[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[BJT Page 92] [\x  92/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

3. Samādhibhāvanāmayañāṇaṃ

Kathaṃ saṃvaritvā samādahane paññā sāmādhibhāvanāmaye ñāṇaṃ:
Eko samādhi cittassa ekaggatā.
Dve samādhī: lokiyo samādhi, lokuttaro samādhi.
Tayo samādhī: savitakkasavicāro samādhi, avitakkavicāramanto samādhi, avitakkaavicāro samādhi.

1. Avikkhepaṃ-machasaṃ, 2. Vīriyaṃ-machasaṃ.

[BJT Page 92] [\x  92/]

Cattāro samādhī: hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi.

Pañca samādhī: pītipharaṇatā, sukhapharaṇatā, upekkhāpharaṇatā, alokapharaṇatā, paccavekkhananimittaṃ.

Cha samādhī: buddhānussativasena cittassekaggatā avikkhepo samādhi, dhammānussativasena cittassekaggatā avikkhepo samādhi, saṅghānussativasena cittassekaggatā avikkhepo samādhi, sīlānussativasena cittassekaggatā avikkhepo samādhi, cāgānussativasena cittassekaggatā avikkhepo samādhi, devatānussativasena cittassekaggatā avikkhepo samādhi.

Satta samādhi: samādhikusalasatā, samādhissa samāpattikusalatā samādhissa ṭhitikusalatā, samādhissa vuṭṭhānakusalatā, [PTS Page 049] [\q  49/]      samādhissa kallatākusalatā, 1 samādhissa gocarata;salatā, samādhissa abhinīhārakusalatā.

Aṭṭha samādhī: paṭhavīkasiṇa2vasena cittassekaggatā avikkhepo samādhi, āpokasiṇavasena cittassekaggatā avikkhepo samādhi, tejokasiṇavasena cittassekaggatā avikkhepo samādhi, vāyokasīṇavasena cittassekaggatā avikkhepo samādhi, nīlakasiṇavasena cittassekaggatā avikkhepo samādhi, pītakasiṇavasena cittassekaggatā avikkhepo samādhi, lohitakasiṇavasena cittassekaggatā avikkhepo samādhi, odātakasiṇavasena cittassekaggatā avikkhepo samādhi.

Nava samādhī: rūpavacaro samādhi atthi hīno, atthi majjhimo, atthi paṇito. Arūpāvacaro samādhi atthi hīno, atthi majjhimo atthi paṇīto. Suññato samādhi, animitato samādhi, appaṇihito samādhi.

Dasa samādhī: uddhumātakasaññavasena cittassekaggatā avikkhepo samādhi, vinīlakasaññāvasena cittassekaggatā avikkhepo samādhi, vipubbakasaññāvasena cittassekaggatā avikkhepo samādhi, vicchiddakasaññavasena cittassekaggatā avikkhepo samādhi, vikkhāyitakasaññāvasena cittassekaggatā avikkhepo samādhi, vikkhittakasacaññāvasena cittassekaggatā avikkhepo samādhi, hatavikkhittakasaññāvasena cittassekaggatā avikkhepo samādhi, lohitakasaññavasena puḷavakasaññāvasena cittassokaggatā avikkhepo samādhi, aṭṭhikasaññāvasena cittassekaggatā avikkhepo samādhi ime pañcapaññasa samādhī

1. Kalyatā kusalatā-machasaṃ, [PTS] Kallitakusalatā syā, kallakusalatā-vasī
2. Pathavīkasiṇa-machasaṃ.

[BJT Page 94] [\x  94/]

Api ca pañcavīsati samādhissa samādhiṭṭhā; pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripuraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, samaṃ esatīti samādhi, visamaṃ nesatīti samādhi, samaṃ esitattā samādhi, visamaṃ nesitattā samādhi, samaṃ ādiyatīti samādhi, visamaṃ anādiyatīti samādhi, samaṃ ādinnattā samādhi, visamaṃ anādinnattā samādhi, samaṃ paṭipajjatīti samādhi, visamaṃ nappaṭipajjatīti samādhi, samaṃ paṭipannattā samādhi, visamaṃ nappaṭipannattā samādhi, samaṃ jhāyatīti samādhi, visamaṃ jhāpetīti samādhi, samaṃ jhātattā samādhi, visamaṃ jhāpitattā samādhi, samo ca hito ca sukho cāti samidhi. Ime pañcavīsati samādhissa samādhiṭṭhā.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānaṭṭhena paññā. Tena vuccati; "saṃvaritvā samādahena paññā samādhibhāvanāmaye ñāṇaṃ.       "

Samādhibhāvanāmayañāṇaniddeso.