[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 80] [\x  80/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2. Sīlamayañāṇaṃ

Kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ:

Pañca sīlāni: pariyantapārisuddhisīlaṃ, apariyantapārisuddhisīlaṃ, paripuṇṇapariseddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaddhipārisuddhisīlanti. 1

Tattha katamaṃ pariyantapārisuddhisīlaṃ: anupasampannānaṃ pariyantasikkhāpadānaṃ idaṃ pariyantapārisuddhisīlaṃ.

Katamaṃ apariyantapārisuddhisīlaṃ: upasampannānaṃ apariyantasikkhāpadānaṃ idaṃ apariyantapārisuddhi sīlaṃ.

Katamaṃ paripuṇṇapārisuddhisīlaṃ: puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ sekkhapariyante2 paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ idaṃ paripuṇṇapārisuddhisīlaṃ.

Katamaṃ aparāmaṭṭhapārisuddhi sīlaṃ: sattannaṃ sekkhānaṃ3 idaṃ aparāmaṭṭhapārisuddhisīlaṃ. [PTS Page 043] [\q  43/]

Katamaṃ paṭippassaddhi sīlaṃ: tathāgatasāvakānaṃ khīṇāsavānaṃ, paccekabuddhānaṃ, tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ, idaṃ paṭippassaddhi pārisuddhisīlaṃ.

Atthi sīlaṃ pariyantaṃ4, atthi sīlaṃ apariyantaṃ.

Tattha katamaṃ taṃ sīlaṃ pariyantaṃ: atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ. Atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ.

Katamaṃ taṃ sīlaṃ lābhapariyantaṃ: idhekacco lābhahetu lābhapaccayā lābhakaraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati, idaṃ taṃ sīlaṃ lābhapariyantaṃ.

Katamaṃ taṃ sīlaṃ yasapariyantaṃ: idhekacco yasahetu yasapaccayā yasakaraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati, idaṃ taṃ sīlaṃ yasapariyantaṃ.

Katamaṃ taṃ sīlaṃ ñātipariyantaṃ: idhekacco ñātihetu ñātipaccayā ñātikaraṇā yathāsamādinnaṃ sikkhāpadaṃ vitikkamati, idaṃ taṃ sīlaṃ ñātipariyantaṃ

1: Sīlaṃ-[PTS] 2. Asekkhapariyante-syā, sekhapariyante-sīsi
3. Sekhāna-vasi 4. Sapariyantaṃ-vima.

[BJT Page 82] [\x  82/]

Katamaṃ taṃ sīlaṃ aṅgapariyantaṃ: idhekacco aṅgahetu aṅgapaccayā aṅgakaraṇā yathāsamādinnaṃ sikkhāpadaṃ vitikkamati, idaṃ taṃ sīlaṃ aṅgapariyantaṃ.

Katamaṃ taṃ sīlaṃ jīvitapariyantaṃ: idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati, idaṃ taṃ sīlaṃ jīvitapariyantaṃ.

Evarūpāni silāni khaṇḍāni chiddāni sabalāni kammāsani, na bhujissāni, na viññuppasatthāni, paramaṭṭhāni, na samādhisaṃvattanikāni, 1 na avippaṭisāravatthukāni, na pāmojjavatthukāni, 2 na pītivatthukāni, na passaddhivatthukāni, na sukhavatthukāni, na samādhivatthukāni, na yathābhūtañāṇadassanavatthukāni, na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. Idaṃ ti sīlaṃ pariyantaṃ.

Katamaṃ taṃ sīlaṃ apariyantaṃ: atthi sīlaṃ na [PTS Page 044] [\q  44/]      lābhapariyantaṃ, atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ.

Katamaṃ taṃsīlaṃ na lābhapariyantaṃ: idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnasikkhāpada3 vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na lābhapariyantaṃ.

Katamaṃ taṃ sīlaṃ na yasapariyantaṃ: idhekacco yasahetu yasapaccayā yasakaraṇā yathāsamādinnasikkhāpadavītikkamāya cittampi na uppādeti, kiṃ so vitikkamissati. Idaṃ taṃ sīlaṃ na yasapariyantaṃ.

Katamaṃ taṃ sīlaṃ na ñātipariyantaṃ: idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnasikkhāpadavītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na ñāti pariyantaṃ.

Katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ: idhekacco aṅgahetu aṅga paccayā aṅgakaraṇā yathāsamādinnasikkhāpadavītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na aṅgapariyantaṃ.

Katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ: idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnasikkhāpadavītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na jīvitapariyantaṃ.

1. Asamādhisaṃvattanikāni-machasaṃ, syā 2. Na pāmujjavatathukāni-syā.
3. Yathāsamādinnaṃ sikkhāpadaṃ-machasaṃ, syā, [PTS.]

[BJT Page 84] [\x  84/]

Evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. Idaṃ taṃ sīlaṃ apariyantaṃ.

Kiṃ sīlaṃ, kati sīlāni kiṃsamuṭṭhānaṃ sīlaṃ, katidhammasamodhānaṃ sīlaṃ:

Kiṃ sīlanti: cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikammo sīlaṃ.

Katisīlānīti: tiṇī sīlāni: ka;salasīlaṃ, akusalasīlaṃ, abyākatasīlaṃ.

Kiṃsamuṭṭhānaṃ sīlanti: kusalacittasamuṭṭhānaṃ [PTS Page 045] [\q  45/]      kusalasīlaṃ, akusalacittasamuṭṭhānaṃ atusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ.

Katidhammasamodhānaṃ sīlanti: saṃvarasamodhānaṃ sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ.

Pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ādinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Adinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Kāmesu micchācāraṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭena sīlaṃ, musāvādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pisunaṃ vācaṃ1 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ, pharusaṃ vācaṃ2 saṃvaraṭṭhena sīlaṃ. Avītikkamaṭṭhena sīlaṃ. Samphappalāpaṃ saṃvaraṭṭhena sīlaṃ, abhijjhaṃ saṃvaraṭṭhena sīlaṃ, avitikkamaṭṭhena sīlaṃ. Byāpādaṃ saṃvaraṭṭhena sīlaṃ, avitikkamaṭṭhena sīlaṃ. Micchādiṭṭhī saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhenasīlaṃ.

Nekkhammena kāmachandaṃ saṃvaraṭṭena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abyāpādena byāpadaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ, alokasaññāya thīnamiddhaṃ3 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Avikkhepaṭṭhena uddhaccaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Dhammavavatthānena vicikicchaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. ¥āneṇa avijjaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pāmojjena4 aratiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

1. Pisunā vācaṃ-vasi, pisuṇaṃ-syā[PTS, 2.] Pharusavācaṃ-vasi, pharusavācaṃ-syā, [PTS]
3. Thinamiddhaṃ-machasaṃ. 4. Pāmujjena-vasi, syā.

[BJT Page 86] [\x  86/]

Paṭhamena jhānena1 nīvaraṇe2 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Dutiyena jhānena vitakkavicāre saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Tatiyena jhānena pītiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Catutthena jhānena sukhadukkhaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ākāsānañcāyatanasamāpattiyā rūpasaññaṃpaṭighasaññaṃ nānattasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Viññānañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

Aniccānupassanāya niccasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Dukkhānupassanāya sukhasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Anattānupassanāya attasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Nibbidānupassanāya nandiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Virāgānupassanāya rāgaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Nirodhānupassanāya samudayaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Paṭinissaggānupassanāya ādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Khayānupassanāya ghanasaññaṃ3 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Vayānupassanāya āyūhanaṃ4 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Vipariṇāmānupassanāya dhuvasaññaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Animittānupassanāya nimittaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Appaṇihitānupassanāya paṇidhiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Suññatānupassanāya abhinivesaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Adhipaññādhammavipassanāya sārādānābhinivesaṃ5 saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Yathābhūtañāṇadassanena sammohābhinivesaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ādīnavānupassanāya ālayābhinivesaṃ saṃvaraṭṭhena sīlaṃ, avitikkamaṭṭhena sīlaṃ. Paṭisaṅkhānupassanāya appaṭisaṅkhaṃ [PTS Page 046] [\q  46/]      saṃvaraṭṭena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Vivaṭṭānupassanāya saññogābhinivesaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

Sotāpattimaggena diṭṭhenaṭṭhe kilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Sakadāgāmimaggena olārike kilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Anāgāmimaggena aṇusahagate kilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.

Pañca sīlāni: pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlalāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripuriyā savattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlaṃnaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

1. Paṭhamajjhānena-syā, [PTS] 2. Nīvaraṇaṃ-[PTS] 3. Ghāṇasaññaṃ-vasi
4. Āyuhanaṃ-syā, 5. Sārāgābhinivesaṃ-[PTS, 6.] Pāmujjāya-vasi, syā.
7. Avikkhepaṃ-machasaṃ.

[BJT Page 88] [\x  88/]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggahanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Pañca sīlāni: adinnādānassa pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.

[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Kāmesu micchācārassa pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tata dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
* (Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Musāvādassa pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti. )

[BJT Page 88-8 [\x 88/]     6]

Pisunāya vācāya pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti. )

[BJT Page 88-8 [\x 88/]     6]

Pharusāya vācāya pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikāpatabbadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Samphappalāpassa pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikāpatabbadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Abhijhāya pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.

*(Bhāvetabba-sacchikāpatabbadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Vyāpādassa pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikāpatabbadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Micchādiṭṭhiyā pahānaṃ sīlaṃ, veramaṇi sīlaṃ, cetanā sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.

Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikekhapaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ. [BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya parijānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikāpatabbadāni machasaṃ potthake viparītāni dissanti )

[BJT Page 88-8 [\x 88/]     6]

Nekkhammena kāmachandassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.

Piṭuva: 88-88

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Abyāpādena byāpādassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
Piṭuva: 88-88
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Ālokasaññāya thīnamiddassa1 pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
1. Thīnamiddhassa-machasaṃ. 6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Avikkhepena uddhaccassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
Piṭuva: 88-88
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento [PTS Page 047] [\q  47/]
Sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Dhammavavatthānena vicikicchāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
Piṭuva: 88-88
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

¥āṇena avijjāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
Piṭuva: 88-88
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Pāmojjena2 aratiyā pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītakkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, asevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
2. Pāmujjena-syā, vasi. 6. Pāmujjāya-vasī, syā. 7. Avikkhepaṃ-machasaṃ.
Piṭuva: 88-88
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake vaparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Paṭhamena jhānena3 nīvaraṇānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

3. Paṭhamajjhānena (iccādi)-syā-[PTS.]
6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.

[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Dutiyena jhānena vitakkavicāranaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.

[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Tatiyena jhānena pītiyā pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.

[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Catutthena jhānena sukhadukkhānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.

[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]

Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]

Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]

Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]

Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa
Avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]

Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekattanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā dhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.

6. Pāmujjāya-vasi, syā. 7. Avikekhapaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, *
Sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]

Aniccānupassanāya niccasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Dukkhānupassanāya sukhasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Anattānupassanāya attasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Nibbidānupassanāya nandiyā pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭe
Ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Virāgānupassanāya rāgassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Nirodhānupassanāya samudayassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā. 6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Paṭinissaggānupassanāya ādānassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassā saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti,
Alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]
Khayānupassanāya ghanasaññāya4 pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
4. Ghānasaññāya-vasi 6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Vayānupassanāya āyūhanassa5 pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ, evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passatā, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭeṭhā ayaṃ adhipaññāsikkhā.
5. Āyūhanassa-syā. 6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 88-8 [\x 88/]     6]
Vipariṇāmānupassanāya dhuvasaññāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Animittānupassanāya nimittassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Appaṇihitānupassanāya paṇidhiyā pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Suññatānupassanāya abhinivesassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Adhipaññādhammavipassanāya sārādābhinivesassa6* pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6*Sārābhāginivesassa-[PTS.]
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Yathābhūtañāṇadassanena sammobhinivesassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Ādīnavānupassanāya ālayābhinivesassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Paṭisaṅkhānupassanāya appaṭisaṅkhāya pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

[BJT Page 88-8 [\x 88/]     6]
Vivaṭṭānupassanāya saññogābhinivesassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti,
Somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Enarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicitaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 88-8 [\x 88/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 90] [\x  90/]
[BJT Page 90-8 [\x 90/]     6]
Sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni, cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 90-8 [\x 90/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 90-8 [\x 90/]     6]
Sakadāgāmimaggena oḷārikānaṃ kilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni, cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 90-8 [\x 90/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)
[BJT Page 90-8 [\x 90/]     6]
Anāgāmimaggena aṇusahagatānaṃ kilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni, cittassa avippaṭisārāya saṃvattanti, pāmojjāya6 saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ7 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
6. Pāmujjāya-vasi, syā. 7. Avikkhepaṃ-machasaṃ.
[BJT Page 90-8 [\x 90/]     8]
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, * sacchikātabbaṃ sacchikaronto sikkhati.
*(Bhāvetabba-sacchikātabbapadāni machasaṃ potthake viparītāni dissanti)

Arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni, cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkhārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ1 gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhiṃ adhipaññā, yo tattha saṃvaraṭṭho [PTS Page 048] [\q  48/]      ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā.
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ2 paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, bhāvetabbaṃ bhāvento sikkhati, sacchikātabbaṃ sacchikaronto sikkhati.

Taṃ ñātaṭṭho ñāṇaṃ, pajānaṭṭhena paññā. Tena vuccati: "sutvāna saṃvare paññā sīlamaye ñāṇaṃ. "

Sīlamayañāṇaniddeso.