[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 050] [\q  50/]
[BJT Page 96] [\x  96/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. Sammasanañāṇaṃ

Kathaṃ atītānāgatapaccuppannānaṃ dhammanaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ:

Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ rūpaṃ aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ, anattato vavattheti, ekaṃ sammasanaṃ

Yā kāci vedanā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dure santike vā, sabbaṃ vedanā aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ. Anattato vavattheti, ekaṃ sammasanaṃ. Yā kāci saññā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saññā aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ. Anattato vavattheti, ekaṃ sammasanaṃ. Yā keci saṅkhārā atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ saṅkhārā aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ. Anattato vavattheti, ekaṃ sammasanaṃ.

Yā kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dure santike vā, sabbaṃ viññāṇaṃ aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ. Anattato vavattheti, ekaṃ sammasanaṃ.

Cakkhuṃ atītānāgatapaccuppannaṃ aniccato vavattheti, ekaṃ sammasanaṃ. Dukkhato vavattheti, ekaṃ sammasanaṃ. Anattato vavattheti, ekaṃ sammasanaṃ.

1. Āyati-syā, vasi. 2. Itime-syā

[BJT Page 102] [\x 102/]

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
’Vedanā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
Saññā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
Saṅkhārā atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
Viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
Cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,
Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenā’ti saṅkhipitthā vavatthāne paññā sammasane ñāṇaṃ,

Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
’Vedanā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
Saññā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
Saṅkhārā atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
Viññāṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
Cakkhuṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ,
Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamma’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, [PTS Page 054] [\q  54/]

Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

Bhavapaccayā jāti, asati bhavo natthi jāti’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ bhavapaccayā bhāvo, asati bhavo natthi jāti’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Upādānapaccayā bhavo, asati upādāno natthi bhava’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ upādānapaccayā bhavo, asati bhavo natthi upādāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Taṇhāpaccayā upādānaṃ, asati taṇhā natthi upādāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ taṇhāpaccayā upādānaṃ, asati taṇhā natthi upādāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Vedanāpaccayā taṇhā, asati natthi taṇhāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ vedanāpaccayā taṇhā, asati vedano natthi taṇhāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Phassapaccayā vedanā, asati phasso natthi vedanāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ phassapaccayā vedanā, asati phasso natthi vedanāna’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Saḷāyatanapaccayā phasso, asati saḷāyakano natthi phassana’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ saḷāyatanapaccayā phasso, asati saḷāyatano natthi phassana’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Nāmarūpapaccayā saḷāyatanaṃ, asati nāmarūpā natthi saḷāyatana’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ nāmarūpapaccayā jarāmaraṇaṃ, asati nāmarūpo natthi saḷāyatana’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Viññāṇapaccayā nāmarūpaṃ, asati viññāṇaṃ natthi nāmarūpa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ viññāṇapaccayā nāmarūpaṃ, asati viññāṇaṃ natthi nāmarūpa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Saṅkhārapaccayā viññāṇaṃ, asati saṅkhārā natthi viññāṇa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ, atītampi addhānaṃ anāgatampi addhānaṃ saṅkhārapaccayā jarāmaraṇaṃ, asati saṅkhārā natthi viññāṇa’nti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.
Avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārā’ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ.

’Atītampi addhānaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārā’ti saṅkhipitvā vavatane paññā sammanena ñāṇaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati. ’Atitānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ’.

Sammasanañāṇaniddeso.