[CPD Classification 2.5.12]
[PTS Vol Ps 1 ] [\z Paṭis /] [\f I /]
[BJT Vol Ps 1 ] [\z Paṭis /] [\w I /]
[PTS Page 073] [\q  73/]
[BJT Page 136] [\x 136/]

Suttantapiṭake
Khuddakanikāyo
Paṭisambhidāmaggo
1. Paṭhamo paṇṇāsako
1. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

13. Vimuttiñāṇaṃ

Kathaṃ chinnavaṭṭamanupassane1 paññā vimuttiñāṇaṃ:

Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbata parāmāso, diṭṭhānusayo vicikicchānusayo, attano cittassa upakkīlesā sammāsamucchinnā honti, imehi pañcahi upakkīlesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. [PTS Page 073] [\q  73/]      taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānaṭṭhena paññā. Tena vuccati: chinnavaṭṭamanupassane1 paññā vimutti ñāṇaṃ.

Satadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ, paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭāghānusayo attano cittassa upakkīlesā sammā samucchinnā honti, imehi catūhi upakkīlesehi pariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati. ’Chinnavaṭṭamanupassane paññā vimutti ñāṇaṃ.

1. Chinnavaṭumānupassane-machasaṃ. Jinna manupassane-syā, [PTS.]
[BJT Page 138] [\x 138/]

Anāgāmimaggena aṇusahagataṃ aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ aṇusahagato kāmarāgānusayo paṭighānusayo attano cittassa upakkīlesā sammā samucchinnā honti, imehā catūhi upakkīlesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hotī sumuttaṃ. Taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati: ’chinnavaṭṭamanupasane paññā vimutti ñāṇaṃ.

Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo attano cittassa upakkīlesā sammā samucchinnā honti, imehi aṭṭhahi upakkīlesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti sucimuttaṃ, taṃvimutti ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati: ’chinnavaṭṭamanupassane paññā vimuttiñāṇaṃ. ’

Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā, tena vuccati: chinnavaṭṭamanupassane paññā vimuttiñāṇaṃ.

Vimuttiñāṇaniddeso.