[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 071] [\q  71/]
[BJT Page 132] [\x 132/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

12. Phalañāṇaṃ

Kathaṃ payogapaṭippassaddhipaññā phale ñāṇaṃ.

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhi vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga6 paṭippassaddhattā uppajjati sammādiṭṭhi, maggassetaṃ phalaṃ.

1. ¥āpeti-[PTS] 2. ¥āṇaṃ-[PTS, 3.] ¥āṇavimokkhe-[PTS.]
4. Na kampatīti-syā 5. Nānattekante-[PTS. 6.] Tappayoga vima
[BJT Page 134] [\x 134/]

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāsaṅkappo, maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāvācā, maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvo vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāājīvo, maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayo gavippassaddhattā uppajjati sammāsati, maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā [PTS Page 072] [\q  72/]      uppajjati sammāsamādhi, maggassetaṃ phalaṃ.

[BJT Page 134- [\x 134/]     132]
Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehica khandhehi ca vuṭṭhāti, bahiddhāca sabbanimittehi vuṭṭhāti, taṃpayoga6 paṭippassaddhattā uppajjati sammādiṭṭhi, maggassetaṃ phalaṃ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāsaṅkappo, maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāvācā, maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvo vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāājīvo, maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayo gavippassaddhattā uppajjati sammāsati, maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāsamādhi, maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaṃyojanā paṭighasaṃyojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhahi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāsamādhitha maggassetaṃ phalaṃ.

1. Tappayoga. . . . Vima

[BJT Page 136- [\x 136/]     132]

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga6 paṭippassaddhattā uppajjati sammādiṭṭhi, maggassetaṃ phalaṃ.

[BJT Page 136- [\x 136/]     134]
Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāsaṅkappo, maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāvācā, maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvo vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāājīvo, maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayo gavippassaddhattā uppajjati sammāsati, maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāsamādhi, maggassetaṃ phalaṃ

Avikkhepaṭṭhena sammāsamādhi aṇusahagatā kāmarāga saññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāsamādhi, maggassetaṃ phalaṃ.

[BJT Page 136- [\x 136/]     132]
Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga6 paṭippassaddhattā uppajjati sammādiṭṭhi, maggassetaṃ phalaṃ.

[BJT Page 136- [\x 136/]     134]
Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāsaṅkappo, maggassetaṃ phalaṃ.

Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāvācā, maggassetaṃ phalaṃ.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammākammanto. Maggassetaṃ phalaṃ.

Vodānaṭṭhena sammāājīvo micchāājīvo vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāājīvo, maggassetaṃ phalaṃ.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayoga1 paṭippassaddhattā uppajjati sammāvāyāmo. Maggassetaṃ phalaṃ.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayo gavippassaddhattā uppajjati
Sammāsati, maggassetaṃ phalaṃ.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti. Taṃpayogapaṭippassaddhattā uppajjati sammāsamādhi, maggassetaṃ phalaṃ

Avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya, mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti, taṃpayogapaṭippassaddhattā uppajjati sammāsaṅkappo maggassetaṃ phalaṃ.

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati: payogapaṭippassaddhipaññā phale ñāṇaṃ.

Phalañāṇaniddeso.