[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 066] [\q  66/]
[BJT Page 124] [\x 124/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. Gotrabhuñāṇaṃ

Kathaṃ bahiddhā vuṭṭhānavivaṭṭāne paññā gotrabhu ñāṇaṃ:

Uppādaṃ abhibhuyyatīti gotrabhu, pavattaṃ abhibhuyyatīti gotrabhu, nimittaṃ abhibhuyyatīti gotrabhu, āyūhanaṃ abhibhuyyatīti gotrabhu, paṭisandhiṃ abhibhuyyatīti gotrabhu, gatiṃ abhibhuyyatīti gotrabhu, nibbattiṃ abhibhuyyatīti gotrabhu, upapattiṃ abhibhuyyatīti gotrabhu, jātiṃ abhibhuyyatīti gotrabhu, jaraṃ abhibhuyyatīti gotrabhu, vyādhiṃ abhibhuyyatīti gotrabhu, maraṇaṃ abhibhuyyatīti gotrabhu, sokaṃ abhibhuyyatīti gotrabhu, paridevaṃ abhibhuyyatīti gotrabhu, upāyāsaṃ abhibhuyyatīti gotrabhu, bahiddhā saṅkhāranimittaṃ abhibhuyyatīti gotrabhu.

Anuppādaṃ pakkhandatīti gotrabhu, appavattaṃ pakkhandatīti gotrabhu, animittaṃ pakkhandatīti gotrabhu, anāyūhanaṃ pakkhandatīti gotrabhu, appaṭisandhiṃ pakkhandatīti gotrabhu, agatiṃ pakkhandatīti gotrabhu, anibbattiṃ pakkhandatīti gotrabhu, anupapattiṃ pakkhandatīti gotrabhu, ajātiṃ pakkhandatīti gotrabhu, ajaraṃ pakkhandatīti gotrabhu, avyādhiṃ pakkhandatīti gotrabhu, amaraṇaṃ pakkhandatīti gotrabhu, asokaṃ pakkhandatīti gotrabhu, aparidevaṃ pakkhandatīti gotrabhu, anupāyāsaṃ pakkhandatīti gotrabhu, nirodhaṃ nibbānaṃ pakkhandatīti gotrabhu.

Uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatīti gotrabhu, pavattā abhibhuyyitvā appavattaṃ pakkhandatīti gotrabhu, nimittaṃ abhibhuyyitvā animittaṃ pakkhandatīti gotrabhu, āyūhanā abhibhuyyitvā anāyūhanā pakkhandatīti gotrabhu, paṭisandhi abhibhuyyitvā appaṭisandhi pakkhandatīti gotrabhu, gati abhibhuyyitvā agati pakkhandatīti gotrabhu, nibbatti abhibhuyyitvā anibbatti pakkhandatīti gotrabhu, upapatti abhibhuyyitvā anupapatti pakkhandatīti gotrabhu, jāti abhibhuyyitvā ajāti pakkhandatīti gotrabhu jarā abhibhuyyitvā ajarā pakkhandatīti gotrabhu, maraṇā abhibhuyyitvā amaraṇaṃ pakkhandatīti gotrabhu, sokā abhibhuyyitvā asokā pakkhandatīti gotrabhu, paridevā abhibhuyyitvā aparidevo pakkhandatīti gotrabhu, upāyāso abhibhuyyitvā anupāyāso pakkhandatīti gotrabhu, bahiddhā saṅkhārā nimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandati gotrabhu.

Uppādā vuṭṭhātīti gotrabhu, pavattā vuṭṭhātīti gotrabhu, nimittā vuṭṭhātīti gotrabhu, āyūhanā vuṭṭhātīti gotrabhu, paṭisandhiyā vuṭṭhātīti gotrabhu, gatiyā vuṭṭhitīti gotrabhu, nibbattiyā vuṭṭhātīti gotrabhu, upapattiyā vuṭṭhātīti gotrabhu, jātiyā vuṭṭhātīti gotrabhu, jarāyā vuṭṭhātīti gotrabhu byādhimhā vuṭṭhātīti gotrabhu, maraṇā vuṭṭhātīti gotrabhu, sokā vuṭṭhātīti gotrabhu, paridevā vuṭṭhātīti gotrabhu, upāyāsā vuṭṭhātīti gotrabhu, bahiddhā saṅkhāranimittā vuṭṭhitīti gotrabhu.

1. Paricavitā machasaṃ

[BJT Page 126] [\x 126/]

Anuppādaṃ pakkhandatīti gotrabhu, appavattaṃ pakkhandatīti gotrabhu, animittaṃ pakkhandatīti gotrabhu, anāyūhanaṃ pakkhandatīti gotrabhu, paṭisandhiṃ pakkhandatīti gotrabhu, gatiṃ pakkhandatīti gotrabhu, nibbattiṃ pakkhandatīti gotrabhu, upapattiṃ pakkhandatīti gotrabhu, jātiṃ pakkhandatīti gotrabhu, jaraṃ pakkhandatīti gotrabhu, vyādhiṃ pakkhandatīti gotrabhu, maraṇaṃ pakkhandatīti gotrabhu, sokaṃ pakkhandatīti gotrabhu, paridevaṃ pakkhandatīti gotrabhu, upāyāsaṃ pakkhandatīti gotrabhu, nirodhaṃ nibbānaṃ pakkhandatīti gotrabhu,

Uppādā vuṭṭhahitvā anuppādaṃ pakkhandatīti gotrabhu, pavattā vuṭṭhahitvā appavattaṃ pakkhandatīti gotrabhu, nimittā vuṭṭhahitvā animittaṃ pakkhandatīti gotrabhu, āyūhanā [PTS Page 067] [\q  67/]      vuṭṭhahitvā anāyuhanaṃ pakkhandatīti gotrabhu, paṭisandhiyā vuṭṭhahitvā appaṭi sandhiṃ pakkhandatīti gotrabhu, gatiyā vuṭṭhahitvā agatiṃ pakkhandatīti gotrabhu, nibbattiyā vuṭṭhahitvā anibbattiṃ pakkhandatīti gotrabhu, upapattiyā vuṭṭhahitvā anupapattiṃ pakkhandatīti gotrabhu, jātiyā vuṭṭhahitvā ajātiṃ pakkhandatīti gotrabhu, jarāya vuṭṭhahitvā ajaraṃ pakkhandatīti gotrabhu, byādhimhā vuṭṭhahitvā abyādhiṃ pakkhandatīti gotrabhu, maraṇā vuṭṭhahitvā amaraṇaṃ pakkhandatīti gotrabhu, sokā vuṭṭhahitvā asokaṃ pakkhandatīti gotrabhu, paridevo vuṭṭhahitvā aparidevaṃ pakkhandatīti gotrabhu, upāyāso vuṭṭhahitvā anupāyāsaṃ pakkhandatīti gotrabhu, bahiddhāsaṅkhāranimittā vuṭṭhahitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhu.

Uppādā vivaṭṭatīti gotrabhu, pavattā vivaṭṭatīti gotrabhu, nimittā vivaṭṭatīti gotrabhu, āyūhanā vivaṭṭhatīti gotrabhu, paṭisandhiyā vinaṭṭhatīti gotrabhu, gatiyā vivaṭṭatīti gotrabhu, nibbattiyā vivaṭṭhatīti gotrabhu, upapattiyā vivaṭṭhatīti gotrabhu, jātiyā vivaṭṭatīti gotrabhu, jarāyā vivaṭṭatīti gotrabhu byādhimhā vivaṭṭatīti gotrabhu, maraṇā vivaṭṭatīti gotrabhu, sokā vivaṭṭatīti gotrabhu, paridevā vivaṭṭatīti gotrabhu, upāyāsā vivaṭṭatīti gotrabhu, bahiddhā saṅkhāranimittā vivaṭṭatīti gotrabhu.

Anuppādaṃ pakkhandatīti gotrabhu, appavattaṃ pakkhandatīti gotrabhu, animittaṃ pakkhandatīti gotrabhu, anāyūhanaṃ pakkhandatīti gotrabhu, paṭisandhiṃ pakkhandatīti gotrabhu, gatiṃ pakkhandatīti gotrabhu, nibbattiṃ pakkhandatīti gotrabhu, upapattiṃ pakkhandatīti gotrabhu, jātiṃ pakkhandatīti gotrabhu, jaraṃ pakkhandatīti gotrabhu, vyādhiṃ pakkhandatīti gotrabhu, maraṇaṃ pakkhandatīti gotrabhu, sokaṃ pakkhandatīti gotrabhu, paridevaṃ pakkhandatīti gotrabhu, upāyāsaṃ pakkhandatīti gotrabhu, nirodhaṃ nibbānaṃ pakkhandatīti gotrabhu,

Uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti gotrabhu, pavattā vivaṭṭitvā appavattaṃ pakkhandatīti gotrabhu, nimittā vivaṭṭitvā animittaṃ pakkhandatīti gotrabhu, āyūhanā vivaṭṭitvā anāyuhanaṃ pakkhandatīti gotrabhu, paṭisandhiyā vivaṭṭitvā appaṭi sandhiṃ pakkhandatīti gotrabhu, gatiyā vivaṭṭatvā agatiṃ pakkhandatīti gotrabhu, nibbattiyā vivaṭṭitvā anibbattiṃ pakkhandatīti gotrabhu, upapattiyā vivaṭṭitvā anupapattiṃ pakkhandatīti gotrabhu, jātiyā vivaṭṭitvā ajātiṃ pakkhandatīti gotrabhu, jarāya vivaṭṭitvā ajaraṃ pakkhandatīti gotrabhu, byādhimhā vivaṭṭatvā abyādhiṃ pakkhandatīti gotrabhu, maraṇā vivaṭṭitvā amaraṇaṃ pakkhandatīti gotrabhu, sokā vivaṭṭitvā asokaṃ pakkhandatīti gotrabhu, paridevo ninaṭṭitvā aparidevaṃ pakkhandatīti gotrabhu, upāyāso vivaṭṭitvā anupāyāsaṃ pakkhandatīti gotrabhu, bahiddhā saṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti gotrabhu.

Kati gotrabhudhammā samathavasena uppajjanti, kati gotrabhudhammā vipassanā vasena uppajjanti: aṭṭha gotrabhudhammā samathavasena uppajjanti, dasa gotrabhudhammā vipassanāvasena uppajjanti.

Katame1 aṭṭha gotrabhudhammā samathavasena uppajjanti: paṭhamaṃ jhānaṃ2 paṭilābhatthāya nivaraṇe abhibhuyyantīti gotrabhu, dutiyaṃ jhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyantīti gotrabhu, tatiyaṃ jhānaṃ paṭilābhatthāya pītiṃ abhibhuyyantīti gotrabhu, catutthaṃ jhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyantīti gotrabhu, ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyantīti gotrabhu, viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcayatanasaññaṃ abhibhuyyantīti gotrabhu, ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ [PTS Page 068] [\q  68/]      ābhibhuyyantīti gotrabhu, nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyantīti gotrabhu. Ime aṭṭha ṭagātrabhudhammā samathavasena uppajjanti.

1. Katamā-sī1. 2. Paṭhamajjhānaṃ-[PTS] sī 1.

[BJT Page 128] [\x 128/]

Katame dasa gotrabhudhammā vipassanāvasena uppajjanti: sotā, pattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, sakadāgāmimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, sakadāgāmiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, anāgāmimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, anāgāmiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, arahattaphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, suññatavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti gotrabhu, ime dasa gotrabhudhammā vipassanāvasena uppajjanti.

Kati gotrabhudhammā kusalā, kati akusalā, kati abyākatā, natthi gotrabhudhammā akusalā.

1. "Sāmisañca nirāmisaṃ paṇihitañca appaṇihitaṃ
Suññakañca visaññūttaṃ vuṭṭhitañca avuṭṭhitaṃ

2. Aṭṭha samādhissa paccayā dasa ñāṇassa gocarā
Aṭṭhārasa gotrabhudhammā tiṇṇaṃ vimokkhāna paccayā,

3. Ime aṭṭhārasākārā paññā yassa parivitā
Kusalo vivaṭṭe vuṭṭhāne nānādiṭṭhisu na kampatī’ti

Taṃ ñātaṭṭhena ñāṇaṃ, pajānaṭṭhena paññā, tena vuccati: "bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhu ñāṇaṃ"
[PTS Page 069] [\q  69/]

Gotrabhuñāṇaniddeso.