[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 058] [\q  58/]
[BJT Page 108] [\x 108/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. Bhaṅgānupassanāñāṇaṃ

Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ:

Rūpārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato [PTS Page 058] [\q  58/]      anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nanduṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

1. Paññasaṃ-syā
2. Rūpakkhandhā āhārasamudayā-syā,
3. . . . Saṅkhārāti sesā-vasi, syā
4. Ciññāṇakkhandhā nāmarūpasamudayā-vasi, syā

[BJT Page 110] [\x 110/]

Vedanārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ arammaṇaṃ paṭaaisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindhati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhanto samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

Saññārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ arammaṇaṃ paṭaaisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindhati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhanto samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

Saṅkhārārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ arammaṇaṃ paṭaaisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindhati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhanto samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

Viññāṇārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ arammaṇaṃ paṭaaisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindhati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhanto samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

Cakkhārammaṇatā1 cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, nonandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

Jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.

Anupassatīti kathaṃ anupassati: aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, nonandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati.

1. Vatthusaṅkamanā ceva saññāya2 ca vivaṭṭanā
Āvajjanābalaṃ ceva paṭisaṅkhā vipassanā.

2. Ārammaṇaṃ3 anvayena ubho ekavavatthānā
Nirodhe adhimuttatā4 cayalakkhaṇavipassanā.

3. Ārammaṇañca paṭisaṅkhā bhaṅgañca avupassati
Suññato ca upaṭṭhānaṃ adhipaññāvipassanā.

4. Kusalo tīsu anupassanāsu catasso ca5 vipassanāsu
Tayo upaṭṭhānakusalatā nānādiṭṭhisu na kampatī’ti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati: ’ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ. [PTS Page 059] [\q  59/]

Bhaṅgānupassanāñāṇanidedaso.

1. Cakkhu, cakkhuṃ-sabbattha 2. Paññāya-machasaṃ, vīmaho, [PTS]
3. Ārammaṇā-vasi, [PTS.] Ārammaṇavasenāpi-vimu.
4. Avimuttatā-[PTS] 5. Catusuca-syā, catusuca-[PTS.]

[BJT Page 112] [\x 112/]