanā abhiññeyyā, vipariṇāmānupassanā abhiññeyyā, animittānupassanā abhiññeyyā,
Appaṇihitānupassanā abhiññeyyā, suññatānupassanā abhiññeyyā, adhipaññādhammavipassanā abhiññeyyā, yathābhūtañāṇadassanaṃ abhiññeyyā, ādīnavānupassanā abhiññeyyā,
Paṭisaṅkhānupassanā abhiññeyyā, vivaṭṭānupassanā abhiññeyyā.

Sotāpattimaggo abhiññeyyā, sotāpattiphalasamāpatti abhiññeyyā, sakadāgāmimaggo abhiññeyyā, sakadāgāmiphalasamāpatti abhiññeyyā, anāgāmimaggo abhiññeyyā, [PTS Page 021] [\q  21/]      anāgāmiphalasamāpatti abhiññeyyā, arahattamaggo abhiññeyyo, arahattaphalasamāpatti abhiññeyyā.

Adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ, paggahaṭṭhena viriyindriyaṃ5 abhiññeyyaṃ, upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ, avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ, dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ.

Assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ, kosajje akampiyaṭṭhena viriyabalaṃ abhiññeyyaṃ, pamāde akampiyaṭṭhena satibalaṃ abhiññeyyaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ, avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ.

1. Hetaṭṭho-syā. 2. Dhātaṭṭho-syā, 3. Pāmujjaṃ-syā,
4. Paṭhamajjhānaṃ (ādi) syā, [PTS, .] Vīriyindriyaṃ-machasaṃ

[BJT Page 38] [\x  38/]

Upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo, pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo, paggahaṭṭhena viriyasambojjhaṅgo abhiññeyyo, pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo, upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo, avikkhepaṭṭhena samādhisambojjhaṅgo abhiññeyyo, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo.

Dassanaṭṭhena sammādiṭṭhi abhiññeyyā, abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo, pariggahaṭṭhena sammāvācā abhiññeyyā, samuṭṭhānaṭṭhena sammākammanto abhiññeyyo, vodānaṭṭhena sammāājīvo abhiññeyyo, paggahaṭṭhena sammāvāyāmo abhiññeyyo, upaṭṭhānaṭṭhena sammāsati abhiññeyyā. Avikkhepaṭṭhena sammāsamādhi abhiññeyyo.

Ādhipateyyaṭṭhena indriyā abhiññeyyā, akampiyaṭṭhena balā abhiññeyayā, niyyānaṭṭhena bojjhaṅgā abhiññeyayā, hetuṭṭhena maggo abhiññeyyo, upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā, padahanaṭṭhena sammappadhānā abhiññeyyā, ijjhanaṭṭhena iddhipādā abhiaññeyyā, tathaṭṭena saccā abhiññeyyā.

Avikkhepaṭṭhena samatho abhiññeyeyā, anupassanaṭṭhena vipassanā abhiññeyyā, ekarasaṭṭhena samathavipassanā abhiññeyayā, anativattanaṭṭhena yugandhaṃ1 abhiññeyyaṃ.

Saṃvaraṭṭhena sīlavisuddhi abhiññeyyā, avikkhepaṭṭhena cittavisuddhi abhiññeyyā, dassanaṭṭhena diṭṭhivisuddhi [PTS Page 022] [\q  22/]      abhiññeyyā, muttaṭṭhena vimokkho abhiññeyyo, paṭivedhaṭṭhena vijjā abhiññeyayā, pariccāgaṭṭhena vimutti abhiññeyyā, samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ, paṭappassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ.

Chando mūlaṭṭhena abhiññeyyo, manasikāro samuṭṭhānaṭṭhena abhiññeyyo, phasso samodhānaṭṭhena abhiññeyyo, vedanā samosaraṇaṭṭhena abhiññeyyā, samādhi pamukhaṭṭhena abhiññeyyo, sati ādhipateyaṭṭhena abhiññeyyā, paññā taduttaraṭṭhena2 abhiññeyyā, vimutti sāraṭṭhena abhiññeyyā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ.

Ye ye dhammā abhiññatā honti, te te dhammā ñātā honti, taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: "ime dhammā abhiññeyyā’ti sotāvadānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ"nti.

Abhiññeyyaniddeso.

Dutiyaka bhāṇavāraṃ.

1. Yuganaddhaṃ-machasaṃ. 2. Tatuttaraṭṭhena-machasaṃ.

[BJT Page 40] [\x  40/]

(1)

Kathaṃ ’ime dhammā pariññeyyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ:
Eko dhammā pariññeyyo: phasso upādāniyo.
Dve dhammā pariññeyyā: nāmañca rūpañca.
Tayo dhammā pariññeyyā: tisso vedanā
Cattāro dhammā pariññeyyā: cattāro āhārā
Pañca dhammā pariññeyyā: pañcupādānakkhandhā.
Cha dhammā pariññeyyā: cha ajjhattikāni āyatanāni.
Satta dhammā pariññeyyā: satta viññāṇaṭṭhitiyo.
Aṭṭha dhammā pariññeyayā: aṭṭha loka dhammā.
Nava dhammā pariññeyyā: nava sattāvāsā.
Dasa dhammā pariññeyyā: dasayatanāni.

(2)

Sabbaṃ bhikkhave, pariññeyyaṃ, kiñca bhikkhave, sabbaṃ pariññeyyaṃ.

Cakkhuṃ1 bhikkhave, pariññeyyaṃ, rūpā pariññeyyā, cakkhuviññāṇaṃ pariññeyyaṃ, cakkhusampasso pariññeyyo, yampidaṃ2 cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ [PTS Page 023] [\q  23/]      vā, tampi pariññeyyaṃ.

Sotaṃ pariññeyyaṃ, saddā pariññeyyā, sotaviññāṇaṃ pariññeyyaṃ, sotasampasso pariññeyyo, yampidaṃ2 sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Ghānaṃ pariññeyyaṃ, gandhā pariññeyyā,
Ghānaviññāṇaṃ pariññeyyaṃ, ghānasampasso pariññeyyo, yampidaṃ2 ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Jivhā pariññeyyaṃ, rasā pariññeyyā, jivhaviññāṇaṃ pariññeyyaṃ, jivhasampasso
Pariññeyyo, yampidaṃ2 jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Kāyo pariññeyyeṃ, phoṭṭhabbo pariññeyyā, kāyaviññāṇaṃ pariññeyyaṃ, kāyasampasso pariññeyyo, yampidaṃ2 kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. Mano pariññeyyaṃ, dhammā pariññeyyā, manoviññāṇaṃ pariññeyyaṃ, manosampasso pariññeyyo, yampidaṃ2 manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi pariññeyyaṃ. [A]

Rūpaṃ pariññeyyaṃ, vedanā pariññeyyā, saññā pariññeyyā, saṅkhārā pariññeyyā, viññāṇaṃ pariññeyyaṃ, cakkhuṃ1 pariññeyyaṃ, -pe-jarāmaraṇaṃ pariññeyyaṃ, -peamatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ-pe-

Yesaṃ yesaṃ dhammānaṃ paṭilābhātthāya vāyamantassa te te dhammā paṭiladdhā honti. Evaṃ te dhammā pariññatā ceva honti tīritā ca.

Nekkhammaṃ paṭilābhatthāya vāyamantassa nekkhammaṃ paṭiladdhaṃ hoti. Evaṃ so dhammo pariññato ceva hoti tīrito ca.

Abyāpādaṃ paṭilābhatthāya vāyamantassa abyāpādo paṭiladdho hoti evaṃ so dhammo pariññato ceva hoti tīrito ca.

1. Cakkhu-machasaṃ. 2. Yadidaṃ5[PTS.]
[A.] Vedanāsaṃyutta-aniccavagge pañcamaṃ,

[BJT Page 42] [\x  42/]

Ālokasaññaṃ paṭilābhatthāya vāyamantassa ālokasaññā paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Avikkhepaṃ paṭilābhatthāya vāyamantassa avikkhepo paṭiladdhā hoti, evaṃ so
Dhammo pariññato ceva hoti tīrito ca.

Dhammavavatthānaṃ paṭilābhatthāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

¥āṇaṃ paṭilābhatthāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Pāmojjaṃ1, paṭilābhatthāya vāyamantassa pāmojjaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca. [PTS Page 025] [\q  25/]

Paṭhamaṃ jhānaṃ2 paṭilābhatthāya vāyamantassa paṭhamaṃjhānaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Dutiyaṃ jhānaṃ2 paṭilābhatthāya vāyamantassa dutiyaṃjhānaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Tatiyaṃ jhānaṃ2 paṭilābhatthāya vāyamantassa tatiyaṃjhānaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Catutthaṃ jhānaṃ2 paṭilābhatthāya vāyamantassa catutthaṃjhānaṃ paṭiladdhaṃ hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa viññāṇañcāyatanasamāpatti
Paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa ākiñcañcāyatanasamāpatti
Paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vāyamantassa nevasaññānāññāyatanasamāpatti paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Aniccānupassanaṃ paṭilābhatthāya vāyamantassa aniccānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Dukkhānupassanaṃ paṭilābhatthāya vāyamantassa dukkhānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Anattānupassanaṃ paṭilābhatthāya vāyamantassa anattānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

Nibbidānupassanaṃ paṭilābhatthāya vāyamantassa nibbidānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññato ceva hoti tīrito ca.

1. Pāmujjaṃ-syā, 2. Paṭhamajjhānaṃ-[PTS.]

[BJT Page 44] [\x  44/]

Virāgānupassanaṃ paṭilābhatthāya vāyamantassa virāgānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Nirodhānupassanaṃ paṭilābhatthāya vāyamantassa nirodhānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Paṭinissaggānupassanaṃ paṭilābhatthāya vāyamantassa [PTS Page 025] [\q  25/]      paṭinissaggānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Khayānupassanaṃ paṭilābhatthāya vāyamantassa khayānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Vayānupassanaṃ paṭilābhatthāya vāyamantassa vayānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Vipariṇāmānupassanaṃ paṭilābhatthāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Animittānupassanaṃ paṭilābhatthāya vāyamantassa animittānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Appaṇihitānupassanaṃ paṭilābhatthāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Suññatānupassanaṃ paṭilābhatthāya vāyamantassa suññatānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Adhipaññādhammavipassanaṃ paṭilābhatthāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Yathābhūtañāṇadassanaṃ paṭilābhatthāya vāyamantassa yathābhūtañāṇadassanaṃ paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Ādīnavānupassanaṃ paṭilābhatthāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Paṭisaṅkhānupassanaṃ paṭilābhatthāya vāyamantassa paṭisaṅkhānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

[BJT Page 46] [\x  46/]

Vivaṭṭānupassanaṃ paṭilābhatthāya vāyamantassa vivaṭṭānupassanā paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Sotāpattimaggaṃ paṭilābhatthāya vāyamantassa sotāpattimaggo paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca. [PTS Page 026] [\q  26/]

Sakadāgāmimaggaṃ paṭilābhatthāya vāyamantassa sakadāgāmimaggo paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Anāgāmimaggaṃ paṭilābhatthāya vāyamantassa anāgāmimaggo paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Arahattamaggaṃ paṭilābhatthāya vāyamantassa arahattamaggo paṭiladdhā hoti, evaṃ so dhammo pariññāto ceva hoti tīrito ca.

Yesaṃ yesaṃ dhammānaṃ paṭilābhatthāya vāyamantassa te te dhammā paṭiladdhā honti, evaṃ te dhammā paraññatā ceva honti tīrinā ca. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati "ime dhammā pariññeyyā’ti sotāvadānaṃ, taṃ pajānanā paññā sutamaye ñāṇa"nti.

Pariññeyyaniddeso.

(3)

Kathaṃ ’ime dhammā pahātabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ:
Eko dhammo pahātabbo: asmimāno.

Dve dhammo pahātabbo: avijjā ca bhavataṇhā ca

Tayo dhammā pahātabbā: tisso taṇhā.

Cattāro dhammā pahātabbā: cattāro ogā.

Pañca dhammā pahātabbā: pañca nivaraṇāni.

Cha dhammā pahātabbā: cha taṇhākāya.

Sattadhammā pahātabbā: sattānusayā,

Aṭṭha dhammā pahātabbā: aṭṭha micchattā.

Nava dhammā pahātabbā: nava taṇhā mūlakā

Dasa dhammā pahātabbā: dasa micchattā
[BJT Page 48] [\x  48/]

Dve pahānāni: samucchedappahānaṃ paṭippassaddhippahānaṃ. Samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato paṭippassaddhipupahānañca phalakkhaṇe.

Tīṇi pahānāni: kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho. Tassa nissaraṇaṃ nekkhammaṃ paṭiladdhassa kāmā pahīnā veva honti pariccattā ca, āruppaṃ paṭiladdhassa saṅkhārā pahinā ceva honti pariccattā ca.

Cattāri pahānāni: dukkhasaccaṃ pariññā paṭivedhaṃ paṭivijjhanto pajahāti, 1 samudayasaccaṃ [PTS Page 027] [\q  27/]      pahānapaṭivedhaṃ paṭivijjhanto pajahāti, 1 nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto pajahāti, 1 maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto pajahāti. 1

Pañca pahānāni: vikkhambhanappahānaṃ tadaṅgappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇapahānaṃ. Vikkhambhanappahānañca nīvaraṇānaṃ paṭhamaṃ jhānaṃ bhāvayato, tadaṅgappahānañca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato, samucchedappahānañca lokuttaraṃ khayagāmimaggaṃ bhāvayato, paṭippassaddhippahānañca phalakkhaṇe, nissaraṇappahānañca nirodho nibbānaṃ.

(6)

"Sabbaṃ bhikkhave, pahātabbaṃ, kiñca bhikkhave, sabbaṃ pahātabbaṃ:

Cakkhuṃ2, bhikkhave, pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yampidaṃ3, cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ.

Sotaṃ pahātabbaṃ, saddā pahātabbā, sotaviññāṇaṃ pahātabbaṃ, sotasamphasso pahātabbo, yampidaṃ3, sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Ghānaṃ pahātabbaṃ, gandhā pahātabbā, ghānaviññāṇaṃ pahātabbaṃ, ghānasamphasso pahātabbo, yampidaṃ3, ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Jivhā pahātabbaṃ, rasā pahātabbā, jivhāviññāṇaṃ pahātabbaṃ, jivhāsamphasso pahātabbo, yampidaṃ3, jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Kāyo pahātabbaṃ, poṭṭhabbā pahātabbā, kāyaviññāṇaṃ pahātabbaṃ, kāyasamphasso pahātabbo, yampidaṃ3, kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. Mano pahātabbo, dhammā pahātabbā, manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yampidaṃ manomphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi pahātabbaṃ. [A.]

1. Pajahati-pu, machasaṃ, syā. 2. Cakkhu-machasaṃ.
3. Yadidaṃ-[PTS.]
[A.] Vedanāsaṃyutta-aniccavagge chaṭṭhaṃ.

[BJT Page 50] [\x  50/]

Rūpaṃ passanto pajahāti, vedanaṃ passanto pajahāti, saññaṃ passanto pajahāti, saṅkhāre passanto pajahāti, viññāṇaṃ passanto pajahāti, cakkhuṃ passanto pajahāti, jarāmaraṇaṃ passanto pajāhāti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto pajahāti.

Ye ye dhammā pahīnā honti, te te dhammā pariccattā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati. "Ime dhammā pahātabbāti sotāvadhānaṃ, taṃpajātanā paññā sutamaye ñāṇa"nti.

Pahātabbaniddeso

Tatiyo bhāṇavāro. [PTS Page 028] [\q  28/]

(5)

Kathaṃ ime dhammā bāvetabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye kāṇaṃ:
Eko dhammo bhāvetabbo: kāyagatā sati sātasahabatā.

Dve dhammā bhāvetabbā: samatho va vipassanā ca.

Tayo dhammā bhāvetabbā: tayo samādhī.

Cattāro dhammā bhāvetabbā: cattāro satipaṭṭhānā.

Pañca dhammā bhāvetabbā: pañcaṅgiko samādhi. 1

Cha dhammā bhāvetabbā: cha anussatiṭṭhānāni.

Satta dhammā bhāvatabbā: satta bojjhaṅgā.

Aṭṭha dhammā bhavetabbā: ariyo aṭṭhaṅgiko maggo.

Nava dhammā bhāvetabbā: nava pārisuddhipadhāniyaṅgāni. 2

Dasa dhamimā bhāvetabbā: dasa kasiṇāyatanāni.

1. Sammā samādhi-syā, 2. Pārisuddhippadhāniyaṅgāni-syā,

[BJT Page 52] [\x  52/]

Dve bhāvanā: lokiyā ca bhāvanā, lokuttarā bhāvanā.

Tisso bhāvanā: rūpāvacarakusalānaṃ dhammānaṃ bhāvanā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā, apariyāpanna1. Kusalānaṃ dhammānaṃ bhāvanā. Rūpāvacarakusalānaṃ bhāvanā atthi hīnā, atthi majjhimā atthi paṇitaṃ. Arūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇitā. Apariyāpanna kusalānaṃ dhammānaṃ bhāvanā paṇitaṃ.
Catasesā bhāvanā: dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanetā bhāveti, samudayasaccaṃ pahānapaṭivedhaṃ. 2 Paṭivijjhanetā bhāveti, maggasaccaṃ bhāvanā paṭivedhaṃ paṭivijjhanetā bhāveti. Imā catasso bhāvanā.

Aparāpi catasesā bhāvanā. Phassanā bhāvanā, paṭilābhā bhāvanā, ekarasā bhāvanā, āsevanā bhāvanā.

Katamā phasanā bhāvanā. Sabbesaṃ samādhiṃ samāpajjāntānaṃ tattha jātā dhammā ekārasā honti ayaṃ phasanā bhāvanā.
Katamā paṭilābhā bhāvanā: sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivatatantīti ayaṃ paṭilābhā bhāvanā.
Katamā ekarasā bhāvanā: adhimokkhaṭṭhena saddhindriyaṃ bhāvayato saddhindriyassa vasena cattari indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena [PTS Page 029] [\q  29/]      bhāvanā, paggahaṭeṭhana viriyindriyaṃ3 bhavavayato viriyindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, upaṭṭhānaṭṭhena satindriyāni bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, upaṭṭhākaṭṭhena samādhindriyaṃ bhavayato samādhindriyassa vasena cattāri indriyāni ekarasā honnatīti indriyā naṃ ekarasaṭṭhena bhāvanā, avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontitīti indriyānaṃ ekarasaṭṭhena bhāvanā, dassanaṭṭhena paññindriyassa yameva cattari indriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā

Assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā, todajje akampiyaṭṭhena viribalaṃ bhāvayato viriyabalassa vasena cattāri ba lāni ekarasā hontīti bālānaṃ ekarasaṭṭhena bhāvanā, pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattari balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā, uddhace akampiyaṭṭhenā samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhāvanā, avijjāya akampiyaṭṭhena paññabalaṃ bhāvayato paññabalassa vasena cattāri balāni ekarasā hontīti balānaṃ ekarasaṭṭhena bhavenā.

1. Apariyāpannānaṃ - syā 2. Pahānappaṭivedhaṃ-machasaṃ, syā 3. Viriyindiyaṃ - machasaṃ.
[BJT Page 54] [\x  54/]

Upaṭṭhānaṭṭhena mbājjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgāekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā, paggahaṭṭheṇa viriyasambojjhaṅgaṃ bhāvayato viriya sambojjhaṅgassa vasena cha bojjhaṅgā ekarasā honīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā, pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītimbojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅganaṃ ekarasaṭṭhena bhāvanā, upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā, avikkhepaṭṭhena samādhi sambājjhaṅgaṃ bhāvayato samādhi samebājjhaṅgassa vasena chabojjhaṅgā ekarasā hontīti [PTS Page 030] [\q  30/]      bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā, paṭisaṅkhānaṭṭhena upekakhasambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā

Dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena sattamaggaṅgā ekarasā hontiti maggaṅganaṃ eka rasaṭṭhena bhāvanā, abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontiti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāyaṃ vasena satta maggaṅgā ekarasā hontiti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena sattamaggaṅgāṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, vodānaṭṭhena sammāājīvaṃ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasona sattamaggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarakasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā, avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti maggaṅgānaṃ ekarasaṭṭhena bhāvanā. Ayaṃ ekarasā bhāvanā.

Katamā āsevanā bhāvanā "idha bhikkhu pabbanhasamayampi 1 āsevati, majjhantikasamayampi 2 āsevati, majjhatti kasamayampi2 āsevati, sāyanhasamayampi āsevati, purebhattampi āsevati, pacchābhattampi āsevati, purimepi yāme āsevati, majjhimepi yāme āsevati, pacchimepi yāme āsevati, rattimpi āsevati, divāpi āsevati, rattindivāpi āsevati, kālepi āsevati, chuṇhopi āsevati, vassepi āsevati, hemantepi āsevati, gimhepi āsevati, purimepi vayokhandhe āsevati, majjhimepi vayokhandhe āsevati, pacchimepivayokhandhe āsevati. Ayaṃ āsevanā bhāvanā.

Imā catasso bhāvanā.
1. Pubbaṇhasamayaṃ - machasaṃ. 2. Majjhaṇhikasamayampi - machasaṃ.
[BJT Page 56] [\x  56/]
Aparāpi catassi bhāvanā. Tattha jātānaṃ dhammānaṃ [PTS Page 031] [\q  31/]      anativattanaṭṭhena bhāvanā, induyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, asevanaṭṭhena bhāvanā.
Kathaṃ tattha jātānaṃ dhammānaṃ ananivattanaṭṭhena bhāvanā.

Kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, byāpādaṃ pajahato abyāpādavasena jātā dhammānaṃ anativattanaṭṭhena bhāvanā, thinamiddhaṃ1- pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, vicikicchaṃ pajahato dhammavatthānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, avijjaṃ pajahato ñāṇavasena jātādhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhona bhāvanā, aratiṃ pajahato pāmojjavasena2- jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Nīvaraṇe3- pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jatānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

1. Thinamiddhaṃ - machasaṃ. 2. Pāmujjavasena - syā 3. Nīvaraṇaṃ - [PTS]

[BJT Page 58] [\x  58/]

Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ [PTS Page 032] [\q  32/]      nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, ākāsanañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, viññāṇañcāyatanasaññaṃpajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, ākiñcaññāyanatasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattanti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, sukhasaññaṃ pajahato dukkhānupassanāvasenajātā dhammā aññamaññaṃ nātivattanti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattanti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ
Dhammānaṃ anativattanaṭṭhena bhāvanā, rāgaṃ pajahato cirāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tatthā jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, ādānaṃ pajahato paṭitisassaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, ghanasaññaṃ1pajahato khayānupassanāvaseta jātā dhammā aññamañña nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, āyuhataṃ2pajahato cayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, dhuvasaññaṃ pajahato viparimānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, nimittaṃ pajahato animittānu

1. Ghānasaññaṃ - [PTS] 2. Āyuhanaṃ - syā [PTS]

[BJT Page 60] [\x  60/]

Passanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ [PTS Page 033] [\q  33/]      dhammānaṃ anattivattanaṭṭhena bhāvanā, paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, abhinavesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, sārādānābhinivesaṃ pajahato adhipaññādhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, ālayābhinivesaṃ pajahato ādinuvānupassanāvasena jātā dhammā aññamaññaṃ nāti vattantiti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassāvasena jātā dhammā aññamaññaṃ nāti vattantiti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena jātā dhammā aññamaññaṃ nātivattantīti tattha jānānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, aṇusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantīti tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

Evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā.

[BJT Page 62] [\x  62/]

Kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā.

Kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, byāpādaṃ pajahato abyāpādavasena pañcindriyāni ekarasā hontiti indriyānaṃ ekarasaṭṭhena bhāvanā, [PTS Page 034  [\q  34/]     BJT Page 62-5 [\x 62/]     6-@]pliya 5
Kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, thīnamiddhaṃ pajahato ālokasaññāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, uddhaccaṃ pajahato avikkhepavasena pañcindriyāni ekarasā pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, avijjaṃ pajahato ñāṇavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, aratiṃ pajahato pāmojja vasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā,

Nīvaraṇe3. Pajahato paṭhamajjhānavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, vitakkavicāre pajahato dutiyajjhānavasena pañcindriyāni ekarasā hontīti ekarasaṭṭhena bhāvanā, pītiṃ pajahato tatiyajjhānavasena pañcindriyāni ekarasā hontiti indriyānaṃ ekarasaṭṭhena bhāvanā, sukhadukkhe pajahato catutthajjhānavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhe bhāvanā,

1. Thīnamiddhaṃ-machasaṃ. 2. Pāmujjavasena-syā 3. Nivaraṇaṃ-[PTS] sī.
[BJT Page 62-5 [\x 62/]     8]
Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena pañcindriyāni ekarasā hontīti ekarasaṭṭhena bhāvanā, ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, sukhasaññaṃ pajahato dukkhānupassanāvasena pañcindriyāni ekarasā hontīti ekarasaṭṭhena bhāvanā, attasaññaṃ pajahato anattānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, nandiṃ pajahato nibbidānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, rāgaṃ pajahato virāgānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasa ṭṭhana bhāvanā, samudayaṃ pajahato nirodhānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, ādānaṃ pajahato paṭinissaggānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, ghanasaññaṃ1 pajahato khayānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, āyuhanaṃ2 pajahato vayānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, nimittaṃ pajahato animittānu-

1. Ghānasaññaṃ-[PTS 2.] Āyūhanaṃ-syā[PTS BJT Page 62-6 [\x 62/]     0]
Passanāvasena pañcindriyāni ekarasā hontiti indriyānaṃ ekarasaṭṭhena bhāvanā, paṇidhiṃ pajahato appaṇihitānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, abhinivesaṃ pajahato suññatānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, sārādānābhinivesaṃ pajahato adhipaññādhammavipassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, sammohābhinivesaṃ pajahato yathābhūtañāṇadassaṇavasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, ālayābhinivesaṃ pajahato ādīnuvānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, saññogābhinivesaṃ pajahato vivaṭṭānupassanāvasena pañcindriyāni ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā,

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena pañcindriye ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, oḷārike kilese pajahato sakadāgāmimaggavasena pañcindriye ekarasā hontīti indriyānaṃ ekarasaṭṭhena bhāvanā, aṇusahagate kilese pajahato anagāmimaggavasena pañcindriyāni ekarasā hontīti induyānaṃ ekarasaṭṭhena bhāvanā, sabbakilese pajahato arahattamaggavasena pañcindriyāni ekarasā hontīti. Indriyānaṃ ekarasaṭṭhena bhāvanā,

Evaṃ indriyānaṃ ekarasaṭṭhena bhāvanā
Kathaṃ tadupagaviriyavāhanaṭṭhena bhāvanā,

Kāmachandaṃ pajahanto1 nekkhammavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, byāpādaṃ pajahanato1 abyāpādavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā,

1. Pajahato-machasaṃ syā. 2 Vīriyaṃ-machasaṃ.

[BJT Page 62-5 [\x 62/]     6-@]pliya 8

Thīnamiddhaṃ pajahato ālokasaññāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, uddhaccaṃ pajahato avikkhepavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, vicikicchaṃ pajahato dhammavavatthāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, avijjaṃ pajahato ñāṇavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, aratiṃ pajahato pāmojjavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā.

Nīvaraṇe3. Pajahato paṭhamajjhānavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, vitakkavicāre pajahato dutiyajjhānavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭhena bhāvanā, pītiṃ pajahato tatiyajjhānavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, sukhadukkhe pajahato catutthajjhānavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā.

3. Nivaraṇaṃ-[PTS] sī.

[BJT Page 62-5 [\x 62/]     8]

Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena viriyaṃ2vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, ākāsānañcāyatanasaññaṃ pajahato
Viññāṇañcāyatanasamāpattivasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena viriyaṃ2 vāhetiti
Tadupagaviriyavāhanaṭṭena bhāvanā, ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena viriyaṃ2 vāhetīti tadupagavirayavāhanaṭṭhena bhāvanā, sukhasaññaṃ pajahato dukkhānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, attasaññaṃ pajahato anattānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, nandiṃ pajahato nibbidānupassanāvasena
Viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, rāgaṃ pajahato virāgānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, samudayaṃ pajahato nirodhānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, ādānaṃ pajahatopaṭanissaggānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, ghanasaññaṃ*1 pajahato khayānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, āyuhanaṃ*2 pajahato vayānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, nimittaṃ pajahato animittānu

*1. Ghānasaññaṃ-[PTS 2.] Āyūhanaṃ-syā [PTS]

[BJT Page 62-6 [\x 62/]     0]

Passanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, paṇidhiṃ pajahato appaṇihitānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, abhinivesaṃ pajahato suññatānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, sārādānābhinivesaṃ pajahato adhipaññādhammavipassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, sammohābhinivesaṃ pajahato yathābhūtañāṇadassanavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, ālayābhinivesaṃ pajahato ādīnuvānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭenaṭhana bhāvanā, oḷārike kilese pajahato sakadāgāmimaggavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, aṇusahagate kilese pajahato anagāmāmaggavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā, sabbakilese pajahato arahattamaggavasena viriyaṃ2 vāhetīti tadupagaviriyavāhanaṭṭhena bhāvanā.

[BJT Page 62-6 [\x 62/]     2]

Evaṃ tadupagaviriyavāhanaṭṭhena bhāvanā.

Kathaṃ āsevanaṭṭhena bhāvanā:

Kāmacchandaṃ pajahanato1 nekkhammaṃ āsevatīti āsevanaṭṭhena bhāvanā, byāpādaṃ pajahanato abyāpādaṃ āsevatīti āsevanaṭṭhena bhāvanā,
[BJT Page 62-5 [\x 62/]     6 line 8]

Thīnamiddhaṃ pajahato ālokasaññāvasena āsevatīti āsevanaṭṭhena bhāvanā, uddhaccaṃ pajahato avikkhepavasena āsevatīti āsavanaṭṭhena bhāvanā, vicikicchaṃ pajahato dhammavavatthānavasena āsevatiti āsevanaṭiṭhe bhāvānā, avijjaṃ pajahato ñāṇavasena āsevatīti āsavanaṭṭhena bhāvanā, aratiṃ pajahato pāmojjavane āsevatīti āsevaṭṭhena bhavanā.

Nīvaraṇe3. Pajahato paṭhamajjhānavasena āsevatīti āsevanaṭṭhena bhāvanā, vitakkavicāre pajahato dutiyajjhānanasena āsevatīti āsevanaṭṭhena bhāvanā, pītiṃ pajahato tatiyajjhānavasena āsevatīti āsevanaṭṭhena bhāvanā, sukhadukkhe pajahato catutthajjhānasena āsevatiti āsevanaṭṭhena bhāvanā,
3. Nīvaraṇaṃ-[PTS] sī.
[BJT Page 62-5 [\x 62/]     8]

Rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena āsevatīti āsevanaṭṭhena bhāvanā, ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena āsevatiti āsevanaṭṭhena bhāvanā, viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena āsevatīti āsevanaṭṭhena bhāvanā, ākiñcaññāyatanasaññaṃ pajahato nevasaññāyatanasamāpattivasena āsevatīti āsevanaṭṭhena bhāvanā.

Niccasaññaṃ pajahato aniccānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, sukhasaññaṃ pajahato dukkhānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, attasaññaṃ pajahato anattānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, nandiṃ pajahato nibbidānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, rāgaṃ pajahato virāgānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, samudayaṃ pajahato nirodhānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, ādānaṃ pajahato paṭinissaggānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, ghanasaññaṃ*1 pajahato khayānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, āyuhanaṃ*2 pajahato vayānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, nimittaṃ pajahato animittānu

*1. Ghānasaññaṃ-[PTS 2.] Āyūhanaṃ-syā[PTS]

[BJT Page 62-6 [\x 62/]     0]

Passanāvasena āsevatīti āsevanaṭṭena bhāvanā, paṇidhiṃ pajahato appaṇihitānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, abhinivesaṃ pajahato suññatānupassanāvasena āsevatīti asevanaṭṭhena bhāvanā, sārādānābhinivesaṃ pajahato adhipaññādhammāvipassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, samamohābhinivesaṃ pajahato āsevatīti āsevanaṭṭhena bhāvanā, ālayābhinivesaṃ pajahato ādinuvānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, appaṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā, saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena āsevatīti āsevanaṭṭhena bhāvanā.

Diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena āsevatīti āsevanaṭṭhena bhāvanā, oḷārike kilese pajahato sakadāgāmimaggavasena āsevatīti āsevanaṭṭhena bhāvanā, aṇusahagate kilese pajahato anagāmimaggavasena āsevatīti āsevanaṭṭhena bhāvanā, sabbakilese pajahanato arahattamaggaṃ āsevatīti āsevanaṭṭhena bhāvanā.
Evaṃ āsevanaṭṭhena bhāvanā. Imā catasso bhāvanā.

Rūpaṃ passanto bhāveti, vedanaṃ passanto bhāveti, saññaṃ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṃ passanto bhāveti. Cakkhuṃ passanto bhāveti, ghānaṃ passanto bhāveti, jivhā passanto bhāveti, kayo passanto bhāveti, mano passanto bhāveti

[BJT Page 62-1 [\x 62/]     4]

Cakkhuṃ passanto bhāveti, sotaṃ passanto bhāveti, ghānaṃ1 passanto bhāveti, jivhā passanto bhāveti, kāyo passanto bhāveti, mano passanto bhāveti.
Rūpā passanto bhāveti, saddā passanto bhāveti, gandhā passanto bhāveti, rasā passanto bhāveti, pheṭṭhebbā passanto bhāveti, dhammā passanto bhāveti.
Cakkhuviññāṇaṃ passanto bhāveti, sotaviññāṇaṃ passanto bhāveti, ghānaviññāṇaṃ passanto bhāveti, jivhāviññāṇaṃ passanto bhāveti, kāyaviññāṇaṃ passanto bhāveti, manoviññāṇaṃ passanto bhāveti.
Cakkhusamphasso passanto bhāveti, sotasamphasso passanto bhāveti, gānasamphasaso passanato bhāveti, jivhāsampasaso passanto bhāveti, kāyasamphasso passanto bhāveti, manoviññāṇaṃ passanto bhāveti.
Cakkhusamphassajā passanto bhāveti, sotasamphassajā passanto bhāveti, ghānasamphassajā passanto bhāveti, jivhāsamphassajā passanto bhāveti, kāyasampassajā phassanto bhāveti, manosamphassajā passanto bhāveti.
Rūpasaññā passanto bhāveti, saddasaññā passanto bhāveti, gandhasaññā passanto bhāveti, rasasaññā passanto bhāveti, bhoṭṭhabbasaññā passanto bhāveti, dhammasaññā passanto bhāveti.
Rūpasañcetanā passanto bhāveti, saddasañcetanā passanto bhāveti, gandhasañcetanā passanto bhāveti, rasasañcetanā passanto bhāveti, phoṭṭhabbasañcenā passanto bhāveti, dhammasañcetanā passanto bhāveti.
Rūpataṇhā passanto bhāveti, saddataṇhā phassanto bhāveti, gandhataṇhā passanto bhāveti, rasataṇhā passanto bhāveti, phoṭṭhabbataṇhā passanto bhāveti, dhammataṇhā passanto bhāveti.
Rūpavitakko passanto bhāveti, saddavitakko passanto bhāveti, gandhavitakko passanto bhāveti, rasavitakko passanto bhāveti, phoṭṭhabbavitakko passanto bhāveti, dhammavitakko passanto bhāveti.
Rūpavicāro passanto bhāveti, saddavicāro passanto bhāveti, gandhavicāro pasasanto bhāveti, rasavicāro passanto bhāveti, phoṭṭhabbavicāro passanto bhāveti, dhammavicāro passanto bhāveti.
Paṭhavidhātu2 passanto bhāveti, āpodhātu passanto bhāveti, tejodhātu passanto bhāveti, vāyodhātu passanto bhāveti, ākāsadhātu passanto bhāveti, viññāṇadhātu passanto bhāveti.
Paṭhavīkasiṇaṃ3 passanto bhāveti, āpokasiṇaṃ passanto bhāveti, tejākasiṇaṃ passanto bhāveti, vāyokasiṇaṃ passanto bhāveti, nīlakasiṇaṃ passanto bhāveti, pītakasiṇaṃ passanto bhāveti, lohitakasiṇaṃ passanto bhāveti, odātakasiṇaṃ passanto bhāveti, ākāsakasiṇaṃ passanto bhaveti, viññāṇakasiṇaṃ passanto bhaveti.

1. Ghāṇaṃ-machasaṃ 2. Pathavīdhātu-machasaṃ. 3. Pathavīkasiṇaṃ-machasaṃ.

[BJT Page 62-1 [\x 62/]     6] kesā passanto bhāveti, lomā passanto bhāveti, nakhā passanto bhāveti, dantā passanto bhāveti, taco passanto bhāveti, maṃsaṃ passanto bhāveti, nahārū1 passanto bhāveti, aṭṭhi passanto bhaveti, aṭṭhimiñjaṃ2 passanto bhāveti, vakkaṃ passanto bhāveti, hadayaṃ passanto bhāveti, yakanaṃ passanto bhāveti, kilomakaṃ passanto bhāveti, pihakaṃ passanto bhāveti, papphāsaṃ passanto bhāveti, antaṃ passanto bhāveti, antaguṇaṃ passanto bhāveti, udariyaṃ passanto bhāveti, karīsaṃ passanto bhāveti, pittaṃ passanto bhāveti, semhaṃ passanto bhāveti, pubbo passanto bhāveti, lohitaṃ passanto bhāveti, sedo passanto bhāveti, medo passanto bhāveti, assu passanto bhāveti, vasā passanto bhāveti, kheḷo passanto bhāveti, siṅghāṇitā passanto bhāveti, lasikā passanto bhāveti, muttaṃ passanto bhāveti, matthaluṅgaṃ passanto bhāveti.
Cakkhāyatanaṃ passanto bhāveti, rūpāyatanaṃ passanto bhāveti, sotāyatanaṃ passanto bhāveti, saddāyatanaṃ passanto bhāveti, ghānāyatanaṃ passanto bhāveti, gandhāyatanaṃ passanto bhāveti, jivhāyatanaṃ passanto bhāveti, rasāyatanaṃ passanto bhāveti, kāyāyatanaṃ passanto bhāveti, phoṭṭhabbāyatanaṃ passanto bhāveti, manāyatanaṃ passanto bhāveti, dhammāyatanaṃ phassanto bhāveti.
Cakkhudhātu passanto bhāveti, rūpadhātu passanto bhāveti, cakkhuviññāṇadhātu passanto bhāveti, sotadhātu passanto bhāveti, saddadhātu passanto bhāveti, sotaviññāṇadhātu passanto bhāveti, ghānadhātu passanto bhāveti, gandhadhātu passanto bhāveti, ghānaviññāṇadhātu passanto bhāveti, jivhādhātu passanto bhāveti, rasadhātu passanto bhāveti, jivhaviññāṇadhātu passanto bhāveti, kāyadhātu passanto bhāveti, phoṭṭhabbadhātu passanto bhāveti, kāyaviññāṇadhātu passanto bhāveti, manodhātu passanto bhāveti, dhammadhātu passanto bhāveti, manoviññāṇadhātu passanto bhāveti.
Cakkhundriyaṃ passanto bhāveti, sotindriyaṃ passanto bhāveti, ghānindriyaṃ passanto bhāveti, jivhindriyaṃ passanetā bhāveti, kāyindriyaṃ passanto bhāveti, manindriyaṃ passanto bhāveti, jīvitindriyaṃ passanto bhāveti, itthindriyaṃ passanto bhāveti, purisindriyaṃ passanto bhāveti, sukhindriyaṃ passanto bhāveti, dukkhinduriyaṃ bhāveti, semanassindriyaṃ passanto bhāveti, domanassindriyaṃ passanto bhāveti, upekkhindriyaṃ passanto bhāveti, saddhindriyaṃ passanto bhāveti, viriyindriyaṃ3 passanto bhāveti, satindriyaṃ passanto bhāveti, samādhindriyaṃ passanto bhāveti, paññindriyaṃ passanto bhāveti, anaññātaññāssāmītindriyaṃ passanto bhāveti, aññindriyaṃ passanto bhāveti, aññātāvindriyaṃ passanto bhāveti.
Kāmadhātu passanto bhāveti, rūpadhātu passanto bhāveti, arūpadhātu passanto bhāveti, kāmabhavo passanto bhāveti, rūpabhavo passanto bhāveti, arūpabhavo passanto bhāveti, saññābhavo passanto bhāveti, asaññābhavo passanto bhāveti, nevasaññānāsaññābhavo passanto bhāveti, ekavokārabhavo passanto bhāveti, catuvokārabhavo passanto bhāveti, pañcavokārabhavo passanto bhāveti.
Paṭhamaṃ4 jhānaṃ passanto bhāveti, dutiyaṃ jhānaṃ passanto bhāveki. Tatiyaṃjhānaṃ passanto bhāveti, catutthaṃ jhānaṃ passanto bhāveti, mettā cetovimutta passanto bhāveti, karuṇācetovimutti passanto bhāveti, muditā cetovimutti passanto bhāveti, upekkhocetovimutti passanto bhāveti, ākāsānañcāyatanasamāpatti passanto bhāveti, viññānañcāyatanasamāpatti passanto bhāveti, ākiñcaññāyatanasamāpatti passanto bhāveti, nevasaññānāsaññāyatanasamāpatti passanto bhāveti.
1. Nahārū-machasaṃ 2. Aṭaṭhimiñjaṃ passanto-syā, [PTS.]
Vīriyindriyaṃ-machasaṃ. 4. Paṭhamajjhānaṃ-syā.
[BJT Page 62:  [\x 62/]     18]

Avijjā passanto bhāveti, saṅkhārā passanto bhāveti, viññāṇaṃ passanto bhāveti, nāmarūpaṃ passanto bhāveti, saḷāyatanaṃ passanto bhāveti, phasso passanto bhāveti, vedanā passanto bhāveti, taṇhā passanto bhāveti, upādānaṃ passanto bhāveti, bhavo passanto bhāveti, jāti passanto bhāveti, jarāmaraṇaṃ passanto bhāveti.
Dukkhaṃ passanto bhāveti, dukkhasamudayo passanto bhāveti, dukkhanirodho passanto bhāveti, dukkhanirodhagiminī paṭipadā passanto bhāveti.
Rūpaṃ passanto bhāveti, rūpasamudayo passanto bhāveti, rupanirodho passanto bhāveti, rūpanirodhogāminī paṭipadā passanto bhāveti.
Vedanā passanto bhāveti, vedanā samudayo passaneto bhāveti, vedanānirodho passaneto bhāveti, vedanānirodhagāmīni paṭipadā passaneto bhāveti. Saññā passanto bhāveti, saññāsamudayo passanto bhāveti, saññānirodho passanto bhāveti, saññānirodhagāmīni paṭipadā passanto bhāveti, saṅkhārā passanto bhāveti, saṅkhārāsamudayo passanto bhāveti, saṅkhāranirodho passanto bhāveti, saṅkhāranirodhagāmīni paṭipadā passanto bhāveti. Viññāṇaṃ passanto bhāveti, viññāṇasamudayo passanto bhāveti, viññāṇanirodho passanetā bhāveti, viññāṇanirodhagāmīni paṭipadā passanto bhāveti.
Cakkhuṃ1 passanto bhāveti, cakkhusamudayophassanto bhāveti, cakkhunirodho passanto bhāveti, cakkhunirodagāmīni paṭipadā passanto bhāveti, jarāmaraṇaṃ passanto bhāveti, jarāmaraṇasamudayo passanto bhāveti, jarāmaraṇanirodho passanto bhāveti, jarāmaraṇanirodhagāmīni paṭipadā passanto bhāveti.
Dukkhassa pariññaṭṭho passanto bhāveti, dukkhasamudayassa pahānaṭṭho passanto bhāveti, dukkhanirodhassa sacchikiriyaṭṭho passanto bhāveti, dukkhanirodagāmīniyā paṭapadāya bhāvanaṭṭho passanto bhāveti.

Rūpassa pariññaṭṭho passanto bhāveti, rupasamudayassa pahānaṭṭho passanto bhāveti, rūpanirodhassa sacchikiriyaṭṭho passanto bhāveti, rūpanirodhagāmīniyā paṭipadāya bhāvanaṭṭho passanto bhāveti.

Vedanāya pariññaṭṭho passanto bhāveti, vedanāsamudayassa pahānaṭṭho passanto bhāveti, vedanānirodhassa sacchikiriyaṭṭho passanto bhāveti, vedanānirodhagāmīniyā paṭipadāya bhāvanaṭṭho passanto bhāveti, saññāya pariññaṭṭhopassanto bhāveti, saññāyasamudayassa pahānaṭṭho passanto bhāveti, saññānirodhassa sacchikiriyaṭṭho passanto bhāveti, saññānirodhagimīniyā paṭipadāya bhāvanaṭṭho phassanto bhāveti, saṅkhārānaṃ pariññaṭṭho passanto bhāveti, saṅkhārasamudayassa pahānaṭṭho passanto bhāveti, saṅkhāranirodhassa sacchikiriyaṭṭho passanto bhāveti, saṅkhāranirodhagāmīniyā paṭipadāya bhāvanaṭṭho passanto bhāveti. Viññāṇassa pariññaṭṭho passanto bhāveti, viññaṇasamudayassa pahānaṭṭho passanto bhāveti, viññāṇassanirodhassa sacchikiriyaṭṭho passanto bhāveti, viññāṇassanirodhagāmīniyā paṭipadāya bhāvanaṭṭho passanto bhāveti, cakkhussa pariññaṭṭho passanto bhāveti, cakkhusamudayassa pahānaṭṭho passanto bhāveti, cakkhunirodhassa sacchikiriyaṭṭho passanto bhāveti, cakkhunirodhagāmīniyā paṭapadāya bhāvanaṭṭho passanto bhāveti, jarāmaraṇassa pariññaṭṭho passanto bhāveti, jarāmaraṇasamudayassa pahānaṭṭho passanto bhāveti, jarāmaraṇanirodhassa sacchikiriyaṭṭho passanto bhāveti, jarāmaraṇanirodhagāmīniyā paṭipadāya bhāvanaṭṭho passanto bhāveti.

Dukkhassa pariññāpaṭivedaṭṭho passanto bhāveti, dukkhasamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, dukkhanirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti.

Rūpassa pariññāpaṭivedhaṭṭho passanto bhāveti, rūpasamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, rupanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, rupanirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti.

Vedanāya pariññāpaṭivedhaṭṭho passanto bhāveti, vedanāyasamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, vedanāyanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, vedanānirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti. Saññāya pariññāpaṭivedaṭṭho passanto bhāveti, saññāsamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, saññāyanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, saññāyanirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti, saṅkhārānaṃ pariññāpaṭivedhaṭṭho passanto bhāveti, saṅkhārāsamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, saṅkhāranirodhassa sacchikāriyāpaṭivedhaṭṭho passanto bhāveti, viññāṇassa pariññāpaṭivedhaṭṭho passanto bhāveti, viññāṇasamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, viññāṇanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, viññānvirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti, cakkhussa pariññāpaṭivedhaṭṭho passanto bhāveti, cakkhusamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, cakkhunirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, cakkhunirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti, jarāmaraṇassa pariññāpaṭivedhaṭṭho passanto bhāveti, jarimaraṇasamudayassa pahānapaṭivedhaṭṭho passanto bhāveti, jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto bhāveti, jarāmaraṇanirodhagāmīniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto bhāveti.
1. Cakkhu-machasaṃ.

[BJT Page 62-2 [\x 62/]     0]

Dukkhaṃ passaneto bhāveti, dukkhasamudayo passanto bhāveti, dukkhanirodho passanto bhāveti, dukkhassa samudayanirodho passanto bhāveti, dukkhassa chandarāganirodho passanto bhāveti, dukkhassa assādo passanto bhāveti, dukkhassa ādīnavo passanto bhāveti, dukkhassa nissaraṇaṃ passanto bhāveti.

Rupaṃ passanto bhāveti, rupasamudayo passanto bhāveti, rupanirodho passanto bhāveti, rūpassa samudayanirodho passanto bhāveti, rupassa chandarāganirodho passanto bhāveti, rūpassa assādo passanto bhāveti, rupassa ādīnavo passanto bhāveti, rūpassa nissaraṇaṃ passanto bhāveti.

Vedanā passanto bhāveti, vedanāsamudayo passanetā bhāveti, vedanānirodho passanto bhāveti, vedanā samudayanirodho passanto bhāveti, vedanā chandarāganirodho passanto bhāveti, vedanā assādo passanto bhāveti, vedanā ādīnavo passanto bhāveti, vedanā nissaraṇaṃ passanto bhāveti, saññā passanto bhāveti, saññāsamudayo passanto bhāveti, saññānirodho passanto bhāveti, saññā samudayanirodho passanto bhāveti, saññā chandanirodho passanto bhāveti, saññā assādo passanto bhāveti, saññā ādīnavo passanto bhāveti, saññā nissaraṇaṃ passanto bhāveti, saṅkhārā passanto bhāveti, saṅkhārāsamudayo passanto bhāveti, saṅkhārānirodho passanto bhāveti, saṅkhārassa samudayanirodho passanto bhāveti, saṅkhārassa chandarāganirodho passanto bhāveti, saṅkhārassa assādo passanto bhāveti, saṅkhārassa ādīnavo passanto bhāveti, saṅkhārassa nissaraṇaṃ passanto bhāveti, viññāṇaṃ passanto bhāveti, viññāṇasamudayo passanto bhāveti, viññāṇanirodho passanto bhāveti, viññāṇa samudayanirodho passanto bhāveti, viññāṇa chandarāganirodho passanto bhāveti, viññāṇassa assādo passanto bhāveti, viññāṇassa ādīnavo passanto bhāveti, viññāṇassa nissaraṇaṃ passanto bhāveti, cakkhuṃ passanto bhāveti, cakkhusamudayo passanto bhāveti, cakkhunirodho passanto bhāveti, cakkhussa samudayanirodho passanto bhāveti, cakkhussa chandarāganirodho passanto bhāveti, cakkhussa assādo passanto bhāveti, cakkhussa ādīnavo passanto bhāveti, cakkhussa nissaraṇaṃ passanto bhāveti,
Jarāmaraṇaṃ passanto bhāveti, jarāmaraṇasamudayo passanto bhāveti, jarāmaraṇanirodho passanto bhāveti, jarāmaraṇassa samudayanirodho passanto bhāveti, jarāmaraṇassa chandarāganirodho passanto bhāveti, jarāmaraṇassa assādo passanto bhāveti, jarāmaraṇassa ādīnavo passanto bhāveti, jarāmaraṇassa nissaraṇaṃ passanto bhāveti.
Dukkhaṃ passanto bhāveti, dukkhasamudayo passanto bhāveti, dukkhanirodho passanto bhāveti, dukkhanirodhagāmini paṭipadā passanto bhāveti, dukkhassa assādo passanto bhāveti, dukkhassa ādīnavo passanto bhāveti, dukkhassa ādīnavo passanto bhāveti, dukkhassa nissaraṇaṃ passanto bhāveti.
Rūpaṃ passanto bhāveti, rūpasamudayo passanto bhāveti, rūpanirodho passanto bhāveti, rupanirodhagāmini paṭipadā passanto bhāveti, rūpassa assādo passanto bhāveti, rūpassa ādīnavo passanto bhāveti, rūpassa nissaraṇaṃ passanto bhāveti.
Vedanā passanto bhāveti, vedanāsamudayo passanto bhāveti, vedanānirodho passanto bhāveti, vedanānirodhagāmīni paṭipadā passanto bhāveti, vedanā assādo passanto bhāveti, vedanā ādīnavo passanto bhāveti, vedanā nissaraṇaṃ passanto bhāveti, saññā passanto bhāveti, saññāsamudayo passanto bhāveti, saññānirodho passanto bhāveti, saññānirodhagāmīni paṭipadā passanto bhāveti, saññā assādo passanto bhāveti, saññā ādīnavo passanto bhāveti, saññā nissaraṇaṃ passanto bhāveti, saṅkhārā passanto bhāveti, saṅkhārāsamudayo passanto bhāveti, saṅkhārānirodho passanto bhāveti, saṅkhāranirodhagāmini paṭipadā passanto bhāveti, saṅkhārassa assādo passanto bhāveti, saṅkhārassa ādīnavo passanto bhāveti, saṅkhārassa nissaraṇaṃ passanto bhāveti, viññāṇaṃ passanto bhāveti, viññāṇasamudayo passanetā bhāveti, viññāṇanirodho passanto bhāveti, viññāṇanirodhagāmīni paṭipadā passanto bhāveti, viññāṇassa assādo phassanto bhāveti, viññāṇassa ādīnavo passanto bhāveti, viññāṇassa nissaraṇaṃ passanto bhāveti, jarāmaraṇaṃ passanto bhāveti, jarāmaraṇasamudayo passanto bhāveti, jarāmaraṇanirodho passanto bhāveti, jarāmaraṇanirodhagāmīni paṭipadā passanetā bhāveti, jarāmaraṇassa assādo passanto bhāveti, jarāmaraṇassa ādīnavo passanto bhāveti, jarāmaraṇassa nissaraṇaṃ passanto bhāveti.

Aniccākanupassanā passanto bhāveti, dukkhānupassanā passanto bhāveti, anattānupassanā passanto bhāveti, nibbidānupassanā passanto bhāveti, virāgānupassanā passanetā bhāveti, nirodhānupassanā passanto bhāveti, paṭinissaggānupassanā passanetā bhāveti.

Rupe aniccānupassanā passanto bhāveti, rūpe dukkhānupassanā passanto bhāveti, rūpe anattānupassanā passanto bhāveti, rūpe nibbidānupassanā1 passanto bhāveti, rūpe virāgānupassanā passanto bhāveti, rūpe
Nirodhānupassanā passanto bhāveti, rūpe paṭinissaggānupassanā passanto bhāveti.

1. Nibbānupassanā-[PTS]

[BJT Page 62-2 [\x 62/]     2]

Vedanāya aniccānupassanā passanto bhāveti, vedanā dukkhānupassanā passanto bhāveti, vedanāya anattānupassanā passanto bhāveti, vedanāya nibbidānupassanā
Passanto bhāveti, vedanā virāgānupassanā passanto bhāveti, vedanā nirodhānupassanā passanto bhāveti, vedanā paṭinissaggānupassanā passanto bhāveti, saññāya aniccānupassanā passanto bhāveti, saññāya dukkhānupassanā passanto bhāveti, saññāya anattānupassanā passanto bhāveti, saññāya nibbidānupassanā passanto bhāveti, saññāya virāgānupassanā passanto bhāveti, saññāya nirodhānupassanā passanto bhāveti, saññāya paṭinissaggānupassanā passanto bhāveti, saṅkhāresu aniccānupassanā passanto bhāveti, saṅkhāresu dukkhānupassanā passanto bhāveti, saṅkhāresu anattānupassanā passanto bhāveti, saṅkhāresu nibbidānupassanā passanto bhāveti, saṅkhāresu virāgānupassanā passanto bhāveti, saṅkhāresu nirodhānupassanā passanto bhāveti, saṅkhāresu paṭinissaggānupassanā passanto bhāveti, viññāṇe aniccānupassanā passanto bhāveti, viññāṇe dukkhānupassanā passanto bhāveti, viññāṇe anattānupassanā passanto bhāveti, viññāṇe nibbidānupassanā passanto bhāveti, viññāṇe virāgānupassanā passanto bhāveti, viññāṇe nirodhānupassanā passanto bhāveti, viññāṇe paṭinissaggānupassanā passanto bhāveti, cakkhusmiṃ aniccānupassanā passanto bhāveti,
Cakkhusmiṃ dukkhānupassanā passanto bhāveti, cakkhusmiṃ anattānupassanā passanto bhāveti, cakkhusmiṃ nibbidānupassanā passanto bhāveti, cakkhusmiṃ virāgānupassanā
Passanto bhāveti, cakkhusmiṃ nirodhinupassanā passanto bhāveti, cakkhusmiṃ paṭinissaggānupassanā passanto bhāveti, jarāmaraṇe aniccānupassanā passanto bhāveti, jarāmaraṇe dukkhānupassanā passanto bhāveti, jarāmaraṇe anattānupassanā passanto bhāveti, jarāmaraṇe nibbidānupassanā passanto bhāveti, jarāmaraṇe virāgānupassanā passanto bhāveti, jarāmaraṇe nirodhānupassanā passanto bhāveti, jarāmaraṇe paṭinissaggānupassanā passaneto bhāveti,

Uppādo passanto bhāveti, pavattaṃ1 passanto bhāveti, nimittaṃ passanto bhāveti, āyuhanā passanto bhāveti, paṭisandhi passanto bhāveti, gati passanto bhāveti, nibbatti passanto bhāveti, upapatti passanto bhāveti, jāti passanto bhāveti, jarā passanto bhāveti, vyādhi passanto bhāveti, maraṇaṃ passanto bhāveti, soko passanto bhāveti, paridevo passanto bhāveti, upāyāso passanto bhāveti.

Anuppādo passanto bhāveti, appavattaṃ passanto bhāveti, animittaṃ
Passanto bhāveti, anāyūhanā passanto bhāveti, appaṭisandhi passanto bhāveti, agati passanto bhāveti, anibbatti passanto bhāveti, anupapatti passanto bhāveti, ajāti passanto bhāveti, ajarā passanto bhāveti, avyādhi passanto bhāveti, amaraṇaṃ passanto bhāveti, asoko passanto bhāveti, aparidevo passanto bhāveti, anupāyāso passanto bhāveti.

Uppādo passanto bhāveti, anuppādo passanto bhāveti, pavattaṃ passanto bhāveti, appavattaṃ passanto bhāveti, nimittaṃ passanto bhāveti, animittaṃ passanto bhāveti, āyūhanā passanto bhāveti, anāyūhanā passanto bhāveti, paṭisandhi passanto bhāveti, appaṭisandhi passanto bhāveti, gati passanto bhāveti, agati passanto bhāveti, nibbatti passanto bhāveti, anibbatti passanto bhāveti, upapatti passanto bhāveti, anūpapatti passanto bhāveti, jāti passanto bhāveti, ajāti passanto bhāveti, jarā passanto bhāveti, ajarā passanto bhāveti, vyādhi passanto bhāveti, avyādhi passanto bhāveti, maraṇaṃ passanto bhāveti, amaraṇaṃ passanto bhāveti, soko passanto bhāveti, asoko passanto bhaveti, paridevo passanto bhāveti, aparidevo passanto bhāveti, upāyāso passanto bhāveti, anūpāyāso passanto bhāveti.

Uppādo dukkhanti passanto bhāveti, pavattaṃ dukkhanti passanto bhāveti, nimittaṃ passanto bhāveti, āyūhanā2 dukkhanti passanto bhāveti, paṭisandhi dukkhanti passanto bhāveti, gati dukkhanti passanto bhāveti, nibbatti dukkhanti passanto bhāveti, upapatti dukkhanti passanto bhāveti, jāti dukkhanti passanto bhāveti, jarā dukkhanti passanto bhāveti, vyādhi dukkhanti passanto bhāveti, maraṇaṃ dukkhanti passanto bhāveti, soko dukkhanti passanto bhāveti, paridevo dukkhanti passanto bhāveti, upāyāso dukkhanti passanto bhāveti.

Anuppādo sukhanti passanto bhāveti, appavatti sukhanti passanto bhāveti, animittaṃ sukhanti passano bhāveti, anāyūhanā sukhanti passanto bhāveti, appaṭisandhi sukhanti passanto bhāveti, agati sukhanti passanti bhāveti, anibbatti sukhanti passanto bhāveti, anupapatti sukhanti passanto bhāveti, ajāti sukhanti passanto bhāveti, ajarā sukhanti passanto bhāveti, avyādhi sukhanti passanto bhāveti, amaraṇaṃ sukhanti passanto bhāveti, asoko sukhanti passanto bhāveti, aparidevo sukhanti passanto bhāveti, anūpāyāso sukhanti passanto bhāveti.

1. Pavatti-syā. 2. Āyuhanā-syā.

[BJT Page 62-2 [\x 62/]     4]

Uppādo dukkhaṃ, anuppādo sukhanti passanto bhāveti, pavattaṃ dukkhaṃ, appattaṃ sukhanti passanto bhāveti, nimittaṃ dukkhaṃ, animittaṃ sukhanti passanto bhāveti, āyūhanā dukkhaṃ, anāyūhanā1 sukhanti passanto bhāveti, paṭisandhi dukkhaṃ, appaṭisandhi passanto bhāveti, gati dukkhaṃ, agati sukhanti passanto bhāveti, nibbatti dukkhaṃ, anibbanti sukhanti passanto bhāveti, upapatti dukkhaṃ, anupapatti sukhanti passanto bhāveti, jāti dukkhaṃ, ajāti sukhanti passanto bhāveti, jarā dukkhaṃ, ajarā sukhanti passanto bhāveti, vyādhi dukkhaṃ, avyādhi sukhanti passanto bhāveti, maraṇaṃ dukkhaṃ, amaraṇaṃ2 sukhanti passanto bhāveti, soko dukkhaṃ, asoko sukhanti passanto bhāveti, paridevo dukkhaṃ, aparidevo sukhanti passanto bhāveti, upāyāso dukkhaṃ, anupāyāso sukhanti passanto bhāveti.

Uppādo bhayanti passanto bhāveti, pavattaṃ bhayanti passanto bhāveti, nimittaṃ bhayanti passanto bhāveti, āyūhanā bhayanti passanto bhāveti, paṭisandhi bhayanti passanto bhāveti, gati bhayanti passanto bhāveti, nibbatti bhayanti passanto bhāveti, upapatti bhayanti passanto bhāveti, jāti bhayanti passanto bhāveti, jarā bhayanti passanto bhāveti, vyādhi bhayanti passanto bhāveti, maraṇaṃ bhayanti passanto bhāveti, soko bhayanti passanto bhāveti, paridevo bhayanti passanto bhāveti, upāyāso bhayanti passanto bhāveti.

Anuppādo khemanti passanto bhāveti, appavattaṃ khemanti passanto bhāveti, animittaṃ khemanti passanto bhāveti, anāyūhanā khemanti passanto bhāveti, appaṭisandhi khemanti passanto bhāveti, agati khemanti passanto bhāveti, anibbatti khemanti passanto bhāveti, anuppatti khemanti passanto bhāveti, ajāti khemanti passanto bhāveti, ajarā khemanti passanto bhāveti, avyādhi khemanti passanto bhāveti, amaraṇaṃ khemanti passanto bhāveti, asoko khemanti passanto bhāveti, aparidevo khemanti passanto bhāveti, anupāyāso khemanti passanto bhāveti.

Uppādo bhayaṃ, anuppādo khemanti passanto bhāveti, pavattaṃ bhayaṃ, appavattaṃ khemanti passanto bhāveti, nimittaṃ bhayaṃ, animittaṃ khemanti passanto bhāveti, āyuhanā bhayaṃ, anāyūhanā1, khemanti passanto bhāveti, paṭisandhi bhayaṃ, appaṭisandhi khemanti passanto bhāveti, gati bhayaṃ, agati khemanti passanto bhāveti, nibbatti bhayaṃ, anibbatti khemanti passanto bhāveti, upapatti bhayaṃ, anūpapatti khemanti passanto bhāveti, jāti bhayaṃ, ajāti khemanti passanto bhāveti, jarā bhayaṃ, ajarā khemanti passanto bhāveti, vyādhi bhayaṃ, avyādhi khemanti passanto bhāveti, maraṇaṃ bhayaṃ, amaraṇaṃ2 khemanti passano bhāveti, soko bhayaṃ, asoko khemanti passanto bhāveti, paridevo bhayaṃ, aparidevo khemanti passanto bhāveti, upāyāso bhayaṃ, anūpāyāso khemanti passanto bhāveti.

1. Āyuhanā-anāyuhanā-syā.
2. Amataṃ-machasaṃ syā, [PTS.]

[BJT Page 62-2 [\x 62/]     6]
Uppādo sāmīsanti passanto bhāveti, pavattaṃ sāmīsanti passanto bhāveti, nimittaṃ sāmīsanti passanto bhāveti āyūhanā1 sāmīsanti passanto bhāveti, paṭisandhi sāmīsanti passanto bhāveti, gati sāmisanti passanto bhāveti, nibbatti sāmisanti passanto bhāveti, upapatti sāmīsanti passanto bhāveti, jāti sāmisanti passanto bhāveti, jarā sāmisanti passanto bhāveti, vyādhi sāmisanti passanto bhāveti, maraṇaṃ sāmisanti passanto bhāveti, soko sāmīsanti passanto bhāveti, paridevo sāmisanti passanto bhāveti, paridevo sāmīsanti passanato bhāveti, upāyāso sāmīsanti passanato bhāveti.

Anuppādo nirāmisanti passanto bhāveti, appavattaṃ nirāmisanti passanto bhāveti, animittaṃ nirāmisanti passanto bhāveti, anāyūhanā nirāmisanti passanto bhāveti, appaṭisandhi nirāmisanti passanto bhāveti, agati nirāmisanti passanto bhāveti, anibbatti nirāmisanti passanto bhāveti, anupapatti nirāmisanti passanto bhāveti, ajāti nirāmisanti passanto bhāveti, ajarā nirāmisanti passanto bhāveti, avyādhi nirāmisanti passanto bhāveti, amaraṇaṃ nirāmisanti passanto bhāveti, asoko nirāmisanti passanto bhāveti, aparidevo nirāmisanti passanto bhāveti, anupāyāso nirāmisanti passanto bhāveti.

Uppādo sāmisaṃ, anuppādo nirāmisanti passanto bhāveti, pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti passanto bhāveti, nimittaṃ sāmisaṃ, animittaṃ nirāmisanti passanto bhāveti, āyuhanā sāmisaṃ, anāyuhanā nirāmisanti passanto bhāveti, paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti passanto bhāveti, gati sāmisaṃ, agati nirāmisanti passanto bhāveti, nibbatti sāmisaṃ, anibbatti nirāmisanti passanto bhāveti, upapatti sāmisaṃ, anūpapatti nirāmisanti passanto bhāveti, jāti sāmisaṃ, ajāti nirāmisanti passanto bhāveti, jarā sāmisaṃ, ajarā nirāmisanti passanto bhāveti, vyādhi sāmisaṃ, avyādhi nirāmisanti passanto bhāveti, maraṇaṃ sāmisaṃ, amaraṇaṃ2 nirāmisanti passanto bhāveti, soko sāmisaṃ, asoko nirāmisanti passanto bhāveti, paridevo sāmisaṃ, aparidevo nirāmisanti passanto bhāveti, upāyāso sāmisaṃ, anupāyāso nirāmisanti passanto bhāveti.

Uppādo saṅkhārāti passanto bhāveti, pavattaṃ saṅkhārāti passanto bhāveti, nimittaṃ saṅkhārāti passanto bhāveti, āyūhanā saṅkhārāti passanto bhāveti, paṭisandhi saṅkhārāti passanto bhāveti, gati saṅkhārāti passanto bhāveti, nibbatti saṅkhārāti passanto bhāveti, upapatti saṅkhārāti passanto bhāveti, jāti saṅkhāra passanto bhāveti, jarā saṅkhārāti passanto bhāveti, vyādhi saṅkhārāti passanto bhāveti, maraṇaṃ saṅkhārāti passanto bhāveti, soko saṅkhārāti passanto bhāveti, paridevo saṅkhārāti passanto bhāveti, upāyāso saṅkhārāti passanto bhāveti.

Anuppādo nibbānanti passanto bhāveti, appavattaṃ nibbānanti passanto bhāveti, animittaṃ nibbānanti passanto bhāveti, anāyūhanā nibbānanti passanto bhāveti, appaṭisandhi nibbānanti passanto bhāveti, agati nibbānanti passanto bhāveti, anibbatti nibbānanti passanto bhāveti, anupapatti nibbānanti passanto bhāveti, ajāti nibbānanti passanto bhāveti, ajarā nibbānanti passanto bhāveti, avyādhi nibbānanti passanto bhāveti, amaraṇaṃ nibbānanti passanto bhāveti, asoko nibbānanti passanto bhāveti, aparidevo nibbānanti passanto bhāveti, anupāyāso nibbānanti passanto bhāveti,

1. Āyuhanā-syā 2. Amataṃ-machasaṃ, syā, [PTS.]

[BJT Page 62-2 [\x 62/]     8]

Uppādo saṅkhārā, anuppādo nibbānanti passanto bhāveti, pavattaṃ saṅkhārā, appavattaṃ nibbānanti passanto bhāveti, nimittaṃ saṅkārā, animittaṃ nibbānanti passanto bhāveti, āyuhanā saṅkhārā, anāyuhanā nibbānanti passanto bhāveti, paṭisandhi saṅkhārā, appaṭisandhi nibbānanti passanto bhāveti, gati saṅkhārā, agati nibbānanti passanto bhāveti, nibbatti saṅkhārā, anibbatti nibbānanti passanto bhāveti, upapatti saṅkhārā, anupapatti nibbānanti passanto bhāveti, jāti saṅkhārā, ajāti nibbānanti passanto bhāveti, jarā saṅkhārā, ajarā nibbānanti passanto bhāveti, vyādhi saṅkhārā. Avyādhi nibbānanti passanto bhāveti, maraṇaṃ saṅkhārā, amaraṇaṃ nibbānanti passanto bhāveti, soko saṅkhārā. Asoko nibbānanti passanto bhāveti, paridevo saṅkhārā, aparidevo nibbānanti passanto bhāveti, upāyāso saṅkhārā, anupāyāso nibbānanti passanto bhāveti.

Paṭhamakabhāṇavāraṃ.

Pariggahaṭṭho passanto bhāveti, parivāraṭṭho passanto bhāveti, paripūraṭṭho1 passanto bhāveti, ekaggahaṭṭho passanto bhāveti, avikkhepaṭṭho passanto bhāveti, paggahaṭṭho passanto bhāveti, avisāraṭṭho passanto bhāveti, anāvilaṭṭho passanato bhāveti, aniñjanaṭṭho passante bhāveti, ekattupaṭṭhānavasena2 cittassa ṭhītaṭṭho passanto bhāveti, ārammaṇaṭṭho passanto bhāveti, gocaraṭṭho passanto bhāveti, pahānaṭṭho passanto bhāveti, pariccāgaṭṭho passanto bhāveti, vuṭṭhānaṭṭho passanto bhāveti, nivattanaṭṭho passanto bhāveti, santaṭṭho passanto bhāveti, paṇītaṭṭho passanto bhāveti, vimuttaṭṭho passanto bhāveti, anāsavaṭṭho passanto bhāveti, taraṇaṭṭho passanto bhāveti, animittaṭṭho passanto bhāveti, appaṇihitaṭṭho passanto bhāveti, suññataṭṭho passanto bhāveti, ekarasaṭṭho passanto bhāveti, anativattanaṭṭho passanto bhāveti, yuganandhaṭṭho3 passanto bhāveti, niyyānaṭṭho passanto bhāveti, hetuṭṭho passanto bhāveti, dassanaṭṭho passanto bhāveti, ādhipateyyaṭṭho passanto bhāveti.

Samathassa avikkhepaṭṭho passanto bhāveti, vipassanāya anupassanaṭṭho passanto bhāveti, samathavipassanānaṃ ekarasaṭṭho passanto bhāveti, yuganandhassa4 anativattanaṭṭho passanto bhāveti.

Sikkhāya samādānaṭṭho passanto bhāveti, ārammaṇassa gocaraṭṭho passanto bhāveti, linassa cittassa paggahaṭṭho passanto bhāveti, uddhatassa cittassa niggahaṭṭho5 passanto bhāveti, ubhovisuddhānaṃ ajjhupekkhanaṭṭho passanto bhāveti, bhāvanā visesādhigamaṭṭho6 passanto bhāveti, uttari paṭivedhaṭṭho passanto bhāveti, saccābhisamayaṭṭho passanto bhāveti, nirodhe patiṭṭhānaṭṭho passanto bhāveti,

1. Paripuriṭṭho-sa, 2. Ekatta paṭṭhānavasena-. [PTS] 3. Yuganadaṭṭho-machasaṃ, 4. Yuganadadhassa-machasaṃ 5. Viniggahaṭṭho-[PTS] 6. Visesādhimaṭṭho-machasaṃ, syā,

[BJT Page 62-3 [\x 62/]     0]

Saddhindriyassa adhimokkhaṭṭho passanto bhāveti, viriyindriyassa paggahaṭṭho passanto bhāveti, satindriyassa upaṭṭhānaṭṭho passanto bhāveti, samādhindriyassa avikkhepaṭṭho passanto bhāveti, paññindriyassa dassanaṭṭho passanto bhāveti.

Saddhābalassa assaddhiye akampiyaṭṭho passanto bhāveti, viriyabalassa kosajje akampiyaṭṭho passanto bhāveti, satibalassa pamāde akampiyaṭṭho passanto bhāveti, samādhibalassa uddhacce akampiyaṭṭho passanto bhāveti, paññābalassa avijjāya akampiyaṭṭho passanto bhāveti.

Satisambojjhaṅgassa upaṭṭhānaṭṭho passanto bhāveti, dhammavicayasambojjhaṅgassa pavicayaṭṭho passanto bhāveti, viriyasambojjhaṅgassa paggahaṭṭho passanto bhāveti, pitīsambojjhaṅgassa upasamaṭṭho passanto bhāveti, samādhisambojjhaṅgasa avikkhepaṭṭho passanto bhāveti, upekkhāsambojjhaṅgassa paṭasaṅkhānaṭṭho passanto bhāveti.

Sammādiṭṭhiyā dassanaṭṭho passanto bhāveti, sammāsaṅkappassa abhiniropanaṭṭho passanto bhāveti, sammāvācāya pariggahaṭṭho passanto bhāveti, sammākammantassa samūṭṭhānaṭṭho passanto bhāveti, sammāājīvassa vodānaṭṭho passanto bhāveti, sammāvāyāmassa paggahaṭṭho passanto bhāveti, sammāsatiyā upaṭṭhānaṭṭho passanto bhāveti, sammāsamādhissa avikkhepaṭṭho passanto bhāveti.

Indriyānaṃ ādhipateyyaṭṭho1 passanto bhāveti, balānaṃ akampiyaṭṭho passanto bhāveti, bojjhaṅgānaṃ niyyānaṭṭho passanto bhāveti, maggassa hetuṭṭho passanto bhāveti, satipaṭṭhānaṃ upaṭṭhānaṭṭho passanto bhāveti, sammappadhānānaṃ padahanaṭṭho2 passanto bhāveti, iddhipādānaṃ ijjhanaṭṭho passanto bhāveti, saccā-tathaṭṭho passanto bhāveti, payogānaṃ3 paṭippassaddhaṭṭho passanto bhāveti, phalānaṃ sacchikiriyaṭṭho passanto bhāveti.

Vitakkassa abhiniropanaṭṭho passanto bhāveti, vicārassa upavicāraeṭṭho passanto bhāveti, pītiyā pharaṇaṭṭho passanto bhāveti, sukhassa abhisandanaṭṭho passanto bhāveti, cittassa ekaggahaṭṭho passanto bhāveti.

Āvajjanaṭṭho passanto bhāveti, vijānanaṭṭho4 passanto bhāveti, pajānanaṭṭho passanto bhāveti, sañjānanaṭṭho passanto bhāveti, (ekārammaṇaṭṭho passanto bhāveti, ) ekodaṭṭho5 passanto bhāveti, abhiññāyañataṭṭho passanto bhāveti, paraññāya tīraṇaṭṭho passanto bhāveti, pahānassa pariccāgaṭṭho passanto bhāveti, bhāvanāya ekarasaṭṭho passanto bhāveti, sacchikiriyāya phassanaṭṭho passanto bhāveti, khandhānaṃ khandhaṭṭho passanto bhāveti, dhātunaṃ dhātuṭṭho6 passanto bhāveti, āyatānānaṃ āyatanaṭṭho passanto bhāveti, saṅkhatānaṃ saṅkhataṭṭho passanto bhāveti, asaṅkhatassa asaṅkhataṭṭho passanto bhāveti.

1. Adhipateyyaṭṭho-[PTS, 2.] Padhānaṭṭho-pu
3. Maggānaṃ-machasaṃ, yoganaṃ-syā, 4. Vijānaṭṭho-syā.
5. Ekarasaṭṭho-machasaṃ, ekārammaṇaṭṭho-saṃ, 6. Dhātaṭṭho-syā.

[BJT Page 62-3 [\x 62/]     2]

Cittaṭṭho passanto bhāveti, cittānantariyaṭṭho1 passanto bhāveti, cittassa vuṭṭhānaṭṭho passanto bhāveti, cittassa vivaṭṭanaṭṭho passanto bhāveti, cittassa hetuṭṭho2 passanto bhāveti, cittassa paccayaṭṭho passanto bhāveti, cittassa vatthuṭṭho passanto bhāveti, cittassa bhummaṭṭho. 3 Passanto bhāveti, cittassa ārammaṇaṭṭho passanto bhāveti, cittassa gocaraṭṭho passanto bhāveti, cittassa cariyaṭṭho passanto bhāveti, cittassa gataṭṭho passanto bhāveti, cittassa abhinīhāraṭṭho passanetā bhāveti, cittassa niyyānaṭṭho passanto bhāveti, cittassa nissaraṇaṭṭho passanto bhāveti.

Ekatte āvajjanaṭṭho passanto bhāveti, ekatte vijānanaṭṭho passanto bhāveti, ekatte pajānanaṭṭho passanto bhāveti, ekatte sañjānaṭṭho passanto bhāveti, ekatte ekodaṭṭho passanto bhāveti, ekatte upanibandhanaṭṭho4 passanto bhāveti, ekatte pakkhandanaṭṭho5 passanto bhāveti, ekatte pasīdanaṭṭho passanto bhāveti, ekatate santiṭṭhanaṭṭho passanto bhāveti, ekatte vimuccanaṭṭho6 passanto bhāveti, ekatte ’etaṃ santa’nti passanaṭṭho passanto bhāveti, ekatte yānīkataṭṭho passanto bhāveti, ekatte vatthukataṭṭho passanto bhāveti, ekatte anuṭṭhitaṭṭho passanto bhāveti, ekatte paricitaṭṭho passanto bhāveti, ekatte susamāraddhaṭṭho passanto bhāveti, ekatte pariggahaṭṭho passanto bhāveti, ekatte parivāraṭṭho passanto bhāveti, ekatte paripūraṭṭho passanto bhāveti, ekatte samodhānaṭṭho passanto bhāveti, ekatte adhiṭṭhānaṭṭho passanto bhāveti, ekatte āsevanaṭṭho passanto bhāveti, ekatte bhāvanaṭṭho passanato bhāveti, ekatte bahulīkammaṭṭho passanto bhāveti, ekatte susamuggataṭṭho passanto
Ekatte suvimuttaṭṭho passanto bhāveti, ekatte bujjhanaṭṭho pasasanaṭṭho bhāveti, ekatte anubujjhanaṭṭho passanto bhāveti, ekatte paṭibujjhanaṭṭho passanto bhāveti, ekatte sambujjhanaṭṭho passanto bhāveti, ekatte bodhanaṭṭho passanto bhāveti, ekatte anubodhanaṭṭho passanto bhāveti, ekatte paṭibodhanaṭṭho passanto bhāveti, ekatte sambodhanaṭṭho passanto bhāveti, ekatte bodhapakkhiyaṭṭho: 7 passanto bhāveti, ekatte anubodhapakkhiyaṭṭho passanto bhāveti, ekatte paṭibodhapakkhiyaṭṭho passanto bhāveti, ekate sambodhapakkhiyaṭṭho passanto bhāveti, ekatte jotanaṭṭho passanto bhāveti, ekatte ujjotanaṭṭho passanto bhāveti, ekatte anujotanaṭṭho passanto bhāveti, ekatte paṭijānanaṭṭho passanto bhāveti, ekatte sañjotanaṭṭho passanto bhāveti.

1. Cittānantaritaṭṭho-[PTS. :] 2. Hetaṭṭho-syā.
3. Bhumaṭṭho-machasaṃ. 4. Upanibandhaṭṭho-syā 5. Pakkhandhaṭṭho-sa 6. Muccanaṭṭho-sa, 7. Bodhipakkhiyaṭṭho-machasaṃ, syā [PTS]
[BJT Page 62-3 [\x 62/]     4]

Pakāsanaṭṭho1 passanto bhāveti, virovanaṭṭho passanto bhāveti, kilesānaṃ santāpanaṭṭho passanto bhāveti, amalaṭṭho passanto bhāveti, vimalaṭṭho passanto bhāveti, nimmalaṭṭho passanto bhāveti, samaṭṭho passanetā bhāveti, samayaṭṭho passanto bhāveti, vivekaṭṭho passanto bhāveti, vivekacariyaṭṭho passanto bhāveti, virāgaṭṭho passanto bhāveti, virāgacariyaṭṭho passanto bhāveti, nirodhaṭṭho passanto bhāveti, nirodhacariyaṭṭho passanto bhāveti, vossaggaṭṭho2 passanto bhāveti, vosasaggacariyaṭṭho passanto bhāveti, vimuttaṭṭho passanto bhāveti, vimuttacariyaṭṭho passanto bhāveti.

Chandaṭṭho passanto bhāveti, chandassa mūlaṭṭho passanto bhāveti, chandassa pādaṭṭho passanto bhāveti, chandassa padhānaṭṭho passanto bhāveti, chandassa ijjhanaṭṭho passanto bhāveti, chandassa adhimokkhaṭṭho passanto bhāveti, chandassa paggahaṭṭho passanto bhāveti, chandassa upaṭṭhānaṭṭho passanto bhāveti, chandassa avikkhepaṭṭho passanto bhāveti, chandassa dassanaṭṭho passanto bhāveti.

Viriyaṭṭho3 passanto bhāveti, viriyassa4 mūlaṭṭho passanto bhāveti, viriyassa pādaṭṭho passanto bhāveti, viriyassa padhānaṭṭho passanto bhāveti, viriyassa ijjhanaṭṭho passanto bhāveti, viriyassa adhimokkhaṭṭho passanto bhāveti, viriyassa paggahaṭṭho passanto bhāveti, viriyassa upaṭṭhānaṭṭho passanto bhāveti, viriyassa avikkhepaṭṭho passanto bhāveti, viriyassa dassanaṭṭho passanto bhāveti.

Cittaṭṭho passanto bhāveti, cittassa mulaṭṭho passanto bhāveti, cittassa pādaṭṭho passanto bhāveti, cittassa padhānaṭṭho passanto bhāveti, cittassa ijjhanaṭṭho passanto bhāveti, cittassa adhimokkhaṭṭho passanto bhāveti, cittassa paggahaṭṭho passanto bhāveti, cittassa upaṭṭhānaṭṭho passanto bhāveti, cittassa avikkhepaṭṭho passanto bhāveti, cittassa dassanaṭṭho passanto bhāveti.

Vīmaṃsaṭṭho passanto bhāveti, vimaṃsāya mūlaṭṭho passanto bhāveti, vīmaṃsāya pādaṭṭho passanto bhāveti, vīmaṃsāya padhānaṭṭho passanto bhāveti, vimaṃsāya ijjhanaṭṭho passanto bhāveti, vīmaṃsāya adhimokkhaṭṭho passanto bhāveti, vīmaṃsāya paggahaṭṭho passanto bhāveti, vīmaṃsāya upaṭṭhānaṭṭho passanto bhāveti, vimaṃsāya avikkhepaṭṭho passanto bhāveti, vīmaṃsāya dassanaṭṭho passanto bhāveti.

*Dukkhassa piḷanaṭṭho passanto bhāveti, dukkhassa saṅkhataṭṭho passanto bhāveti, dukkhassa santāpaṭṭho passanto bhāveti, dukkhassa vipariṇāmaṭṭho passanto bhāveti.

Samudayassa āyūhanaṭṭho5, passanto bhāveti, samudayassa nidānaṭṭho passanto bhāveti, samudayassa saññogaṭṭho passanto bhāveti. Samudayassa paḷibodhaṭṭho6 passanto bhāveti.

1. Patāpanaṭṭho-machasaṃ, syā, [PTS] 2. Vosaggaṭṭho-machasaṃ,
3. Vīriyaṭṭho-machasaṃ, 4. Vīriyassa-machasaṃ,
5. Ayūhanaṭṭho-syā, 6. Palibodhanaṭṭho-[PTS,]
*Dukkhaṭṭhoti ādīni mūlapadāni maramma chaṭṭhasaṅgītipotthakādīsu adhikāni.

[BJT Page 62-3 [\x 62/]     6]

Nirodhassa nissaraṇaṭṭho passanto bhāveti, nirodhassa vivekaṭṭho passanto bhāveti, nirodhassa asaṅkhataṭṭho passanto bhāveti, nirodhassa amataṭṭho passanto bhāveti.

Maggassa niyyānaṭṭho passanto bhāveti, maggassa hekuṭṭho1 passanto bhāveti, maggassa ādhipateyyaṭṭho passanto bhāveti.

Tathaṭṭho passanto bhāveti, anattaṭṭho passanto bhāveti, saccaṭṭho passanto bhāveti, parivedhaṭṭho passanto bhāveti, abhijānanaṭṭho passanto bhāveti, parijānaṭṭho passanto bhāveti, dhammaṭṭho passanto bhāveti, dhātuṭṭho2 passanto bhāveti, ñātaṭṭho passanto bhāveti, sacchikiriyaṭṭho passanto bhāveti, phassanaṭṭho passanto bhāveti, abhisamayaṭṭho passanto bhāveti.

Nekkhammaṃ passanto bhāveti, avyāpādo passanto bhāveti, ālokasaññā passanto bhāveti, avikkhepo, passanto bhāveti, dhammavavatthānaṃ passanto bhāveti, ñāṇaṃ passanto bhāveti, pāmojjaṃ. 3 Passanto bhāveti.

Paṭhamaṃ jhānaṃ4 passanto bhāveti, dutiyaṃ jhānaṃ passanto bhāveti, tatiyaṃ jhānaṃ passanto bhāveti, catutthaṃ jhānaṃ passanto bhāveti, ātāsānañcāyatanasamāpatti passanto bhāveti, viññāṇañcāyatanasamāpatti passanto bhāveti, ākiñcaññāyatanasamāpatti passanto bhāveti, nevasaññānāsaññāyatanasamāpatti passanto bhāveti.

Aniccānupassanā pasasanto bhāveti, dukkhānupassanā passanto pāveti, anattānupassanā passanto bhāveti, nibbidānupassanā passanto bhāveti, virāgānupassanā passanto bhāveti, nirodhānupassanā passanto bhāveti, paṭinissaggānupassanā passanto bhāveti, khayānupassanā passanto bhāveti, vayānupassanā passanto bhāveti, vipariṇāmānupassanā passanto bhāveti, animittānupassanā passanto bhāveti, appaṇihitānupassanā passanto bhāveti, suññatānupassanā passanto bhāveti, adhipaññādhammavipassanā passanto bhāveti, yathābhūtañiṇadassanaṃ passanto bhāveti, ādīnavānupassanā passanto bhāveti, paṭisaṅkhānupassanā passanto bhāveti, vivaṭṭānupassanā passanto bhāveti.

Sotāpattimaggo passanto bhāveti, sotāpattiphalasamāpatti passanto bhāveti, sakadāgāmimaggo passanto bhāveti, sakadāgimiphalasamāpatti passanto bhāveti, anāgāmimaggo passanto bhāveti, anāgāmiphalasamāpatti passanto bhāveti, arahattamaggo passanto bhāveti, arahattaphalasampatti passanto bhāveti.

Adhimokkhaṭṭhena saddhindriyaṃ passanto bhāveti, paggahaṭṭhena viriyindriyaṃ5 passanto bhāveti, upaṭṭhānaṭṭhena satindriyaṃ passanto bhāveti, avikkhepaṭṭhena samādhindriyaṃ passanto bhāveti, dassanaṭṭhena paññindriyaṃ passanto bhāveti.

Assaddhiye akampiyaṭṭhena saddhābalaṃ passanto bhāveti, kosajje akampiyaṭṭhena viriyabalaṃ passanto bhāveti, pamāde akampiyaṭṭhena satibalaṃ passanto bhāveti, uddhacce akampiyaṭṭhena samādhibalaṃ passanto bhāveti, avijjāya akampiyaṭṭhena paññābalaṃ passanto bhāveti.

1. Hetaṭṭho-syā. 2. Dhātaṭṭho-syā, 3. Pāmujjaṃ-syā,
4. Paṭhamajjhanaṃ (ādi)syā, [PTS, .] Vīriyindriyaṃ-machasaṃ
[BJT Page 62-3 [\x 62/]     8]

Upaṭṭhānaṭṭhena satisambojjhaṅgo passanto bhāveti, pavicayaṭṭhena dhammavicayasambojjhaṅgo passanto bhāveti, paggahaṭṭhena viriyasambojjhaṅgo passanto bhāveti, pharaṇaṭṭhena pītisambojjhaṅgo passanto bhāveti, upasamaṭṭhena passaddhisambojjhaṅgo passanto bhāveti, avikkhepaṭṭhena samādhisambojjhaṅgo passanto bhāveti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo passanto bhāveti.

Dassanaṭṭhena sammādiṭṭhi passanto bhāveti, abhiniropanaṭeṭhana sammāsaṅkappo passanto bhāveti, pariggahaṭṭhena sammāvācā passanto bhāveti, samuṭṭhānaṭṭhena sammākammanto passanto bhāveti, vodānaṭṭhena sammāājīvo passanto bhāveti, paggahaṭṭhena sammāvāyāmā passanto bhāveti, upaṭṭhānaṭṭhena sammāsati passanto bhāveti, avikkhepaṭṭhena sammasamādhi passanto bhāveti.

Ādhipateyyaṭṭhena indriyā passanto bhāveti, akampiyaṭṭhena balā passanto bhāveti, niyyānaṭṭena bojjhaṅgā passanto bhāveti, hetuṭṭhena maggo passanto bhāveti, upaṭṭhānaṭṭhena satipaṭṭhānā passanto bhāveti, pahadanaṭṭhena sammappadhānā passanto bhāveti, ijjhanaṭṭhena iddhipādā passanto bhāveti, tathaṭṭhena saccā passanto bhāveti.

Avikkhepaṭṭhena samatho passanto bhāveti, anupassanaṭṭhena vipassanā passanto bhāveti, ekarasaṭṭhena samathavipassanā passanto bhāveti, anativattanaṭṭhena yuganandhaṃ1 passanto bhāveti.

Saṃvaraṭṭhena sīlavisuddhi passanto bhāveti, avikkhepaṭṭhena cittavisuddhi passanto bhāveti, dassanaṭṭhena diṭṭhivisuddhi passanto bhāveti, muttaṭṭhena vimokkho passanto bhāveti, paṭivedhaṭṭhena vijjā passanto bhāveti, pariccāgaṭṭhena vimutti passanto bhāveti, samucchedaṭṭhena khaye ñāṇaṃ passanto bhāveti, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ passanto bhāveti.

Chando mulaṭṭhena passanto bhāveti, manasikāro samūṭṭhānaṭṭhena passanto bhāveti, phasso samodhānaṭṭhena passanto bhāveti, vedanā samosaraṇaṭṭhena passanto bhāveti, samādhi pamukhaṭṭhena passanto bhāveti, sati ādhipateyaṭṭhena passanto bhāveti, paññā taduttaraṭṭhena2 passanto bhāveti, vimutti sāraṭṭhena passanto bhāveti, amatagodhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti.

1. Yuganaddhaṃ-machasaṃ. 2. Tatuttaraṭṭhena-machasaṃ.
[BJT Page 62-2 [\x 62/]     5]

Ye ye dhammā bhāvitā honti, te dhammā ekarasā honti. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: "ime dhammā bhāvetabbā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇa"nti.

Bhāvetabbaniddeso

Catuttho bhāṇavāro.

1. Pajahato-machasaṃ. Syā. 2. Viriyaṃ-machasaṃ.

[BJT Page 64-1 [\x 64/]     8]

[Begining of Page 64 missing]

[BJT Page 64-1 [\x 64/]     8]

[Missing one page]
Cakkhuṃ passanto sacchikaroti, cakkhusamudayo passanto sacchikaroti, cakkhunirodho passanto sacchikaroti, cakkhunirodhagāminīyā paṭipadā passanto sacchikaroti, jarāmaraṇaṃ passanto sacchikaroti, jarāmaraṇasamudayo passanto sacchakaroti, jarāmaraṇanirodho passanto sacchikaroti, jāmaraṇanirodhagāminī paṭipadā passanto sacchikaroti.

Dukkhassa pariññaṭṭho passanto sacchikaroti, dukkhasamudayassa pahānaṭṭho passanto sacchikaroti, dukkhanirodhassa sacchikiriyaṭṭho passanto sacchikaroti, jarāmaraṇanirodhagāmānī paṭipadā passanto sacchikaroti,

Rūpassa pariññaṭṭho passanto sacchikaroti, rūpasamudayassa pahānaṭṭho passanto sacchikaroti, rūpanirodhassa sacchikiriyaṭṭho passanto sacchikaroti, rūpanirodhagāmāniyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti.

Vedanāya pariññaṭṭho passanto sacchikaroti, vedanāsamudayassa pahānaṭṭho passanto sacchitaroti, vedanānirodhassa sacchikiriyaṭṭho passanto sacchikaroti, vedanānirodhagāminīyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti, saññāya pariññaṭṭho passanto sacchikaroti, saññāsamudayassa pahānaṭṭho passanto sacchikareti, saññānirodhassa sacchikiriyaṭṭho passanto sacchikaroti, saññānirodhagāminīyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti, saṅkhārānaṃ pariññaṭṭho passanto sacchikaroti, saṅkhārasamudayassa pahānaṭṭho passanto sacchikaroti, saṅkhāranirodhassa sacchikiriyaṭṭho passanto sacchikaroti, saṅkhāranirodhagāminīyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti, viññāṇassa pariññaṭṭho passanto sacchikaroti, viññāṇasamudayassa pahānaṭṭho passanto sacchikaroti, viññāṇanirodhassa sacchikiriyaṭṭho passanto sacchikaroti, viññāṇanirodhagāminīyā paṭipadāya passanto sacchikaroti, cakkhussa pariññaṭṭho passanto sacchikaroti, cakkhussasamudayassa pahānaṭṭho passanto sacchikaroti, cakkhussanirodhassa sacchikiriyaṭṭho passanto sacchikaroti, cakkhussanirodhagāminīyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti, jarāmaraṇassa pariññaṭṭho passanto sacchikaroti, jarāmaraṇasamudayassa pahānaṭṭho passanto sacchikaroti, jarāmaraṇanirodhassa sacchikiriyaṭṭho passanto sacchikaroti, jarāmaraṇanirodhagāminīyā paṭipadāya bhāvanaṭṭho passanto sacchikaroti.

Dukkhassa pariññāpaṭivedhaṭṭho passaventā sacchikaroti, dukkhasamudayassa pahānapaṭipavedhaṭṭho passanto sacchikaroti, dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho passanetā sacchikaroti, dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhadhaṭṭho passanto sacchikaroti.

Rūpassa pariññāpaṭivedhaṭṭho passanto sacchikaroti, rūpasamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto sacchikaroti, rūpanirodhagāmāniyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto sacchikaroti.

Vedanāya pariññāpaṭivedhaṭṭho passanto sacchikaroti, vedanāsamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, vedanānirodhassa sacchikiriyāpaṭivedhaṭṭho passanto sacchikaroti, vedanānirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanetā sacchikaroti, saññāya pariññāpaṭivedhaṭṭho passanto sacchikaroti, saññāsamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, saññānirodhassa sacchikiriyāpaṭivedhaṭṭhā passanto sacchikaroti, saññānirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto sacchikaroti, saṅkhārānaṃ pariññāpaṭivedhaṭṭho passanto sacchikaroti, saṅkhārasamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, saṅkhāranirodhassa sacchikiriyāpaṭivedhaṭṭho passanto sacchikaroti, saṅkhāranirodhagāminiyā paṭipadāya passanto sacchikaroti, viññāṇassa pariññāpaṭivedhaṭṭho passanto sacchikaroti, viññāṇasamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, viññāṇanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto sacchikaroti, viññāṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho passanto sacchikaroti, jarāmaraṇassa pariññāpaṭivedhaṭṭho passanto sacchikaroti, jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho passanto sacchikaroti, jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho passanto sacchikaroti, jarāmaraṇanirodhassa paṭipadāya bhāvanāpaṭivedhaṭṭho passanto sacchikaroti.

1. Cakkhu-machasaṃ.

[BJT Page 64-2 [\x 64/]     0]

Dukkhaṃ passanto sacchikaroti, dukkhasamudayo passanto sacchikaroti, dukkhanirodho passanto sacchikaroti, dukkhassa samudayanirodho passanto sacchikaroti, dukkhassa chandarāganirodho passanto sacchikaroti, dukkhassa assādo passanto sacchikaroti, dukkhassa ādīnavo passanto sacchikaroti, dukkhassa nissaraṇaṃ passanto sacchikaroti.

Rūpaṃ passanto sacchikaroti, rūpasamudayo passanto sacchikaroti, rūpanirodho passanto sacchikaroti, rūpassa samudayanirodho passanto sacchikaroti, rūpassa chandarāganirodho passanto sacchikaroti, rūpassa assādo passanto sacchikaroti, rūpassa ādīnavo passanto sacchikaroti, rūpassa nissaraṇaṃ passanto sacchikaroti.

Vedanā passanto sacchikaroti, vedanāsamudayo passanto sacchikaroti, vedanānirodho passanto sacchikaroti, vedanā samudayanirodho passanto sacchikaroti, vedanā chandarāganirodho passanto sacchikaroti, vedanā assādopassanto sacchikaroti, vedanā ādīnavo passanto sacchikaroti, vedanā nissaraṇaṃ passanto sacchikaroti, saññā passanto sacchikaroti, saññāsamudayo passanto sacchikaroti, saññākanirodho passanto sacchikaroti, saññā samudayanirodho passanto sacchikaroti, saññā chandarāganirodho passanto sacchikaroti, saññā assādo passanto sacchikaroti, saññā ādīnavo passanto sacchikaroti, saññā nissaraṇaṃ passanto sacchikaroti, saṅkhārā passanto sacchikaroti, saṅkhārasamudayo passanto sacchikaroti, saṅkhāranirodho pasasanto sacchikaroti, saṅkhāra samudayanirodho passanto sacchikaroti, saṅkhārā chandarāganirodho passanto sacchikaroti, saṅkharā assādo passanto sacchikaroti, saṅkhārā ādīnavo passanto sacchikaroti, saṅkhārā nissaraṇaṃ passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti, viññāṇasamudayo passanto sacchikaroti, viññāṇanirodho passanto sacchikaroti, viññāṇa samudayanirodho passanto sacchikaroti, viññāṇa chandarāganirodho passanto sacchikaroti, viññāṇa assādo passanto sacchikaroti, viññāṇa assādo passanto sacchikaroti, viññāṇa ādīnavo passanto sacchikaroti, viññāṇa nissaraṇaṃ passanto sacchikaroti, cakkhuṃ passanto sacchikaroti, cakkhuṃ samudayo passanto sacchikaroti, cakkhuṃnirodho nirodho passanto sacchikaroti, cakkhuṃ samudayanirodho passanto sacichikaroti, cakkhuṃ chandarāganirodho passanto sacchikaroti, cakkhuṃ assādo passanto sacchikaroti, cakkhuṃ ādīnavo passanto sacchikaroti, cakkhuṃ nissaraṇaṃ passanto sacchikaroti, jarāmaraṇaṃ passanto sacchikaroti, jarāmaraṇasamudayo passanto sacchikaroti, jarāmaraṇanirodho passanto sacchikaroti, jarāmaraṇassa samudayanirodho passanto sacchikaroti, jarāmaraṇassa chandarāganirodho passanto sacchikaroti, jarāmaraṇassa assādo passanto sacchikaroti, jarāmaraṇassa ādīnavo passanto sacchikaroti, jarāmaraṇassa nissaraṇaṃ passanto sacchikaroti.

Aniccānupassanā passanto sacchikaroti, dukkhānupassanā passanto sacchikaroti, anattānupassanā passanto sacchikaroti, nibbidānupassanā passanto sacchikaroti, virāgānupassanā passanto sacchikaroti, nirodhānupassanā passanto sacchikaroti, paṭinissaggānupassanā passanto sacchikaroti.

Rūpe aniccānupassanā passanto sacchikaroti, rūpe dukkhānupassanā passanto sacchikaroti, rūpe anattānupassanā passanto sacchikaroti, rūpe nibbidānupassanā1 passanto sacchikaroti, rūpe virāgānupassanā passanto sacchikaroti, rūpe nirodhānupassanā passanto sacchikaroti, rūpe paṭinissaggānupassanā passanto sacchikaroti.

1. Nibbānupassanā-[PTS.]

[BJT Page 64-2 [\x 64/]     2]

Vedanāya aviccānupassanā passanto sacchikaroti, vedanāya dukkhānupassanā passanto sacchikaroti, vedanāya anattānupassanā passanto sacchikaroti, vedanāya nibbidānupassanā passanto sacchikaroti, vedanāya virāgānupassanā passanto sacchikaroti, vedanāya nirodhānupassanā passanto sacchikaroti, vedanāya paṭinissaggānupassanā passanto sacchikaroti, saññāya aniccānupassanā passanto sacchikaroti, saññāya dukkhānupassanā passanto sacchikaroti, saññāya anattānupassanā passanto sacchikaroti, saññāya nibbidānupassanā passanto sacchikaroti, saññāya virāgānupassanā passanto sacchikaroti, saññāya nirodhānupassanā passanto sacchikaroti, saññāya paṭinissaggānupassanā passanto sacchikaroti, saṅkhāresu aniccānupassanā passanto sacchikaroti, saṅkhāresu dukkhānapassanā passanto sacchikaroti, saṅkhāresu anattānupassanā passanto sacchikaroti, saṅkhāresu nibbidānupassanā passanto sacchikaroti, saṅkhāresu virāgānupassanā passanto sacchikaroti, saṅkhāresu nirodhānupassanā passanto sacchikaroti, saṅkhāresu paṭinissaggānupassanā passanto sacchikaroti, viññāṇe aniccānupassanā passanto sacchikaroti, viññāṇe dukkhānupassanā passanto sacchikaroti, viññāṇe avattānupassanā passanto sacchikaroti, viññāṇe nibbidānupassanā passanto sacchikaroti, viññāṇe virāgānupasnā passanto sacchikaroti, viññāṇe nirodhānupassanā passanto sacchikaroti, viññāṇe paṭinissaggānupassanā passanto sacchikaroti, cakkhusmiṃ aviccānupassanā passanto sacchikaroti, cakkhusmiṃ dukkhānupassanā passanto sacchikaroti, cakkhusmiṃ anattānupassanā passanto sacchikaroti, cakkhusmiṃ nibbidānupassanā passanto sacchikaroti, cakkhusmiṃ virāgānupassanā passanto sacchikaroti, cakkhusmiṃ nirodhānupassanā passanto sacchikaroti, cakkhusmiṃ paṭinissaggānupassanā sacchikaroti, jarāmaraṇe aniccānupassanā passanto sacchikaroti, jarāmaraṇe dukkhānupassanā passanto sacchikaroti, jarāmaraṇe anattānupassanā passanto sacchikaroti, jarāmaraṇe nibbidānupassanā passanto sacchikaroti, jarāmaraṇe virāgānupassanā passanto sacchikaroti, jarāmaraṇe nirodhānupassanā passanto sacchikaroti, jarāmaraṇe paṭinissaggānupassanā passanto sacchikaroti.

Uppādo passanto sacchikaroti, pavattaṃ1 passanto sacchikaroti, nimittaṃ passanetā sacchikaroti, āyuhanā2 passanto sacchikaroti, paṭisandhi passanto sacchikaroti, gati passanto sacchikaroti, nibbatti passanto sacchikaroti, upapatti passanto sacchikaroti, jāti passanto sacchikaroti, jarā passanto sacchikaroti, vyādhi passanto sacchikaroti, maraṇaṃ passanto sacchikaroti, soko passanto sacchikaroti, paridevo passanto sacchikaroti, upāyāso passanto sacchikaroti.

Anuppādo passanto sacchikaroti, appavattaṃ passanto sacchikaroti, animittaṃ passanto sacchikaroti, anāyuhanā passanto sacchikaroti, appaṭisandhi passanto sacchikaroti, agati passanto sacchikaroti, anibbatti passanto sacchikaroti, anupapatti passanto sacchikaroti, ajāti passanto sacchikaroti, ajarā passanto sacchikaroti, avyādhi passanto sacchikaroti, amaraṇaṃ passanto sacchikaroti, aseko passanto sacchikaroti, aparidevo passanto sacchikaroti, anupāyāso passanto sacchikarotati.

Uppādo passanto sacchikaroti, anuppādo passanto sacchikaroti, pavattaṃ passanto sacchikaroti, appavattaṃ passanto sacchikaroti, nimittaṃ passanto sacchikaroti, animittaṃ passanto sacchikaroti, āyuhanā passanto sacchikaroti, anāyuhanā passanto sacchikaroti, paṭisandhi passanto sacchikaroti, appaṭisandhi passanto sacchikaroti, gati passanto sacchikaroti, agati passanto sacchikaroti, nibbatti passanto sacchikaroti, anibbatti passanto sacchikaroti, upapatti passanto sacchikaroti, anupapatti passanto sacchikaroti, jāti passanto sacchikaroti, ajāti passanto sacchikaroti, jarā passanto sacchikaroti, ajarā passanto sacchikaroti, , vyādhi passanto sacchikaroti, avyādhi passanto sacchikaroti, maraṇaṃ pasasanto sacchikaroti, amaraṇaṃ passanto sacchikaroti, soko passanto sacchikaroti, asoko passanto sacchikaroti, paridevo passanto sacchikaroti, aparidevo passanto sacchikaroti, upāyāso passanto sacchikaroti, anupāyāso passanto sacchikaroti.

Uppādā dukkhanti passanto sacchikaroti, pavattaṃ dukkhanti passanto sacchikaroti, nimittaṃ dukkhanti passanto sacchikaroti, āyuhanā2 dukkhanti passanto sacchikaroti, paṭisandhi dukkhanti passanto sacchikaroti, gati dukkhanti passanto sacchikaroti, nibbatti dukkhanti passanto sacchikaroti, upapatti dukkhanti passanetā sacchikaroti, jāti dukkhanti passanto sacchikaroti, jarā dukkhanti passanto sacchikaroti, vyādhi dukkhanti passanto sacchikaroti, maraṇaṃ dukkhanti passanto sacchikaroti, seko dukkhanti passanto sacchikaroti, paridevo dukkhanti passanto sacchikaroti, upāyāso dukkhanti passanto sacchikaroti.

Anuppādo sukhanti passanto sacchikaroti, appavatti sukhanti passanto sacchikaroti, animittaṃ sukhanti passanto sacchikaroti, anāyuhanā sukhanti passanto sacchikaroti, appaṭisandhi sukhanti passanto sacchikaroti, agati sukhanti passanto sacchikaroti, anibbatti sukhanti passanto sacchikaroti, anupapatti sukhanti passanto sacchikaroti, ajāti sukhanti passanto sacchikaroti, ajarā sukhanti passanto sacchikaroti, avyādhi sukhanti passanto sacchikaroti, amaraṇaṃ sukhanti passanto sacchikaroti, asoko sukhanti passanto sacchikaroti, aparidevo sukhanti passanto sacchikaroti, anupāyāso sukhanti passanto sacchikaroti.

1. Pavatti-syā. 2. Āyuhanā-syā.
[BJT Page 64-2 [\x 64/]     4]

Uppādo dukkhaṃ, anuppādo sukhanti passanto sacchikaroti, pavattaṃ dukkhaṃ, appavattaṃ sukhanti passanto sacchikaroti, nimittaṃ dukkhaṃ, animittaṃ sukhanti passanto sacchikaroti, āyuhani dukkhaṃ, anāyuhanā1 sukhanti passanto sacchikaroti, paṭisandhi dukkhaṃ, appaṭisandhi sukhanti passanto sacchikaroti, gati dukkhaṃ, agati sukhanti passanto sacchikaroti, nibbatti dukkhaṃ, anibbatti sukhanti passanto sacchikaroti, upapatti dukkhaṃ, anupapatti sukhanti passanto sacchikaroti, jāti dukkhaṃ, ajāti sukhanti passanto sacchikaroti, jarā dukkhaṃ, ajarā sukhanti passanto sacchikaroti, vyādhi dukkhaṃ, avyādhi sukhanti passanto sacchikaroti, maraṇaṃ dukkhaṃ, amaraṇaṃ2 sukhanti passanto sacchikaroti, soko dukkhaṃ, asoko sukhanti passanto sacchikaroti, paridevo dukkhaṃ, aparidevo sukhanti passanto sacchikaroti, upāyāso dukkhaṃ, anupāyāso sukhanti passanto sacchikaroti.

Uppādo bhayanti passanto sacchikaroti, pavattaṃ bhayanti passanto sacchikaroti, nimittaṃ bhayanti passanto sacchikaroti, āyuhanā bhayanti passanto sacchikaroti, paṭisandhi bhayanti passanto sacchikaroti, gati bhayanti passanto sacchikaroti, nibbatti bhayanti passanto sacchikaroti, upapatti bhayanti passanto sacchikaroti, jāti bhayanti passanto sacchikaroti, jarā bhayanti passanto sacchikaroti, vyādhi bhayanti passanto sacchikaroti, maraṇaṃ bhayanti passanto sacchikaroti, soko bhayanti passanto sacchikaroti, paridevo bhayanti passanto sacchikaroti, upāyāso bhayanti passanto sacchikaroti.

Anuppādo khemanti passanto sacchikaroti, appavattaṃ khemanti passanto sacchikaroti, animittaṃ khemanti passanto sacchikaroti, anāyuhanā khemanti passanto sacchikaroti, appaṭisandhi khemanti passanto sacchikaroti, agati khemanti passanto sacchikaroti, anibbatti khemanti passanto sacchikaroti, anuppatti khemanti passanto sacchikaroti, ajāti khemanti passanto sacchikaroti, ajarā khemanti passanto sacchikaroti, avyādhi khemanti passanto sacchikaroti, amaraṇaṃ2 khemanti passanto sacchikaroti, asoko khemanti passanto sacchikaroti, aparidevo khemanati passanto sacchikaroti, anupāyāso khemanti passanto sacchikaroti.

Uppādo bhayaṃ, anuppādo khemanti passanto sacchikaroti, pavattaṃ bhayaṃ, appavattaṃ khemanti passanto sacchikaroti, nimittaṃ bhayaṃ, animittaṃ khemanti passanto sacchikaroti, āyuhanābayaṃ, avāyuhanā1, khemanti passanto sacchikaroti, paṭisandhi bhayaṃ, appaṭisandhi khemanti passanto sacchikaroti, gati bhayaṃ, agati khemanti passanto sacchikaroti, nibbatti bhayaṃ, anibbatti khemanti passanto sacchikaroti, upapatti bhayaṃ, anupapatti khemanti passanto sacchikaroti, jāti bhayaṃ, ajāti khemanti passanto sacchikaroti, jarā bhayaṃ, ajarā khemanti passanto sacchikaroti, vyādhi bhayaṃ, avyādhi khemanti passanto sacchikaroti, maraṇaṃ bhayaṃ, amaraṇaṃ, 2 khemanti passanto sacchikaroti, soko bhayaṃ, asoko khemanti passanto sacchikaroti, paridevo bhayaṃ, aparidevo khemanti passanto sacchikaroti, upāyāso bhayaṃ, anupāyāso khemanti passanto sacchikaroti.

1. Āyuhanā-anāyuhanā syā.
2. Amataṃ-machasaṃ syā, [PTS.]

[BJT Page 64-2 [\x 64/]     6]

Uppādo sāmisanti passanto sacchikaroti, pavattaṃ sāmisanti passanto sacchikaroti, nimittaṃ sāmisanti passanto sacchikaroti, āyuhanā1, sāmisanti passanto sacchikaroti, paṭisandhi sāmisanti passanto sacchikaroti, gati sāmisanti passanto sacchikaroti, nibbatti sāmisanti passanto sacchikaroti, upapatti sāmisanti passanto sacchikaroti, jāti sāmisanti passanto sacchikaroti, jarā sāmisanti passanto sacchikaroti, vyādhi sāmisanti passanto sacchikaroti, maraṇaṃ sāmisanti passanto sacchikaroti, soko sāmisanti passanto sacchikaroti, paridevo sāmāsanti passanto sacchikaroti, upāyāso sāmisanti passanto sacchikaroti.

Anuppādo nirāmisanti passanto sacchikaroti, appavattaṃ nirāmisanti passanto sacchikaroti, animittaṃ nirāmisanti passanto sacchikaroti, anāyuhanā nirāmisanti passanto sacchikaroti, appaṭisandhi nirāmisti passanto sacchikaroti, agati nirāmisanti passanto sacchikaroti, anibbatti nirāmisanti passanto sacchikaroti, anupapatti nirāmisanti passanto sacchikaroti, ajāti nirāmisanti passanto sacchikaroti, ajarā nirāmisanti passanto sacchikaroti, avyādhi nirāmisanti passanto sacchikaroti, amaraṇaṃ2 nirāmisanti passanto sacchikaroti, asoko nirāmisanti passanto sacchikaroti, aparidevo nirāmisanti passanto sacchikaroti, anupāyāso nirāmisanti passanto sacchikaroti.

Uppādo sāmisaṃ, anuppādo nirāmisanti passanto sacchikaroti, pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti passanto sacchikaroti, nimittaṃ sāmisaṃ, animittaṃ nirāmisanti passanto sacchinaroti, āyuhanā sāmisaṃ, anāyuhanā nirāmisanti passanto sacchikaroti, paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti passanto sacchikaroti, gati sāmisaṃ agati nirāmisanti passanto sacchikaroti, nibbatti sāmisaṃ, anibbatti nirāmisanti passanto sacchikaroti, upapatti sāmisaṃ, anupapatti nirāmisanti passanto sacchikaroti, jāti sāmisaṃ, ajāti nirāmisanti passanto sacchikaroti, jarā sāmisaṃ, ajarā nirāmisanti passanto sacchikaroti, vyādhi sāmisaṃ, avyādhi nirāmisanti passanto sacchikaroti, maraṇaṃ sāmisaṃ, amaraṇaṃ2 nirāmisanti passanto sacchikaroti, soko sāmisaṃ, asoko nirāmisanti passanto sacchikaroti, paridevo sāmisaṃ, aparidevo nirāmisanti passanto sacchikaroti, upāyāso sāmisaṃ, anupāyāso nirāmisanti passanto sacchikaroti.

Uppādo saṅkhārāti passanto sacchikaroti, pavattaṃ saṅkhārāti passanto sacchikaroti, nimittaṃ saṅkhārāti passanto sacchikaroti, āyuhanā saṅkhārāti passanto sacchikaroti, paṭisandhi saṅkhārāti passanto sacchikaroti, gati saṅkhārāti passanto sacchikaroti, nibbatti saṅkhārāti passanto upapatti saṅkhārāti passanto sacchikaroti, jāti saṅkhārāti passanto sacchikaroti, jarā saṅkhārāti passanto sacchikaroti, vyādhi saṅkhārāti passanetā sacchikaroti, maraṇaṃ saṅkhārāti passanto sacchikaroti, soko saṅkhārāti, paridevo saṅkhārāti passanto sacchikaroti, upāyāso saṅkhārāti passanto sacchikaroti.

Avuppādo nibbānanti passanto sacchikaroti, appavattaṃ nibbananti passanto sacchikaroti, animittaṃ nibbānanti passanto sacchikaroti, anāyuhanā nibbānanti passanto sacchikaroti, appaṭisandhi nibbānanti passanto sacchikaroti, agati nibbānanti passanto sacchikaroti, anibbatti nibbānanti passanto sacchikaroti, anupapatti nibbānanti passanto sacchikaroti, ajāti nibbānanti passanto sacchikaroti, ajarā nibbānanti passanto sacchikaroti, avyādhi nibbānanti passanto sacchikaroti, amaraṇaṃ nibbānanti passanto sacchikaroti, asoko nibbānanti passanto sacchikaroti, aparidevo nibbānanti passanto sacchikaroti, anupāyāso nibbānanti passanto sacchikaroti.

1. Āyuhanā-syā 2. Amataṃ-machasaṃ, syā, [PTS.]

[BJT Page 64-2 [\x 64/]     8]

Uppādo saṅkhārā, anuppādo nibbānanti passanto sacchikaroti, pavattaṃ saṅkhārā, appavattaṃ nibbānanti passanto sacchikaroti, nimittaṃ saṅkhārā, animittaṃ nibbānanti passanto sacchikaroti, āyuhani saṅkhārā, anāyuhanā nibbānanti passanto sacchikaroti, paṭisandhi saṅkhārā, appaṭisandhi nibbānanti passanto sacchikaroti, gati saṅkhārā, agati nibbānanti passanto sacchikaroti, nibbatti saṅkhārā anibbatti nibbānanti passanto sacchikaroti, upapatti saṅkhārā, anupapatti nibbānanti passanto sacchikaroti, jāti saṅkhārā, ajāti nibbānanti passanto sacchikaroti, jarā saṅkhārā, ajarā nibbānanti passanto sacchikaroti, vyādhi saṅkhārā, avyādhi nibbānanti passanto sacchikaroti, maraṇaṃ saṅkhārā, amaraṇaṃ nibbānanti passanto sacchikaroti, soko saṅkhārā, asoko nibbānanti passanto sacchikaroti, paridevo saṅkhārā, aparidevo nibbānanti passanto sacchikaroti, upāyāso saṅkhārā, anupāyāso nibbānanti passanto sacchikaroti.

Paṭhamakabhāṇavaraṃ.

Pariggahaṭṭho passanto sacchikaroti, parivāraṭṭho passanto sacchikaroti, paripūraṭṭho1 passanto sacchikaroti, ekaggahaṭṭho passanto sacchikaroti, avikkhepaṭṭho passanto sacchikaroti, paggahaṭṭho passanto sacchikaroti, avisāraṭṭho passanto sacchikaroti, anāvilaṭṭho passanto sacchikaroti, anijjhajanaṭṭho passanto sacchikaroti, ekattupaṭṭhānavasena2 cittassa ṭhitaṭṭho passanto sacchikaroti, ārammaṇaṭṭho passanto sacchikaroti, gocaraṭṭho passanto sacchikaroti, pahānaṭṭho passanto sacchikaroti, pariccāgaṭṭho passanto sacchikaroti, vuṭṭhānaṭṭho passanto sacchikaroti, nivattanaṭṭho passanto sacchikaroti, santanaṭṭho passanto sacchikaroti, paṇitaṭṭho passanto sacchikaroti, vimuttaṭṭho passanto sacchikaroti, anāsavaṭṭho passanto sacchikaroti, taraṇaṭṭho passanto sacchikaroti, animittaṭṭho passanto sacchikaroti, appaṇihitaṭṭho passanto sacchikaroti, suññataṭṭho passanto sacchikaroti, ekarasaṭṭho passanto sacchikaroti, anativattanaṭṭho passanto sacchikaroti, yuganandhaṭṭho, 3 passanto sacchikaroti, niyyānaṭṭho passanto sacchikaroti, hetuṭṭho passanto sacchikaroti, dassanaṭṭho passanto sacchikaroti, ādhipateyyaṭṭho passanto sacchikaroti.

Samathassa avikkhepaṭṭho passanto sacchikaroti, vipassanāya anupassanaṭṭho passanto sacchikaroti, samathavipassanānaṃ ekarasaṭṭho passanto sacchikaroti, yuganandhassa4 anativattanaṭṭho passanto sacchikaroti.

Sikkhāya samādānaṭṭho passanto sacchikaroti, ārammaṇassa gocaraṭṭho passanto sacchikaroti, līnassa cittassa paggahaṭṭho passanto sacchikaroti, uddhatassa cittassa niggahaṭṭho5 passanto sacchikaroti, ubhovisuddhānaṃ ajjhupekkhanaṭṭho passanto sacchikaroti, bhāvanā visesādhigamaṭṭho6 passanto sacchikaroti, uttari paṭivedhaṭṭho passanto sacchikaroti, saccābhisamayaṭṭho passanto sacchikaroti, nirodhe patiṭṭhānaṭṭho passanto sacchikaroti.

1. Paripuriṭṭho-sa, 2. Ekatta paṭṭhānavasena-. [PTS]
3. Yuganaddhaṭṭho-machasaṃ, 4. Yuganaddhassa-machasaṃ 5. Viniggahaṭṭho-[PTS]
6. Cisesādhigamaṭṭho-machasaṃ, syā,

[BJT Page 64-3 [\x 64/]     0]

Saddhindriyassa adhimokkhaṭṭho passanto sacchikareti, viriyindriyassa paggahaṭṭho passanto sacchikaroti, satindriyassa upaṭṭaneṭṭho passanto sacchikaroti, samādhindrayassa avikkhepaṭṭho passanto sacchikaroti, paññindriyassa dassanaṭṭho passanto sacchikaroti.

Saddhābalassa assaddhiye akampiyaṭṭho passanto sacchikaroti, viriyabalassa kosajje akampiyaṭṭho passanto sacchikaroti, satibalassa pamāde akampiyaṭṭho passanto sacchikaroti, samādhibalassa uddhacce akampiyaṭṭho passanto sacchikaroti, paññābalassa avijjāya akampiyaṭṭho passanto sacchikaroti.

Satisambojjhaṅgassa upaṭṭhānaṭṭho passanto sacchikaroti, dhammavicayasambojjhaṅgassa pavicayaṭṭho passanto sacchikaroti, viriyasambojjhaṅgassa upasamayaṭṭho passanto sacchikaroti, samādhisambojjhaṅgassa avikkhepaṭṭho passanto sacchikaroti, upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho passanto sacchikaroti.

Samimādiṭṭhiyā dassanaṭṭho passanto sacchikaroti, sammāsaṅkappassa abhiniropanaṭṭho passanto sacchikaroti, sammāvācāya pariggahaṭṭho passanto sacchikaroti, sammākammantassa samuṭṭhānaṭṭho passanto sacchikaroti, sammāājīvassa vodānaṭṭho passanto sacchikaroti, sammāvāyāmassa paggahaṭṭho passanto sacchikaroti, sammāsatiyā upaṭṭhānaṭṭho passanto sacchikaroti, sammāsamādhissa avikkhepaṭṭho passanto sacchikaroti.

Indriyānaṃ ādhipateyyaṭṭho1 passanto sacchikaroti, balānaṃ akampivaṭṭho passanto sacchikaroti, bojjhāṅgānaṃ niyyānaṭṭho passanto sacchikaroti, maggassa hetuṭṭho passanto sacchikaroti, satipaṭṭhānānaṃ upaṭṭhanaṭṭho passanto sacchikaroti, sammappadhānānaṃ padahanaṭṭho2 passanto sacchikaroti, iddhipādānaṃ ijjhanaṭṭho passanto sacchikaroti, saccāna-taṭṭho passanto sacchikaroti, payogānaṃ3 paṭippassaddhaṭṭho passanto sacchikaroti, phalānaṃ sacchikiriyaṭṭho passanto sacchikaroti, sacchikaroti, paṭisandhi sāmisanti passanto sacchikaroti, gati sāmisanti passanto sacchikaroti, nibbatti sāmisanti passanto sacchikaroti, upapatti sāmisanti passanto sacchikaroti, jāti sāmisanti passanto sacchikaroti, jarā sāmisanti passanto sacchikaroti, vyādhi sāmisanti passanto sacchikaroti, maraṇaṃ sāmisanti passanto sacchikaroti, soko sāmisanti passanto sacchikaroti, paridevo sāmāsanti passanto sacchikaroti, upāyāso sāmisanti passanto sacchikaroti.

Anuppādo nirāmisanti passanto sacchikaroti, appavattaṃ nirāmisanti passanto sacchikaroti, animittaṃ nirāmisanti passanto sacchikaroti, anāyuhanā nirāmisanti passanto sacchikaroti, appaṭisandhi nirāmisti passanto sacchikaroti, agati nirāmisanti passanto sacchikaroti, anibbatti nirāmisanti passanto sacchikaroti, anupapatti nirāmisanti passanto sacchikaroti, ajāti nirāmisanti passanto sacchikaroti, ajarā nirāmisanti passanto sacchikaroti, avyādhi nirāmisanti passanto sacchikaroti, amaraṇaṃ2 nirāmisanti passanto sacchikaroti, asoko nirāmisanti passanto sacchikaroti, aparidevo nirāmisanti passanto sacchikaroti, anupāyāso nirāmisanti passanto sacchikaroti.

Uppādo sāmisaṃ, anuppādo nirāmisanti passanto sacchikaroti, pavattaṃ sāmisaṃ, appavattaṃ nirāmisanti passanto sacchikaroti, nimittaṃ sāmisaṃ, animittaṃ nirāmisanti passanto sacchinaroti, āyuhanā sāmisaṃ, anāyuhanā nirāmisanti passanto sacchikaroti, paṭisandhi sāmisaṃ, appaṭisandhi nirāmisanti passanto sacchikaroti, gati sāmisaṃ agati nirāmisanti passanto sacchikaroti, nibbatti sāmisaṃ, anibbatti nirāmisanti passanto sacchikaroti, upapatti sāmisaṃ, anupapatti nirāmisanti passanto sacchikaroti, jāti sāmisaṃ, ajāti nirāmisanti passanto sacchikaroti, jarā sāmisaṃ, ajarā nirāmisanti passanto sacchikaroti, vyādhi sāmisaṃ, avyādhi nirāmisanti passanto sacchikaroti, maraṇaṃ sāmisaṃ, amaraṇaṃ2 nirāmisanti passanto sacchikaroti, soko sāmisaṃ, asoko nirāmisanti passanto sacchikaroti, paridevo sāmisaṃ, aparidevo nirāmisanti passanto sacchikaroti, upāyāso sāmisaṃ, anupāyāso nirāmisanti passanto sacchikaroti.

Uppādo saṅkhārāti passanto sacchikaroti, pavattaṃ saṅkhārāti passanto sacchikaroti, nimittaṃ saṅkhārāti passanto sacchikaroti, āyuhanā saṅkhārāti passanto sacchikaroti, paṭisandhi saṅkhārāti passanto sacchikaroti, gati saṅkhārāti passanto sacchikaroti, nibbatti saṅkhārāti passanto upapatti saṅkhārāti passanto sacchikaroti, jāti saṅkhārāti passanto sacchikaroti, jarā saṅkhārāti passanto sacchikaroti, vyādhi saṅkhārāti passanetā sacchikaroti, maraṇaṃ saṅkhārāti passanto sacchikaroti, soko saṅkhārāti, paridevo saṅkhārāti passanto sacchikaroti, upāyāso saṅkhārāti passanto sacchikaroti.

Avuppādo nibbānanti passanto sacchikaroti, appavattaṃ nibbananti passanto sacchikaroti, animittaṃ nibbānanti passanto sacchikaroti, anāyuhanā nibbānanti passanto sacchikaroti, appaṭisandhi nibbānanti passanto sacchikaroti, agati nibbānanti passanto sacchikaroti, anibbatti nibbānanti passanto sacchikaroti, anupapatti nibbānanti passanto sacchikaroti, ajāti nibbānanti passanto sacchikaroti, ajarā nibbānanti passanto sacchikaroti, avyādhi nibbānanti passanto sacchikaroti, amaraṇaṃ nibbānanti passanto sacchikaroti, asoko nibbānanti passanto sacchikaroti, aparidevo nibbānanti passanto sacchikaroti, anupāyāso nibbānanti passanto sacchikaroti.

1. Āyuhanā-syā 2. Amataṃ-machasaṃ, syā, [PTS.]

[BJT Page 64-2 [\x 64/]     8]

Uppādo saṅkhārā, anuppādo nibbānanti passanto sacchikaroti, pavattaṃ saṅkhārā, appavattaṃ nibbānanti passanto sacchikaroti, nimittaṃ saṅkhārā, animittaṃ nibbānanti passanto sacchikaroti, āyuhani saṅkhārā, anāyuhanā nibbānanti passanto sacchikaroti, paṭisandhi saṅkhārā, appaṭisandhi nibbānanti passanto sacchikaroti, gati saṅkhārā, agati nibbānanti passanto sacchikaroti, nibbatti saṅkhārā anibbatti nibbānanti passanto sacchikaroti, upapatti saṅkhārā, anupapatti nibbānanti passanto sacchikaroti, jāti saṅkhārā, ajāti nibbānanti passanto sacchikaroti, jarā saṅkhārā, ajarā nibbānanti passanto sacchikaroti, vyādhi saṅkhārā, avyādhi nibbānanti passanto sacchikaroti, maraṇaṃ saṅkhārā, amaraṇaṃ nibbānanti passanto sacchikaroti, soko saṅkhārā, asoko nibbānanti passanto sacchikaroti, paridevo saṅkhārā, aparidevo nibbānanti passanto sacchikaroti, upāyāso saṅkhārā, anupāyāso nibbānanti passanto sacchikaroti.

Paṭhamakabhāṇavaraṃ.

Pariggahaṭṭho passanto sacchikaroti, parivāraṭṭho passanto sacchikaroti, paripūraṭṭho1 passanto sacchikaroti, ekaggahaṭṭho passanto sacchikaroti, avikkhepaṭṭho passanto sacchikaroti, paggahaṭṭho passanto sacchikaroti, avisāraṭṭho passanto sacchikaroti, anāvilaṭṭho passanto sacchikaroti, anijjhajanaṭṭho passanto sacchikaroti, ekattupaṭṭhānavasena2 cittassa ṭhitaṭṭho passanto sacchikaroti, ārammaṇaṭṭho passanto sacchikaroti, gocaraṭṭho passanto sacchikaroti, pahānaṭṭho passanto sacchikaroti, pariccāgaṭṭho passanto sacchikaroti, vuṭṭhānaṭṭho passanto sacchikaroti, nivattanaṭṭho passanto sacchikaroti, santanaṭṭho passanto sacchikaroti, paṇitaṭṭho passanto sacchikaroti, vimuttaṭṭho passanto sacchikaroti, anāsavaṭṭho passanto sacchikaroti, taraṇaṭṭho passanto sacchikaroti, animittaṭṭho passanto sacchikaroti, appaṇihitaṭṭho passanto sacchikaroti, suññataṭṭho passanto sacchikaroti, ekarasaṭṭho passanto sacchikaroti, anativattanaṭṭho passanto sacchikaroti, yuganandhaṭṭho, 3 passanto sacchikaroti, niyyānaṭṭho passanto sacchikaroti, hetuṭṭho passanto sacchikaroti, dassanaṭṭho passanto sacchikaroti, ādhipateyyaṭṭho passanto sacchikaroti.

Samathassa avikkhepaṭṭho passanto sacchikaroti, vipassanāya anupassanaṭṭho passanto sacchikaroti, samathavipassanānaṃ ekarasaṭṭho passanto sacchikaroti, yuganandhassa4 anativattanaṭṭho passanto sacchikaroti.

Sikkhāya samādānaṭṭho passanto sacchikaroti, ārammaṇassa gocaraṭṭho passanto sacchikaroti, līnassa cittassa paggahaṭṭho passanto sacchikaroti, uddhatassa cittassa niggahaṭṭho5 passanto sacchikaroti, ubhovisuddhānaṃ ajjhupekkhanaṭṭho passanto sacchikaroti, bhāvanā visesādhigamaṭṭho6 passanto sacchikaroti, uttari paṭivedhaṭṭho passanto sacchikaroti, saccābhisamayaṭṭho passanto sacchikaroti, nirodhe patiṭṭhānaṭṭho passanto sacchikaroti.

1. Paripuriṭṭho-sa, 2. Ekatta paṭṭhānavasena-. [PTS]
3. Yuganaddhaṭṭho-machasaṃ, 4. Yuganaddhassa-machasaṃ 5. Viniggahaṭṭho-[PTS]
6. Cisesādhigamaṭṭho-machasaṃ, syā,

[BJT Page 64-3 [\x 64/]     0]

Saddhindriyassa adhimokkhaṭṭho passanto sacchikareti, viriyindriyassa paggahaṭṭho passanto sacchikaroti, satindriyassa upaṭṭaneṭṭho passanto sacchikaroti, samādhindrayassa avikkhepaṭṭho passanto sacchikaroti, paññindriyassa dassanaṭṭho passanto sacchikaroti.

Saddhābalassa assaddhiye akampiyaṭṭho passanto sacchikaroti, viriyabalassa kosajje akampiyaṭṭho passanto sacchikaroti, satibalassa pamāde akampiyaṭṭho passanto sacchikaroti, samādhibalassa uddhacce akampiyaṭṭho passanto sacchikaroti, paññābalassa avijjāya akampiyaṭṭho passanto sacchikaroti.

Satisambojjhaṅgassa upaṭṭhānaṭṭho passanto sacchikaroti, dhammavicayasambojjhaṅgassa pavicayaṭṭho passanto sacchikaroti, viriyasambojjhaṅgassa upasamayaṭṭho passanto sacchikaroti, samādhisambojjhaṅgassa avikkhepaṭṭho passanto sacchikaroti, upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭho passanto sacchikaroti.

Samimādiṭṭhiyā dassanaṭṭho passanto sacchikaroti, sammāsaṅkappassa abhiniropanaṭṭho passanto sacchikaroti, sammāvācāya pariggahaṭṭho passanto sacchikaroti, sammākammantassa samuṭṭhānaṭṭho passanto sacchikaroti, sammāājīvassa vodānaṭṭho passanto sacchikaroti, sammāvāyāmassa paggahaṭṭho passanto sacchikaroti, sammāsatiyā upaṭṭhānaṭṭho passanto sacchikaroti, sammāsamādhissa avikkhepaṭṭho passanto sacchikaroti.

Indriyānaṃ ādhipateyyaṭṭho1 passanto sacchikaroti, balānaṃ akampivaṭṭho passanto sacchikaroti, bojjhāṅgānaṃ niyyānaṭṭho passanto sacchikaroti, maggassa hetuṭṭho passanto sacchikaroti, satipaṭṭhānānaṃ upaṭṭhanaṭṭho passanto sacchikaroti, sammappadhānānaṃ padahanaṭṭho2 passanto sacchikaroti, iddhipādānaṃ ijjhanaṭṭho passanto sacchikaroti,

Vitakkassa abhiniropanaṭṭho passanto sacchikaroti, vicārassa upavicāraṭṭho passanto sacchikaroti, pītiyā pharaṇaṭṭho passanto sacchikaroti, sukhassa abhisandanaṭṭho passanto sacchikaroti, cittassa etaggaṭṭho passanto sacchikaroti.

Āvajjanaṭṭho passanto sacchikaroti, vijānanaṭṭho4 passanto sacchikaroti, pajānanaṭṭho passanto sacchikaroti, sañjānanaṭṭho passanto sacchikaroti, (ekārammaṇaṭṭho passanto sacchikaroti, ) ekodaṭṭho5 passanto sacchikaroti, abhiññāyañātaṭṭho passanto sacchikaroti, pariññāya tīraṇaṭṭho passanto sacchikaroti, pahānassa pariccāgaṭṭho passanto sacchikaroti, bhāvanāya ekarasaṭṭho passanto sacchikaroti, sacchikiriyāya phassanaṭṭho passanto sacchikaroti, khandhānaṃ khandhaṭṭho passanto sacchikaroti, dhātunaṃ dhātuṭṭho6 passanto sacchikaroti, āyatānānaṃ āyatanaṭṭho passanto sacchākaroti, saṅkhatānaṃ saṅkhataṭṭho passanto sacchikaroti, asaṅkhatassa asaṅkhataṭṭho passanto sacchikaroti,

1. Adhipateyyaṭṭho-[PTS, 2.] Padhānaṭṭho-pu.
3. Maggānaṃ-machasaṃ, yoganaṃ-sā, 4. Vijānaṭṭho-syā. 5. Ekarasaṭṭho-machasaṃ, ekārammaṇaṭṭho-saṃ. 6. Dhātaṭṭho-syā.

[BJT Page 64-3 [\x 64/]     2]

Cittaṭṭho passanto sacchikaroti, cittānantariyaṭṭho1 passanto sacchikaroti, cittassa vuṭṭhānaṭṭho passanto sacchikaroti, cittassa vivaṭṭanaṭṭho passanto sacchikāroti, cittassa hetuṭṭho2 passanto sacchikaroti, cittassa paccayaṭṭho passanto sacchikaroti, cittassa vatthuṭṭho passanto sacchikaroti, cittassa bhummaṭṭho. 3 Passanto sacchikaroti, cittassa ārammaṇaṭṭho passanto sacchikaroti, cittassa gocaraṭṭho passanto sacchikaroti, cittassa cariyaṭṭho passanto sacchikaroti, cittassa gataṭṭho passanto sacchikaroti, cittassa abhinīhāraṭṭho passanto sacchikaroti, cittassa niyyānaṭṭho passanto sacchikaroti, cittassa nissaraṇaṭṭho passanto sacchikaroti.

Ekatte āvajjanaṭṭho passaneta sacchikaroti, ekatte vijānanaṭṭho passanto sacchikaroti, ekatte pajānanaṭṭho passanto sacchikaroti, ekatte sañjānanaṭṭhe passanto sacchikaroti, ekatte ekodaṭṭho passanto sacchikaroti, ekatte upanibandhanaṭṭho4 passanto sacchikaroti, ekatte pakkhandanaṭṭho5 passanto sacchikaroti, ekatte pasīdanaṭṭho passanto sacchikaroti, ekatte santiṭṭhanaṭṭho passanto sacchikaroti, ekatte vimuccanaṭṭho6 passanto sacchikaroti, ekatte ’etaṃ santa’nti passanaṭṭho passanto sacchikaroti, ekatte yānīkataṭṭho passanto sacchikaroti, ekatte vatthukataṭṭho passanto sacchikaroti, ekatte anuṭṭhitaṭṭho passanto sacchikaroti, ekatte paricitaṭṭho passanto sacchikaroti, ekatte susamāraddhaṭṭho passanto sacchikaroti, ekatte pariggahaṭṭho passanto sacchikaroti, ekatte parivāraṭṭho passanto sacchikaroti, ekatte paripūraṭṭho passanto sacchikaroti, ekatte samodhānaṭṭho passanto sacchikaroti, ekatte adhiṭṭhānaṭṭho passanto sacchikaroti, ekatte āsevanaṭṭho passanto sacchikaroti, ekatte bhāvanaṭṭho passanto sacchikaroti, ekatte bahulīkammaṭṭho passanto sacchikaroti, ekatte susamuggataṭṭho passanto sacchikaroti, ekatte suvimuttaṭṭho passanto sacchikaroti, ekatte bujjhanaṭṭho passanto sacchikaroti, ekatte anubujjhanaṭṭho passanto sacchikaroti, ekatte paṭibujjhanaṭṭho passanto sacchikaroti, ekatte sambujjhanaṭṭho passanto sacchikaroti, ekatte bodhanaṭṭho passanto sacchikaroti, ekatte anubodhanaṭṭho passanto sacchikaroti, ekatte paṭibodhanaṭṭho passanto sacchikaroti, ekatte sambodhanaṭṭho passanto sacchikaroti, ekatte bodhapakkhiyaṭṭho: 7 passanto sacchikaroti, ekatte anubodhapakkhiyaṭṭho passanto sacchikaroti, ekatte paṭibodhapakkhiyaṭṭho passanto sacchikaroti, ekatte sambodhapakkhiyaṭṭho passanto sacchikaroti, ekatte jotanaṭṭho passanto sacchikaroti, ekatte ujjotanaṭṭho passanto sacchikaroti, ekatte anujotanaṭṭho passanto sacchikaroti, ekatte paṭijānanaṭṭho passanto sacchikaroti, ekatte sañjātanaṭṭho passanto sacchikaroti.

1. Cittānantariṭṭho-[PTS. :] 2. Hetaṭṭho-syā.
3. Bhumaṭṭho-machasaṃ. 4. Upanibandhaṭṭho-syā 5. Pakkhandhanaṭṭho-sa 6. Muccanaṭṭho-sa, 7. Bodhipakkhayaṭṭho-machasaṃ, syā [PTS]

[BJT Page 64-3 [\x 64/]     4]

Pakāsakaṭṭho1 passanto sacchikaroti, virocanaṭṭho passanto sacchikaroti, kilesānaṃ santāpanaṭṭho passanto sacchikaroti, amalaṭṭho passanto sacchikaroti, vimalaṭṭho passanto sacchikaroti, nimalaṭṭho passanto sacchikaroti, samaṭṭho passanto sacchikaroti, samayaṭṭho passanto sacchikaroti, vivekaṭṭho passanto sacchikaroti, vivekacariyaṭṭho passanto sacchikaroti, virāgaṭṭho passanto sacchikaroti, virāgacariyaṭṭho passanto sacchikaroti, nirodhaṭṭho passanto sacchikaroti, nirodhacariyaṭṭho passanto sacchikaroti, vossaggaṭṭho2 passanto sacchikaroti, vossaggacariyaṭṭho passanto sacchikaroti, vimuttaṭṭho passanto sacchikaroti, vimutticariyaṭṭho passanto sacchikaroti.

Chandaṭṭho passanto sacchikaroti, chandassa mūlaṭṭho passanto sacchikaroti, chandassa padeṭṭho passanto sacchikaroti, chandassa padhānaṭṭho passanto sacchikaroti, chandassa ijjhanaṭṭho passanto sacchikaroti, chandassa adhimokkhaṭṭho passanto sacchikaroti, chandassa adhimokkhaṭṭho passanto sacchikaroti, chandassa paggahaṭṭho passanto sacchikaroti, chandassa upaṭṭhānaṭṭho passanto sacchikaroti, chandassa avikkhepaṭṭho passanto sacchikaroti, chandassa dassanaṭṭho passanto sacchikaroti.

Niriyaṭṭho3 passanto sacchikaroti, viriyassa4 mūlaṭṭho passanto sacchikaroti, viriyassa pādaṭṭho passanto sacchikaroti, viriyassa padhānaṭṭho passanto sacchikaroti, viriyassa ijjhanaṭṭho passanto sacchikaroti, viriyassa adhimokkhaṭṭho passanto sacchikaroti, viriyassa paggahaṭṭho passanto sacchikaroti, viriyassa upaṭṭhānaṭṭho passanto sacchikaroti, viriyassa avikkhepaṭṭho passanto sacchikaroti, viriyassa dassanaṭṭho passanto sacchikaroti.

Cittaṭṭho passanto sacchikaroti, cittassa mūlaṭṭho passanto sacchikaroti, cittassa pādaṭṭho passanto sacchikaroti, cittassa padhānaṭṭho passanto sacchikaroti, cittassa ijjhanaṭṭho passanto sacchikaroti, cittassa adhimokkhaṭṭho passanto sacchikaroti, cittassa paggahaṭṭho passanto sacchikaroti, cittassa upaṭṭhānaṭṭho passanto sacchikaroti, cittassa avikkhepaṭṭho passanto sacchikaroti, cittassa dassanaṭṭho passanto sacchikaroti.

Vimaṃsaṭṭho passanto sacchikaroti, vīmaṃsāya mūlaṭṭho passanto sacchikaroti, vīmaṃsāya pādaṭṭho passanto sacchikaroti, vīmaṃsāya padhānaṭṭho passanto sacchikaroti, vīmaṃsāya ijjhanaṭṭho passanto sacchikaroti, vimaṃsāya adhimākkhaṭṭho passanto sacchikaroti, vimaṃsāya paggahaṭṭho passanto sacchikaroti, vimaṃsāya upaṭṭhānaṭṭho passanto sacchikaroti, vimaṃsāya avikkhepaṭṭho passanto sacchikaroti, vimaṃsāya dassanaṭṭho passanto sacchikaroti.

*Dukkhassa piḷanaṭṭho passanto sacchikaroti, dukkhassa saṅkhataṭṭho passanto sacchikaroti, dukkhassa santāpaṭṭho passanto sacchikaroti, dukkhassa vipariṇāmaṭṭho passanto sacchikaroti.

Samudayassa āyuhanaṭṭho5, passanto sacchikaroti, samudayassa nidānaṭṭho passanto sacchikaroti, samudayassa saññogaṭṭho passanto sacchikaroti, samudayassa paḷibodhaṭṭho6 passanto sacchikaroti.

1. Patāpanaṭṭho-machasaṃ, syā, [PTS] 2. Vosaggaṭṭho-machasaṃ,
3. Vīriyaṭṭho-machasaṃ, 4. Viriyassa-machasaṃ,
5. Āyuhanaṭṭho-syā, 6. Palibodhanaṭṭho-[PTS,]
*Dukkhaṭṭhoti ādīni mūlapadānī maramama chaṭṭhasaṅgītipotthakādīsu adhikāni.

[BJT Page 64-3 [\x 64/]     6]

Nirodhassa nissaraṇaṭṭho passanto sacchikaroti, nirodhassa vivekaṭṭho passanto sacchikaroti, nirodhassa asaṅkhataṭṭho passanto sacchikaroti, nirodhassa amataṭṭho passanto sacchikaroti.

Maggassa niyyānaṭṭho passanto sacchikaroti, maggassa hetuṭṭho1 passanto sacchikaroti, maggassa dassanaṭṭho passanto sacchikaroti, maggassa ādhipateyyaṭṭho passanto sacchikaroti.

Tathaṭṭho passanto sacchikaroti, anattaṭṭho passanto sacchikaroti, saccaṭṭho passanto sacchikaroti, paṭivedhaṭṭho passanto sacchikaroti, abhijānanaṭṭho passanto sacchikaroti, parijānanaṭṭho passanto sacchikaroti, dhammaṭṭho passanto sacchikaroti, dhātuṭṭho2 passanto sacchikaroti, ñātaṭṭho passanto sacchikaroti, sacchakārāyaṭṭho passanto sacchikaroti, phassanaṭṭho passanto sacchikaroti, abhisamayaṭṭho passanto sacchikaroti,

Nekkhammaṃ passanto sacchikaroti, avyāpādo passanto sacchikaroti, ālokasaññā passanto sacchikaroti, avikkhepo. Passanto sacchikaroti, dhammavavatthānaṃ passanto sacchikaroti, ñāṇaṃ passanto sacchikaroti, pāmojjaṃ. 3 Passanto sacchikaroti,

Paṭhamaṃ jhānaṃ4 passanto sacchikaroti, dutiyaṃ jhānaṃ passanto sacchikaroti, tatiyaṃ jhānaṃ passanto sacchīkaroti, catutthaṃ jhānaṃ passanto sacchikaroti, viññāṇañcāyatanasamāpatti passanto sacchikaroti, ākiñcaññāyatanasamāpatti passanto sacchikaroti, nevasaññānāsaññāyatanasamāpatti passanto sacchikaroti.

Aniccānupassanā passanto sacchikaroti, dukkhānupassanā passanto sacchikaroti, anattānupassanā passanto sacchikaroti, nibbidānupassanā passanto sacchikaroti, virāgānupassanā passanto sacchikaroti, nirodhānupassanā passanto sacchikaroti, paṭinissaggānupassanā passanto sacchikaroti, khayānupassanā passanto sacchikaroti, vayānupassanā passanto sacchikaroti, vipariṇāmānupassanā passanto sacchikaroti, animittānupassanā passanto sacchikaroti, appaṇihitānupassanā passanto sacchikaroti, suññatānupassanā passanto sacchikaroti, adhipaññādhammavipassanā passanto sacchikaroti, yathābhūtañāṇadassanaṃ passanto sacchikaroti, ādīnavānupassanā passanto sacchikaroti, paṭisaṅkhānupassanā passanto sacchikaroti, vivaṭṭānupassanā passanto sacchikaroti.

Sotāpattimaggo passanto sacchikaroti, sotāpattiphalasamāpatti passanto sacchikaroti, sakadāgāmimaggo passanto sacchikaroti, sakadāgāmiphalasamāpatti passanto sacchikaroti, anāgāmimaggo passanto sacchikaroti, anāgāmiphalasamāpatti passanto sacchakaroti, arahattamaggo passanto sacchikaroti, arahattaphalasamāpatti passanto sacchikaroti.

Adhimokkhaṭṭhena saddhindriyaṃ passanto sacchikaroti, paggahaṭṭhena viriyindriyaṃ5 passanto sacchikaroti, upaṭṭhānaṭṭhena satindriyaṃ passanto sacchikaroti, avikkhepaṭṭhena samādhindriyaṃ passanto sacchikaroti, dassanaṭṭhena paññindriyaṃ passanto sacchikaroti.

Assaddhiye akampiyaṭṭhena saddhābalaṃ passanto sacchikaroti, kosajje akampiyaṭṭhena viriyabalaṃ passanto sacchikaroti, pamāde akampiyaṭṭhena satibalaṃ passanto sacchikaroti, uddhacce akampiyaṭṭhena samādhibalaṃ passanto sacchikaroti, avijjāya akampiyaṭṭhena paññābalaṃ passanto sacchikaroti.

1. Hetaṭṭho-syā. 2. Dhātaṭṭho-syā, 3. Pāmujjaṃ-syā,
4. Paṭhamajjhānaṃ (ādī) syā, [PTS, .] Vīriyindriyaṃ-machasaṃ
[BJT Page 64-3 [\x 64/]     8]

Upaṭṭhānaṭṭhena satisambojjhaṅgo passanto sacchikaroti, pavicayaṭṭhena dhammavicayasambijjheṅgo passanto sacchikaroti, paggahaṭṭhena viriyasambojjhaṅgo passanto sacchikaroti, pharaṇaṭṭhena pītisambojjhaṅgo passanto sacchikaroti, upasamaṭṭhena passaddhisambojjhaṅgo passanto sacchikaroti, avikkhepaṭṭhena samādhisambojjhaṅgo passanto sacchikaroti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo passanto sacchikaroti.

Dassanaṭṭhena sammādiṭṭhi passanto sacchikaroti, abhiniropanaṭṭhena sammāsaṅkhappo passanto sacchikaroti, pariggahaṭṭhena sammāvācā passanto sacchikaroti, samuṭṭhānaṭṭhena sammākammanto passanto sacchikaroti, vodānaṭṭhena sammāājīvo passanto sacchikaroti, paggahaṭṭhena sammāvāyāmo passanto sacchikaroti, upaṭṭhānaṭṭhena sammāsati passanto sacchikaroti, avikkhepaṭṭhena sammāsamādhi passanto sacchikaroti.

Ādhipateyyaṭṭhena indriyā passanto sacchikaroti, akampiyaṭṭhena balā passanto sacchikaroti, niyyānaṭṭhena bojjhaṅgā passanto sacchikaroti, hetuṭṭhena maggo passanto sacchikaroti, upaṭṭhānaṭṭhena satipaṭṭhānā passanto sacchikaroti, padahanaṭṭhena sammappadhānā passanto sacchikaroti, ijjhanaṭṭhena iddhipādā passanto sacchikaroti, tathaṭṭhena saccā passanto sacchikaroti.

Avikkhepaṭṭhena samatho passanto saccikaroti, anupassanaṭṭhena vipassanā passanto sacchikaroti, ekarasaṭṭhena samathavipassanā passanto sacchikaroti, anativattanaṭṭhena yuganandhaṃ1 passanto sacchikaroti.

Saṃvaraṭṭhena sīlavisuddhi passanto sacchikaroti, avikkhepaṭṭhena cittavisuddhi passanto sacchikaroti, dassanaṭṭhena diṭṭhinisuddhi passanto sacchikaroti, muttaṭṭhena vimokkho passanto sacchikaroti, paṭivedhaṭṭhena vijjā passanto sacchikaroti, pariccāgaṭṭhena vimutti passanto sacchikaroti, samucchedaṭṭhena khaye ñāṇaṃ passanto sacchikaroti, paṭippassaddhaṭṭhena anuppāde ñāṇaṃ passanto sacchikaroti.

Chāndā mulaṭṭhena passanto sacchikaroti, manasikāro samuṭṭhānaṭṭhena passanto sacchikaroti, phasso samodhānaṭṭhena passanto sacchikaroti, vedanā samosaraṇaṭṭhena passanto sacchikaroti, samādhi pamukhaṭṭhena passanto sacchikaroti, sati ādhipateyaṭṭhena passanto sacchikaroti, paññā taduttaraṭṭhena2 passanto sacchikaroti, vimutti sāraṭṭhena passanto sacchikaroti,
1. Yuganadadhaṃ-machasaṃ. 2. Tatuttaraṭṭhena-machasaṃ.

Amatagodhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti.
1. Cakkhu-machasaṃ. 2. Yadidaṃ-[PTS.]
[A] vedanāsaṃyutta-aniccavagge-sattama.

[BJT Page 66] [\x  66/]

Ye ye dhammā sacchikatā honti, te te dhammā phassitā honti, taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati "ime dhammā sacchikātabbā’ti sotāvadhānaṃ, taṃ pajānanā paññā sutamaye ñāṇa"nti.

Sacchikātabba niddeso.

(8)

Kathaṃ "ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ:

Paṭhamassa jhānassa1 lābhiṃ kāmasahagatā saññāmanasikārā samudāvaranti, bhānabhāgiyo dhammo. Tadanudhamatā sati santiṭṭhati ṭhitibhāgiyo dhammo. Avitakkasahagatā saññāmanasikāra samudācaranti, visesabhāgiyo dhammo. Nibbidānasahagatā saññāmanasikārā samudācaranti [PTS Page 036] [\q  36/]      virāgupasaṃgitā, nibbedhabhāgiyo dhammo.

Dutiyassa jhānassa2 lābhiṃ vitakkasahagatā saññāmanasikārā samudācaranti, hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Upekkhāsukhasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Upekkhāsukhasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidānasahagatā saññāmanasikārā samudācaranti virāgupasaṃgitā, nibbedhabhāgiyo dhammo.

Tatiyassa jhānassa3 lābhiṃ pītisukhasahagatā saññāmanasikarā samudācaranti, hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Adukkhamasukhasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikarā samudācaranti viragupasaṃhitā, nibbedhabhāgiyo dhammo.

Catutthassa jhānassa4 upekkhāsukhasahagatā saññāmanasikārā samudācaranti, hānabhāgiyodhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā, nibbedhabhāgiyo dhammo.

1. Paṭhamajjhānassa-syā, [PTS] 2. Dutiyajjhānassa-syā, [PTS.]
3. Tatiyajjhānassa-syā, [PTS] 4. Catutthajjhānassa-syā, [PTS.]
[BJT Page 68] [\x  68/]

Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññāmanasikārā samudācaranti, hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā, nibbedhabhāgiyo dhammo.

Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti, hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti virāgupasaṃhitā, nibbedhabhāgiyo dhammo.

Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti,
Hānabhāgiyo dhammo. Tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo. Nevasaññānāsaññāyatanasahagatā saññāmanasikārā samudācaranti, visesabhāgiyo dhammo. Nibbidāsahagatā saññāmanasikārā samudācaranti viragupasaṃhitā. Nibbedhabhāgiyo [PTS Page 037] [\q  37/]      dhammo.

Taṃ ñātaṭṭhena ñaṇaṃ, pajānanaṭṭhena paññā, tena vuccati: "ime dhammā hānabhāgiyā, ime dhammā ṭhitibhāgiyā, ime dhammā visesabhāgiyā, ime dhammā nibbedhabhāgiyā’ti sotāvadānaṃ, taṃpajānanā paññā sutamaye ñāṇanti. "

Hānabhāgiyacatukka nidedaso.

(9)

Kathaṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. "

’Rūpaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ.

[BJT Page 68-1 [\x 68/]     2]

Rūpaṃ abhiññeyyaṃ, vedanā abhiññeyyā, saññā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ.

[BJT Page 68-1 [\x 68/]     4]

Cakkhuṃ abhiññeyyaṃ, sotaṃ abhiññeyyaṃ, ghānaṃ1 abhiññeyyaṃ, jivhā abhiññeyyā, kāyo abhiñeyyo, mano abhiññeyyo.

Rūpā abhiññeyyā, saddā abhiññeyyā, gandhā abhiññeyyā, rasā abhiññeyyā, phoṭṭhabbā abhiññeyyā, dhammā abhiññeyyā.

Cakkhuviññāṇaṃ abhiññeyyaṃ, sotaviññāṇaṃ abhiññeyyaṃ, ghāna viññāṇaṃ abhiññeyyaṃ, jivhāviññāṇaṃ abhiññeyyaṃ, kāyaviññāṇaṃ abhiññeyyaṃ, manoviññāṇaṃ abhiññeyyaṃ.

Cakkhusamphasso abhiññeyyo, sotasamphasso abhiññeyyo, ghānasamphasso abhiññeyyo, jivhāsamphasso abhiññeyyo, kāyasmapasso abhiññeyyā, manosamphasso abhiññeyyo.

Cakkhusamphassajā vedanā abhiññeyyā, sotasamphassajā vedanā abhiññeyyā, ghānasamphassaṃjā vedanā abhiññeyyā, jivhāsmaphassajā vedanā abhiññeyyā, kāyasamphassajā vedanā abhiññeyyā, mano samphassajā vedanā abhiññeyyā, manosamphassajā vedanā abhiññeyyā.

, Saddasañcetanā abhiññeyyā, gandhasañcetanā abhiññeyyā, rasasañcetanā abhiññeyyā, phoṭṭhabbasañcetanā abhiññeyyā, dhammasañcetanā abhiññeyyā.
Mataṇhā abhiññeyyā.

Rūpavitakko abhiññeyyā, saddavitakko abhiññeyyā, gandhavitakko abhiññeyyā, rasavitakko abhiññeyyo, phoṭṭhabbavitakko abhiññeyyā, dhammavitakko ññeyyo, rasavicāro abhiññeyyo, phoṭṭhabbavicāro abhiññeyyo, dhammavicāro abhiññeyyo.

Paṭhavīdhātu2 abhiññeyyā, āpodhātu abhiññeyyā, tejodhātu abhiññeyyā, ñayyaṃ, āpokasīṇaṃ abhiññeyyaṃ, tejokasīṇaṃ abhiññeyyaṃ, vāyokasīṇaṃ abhiññeyyaṃ, nīlakasīṇaṃ abhiññeyyaṃ, pītakasīṇaṃ abhiññeyyaṃ, lohitakasīṇaṃ abhiññeyyaṃ, odātakasīṇaṃ abhiññeyyaṃ. Ākāsakasīṇaṃ abhiññeyyaṃ, viññāṇakasīṇaṃ abhiññeyyaṃ.

1. Ghāṇaṃ0machasaṃ 2. Pathavīdhātu-machasaṃ. 3. Pathavīkasīṇaṃ-machasaṃ. [BJT Page 68-1 [\x 68/]     6]

Kesā abhiññeyyā, lomā abhiññeyyā, nakhā abhiññeyyā, dantā abhiññeyyā, taco abhiññeyyā, maṃsaṃ abhiññeyyā, nahārū1 abhiññeyyā, aṭṭhi abhiññeyyā, aṭṭhimiñjaṃ2 abhiññeyyaṃ, vakkaṃ abhiññeyyaṃ, hadayaṃ abhiññeyyaṃ, yakanaṃ abhiññeyyaṃ, kilomakaṃ abhiññeyyaṃ, pihakaṃ abhiññeyyaṃ, papphāsaṃ abhiññeyyaṃ, antaṃ abhiññeyyaṃ, antaguṇaṃ abhiññeyyaṃ, udariyaṃ abhiññeyyaṃ, karīsaṃ abhiññeyyaṃ, pittaṃ abhiññeyyaṃ, semhaṃ abhiññeyyaṃ, pubbo abhiññeyyo, lohitaṃ abhiññeyyaṃ, sedo abhiññeyyā, medo abhiññeyyo, assu abhiññeyyaṃ, vasā abhiññeyyā, kheḷo abhiññeyyo, siṅghāṇikā abhiññeyyā, lasikā abhiññeyyā, muttaṃ abhiññeyyaṃ, matthaluṅgaṃ abhiññeyyaṃ.

Cakkhāyatanaṃ abhiññeyyaṃ, rūpāyatanaṃ abhiññeyyaṃ, sotāyatanaṃ abhiññeyyaṃ, saddāyatanaṃ abhiññeyyaṃ, ghānāyatanaṃ abhiññeyyaṃ, gandhāyatanaṃ abhiññeyyaṃ, jivhāyatanaṃ abhiññeyyaṃ, rasāyatanaṃ abhiññeyyaṃ, kāyāyatanaṃ abhiññeyyaṃ, phoṭṭhabbāyatanaṃ abhiññeyyaṃ, manāyatanaṃ abhiññeyyaṃ, dhammāyatanaṃ abhiññeyyaṃ.

Cakkhudhātu abhiññeyyā, rūpadhātu abhiññeyyā, cakkhuviññāṇadhātu abhiññeyyā, sotadhātu abhiññeyyā, saddadhātu abhiññeyyā, sotaviññāṇadhātu abhiññeyyā, ghānadhātu abhiññeyyā, gandhadhātu abhiññeyyā, ghānaviññāṇadātu abhiññeyyā, jivhādhātu abhiññeyyā, rasadhātu abhiññeyyā, jivhāviññāṇadhātu abhiññeyyā, kāyadhātu abhiññeyyā, phoṭṭhabbadhātu abhiññeyyā, kāyaviññāṇadhātu abhiññeyyā, manodhātu abhiññeyyā, dhammadhātu abhiññeyyā, manoviññāṇadhātu abhiññeyyā.

Cakkhundriyaṃ abhiññeyyaṃ, sotindriyaṃ abhiññeyyaṃ, ghānindriyaṃ abhiññeyyaṃ, jivhindriyaṃ abhiññeyyaṃ, kāyindriyaṃ abhiññeyyaṃ, manindriyaṃ abhiññeyyaṃ, jīvitindriyaṃ abhiññeyyaṃ, itthindriyaṃ abhiññeyyaṃ, purisindriyaṃ abhiññeyyaṃ, sukhindriyaṃ abhiññeyyaṃ, dukkhindriyaṃ abhiññeyyaṃ, somanassindriyaṃ abhiññeyyaṃ, domanassindriyaṃ abhiññeyyaṃ, upekkhindriyaṃ abhiññeyyaṃ, saddhinduriyaṃ abhiññeyyaṃ, viriyindriyaṃ3 abhiññeyyaṃ, satindriyaṃ abhiññeyyaṃ, samādhindriyaṃ abhiññeyyaṃ, paññindriyaṃ abhiññeyyaṃ, anaññātaññātaññassāmitindriyaṃ abhiññeyyaṃ, aññindriyaṃ abhiñaññeyyā, aññātāvindriyaṃ abhiññeyyaṃ.

Kāmadhātu abhiññeyyā, rūpadhātu abhiññeyyā, arūpadhātu abhiññeyyā, kāmabhavo abhiññeyyā, rūpabhavo abhiññeyyā, arūpabhavo abhiññeyyā, saññābhavo abhiññeyyā, asaññābhavo abhiññeyyā, nevasaññānāsaññābhavo abhiññeyyā, ekavokārabhavo abhiññeyyā, catuvokarebhavo abhiññeyyā, pañcavokārabhavo abhiññeyyā.

Paṭhamaṃ jhānaṃ4 abhiññeyyaṃ, dutiyaṃ jhānaṃ abhiññeyyaṃ, tatiyaṃ jhānaṃ abhiññeyyaṃ, catutthaṃ jhānaṃ abhiññeyyaṃ mettā cetovimutti abhiññeyyā, karuṇācetovimutti abhiññeyyā, muditācetovimutti abhiññeyyā, upekkhācetovimutti abhiññeyyā, ākāsānañcāyatanasamāpatti abhiññeyyā, viññānañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyyā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā.

1. Nahārū-machasaṃ 2. Aṭaṭhimiñjaṃ abhiññeyyaṃ-syā, [PTS]
Vīriyindriyaṃ-machasaṃ. 4. Paṭhamaṃjjhānaṃ-syā.

[BJT Page 68-1 [\x 68/]     8]

Avijjā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyeṃ, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ, bhavo abhiññeyyaṃ, jāti abhiññeyyā,

Jarāmaraṇaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti sotāvadhānaṃ. Taṃpajānanā paññā sutamaye ñāṇaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānaṭṭhena paññā. Tena vuccati: "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ti sotāvadhānaṃ, ta pajānanā paññā sutamaye ñāṇaṃ. "

Lakkhaṇattikanidedaso.

[BJT Page 70] [\x  70/]

(10)

Kathaṃ ’idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayo ariyasaccaṃ, idaṃ dukkhanirodho1 ariyasaccaṃ, idaṃ dukkhanirodhagāminīpaṭipadā ariyasacca’nti sotāvadhānaṃ. Taṃpajānanā paññā sutamaye ñāṇaṃ:

Tattha katamaṃ dukkhaṃ ariyasaccaṃ: jātipi dukkhā jarāpi dukkhā maraṇampi dukkhā sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā2 dukkhā.

Tattha katamā jāti: yā tesaṃ sattānaṃ tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati jāti.

Tattha katamā jarā: yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta nikāye jarā jīraṇata khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāti indriyānaṃ paripāko, ayaṃ vuccati jarā. [PTS Page 038] [\q  38/]

Tattha katamaṃ maraṇaṃ: yā tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa3 nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ.

Tattha katamo soko: yo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ anto soko anto parisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ, ayaṃ vuccati soko.

Tattha katamo paridevo: yo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo.

1. Dukkhanirodhaṃ-machasaṃ. 2. Khandhāpi-[PTS]
3. Kaḷebarassa-machasaṃ, syā

[BJT Page 72] [\x  72/]

Tattha katamaṃ dukkhaṃ: yaṃ kāyikaṃ asātaṃ, kāyikaṃ dukkhaṃ, kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasampassajā asātā dukkhā vedanā, idaṃ vuccati dukkhaṃ.

Tattha katamaṃ domanassaṃ: yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosampassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ.

Tattha katamo upāyāso: yo ñātibayasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso1 āyāsitattaṃ upāyāsitattaṃ. Ayaṃ vuccati upāyāso

Tattha katamo appiyehi sampayogo dukkho: idha [PTS Page 039] [\q  39/]      yāssa2 te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi3 saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati appiyehi sampayogo dukkho.

Tattha katamo piyehi vippayogo dukkho: idha yāyassa2 te honti, iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginīvā mittā vā amaccā vā ñāti vā salohitā vā4 yā tehi3 asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati piyehi vippayogo dukekhā.

Tattha katamaṃ yampicchaṃ na labhati dukkhaṃ: jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati: ’aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ sattānaṃ evaṃ icchā uppajjati: ’aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Vyādhidhammānaṃ sattānaṃ evaṃ icchā uppajjati: ’aho vata mayaṃ na vyādhidhammā assāma, na ca vata no vyādhi āgaccheyyā’ti, na khe panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Maraṇadhammānaṃ sattānaṃ evaṃ icchā uppajjati: ’aho vata mayaṃ na maraṇadhammā assāma, na ca vata no jāti āgaccheyyā’ti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati: ’aho vata mayaṃ na sokaparideva dukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyu’nti, na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

1. ’Āyāsanā upayāsanā’ iti-machasaṃ, [PTS] 2. Yassa-machasaṃ
3. Tehi saddhiṃ-machasaṃ. 4. Mittāmaccā vā ñātisālohitā vā-vipa.
[BJT Page 74] [\x  74/]

Tattha katame1. Saṅkhittena pañcupādānakkhandhā dukkhā: seyyathīdaṃ2 rūpūpādānakkhandho vedanūpādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇupādānakkhandho, ime vuccanti saṅkhittena pañcupādānakkhandho dukkhā. Idaṃ vuccati dukkhaṃ ariyasaccaṃ.

Dukkhasaccaniddeso.

Tattha katamaṃ dukkhasamudayo3 ariyasaccaṃ:

Yāyaṃtaṇhā ponobhavikā4 nandirāgasahagatā tatra tatrābhinandinī, seyyathīdaṃ: 2 kāmataṇhā vibhavataṇhā. [PTS Page 040] [\q  40/]      sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati: yaṃ loke piyarūpaṃ sātarūpaṃ, phatthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ5 loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, rūpasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati, idaṃ vuccati dukkhasamudayo3 ariyasaccaṃ.
Samudayasaccaniddeso.

Tattha katamaṃ dukkhanirodho6 ariyasaccaṃ:

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, sā kho panesā taṇhā kattha pahiyamānā7 pahīyati, kattha nirujjhamānā nirujjhati: yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha, nirujjhamānā nirujjhati.

1. Katamā-[PTS] 2. Seyyathīdaṃ-machasaṃ. 3. Dukkhasamudayaṃ-machasaṃ 4. Ponobhavikā-syā 5. Cakkhu-machasaṃ 6. Dukkhanirodhaṃ-machasaṃ. 7. Pahīyyamānā-syā

[BJT Page 76] [\x  76/]

Kiñca loke piyarūpaṃ sātarūpaṃ: cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke piyarūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjha -mānā nirujjhati. Saddā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhānirujjhamānā nirujjhati, ettha nivisamānā nivisati, dhammā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyanti, ettha nirujjhamānā nirujjhati, cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati, manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahīyati, ettha nirujjhamānā nirujjhati. Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manosamphasso loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahiyamānā pahīyati, ettha nirujjhamānā nirujjhati. Manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujhati. Rūpasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyāmānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasaññā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammasañcetanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Dhammavitakko loke piyarūpa sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Rūpavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujhati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṃ vuccati dukkha nirodho ariyasaccaṃ.

Nirodhasaccaniddeso.

Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ:

Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā [PTS Page 041] [\q  41/]      sammākammanto sammāājīvo sammāvāyāmo sammāsati smamāsamādhi.

Tattha katamā sammādiṭṭhi: dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, ayaṃ vuccati sammādiṭṭhi.

Tattha katamo sammāsaṅkappo: nekkhammasaṅkappo, avyāpādasaṅkappo, avihiṃsāsaṅkappo ayaṃ vuccati sammāsaṅkappo.

Tattha katamā sammāvācā: musāvādā veramaṇī, pisunāvācā veramaṇī, pharusāvācā veramaṇī, samphappalāpā veramaṇī, ayaṃ vuccati sammāvācā.

Tattha katamo sammākammanto: pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, ayaṃ vuccati sammākammanto.

Tattha katamo sammā ājīvo: idha ariyasāvako micchā ājīvaṃ pahāya sammāājīvena jīvikaṃ1 kappeti, ayaṃ vuccati sammāājīvo.

Tattha katamo sammāvāyāmo: idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, viriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati, ayaṃ vuccati sammāvāyāmo.

1. Vijitaṃ-[PTS,]

[BJT Page 78] [\x  78/]

Tattha katamā sammāsati: idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati sammāsati.

Tattha katamo sammāsamādhi: idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi sacitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1, upasampajjaviharati, vitakkavicāranaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ [PTS Page 042] [\q  42/]      samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārī’ti taṃ tatiyaṃ jhānaṃ2 upasampajja viharati, sukhassa ca pahānā pubbeva somanassadomanassānaṃ atthagāmā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, ayaṃ vuccati sammāsamādhi. Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

Maggasaccaniddeso

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭeṭhana paññā tena vuccati: "idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayo ariyasaccaṃ, idaṃ dukkhanirodho ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇanti. "

Evaṃ sotāyadhāne paññā sutamaye ñāṇaṃ.

Catusaccaniddeso.

Sutamayañāṇaniddeso.

Paṭhamajjhānaṃ-syā, [PTS] sīmu
2. Sukhavihārīti tatiyajjhānaṃ-bahūsu.