[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 069] [\q  69/]
[BJT Page 128] [\x 128/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

11. Maggañāṇaṃ

Kathaṃ dubhato vuṭṭhāna vivaṭṭane paññā magge ñāṇaṃ.

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi vicchādiṭṭhiyā vuṭṭhāti, tadanūvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ

[BJT Page 130] [\x 130/]

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca bhandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhako vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Samuṭṭhānaṭṭhena smamākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ

Vodānaṭṭhena sammā ājīvo micchāājīvo vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: ’dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāna vivaṭṭane pañña magge ñāṇaṃ.

[BJT Page 130- [\x 130/]     128] sakadāgāmimaggakkhaṇe dassanaṭeṭhana sammādiṭṭhi [PTS Page 070] [\q  70/]      micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehica khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Abhiniropanaṭṭhena sammāsaṅkhappo micchāsaṅkappā viṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimithi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāvivaṭṭane paññā magge ñāṇaṃ.

Vodānaṭṭhena sammā ājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Upaṭṭhānaṭṭhena sammāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: ’dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāna vivaṭṭane paññā magge ñāṇaṃ.

Avikekhapaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭīghasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.
[BJT Page 130- [\x 130/]     128]
Anāgāmimaggakkhaṇe dassanaṭeṭhana sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehica khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Abhiniropanaṭṭhena sammāsaṅkhappo micchāsaṅkappā viṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimithi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāvivaṭṭane paññā magge ñāṇaṃ.

Vodānaṭṭhena sammā ājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Upaṭṭhānaṭṭhena sammāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: ’dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāna vivaṭṭane paññā magge ñāṇaṃ.

Avikkhepaṭṭhena samimāsamādhi aṇusahagatā kāmarāgasaññojanā paṭaghasaññojanā, aṇusahagatā kāmarāgānusayā paṭāghānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’

[BJT Page 132- [\x 132/]     128]

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchāduṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Abhiniropanaṭṭhena sammāsaṅkhappo micchāsaṅkappā viṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimithi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāvivaṭṭane paññā magge ñāṇaṃ.

Vodānaṭṭhena sammā ājīvo micchāājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Upaṭṭhānaṭṭhena sammāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: ’dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhāna vivaṭṭane paññā magge ñāṇaṃ.

Avikekhapaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāyamānānusā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, tena vuccati: dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ.

1. "Ajātaṃ jhāpeti1 jātena jhānaṃ2 tena pavuccati
Jhānavimokkhe3 kusalatā nānādiṭṭhisu na kampati4

2. Samādahitvā yathā ce vipassati
Vipassamāno tathā ce samādahe
Vipassanā ca samatho tadā ahu
Samānabhāgā yūganandhā vattare.

3. Dukkhā saṅkhārā sukho nirodhoti dassanaṃ
Dubhato vuṭṭhitā paññā phasseti amataṃ padaṃ

4. Vimokkhacariyaṃ jānāti nānattekatta5 kovido
Dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhisu na kampatī"ti,

Taṃ ñātaṭṭhena ñāṇaṃ pajānaṭṭhena paññā, tena vuccati "dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṃ."

Maggañāṇaniddeso.