[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 060] [\q  60/]
[BJT Page 116] [\x 116/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. Muñcitukamyatāñāṇaṃ

Kathaṃ muñcitukamyatā paṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ:

Uppādaṃ2 muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ. 3 Muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, nimittaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, āyuhanaṃ muñcatukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, paṭisandhiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, gatiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, nibbattiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, upapattiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, jātiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, jaraṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, vyādhiṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, maraṇaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, sokaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, paridevaṃ muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, upāyāsaṃ muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ.

1. Anāyūhappaṭisandhi-vima 2. Uppādamuñci. . . -Syā
3. Pavattamuñcitu. . . . (Icacādi)-syā.

[BJT Page 116] [\x 116/]
’Uppādo dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā [PTS Page 061] [\q  61/]      paññā saṅkhārupekkhāsu ñāṇaṃ. ’Pavattaṃ dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nimittaṃ dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’āyuhanā dukkha’nti muñcatukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paṭisandhi dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, gati dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nibbatti dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upapatti dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jāti dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jarā dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’vyādhi dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’maraṇaṃ dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, soka dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paridevo dukkha’nti muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upāyāso muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ.

’Uppādo bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ. ’Pavattaṃ bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nimittaṃ bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’āyuhanā bhaya’nti muñcatukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ,
’Paṭisandhi bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’gati bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nibbatti bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upapatti bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jāti bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jarā bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’vyādhi bhayanti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, maraṇaṃ bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’soka bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paridevo bhaya’nti muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, upāyāso bhaya’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ.

’Uppādo sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ. ’Pavattaṃ sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nimittaṃ sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’āyuhanā sāmisa’nti muñcatukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paṭisandhi sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’gati sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nibbatti sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upapatti sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jāti sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jarā sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’vyādhi sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’maraṇaṃ sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’soka sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paridevo sāmisa’nti muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upāyāso sāmisa’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ.

’Uppādo saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ. ’Pavattaṃ saṅkhārā’ni muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nimittaṃ saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’āyuhanā saṅkhārā’ti muñcatukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paṭisandhi saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’gati saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’nibbatti saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upapatti saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jāti saṅkhārā’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’jarā saṅkhārā’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’vyādhi saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’maraṇaṃ saṅkhārā’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’soka saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paridevo saṅkhārā’ti muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upāyāso soka dukkha’nti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’paridevo dukkha’nti muñcitukamayatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ, ’upāyāso saṅkhārā’ti muñcitukamyatāpaṭisaṅkhāsantiṭṭhānā paññā saṅkhārupekkhāsu ñāṇaṃ.

Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā.

Pavattaṃ saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Nimitataṃ saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Āyūhanā saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Paṭisandhi te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Gati saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Nibbatti saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Upapatti saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Jāti saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Jarā saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Byādhi saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Maraṇaṃ saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Soko saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā caupekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Paridevo saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā. Ye ca saṅkhārā yā ca upekkhā ubhopete saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhā.
Katīhākarehi saṅkhārupekkhāya cittassa ahinīhāro hoti: aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Puthujjanassa katīhākārehi saṅkhārupekkhāya cīttassa abhinīhāro hoti, sekkhassa katīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, vitarāgassa katīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti: [PTS Page 062] [\q  62/]

[BJT Page 118] [\x 118/]

Puthujjanassa dvīkārehi saṅkhārupekkhāya cīttassa abhinīhāro hoti, sekkhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, vitarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti:

Puthujjanassa katamehi dvīkārehi saṅkhārupekkhāya cīttassa abhinīhāro hoti, puthujjano saṅkhārupekkhaṃ abhinandati vā, vipassati vā puthujjanassa imehi dvīkārehi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Sekkhassa katamehi tīhakārehi saṅkhārupekkhāya cittassa abhinīhāro hoti: sekkho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samājapatti, sekkhassa imehi tīhākārahi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Vītarāgassa katamehi tīhakārehi saṅkhārupekkhāya cittassa abhinīhāro hoti: vītarāgo saṅkhārupekkhā vipassati vā, paṭisaṅkhāya vā phalasamāpattiṃ samājapatti, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati; vītarāgassa imehi tīhākārahi saṅkhārupekkhāya cittassa abhinīhāro hoti.

Kathaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti: puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripattho hoti, paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti, sekkhassapi saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripattho hoti, uttariṃ paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti. Evaṃ puthujjanassa ca sekkhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinandanaṭṭhena.
Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti: puthujjano saṅkhārupekkhaṃ aviccatopi dukkhatopi anattatopi vipassati, sekkhopi saṅkhārupekkhaṃ aniccatopi dukkhatopi anattatopi vipassati. Vītarāgopi saṅkhārupekkhaṃ [PTS Page 063] [\q  63/]      aniccatopi dukkhatopi anattatopi vipassati evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti abhinīhāraṭṭhena.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti: puthujjanassa saṅkhārupekkhā kusalā hoti, sekkhassa saṅkhārupekkhā kusalā hoti, vītarāgassa saṅkhārupekkhā avyākatā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena.

[BJT Page 120] [\x 120/]

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti: puthujjanassa saṅkhārupekkhā kiñci kāle suviditā hoti, kiñci kāle na suviditā hoti, sekkhassapi saṅkhārupekkhā kiñci kāle suviditā hoti, kiñci kāle na suviditā hoti, vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti: puthujjano saṅkhārupekkhaṃ1, atittattā vipassati, sekkhopi
Saṅkhārupekkhaṃ1 atittatti vipassati, vītarāgo saṅkhārupekkhaṃ nittattā vipassati. Evaṃ puthujjanassa ca sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca.

Kathaṃ puthujjanassa ca sekkhessa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti: puthujjano saṅkhārupekkhaṃ tiṇṇaṃ saṃyojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati, sekkho saṅkhārupekkhaṃ tiṇṇaṃ saṃyojanānaṃ pahīnattā uttaripaṭilābhatthāya vipassati, vītarāgo saṅkhārupekkhaṃ sabbakilesānaṃ pahīnattā diṭṭhammasukhavihāratthāya vipassati. Evaṃ puthujjanassa ca sekkhessa ca vītarāgassa ca saṅkhārupekkhāya cittassa anīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca. [PTS Page 064] [\q  64/]

Kathaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti: sekkho saṅkhārupekkhaṃ abhinandati vā, vipassati vā, paṭisaṅkhāya vā, phalasamāpattiṃ samāpajjatiiiiia; vītarāgo saṅkhārupekkhaṃ vipassati vā, paṭisaṅkhāya vā phalasamāpattiṃ samapajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. Evaṃ sekkhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena.

Kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti: aṭṭhasaṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvayena uppajjanti.

1. Saṅkhārupekkhā-syā.

[BJT Page 122] [\x 122/]

Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti: paṭhamaṃ jhānaṃ1 paṭilābhatthāya nīvaraṇe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, tatiyaṃ jhāṇaṃ, tatiyaṃ jhānaṃ paṭilābhatthāya pīti paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, catutthaṃ ñāṇaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatana saññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatana saññaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti.

Katamā dasa saṅkhārupekkhā vipassanāvasena uppajjaniti: [PTS Page 065] [\q  65/]      sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sakadāgāmimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ sakadāgāmiphalasamāpattatthāya paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sakadāgāmiphalasamāphattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, anāgāmimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, anāgāmiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, arahattaphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, suññatavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ2 paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vyādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyūhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ vādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. Imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti.

Kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā: paṇṇarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā abyākatā. Natthi saṅkhārupekkhā akusalā.

1. "Paṭisaṅkhāsantiṭṭhanā paññā aṭṭha cittassa gocarā
Puthujjanassa dve honti tayo sekkhassa gocarā
Tayo ca vītarāgassa yehi cittaṃ vivaṭṭati. .

1. Paṭhamajjhānaṃ-[PTS] 2. Āyūhanaṃ-syā-[PTS]

[BJT Page 124] [\x 124/]

2. Aṭṭha samādhissa paccayā dasa ñāṇassa gocarā
Aṭṭhārasa saṅkhārupekkhā tiṇṇaṃ vimokkhāna paccayā.

3. Ime aṭṭhārasākārā paññā yassa parivitā1
Kusalo saṅkhārupekkhāsu nānādiṭṭhisu na kampatī"ti.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati ’muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ’. [PTS Page 066] [\q  66/]

Saṅkhārupekkhāñāṇaniddeso.