[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 050] [\q  50/]
[BJT Page 96] [\x  96/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

4. Dhammaṭṭhitiñāṇaṃ

Kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā saṅkhārānaṃ uppādaṭṭhiti ca, pavattaṭṭhiti ca, nimittaṭṭhīti ca, āyūhanaṭṭhīti ca, saññogaṭṭhīti ca, paḷibodhaṭṭhīti ca, samudayaṭṭhiti ca, hetuṭṭhīti ca, paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā. Ubhopete dhammā paccayasamuppannā’ti paccayapariggahe paññā dhammaṭṭhiti ñāṇaṃ.

Atītampi addhānaṃ anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca, pavattaṭṭhīti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saññogaṭṭhiti ca, paḷibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca. Imehi navahākārehi avijjā paccayo, saṅkhārā paccayasamuppannā, ubhopete dhammā paccayasamuppannā’ti paccayapariggahe paññā dhammāṭṭhitiñāṇaṃ.

[BJT Page 96] [\x  96/]

Saṅkhārā viññāṇassa -pe-viññāṇaṃ nāmarūpassa -pe-nāmarūpa saḷāyatanassa -pesaḷāyatanaṃ phassassa -pe-phasso vedanāya -pevedanā taṇhāya -pe- taṇhā upādanassa -pe- upādānaṃ bhavassa -pe- bhavo jātiyā -pe- jāti jarāmaraṇassa uppādaṭṭhiti ca, pavattaṭṭhiti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saññogaṭṭhiti ca, paḷibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ. Ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Atītampi addhānaṃ anāgatampi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca, pavattaṭṭhiti ca, nimittaṭṭhiti ca, āyūhanaṭṭhiti ca, saññogaṭṭhiti ca, paḷibodhaṭṭhiti ca, samudayaṭṭhiti ca, hetuṭṭhiti ca, paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, jarāmaraṇaṃ paccayasamupannaṃ, ubhopete dhammā paccayasamupannā’ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā hetu, saṅkhārā hetusamupannā, ubhopete dhammā hetusamupannāti paccayapariggahe paññā dhammaṭṭhiti ñāṇaṃ. Atītampi addhānaṃ anāgatampi [PTS Page 051] [\q  51/]      addhānaṃ avijjā hetu, saṅkhārā hetusamupannā, ubhopete dhammā hetusamupannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Saṅkhārā hetu, viññāṇananananaṃ hetusamuppannaṃ -pe- viññāṇaṃ hetu, nāmarūpaṃ hetusamuppannaṃ -pe- nāmarūpaṃ hetu, saḷāyatanaṃ hetusamuppannaṃ -pe- saḷāyatanaṃ hetu, phasso hetusamuppanno -pe- phasso hetu, vedanā hetusamuppannā -pevedanā hetu, taṇhā hetusamuppannā -pe- taṇhā hetu, upādānaṃ hetusamuppannaṃ -pe- upādānaṃ hetu, bhavo hetusamuppanno -pe- bhavo hetu, jāti hetusamuppannā -pejāti hetu, jarāmaraṇaṃ hetusamuppannaṃ. Ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ jāti hetu, jarāmaraṇaṃ hetusamuppannaṃ, ubhopete dhammā hetusamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paṭicca, saṅkhārā paṭiccasamuppannā. Ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ avijjā paṭicca, saṅkhārā paṭiccasamuppannā. Ubhāpete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

[BJT Page 98] [\x  98/]

Saṅkhārā paṭicca, viññāṇaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ saṅkhārā
Paṭicca, viññāṇaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Viññāṇaṃ paṭicca, nāmarūpaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ viññāṇaṃ paṭicca, nāmarūpaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Nāmarūpaṃ paṭicca, saḷāyatanaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ nāmarūpaṃ paṭicca, saḷāyatanaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Saḷāyatanaṃ paṭicca, phasso paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ saḷāyatanaṃ paṭicca, phasso paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Phasso paṭicca, vedanā paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ phasso paṭicca, vedanā paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Vedanā paṭicca, taṇhā paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paṭiccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ vedanā paṭicca, taṇhā paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Taṇhā paṭicca, upādānaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ taṇhā paṭicca, upādānaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Upādānaṃ paṭicca, bhavo paṭiccasamuppanno, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ bhavo paṭicca, jāti paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Jāti paṭicca, jarā maraṇaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ jāti paṭicca, jarāmaraṇaṃ paṭiccasamuppannaṃ, ubhopete dhammā paṭiccasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Avijjā paccayo, saṅkhārā paccayasamuppannā, ’ubhopete dhammā paccayasamuppannā’ti paccayapariggahe paññā dhammaṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ avijjāya paccayo, saṅkhārā paccayasamuppannā, ubhāpete dhammā paccayasamuppannāti paccayapariggahe [PTS Page 052] [\q  52/]      paññā dhammaṭhitiñāṇaṃ.

Saṅkhārā paccayo, 1 viññāṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ saṅkhārāpaccayo, viññāṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ viññāṇaṃ paccayo, nāmarūpaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ nāmarūpaṃ paccayo, saḷāyatanaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Saḷāyatanaṃ paccayo, phasso paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ saḷāyatanaṃ paccayo, phasso paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Phasso paccayo, vedanā paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ phasso paccayo, vedanā paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Vedanā paccayo, taṇhā paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ vedanā paccayo, taṇhā paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Taṇhā paccayo, upādānaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ taṇhā paccayo, upādānaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Upādānaṃ paccayo, bhavo paccayasamuppanno, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ upādānaṃ paccayo, bhavo paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Bhavo paccayo, jāti paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ bhavo paccayo, jāti paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.
Jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ anāgatampi addhānaṃ jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ.

Purimakammabhavasmiṃ moho avijjā, ayūhanā2 saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā.

Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasado āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā idhupapattibhavasmiṃ pure katassa kammassa paccayā.

1. Paccayā-machasaṃ-vasi. 2. Āyuhanā-machasaṃ syā, [PTS.]

[BJT Page 100] [\x 100/]

Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo, ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā.

Āyatiṃ1 paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā.

Iti ime2 catusaṅkhepe tayo addhe vīsatiyā ākārehi tisandhiṃ paṭiccasamuppādaṃ jānāti, passati, aññāti, paṭivijjhati. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā tena vuccati: paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. [PTS Page 053] [\q  53/]

Dhammaṭṭhitiñāṇaniddeso