[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 060] [\q  60/]
[BJT Page 114] [\x 114/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. Ādinavañāṇaṃ

Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ:

’Uppādo bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. ’Pavattaṃ bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nimittaṃ bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’āyuhanā1 bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paṭisandhi bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’gati bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’ nibbatti bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upapatti bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jāti bhaya’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jarā bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ, ’vyādhi bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ, ’maraṇaṃ bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ, ’soko bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ, ’paridevo bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ, ’upāyāso bhaya’nti bhayatuṭṭhāne paññā ādīnave ñāṇaṃ.

’Anuppādo khema’nti santipade ñāṇaṃ, ’appavattaṃ khema’nti santipade ñāṇaṃ, ’animittaṃ khema’nti santipade ñāṇaṃ, ’anāyūhanā khema’nti santipade ñāṇaṃ, ’appaṭisandhi khema’nti santipade ñāṇaṃ, ’na agati khema’nti santipade ñāṇaṃ, ’na anibbatti khema’nti ñāṇaṃ, ’na anuppatti khema’nti santipade ñāṇaṃ, ’na ajāti khema’nti santipade ñāṇaṃ, ’na ajarā khema’nti santipade ñāṇaṃ, ’na avyādhi khema’nti santipade ñāṇaṃ, ’na amaraṇaṃ khema’nti santipade ñāṇaṃ, ’na asoko khema’nti santipade ñāṇaṃ, ’na aparidevo khema’nti santipade ñāṇaṃ, ’na anupāyāso khema’nti santipade ñāṇaṃ.

’Uppādo bhayaṃ, anuppādo khema’nti santipade ñāṇaṃ, ’pavattaṃ bhayaṃ, appavattaṃ khema’nti santipade ñāṇaṃ, ’nimittaṃ bhayaṃ, animittaṃ khema’nti santipade ñāṇaṃ, ’āyūhanā bhayaṃ, anāyūhanā khema’nti santipade ñāṇaṃ, ’paṭisandhi bhayaṃ, appaṭisandhi khema’nti santipade ñāṇaṃ, ’gati bhayaṃ, agati khema’nti santipade ñāṇaṃ, ’nibbatti bhayaṃ, anibbatti khema’nti santipade ñāṇaṃ, ’upapatti bhayaṃ, anuppatti khema’nti santipade ñāṇaṃ, ’jāti bhayaṃ, ajāti khema’nti santipade ñāṇaṃ, ’jarā bhayaṃ, ajarā khema’nti santipade ñāṇaṃ, ’vyādhi bhayaṃ, avyādhi khema’nti santipade ñāṇaṃ, ’maraṇaṃ bhayaṃ, amaraṇaṃ khema’nti santipade ñāṇaṃ, ’soko bhayaṃ, asoko khema’nti santipade ñāṇaṃ, ’paridevo bhayaṃ, aparidevo khema’nti ñāṇaṃ, ’upāyāso bhayaṃ, anupāyāso khema’nti, santipade ñāṇaṃ.

’Uppādo dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’pavattaṃ dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nimittaṃ dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’āyūhanā dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paṭisandhi dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’gati dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nibbatti dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upapatti dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jāti dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jarā dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’vyādhi dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’maraṇaṃ dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’soko dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paridevo dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upāyāso dukkha’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Anuppādo sukha’nti santipade ñāṇaṃ, ’appavattaṃ sukha’nti santipade ñāṇaṃ, ’animittaṃ sukha’nti santipade ñāṇaṃ, ’anāyūhanā sukha’nti santipade ñāṇaṃ, ’appaṭisandhi sukha’nti santipade ñāṇaṃ, ’agati sukha’nti santipade ñāṇaṃ, ’anibbatti sukha’nti santipade ñāṇaṃ, ’anupapatti sukha’nti santipade ñāṇaṃ, ’ajāti sukha’nti santipade ñāṇaṃ, ’ajarā sukha’nti santipade ñāṇaṃ, ’avyādhi sukha’nti santipade ñāṇaṃ, ’amaraṇaṃ sukha’nti santipade ñāṇaṃ, ’asoko sukha’nti santipade ñāṇaṃ, ’aparidevo sukha’nti santipade ñāṇaṃ, ’anupāyāso sukha’nti santipade ñāṇaṃ.

’Uppado dukkhaṃ, anuppādo sukha’nti santipade ñāṇaṃ, ’pavattaṃ dukkhaṃ, appavattaṃ sukha’nti santipade ñāṇaṃ, ’nimittaṃ dukkhaṃ, animittaṃ sukha’nti santipade ñāṇaṃ, ’āyūhanā dukkhaṃ, anāyūhanā sukha’nti santipade ñāṇaṃ, ’paṭisandhi dukkhaṃ, appaṭisandhi sukha’nti santipade ñāṇaṃ, ’gati dukkhaṃ, agati sukha’nti santipade ñāṇaṃ, ’nibbatti dukkhaṃ, anibbatti sukha’nti santipade ñāṇaṃ, ’upapatti dukkhaṃ, anupapatti sukha’nti santipade ñāṇaṃ, ’jāti dukkhaṃ, ajāti sukha’nti santipade ñāṇaṃ, ’jarā dukkhaṃ, ajarā sukha’nti santipade ñāṇaṃ, ’vyādhi dukkhaṃ, avyādhi sukha’nti santipade ñāṇaṃ, ’maraṇaṃ dukkhaṃ, amaraṇaṃ sukha’nti santipade ñāṇaṃ, ’soko dukkhaṃ, asoko sukha’nti santipade ñāṇaṃ, ’paridevo dukkhaṃ, aparidevo sukha’nti santipade ñāṇaṃ, ’upāyāso dukkhaṃ, anupāyāso sukha’nti santipade ñāṇaṃ.

’Uppādo sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’pavattaṃ sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nimittaṃ sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’āyūhanā sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paṭisandhi sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’gati sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nibbatti sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upapatti sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jāti sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. ’Jarā sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’vyādhi sāmisa’nti bhayatupaṭṭhāne paññā ādinave ñāṇaṃ, ’maraṇaṃ sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’soko sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paridevo sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upāyāso sāmisa’nti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

’Anuppādo nirāmisa’nti santipade ñāṇaṃ, ’appavattaṃ nirāmisa’nti santipade ñāṇaṃ, ’animittaṃ nirāmisa’nti santipade ñāṇaṃ, ’anāyūhanā nirāmisa’nti santipade ñāṇaṃ, ’appaṭisandhi nirāmisa’nti santipade ñāṇaṃ, ’agati nirāmisa’nti santipade ñāṇaṃ, ’anibbatti nirāmisa’nti santipade ñāṇaṃ, ’anupapatti sāmisa’nti santipade ñāṇaṃ, ’ajāti nirāmisa’nti santipade ñāṇaṃ, ’ajarā nirāmisa’nti santipade ñāṇaṃ, ’avyādhi nirāmisa’nti santipade ñāṇaṃ, ’amaraṇaṃ nirāmisa’nti santipade paññā ādīnave ñāṇaṃ, ’asoko nirāmisa’nti santipade ñāṇaṃ, ’aparidevo nirāmisa’nti santipade ñāṇaṃ, ’anupāyāso nirāmisa’nti santipade ñāṇaṃ.

Uppado sāmisaṃ, anuppādo nirāmisa’nti santipade ñāṇaṃ, ’pavattaṃ sāmisaṃ, appavattaṃ nirāmisa’nti [PTS Page 060] [\q  60/]      santipade ñāṇaṃ, ’nimittaṃ sāmisaṃ, animittaṃ nirāmisa’nti santipade ñāṇaṃ, ’āyūhanā sāmisaṃ, anāyūhanā nirāmisa’nti santipade ñāṇaṃ, ’paṭisandhi sāmisaṃ, appaṭisandhi nirāmisa’nti santipade ñāṇaṃ, ’gati sāmisaṃ, agati nirāmisa’nti santipade ñāṇaṃ, ’nibbatti sāmisaṃ, anibbatti nirāmisa’nti santipade ñāṇaṃ, ’upapatti sāmisaṃ, anupapatti nirāmisa’nti santipade ñāṇaṃ, ’jāti sāmisaṃ, ajāti nirāmisa’nti santipade ñāṇaṃ, ’jarā sāmisa’nti, ajarā nirāmisa’nti santipade ñāṇaṃ, ’vyādhi sāmisaṃ, avyādhi nirāmisa’nti santipade ñāṇaṃ, ’maraṇaṃ sāmisaṃ, amaraṇaṃ nirāmisa’nti santipade ñāṇaṃ, ’soko sāmisaṃ, asoko nirāmisa’nti santipade ñāṇaṃ, ’paridevo sāmisaṃ, aparidevo nirāmisa’nti santipade ñāṇaṃ, ’upāyāso sāmisaṃ, anupāyāso nirāmisa’nti santipade ñāṇaṃ.

1. Āyūhanā-machasaṃ, syā, [PTS BJT Page 114] [\x 114/]

’Uppādo saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’pavattaṃ saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nimittaṃ saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’āyūhanā saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paṭisandhi saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’gati saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’nibbatti saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upapatti saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jāti saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’jarā saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’vyādhi saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’maraṇaṃ saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’soko saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’paridevo saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ’upāyāso saṅkhārā’ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

’Anuppādo nibbāna’nti santipade ñāṇaṃ, ’appavattaṃ nibbāna’nti santipade ñāṇaṃ, ’animittaṃ nibbāna’nti santipade ñāṇaṃ, ’anāyūhanā nibbāna’nti santipade ñāṇaṃ, appaṭisandhi nibbāna’nti santipade ñāṇaṃ, ’agati nibbāna’nti santipade ñāṇaṃ, ’nibbatti nibbāna’nti santipade ñāṇaṃ, ’anupapatti nibbāna’nti santipade ñāṇaṃ, ’ajāti nibbāna’nti santipade ñāṇaṃ, ’ajarā nibbāna’nti santipade ñāṇaṃ, avyādhi nibbāna’nti santipade ñāṇaṃ, ’amaraṇaṃ nibbāna’nti santipade ñāṇaṃ, ’asoko nibbāna’nti santipade ñāṇaṃ, ’aparidevo nibbāna’nti santipade ñāṇaṃ, ’anupāyāso nibbāna’nti santipade ñāṇaṃ.

’Uppādo saṅkhārā, anuppādo nibbāna’nti santipade ñāṇaṃ, ’pavattaṃ saṅkhārā appavattaṃ nibbāna’nti santipade ñāṇaṃ, ’animittaṃ saṅkhārā, nibbāna’nti santipade ñāṇaṃ, ’āyūhanā saṅkhārā, anāyūhanā nibbāna’nti santipade ñāṇaṃ, ’paṭisandhi saṅkhārā, appaṭisandhi nibbāna’nti santipade ñāṇaṃ, ’gati saṅkhārā, agati nibbāna’nti santipade ñāṇaṃ, ’nibbatti saṅkhārā, anibbatti nibbāna’nti santipade ñāṇaṃ, ’upapatti saṅkhārā, anupapatti nibbāna’nti santipade ñāṇaṃ, ’jāti saṅkhārā, ajāti nibbāna’nti santipade ñāṇaṃ, ’jarā saṅkhārā, ajarā nibbāna’nti santipade ñāṇaṃ, ’vyādhi saṅkhārā, avyādhi nibbāna’nti santipade ñāṇaṃ, ’maraṇaṃ saṅkhārā, amaraṇaṃ nibbāna’ti santipade ñāṇaṃ, ’soko saṅkhārā, asoko nibbāna’nti santipade ñāṇaṃ, ’paridevo saṅkhārā, aparidevo nibbāna’nti santipade ñāṇaṃ, ’upāyāso saṅkhārā, anupāyāso nibbāna’nti santipade ñāṇaṃ.

1. Uppādañca pavattañca nimittaṃ dukkhanti passati
Āyūhanaṃ paṭisandhi ñāṇaṃ ādīnave idaṃ

2. Anuppādaṃ appavattaṃ animittaṃ sukhanti ca
Anāyūhanaṃ appaṭisandhiṃ1 ñāṇaṃ santipade idaṃ

3. Idaṃ ādīnave ñāṇaṃ pañcaṭṭhānesu jāyati
Pañcaṭṭhāne santipade dasa ñāṇe pajānāti,

Dvinnaṃ ñāṇānaṃ kusalātā nānādiṭṭhisu na kampatī’ti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati. Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ.

Ādīnavañāṇaniddeso.